________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
१.१.३०.१. ]
[ I.16.1. अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता । ऋतुनो यज्ञवाहसा ॥११॥
अश्विना पिबतम्। अश्विनौ। पिबतम्। सोमम्। अरण्योर्दीप्तस्याग्नेर्जनयितारौ। शुचिकर्माणौ। ऋतुना सह। यज्ञस्य वोढारी।
गार्हपत्येन सन्त्य ऋतुनो यजुनीरसि । देवान्देवय॒ते यज ॥१२॥ ___ गार्हपत्येन। कथमहं गृहपतिः स्यामिति । सन्त्य ! सनोतेर्दानकर्मणः, सतां वा हित!। ऋतुना सह। यज्ञस्य नेता। असि । स देवान् । यज। यजमानाय ।
I.16. आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्रं त्वा सूरचक्षसः ॥१॥
आ त्वा वहन्तु। आवहन्तु । त्वाम् । अश्वाः ! । वर्षितारम् । सोमपानाय। इन्द्र ! । त्वा । सवीर्यदर्शना दूरेऽपि पश्यन्तः । त्वाशब्दावृत्तिरर्धर्चभेदात् ।
Sk.
१. मधु माधुर्योपेतं सोमम् Sy.
देवयते देवान् कामयमानस्य ममार्थाय २. अरण्यो दिप्त० P. अर्यन्नो दीप्त० M.
अरण्यो दीप्त० S. दीद्यग्नी द्योतमा- १२. Ms. D. puts the figure ॥१५॥ नाहवनीयाद्यग्नियुक्तौ Sy.
here to indicate the end of अत्यर्थदीप्ताग्निसंबन्धिनौ.....दीप्तस्य the fifteenth hymn. No such अग्नेर्जनयितारौ Skr.
number is given in P. ३. यज्ञस्य निर्वाहको Sy. प्रापयितारौ and M.
समर्पयितारावित्यर्थः Skt. हे यज्ञस्य १३. आ त्वा वहन्तु M.
अन्तं प्रापयितारौ Skr. ४. ०त्येनं S. १४. P. repeats आवहन्तु त्वामश्वा ५. गार्हपत्येन गृहपतिसंबन्धिना रूपेण युक्तः आवहन्तु त्वामश्वाः
सन् Sy. गृहपतित्वेन हेतुना Skr. | १५. कामानां वर्षितारम् Sy. ६. सन्त्यः P. D. M.
१६. षष्ठ्यर्थे द्वितीया। तव Skt. It is a vocative both in the १७. सुवीर० S. सुवीर्यदर्शनाद् M.
Samhitā and also in the pad- सूर्यसमानप्रकाशयुक्ता ऋत्विजस्त्वां 'apātha. हे सन्त्य फलप्रदाग्निदेव Sy. मन्त्रः प्रकाशयन्त्विति शेषः Sy. ७. हितः P. D. M.
सूर आदित्यः। चक्षो दर्शनम् । सूरस्येव ८. यज्ञनेकासि P. यज्ञस्य देवान् प्रति चक्षो येषां ते सूरचक्षसः। बलवत्त्वादा
प्रापयितासि Skr. ६. सदेवान् S. दित्यवद् दीप्तिमन्त इत्यर्थः। सूर्यदर्शिनो १०. Omitted by P. D. M.. वा Skt. १८. वि P. ११. देवविषयकामनायुक्ताय यजमानाय Sy. | १६. पश्यतः D. M. पश्यत P.
For Private and Personal Use Only