________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.३१.४. ]
[ I.16.9. इमे सोमास इन्दवः सुतासो अधि बहिर्षि । ताँ इन्द्र सहसे पिब ॥६॥ ___इमे सोमासः । इमे । सोमाः । दीप्ताः । सुताः। बहिषि। अध्यासते। तान्। इन्द्र ! बलाय । पिब। अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शर्तमः । अथा सोमं सुतं पिब ॥७॥
अयं ते। अयम् । तव । स्तोमः। मुख्यः । हृदिस्पृक् । अस्तु । सुखतमः । अथ। सोमम् । सुतम् । पिव। विश्वमित्सर्वनं सुतमिन्द्रो मदाय गच्छति । वृत्रहा सोमपीतये ॥८॥
विश्वमित् । विश्वम् । एव । सुतम् । सोमम् । इन्द्रः । मदार्थम् । गच्छति । शत्रुहा । सोमपानार्थम्--पानेन मदो भवति। सेमं नः काममा घृण गोमरश्वैः शतक्रतो । स्तवाम त्वा स्वाध्यः ॥६॥
सेमं नः। स त्वम् । गवादिभिः । इमम् । अस्माकम्। कामम् । आपूरय। शतकर्मन् ! । स्तवाम । त्वा । सूकर्माणः।
१६१७
१. सोम M.
१२. अपि Sy. २. इन्दुशब्द उन्दी क्लेदन इति धातोरुत्पन्नः। १३. प्रातःसवनादिरूपं कर्म Sy. ____इन्दवः क्लेदनयुक्ताः Sy.
सुतं सोमं प्रतीन्द्रो गच्छति। ३. सह P.
१४. तत्पानजन्यहर्षाय Sy. मदाय ४. बहींषि S. वेद्याम् . . . तत्तत्पात्रगता मदार्थमभिषुतं प्रति गच्छतीति ......बहिषि यज्ञे Sy.
al Sk ५. त्वाम् M. ताम् P. D. १५. शान्तकर्मन् M. शतकर्मा D. ६. Omitted by M.
तकर्म P. बहुकर्मन् ! बहुप्रज्ञ! Skt. ___ अस्माभिः क्रियमाणः Sy.
१६. सुखकर्माणः S. सुकर्मणः P. ७. वः M. ८. श्रेष्ठः सन् सुष्ठु सर्वतो ध्यानयुक्ताः सन्तः Sy. ६. ते तव हृदिस्पृग् मनस्यङ्गीकृतः।... हदि स्वाध्यः, आध्यानम् आधीः प्रार्थना, स्पृशतीति हृदिस्पृक् Sy. त्वद्धृदयस्य
शोभनप्रार्थनाः Skt. स्प्रष्टा। लोके हि यद्रोचते तद्धृदयं | १७. Ms. D. puts the figure स्पृशति इति न्यायः। तव रोचताम् । ॥१६॥ here to indicate the
त्वच्चित्तेनावधार्यतामिति वा Skr. end of the sixteenth hymn. १०. Omitted by P.
No such number is given ११. विश्वम् । अम् डौ। सर्वस्मिन् यज्ञे Skr. | in P. and M.
For Private and Personal Use Only