________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.३३.३. ]
[ I.17.8. सुमतीनां च । वयं च युवाकवो युवयोरन्नस्य दातृणां कर्मणां भाजनम् । भवाम भूयास्म वेति । इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् । क्रतुर्भवत्युक्थ्यः ॥५॥
इन्द्रः सहस्रदानाम् । इन्द्रः । सहस्रस्य दातृणामपि कर्मणाम्। कर्ता । भवति । वरुणश्च । प्रशंसनीयानाम् । प्रशस्यः । अपि वा स्तोतॄन् सहस्रदान्नः प्रशस्यांश्च करोति । तयोरिंदवसा वयं सनेम नि च धीमहि । स्यादुत परेचनम् ॥६॥
तयोरित्। इन्द्रावरुणयोः। एव। रक्षणेन। वयं धनम्। भजेमहि। निधीमहि। च। उपयुक्तादतिरिक्तं निहितादतिरिक्तम् । अपि । अस्तु। इन्द्रावरुण वामहं हुवे चित्राय राधसे । अस्मान्त्सु जिग्युषस्कृतम् ।।७।।
११ वाम।
१३
१४ चत्राय। धनाय। तावस्मान। शत्रनु
इन्द्रावरुणा। इन्द्रावरुणौ !।
जितवतः । सुष्ठु। कुरुतम्। इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा । अस्मभ्यं शर्म यच्छतम् ॥८॥
इन्द्रावरुण नू। इन्द्रावरुणौ ! । क्षिप्रम् । वाम् । सम्भवतुमिच्छत्सु। ध्यातृषु स्तोतृषु । अस्मभ्यम्। सुखम्। प्रयच्छतम् । एको नुः पूरणः।
१
.
१. शोभनबुद्धियुक्तानामृत्विजां स्तोत्ररूपं स्थापयामः Sy. उपभोगातिरिक्तं च
वचनमपि युवाकु नानाविधैः स्तुत्यगुण- निखाय स्थापयेमेत्यर्थः। ......प्रकर्षण मिश्रितम् Sy. मतिः स्तुतिः, यदतिरिच्यते तत् प्ररेचनम् । उपभोगाग्निमन्यतेरर्चतिकर्मत्वात्, सुस्तुतीनामस्माकं धानाच्चातिरिक्तमपि स्यादित्यर्थः Sk. . . . . शोभनाभिश्च स्तुतिभिः Sk. ६. हिता० M. भुक्तान्निहिताच्च प्रकर्षेणा२. युवाकवयोः M. Omitted by S. धिकं धनं स्यात् Sy. १०. ऋचि P. ३. युवयोः प्रसादाद् वयं वाजदानामन्न- ११. Omitted by D. १२. मणिमुक्ता
प्रदानां पुरुषाणां मध्ये मुख्या भवेम Sy. दिरूपेण विविधाय राधसे धनाय Sy. ४. सहस्रदातॄणामपि D. सहस्रसंख्याकधन- पूजनीयस्य धनस्यार्थाय । पूजनीयं रायः
प्रदानां मध्ये ऋतुर्धनदानस्य कर्ता भवति मां दत्तम् Skr. १३. तवास्मान् P. प्रभूतं ददातीत्यर्थः Sy. सहस्रसंख्याक- | १४. अस्मच्छवूनपि अस्माभिपियतम् Skr. दानानाम् Sk. ५. स्तुत्यानां मध्ये । १५. इन्द्रावरुणा S. इन्द्रावरुणो M. उक्थ्यः स्तुत्यो भवति । अतिशयेन स्तुत्य १६. सनितुं संभक्तुं सम्यक् सेवितुमिच्छइत्यर्थः Sy. स्तुत्यानामत्यन्तोत्कृष्टानाम् । न्तीषु Sy. १७. अस्मदीयबुद्धिषु Sy. Sk. ६. स्याश्च P. स्तोतभ्यः । कर्मसु Sk. १८. गहं सुखं वा Sk.
प्रभूतानि धनानि ददातीत्यर्थः Skt. / १६. नु M. P. क्षिप्रनामसु नु मविति ७. तर्पणेन पालनेन वा हेतुना ताभ्यां पठितम् (Ngh. 2.15.)। तस्य
तर्यमाणाः पाल्यमाना वेत्यर्थः Skt. | द्विरावृत्तिबलादतिशयो लभ्यते Sy. ८. प्राप्ते धने यावदपेक्षितं तावद् भुक्त्वा | २०. Madhava ignores आ। आ
ततोऽवशिष्टं धनं क्वचिन्निधिरूपेण | समन्तात् Sy.
For Private and Personal Use Only