SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.17.4.] ६८ [ १.१.३२.४. I.17. इन्द्रावरुणयोरहं सम्राजोरव आ वृणे । ता नो मृळात ईदृशै ॥१॥ इन्द्रावरुणयोः। इन्द्रावरुणयोः । अहम् । सर्वेषामीश्वरयोः। पालनम्। आवृणे। तौ। मृळयेताम् । अस्मान् । ईदृशे स्तोत्र ईदृशेनावसेति। गन्तारा हि स्थोऽसे हव विप्रेस्य माव॑तः। धर्तारी चर्षणीनाम् ॥२॥ गन्तारा हि । गन्तारौ। हि। भवथः । रक्षणार्थम् । आह्वानम । मेधाविनः । मत्सदृशस्य। धारको। मनुष्याणाम् । तौ मयि चागच्छतम्। अनुकामं तैपयामिन्द्रावरुण राय आ । ता वां नेदिष्ठमीमहे ॥३॥ अनुकामम्। कामानन्तरमस्मान् । धनेन। आतर्पयेथाम् । इन्द्रावरुणौ !। तो। वाम् वयम् । युवयोरन्तिकतमं धनम् । याचामहे।' युवाकु हि शचीनां युवाकु सुमतीनाम् । भूयाम वाजदानाम् ॥४॥ युवाकु हि। युष्मत्कामः। हि पुरुषः। प्रज्ञानां भाजनं भवति। युवाकुः । १. समीचीनराज्योपैतयोः सम्यग्दीप्यमान- ११. धनेन तस्यैकदेशेन वा। डस् टार्थः। योर्वा Sy. सम्यग्दीप्तयोः Sk. युष्मद्धनतर्पणप्रार्थनावन्तो वयम् Skr. २. प्रार्थये Sk. ३. ईदृशे प्रार्थनाविशेषाद् १२. युवाकु वसतीवर्येकधनात्मकरुदकैः पयः वर्तमानान् Skr. ४. S. adds यद्वा सक्त्वादिद्रव्यान्तरैश्च मिश्रितम् ।....यु before ईदृशेन० एवंविधेऽस्मदीयवरणे मिश्रणे Sy. युवां कामयत इति निमित्तभूते सति Sy. ५. भवौ M. युवाकु, युष्मत्पानकाममित्यर्थः। अथवा ६. धर्तारौ योगक्षेमसंपादनेन धारयितारौ 'यु मिश्रण मिश्रितं वसतीवर्येकधनाभिSy. धारयितारौ Sk. रद्भिः श्रयणैर्वा...सोमलक्षणं हविः... तैस्तैरुपकरणः Skr. ७. वाग० M. युवाकु युष्मत्कामं युष्मद्गुणमिश्रं वा ८. अस्मदीयाभिलाषमनु . . . . . . वयं यदा युष्मत्सर्वगुणसङ्कीर्तनरूपमित्यर्थः। ... यदा धनं कामयामहे तदा तदा प्रयच्छत- स्तुतिलक्षणं वचनम् . . . अथवा द्वावपि मित्यर्थः।... कामस्य पश्चादनुकामम् । युवाकुशब्दौ सोमविषयावेव। मिश्रणार्थ अथवा कामे कामेऽनुकामम् Sy. एकः, युष्मत्पानकाममित्येवमर्थोऽपरः। अन्विति पश्चादर्थे । सोमस्य च पश्चादनु- अथवा. . . . . . युवाविवति बहुवचनस्य कामं कामयित्वा तत्पानानन्तरमित्यर्थः।। स्थान एकवचनम्. . .युष्मत्कामाः Skt. अथवानुशब्दो वीप्सायां कर्मप्रवचनीयः। १३. प्रज्ञानं P. यज्ञानां S. लज्ञानां M. कामं काममनु अनुकामं, यदा यदा वयं अस्मदीयकर्मणां संबन्धि सोमरूपं हविः कामयामहे तदा तदेत्यर्थः Skt. ...कर्मनामसु शची शमीति पठितम्Sy. ६. तर्पयेथाम् S. P. व्यथा M. सर्वतो- शचीति कर्मनाम. . . . यागकर्मवतामऽस्मॉस्तृप्तान् कुरुतम् Sy.. स्माकम् ।...तृतीयार्थे षष्ठी।....... १०. तौ वाम् missing in M. कर्मभिः Sk.१४. भाजनं भाजन P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy