________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.16.5. ]
[ १.१.३०.५. हुमा धाना घृतस्नुवो हरी इहोप वक्षतः । इन्द्रं सुखतमे रथे ॥२॥
इमा धानाः । इन्द्राश्वयोर्भागधेयभूता इमाः । धानाः । उपस्तरणाभिधारणाभ्यां घुतस्राविण्यः । तदर्थमश्वौ । इन्द्रम् । इह। सुखतमे। रथे स्थापयित्वा । उपवक्षतः । इन्द्रं प्रातहवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतये ॥३॥
इन्द्रं प्रातः। इन्द्रम् । प्रातः । वर्तमाने च। यज्ञे। सोमपानार्थम् । हवामहे। पुनरिन्द्रमिति पूरणम्।
उत्तरा निगदसिद्धा। उप नः सुतमा गहि हरि भिरिन्द्र कैशिभिः । सुते हि त्वा हवामहे ॥४॥ सेमं नः स्तोममा गापदं सर्वनं सुतम् । गौरो न तृषितः पिच ॥५॥ ___ सेमं नः। स त्वम्। इमम् । अस्माकम् । स्तोमम्। आगच्छागत्य च। इमम् । सुतम् । सोमम् । तृषितः । गौरमृगः । इवोदकम् । उपपिब।
१६
१. धनाः D. धीयन्त इति धानाः...भ्रष्ट- हवामहे सोमपानार्थम् Skr...
यवतण्डुलान् Sy. यज्ञे हि होः ऋजीषं १३. सिद्धाः M. P. हे इन्द्र ! केशिभिः
भागो धानाश्च Sk. २. ०घरणा० P. केसरयुक्तैर्हरिभिरश्वस्त्वं नोऽस्मदीयं सुत३. घृतस्नुवोऽलङ्करणोपस्तरणाभिधारणेन मभिषुतं सोमं प्रत्युप समीप आ गहि आग
घृतस्राविणीः........घृतं स्नुवन्तीति च्छ। सुतेऽभिषते सोमे निमित्तभते सति
घृतस्नुवः Sy. ष्णु प्रस्रवणे Skt. यस्मात्कारणात् त्वा हवामहे त्वामाह्व४. तदर्थमंश्चौ M.
यामः । तस्मादागच्छेति पूर्वत्रान्वयः Sy. ५. इन्द्रम् इह omitted by P. and D. नः अस्माकं स्वभूतं सुतं सोमम् उपागहि ६. सुखतमे रथे Sy. सप्तमीनिर्देशात् उपागच्छ हरिभिः । हे इन्द्र ! केशिभिः
स्थितमिति वाक्यशेषः। तृतीयार्थे वा केशवद्भिःप्रलम्बकेसरैः। कस्मात् ? सुते ___ सप्तमी। सुखतमेन रथेन Skt.
हि यस्माद् अभिषुते सोमे त्वां वयं हवामहे ७. वेदिसमीपे वहताम् Sy.
यन्तारमाह्वयामः Skt. १४. इन्द्रम् M. ८. प्रात M. प्रातःकर्मारम्भे प्रातःसवने Sy. : १५. P. reads काममापूरयत कर्मस्त६. प्रयति प्रगच्छति प्रारभ्य वर्तमाने सति वामत्वा सुकर्मणः before स्तोमम्। ___ माध्यन्दिने सवने Sy. प्रयति प्रवृत्ते Sk. १६. सुतमभिषतसोमयुक्तमिदमिदानीमनष्ठी१०. Omitted by S. ११. भवामहे M. यमानं सवनं प्रातःसवनादिरूपं कर्म Sy. १२. तथा यज्ञसमाप्त्यवसरे तृतीयसवने सवनमिति यज्ञनाम । इमं च यज्ञम्।
सोमस्य पीतये सोमपानार्थ हवामहे Sy. अथवेदं सवनमिति सप्तम्यर्थे प्रथमा। पुनरिन्द्रशब्दश्रुतिसामर्थ्यात् समाप्यमान | अस्मिन् यज्ञे Skt.. इति वाक्यशेषः। इन्द्रमेव समाप्यमाने १७. गौरमृग इव Sy. यथा गौरः खरः Skt. यज्ञे Skt. समाप्यमाने च इति इन्द्र- १८. उदकं omitted by M. शब्दत्रित्वात्। यज्ञादिमध्यान्तेष इन्द्रं | १६. उप देवयजनसमीपे Sy.
For Private and Personal Use Only