________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५
१.२.६.१. ]
[ I.22.11. सखाय आ नि षीदत सविता स्तोम्यो नु नः। दाता राधीसि शुम्भति ॥८॥
सखायः। प्रस्तोतृप्रभृतयः। आगत्य। उपविशत। सविता। अस्माकम्। स्तोतव्यः। क्षिप्रम्। अन्नानाम्। दाता। यजमान एनं स्तुतिभिरलङ्करोति हविभिर्वेति ।
अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टार सोमपीतये ॥६॥
अग्ने पत्नीः। अग्ने !। देवपत्नीः । इह । उपावह। कामयमानाः। त्वष्टारं च।
सोमपानार्थम् । आ ना अंग्न इहावसे होत्रां यविष्ठ भारतीम् । वस्त्री धिषणां वह ॥१०॥
आग्नाः । अग्ने !। आवह। इहाग्ने ! । देवपत्नीः। रक्षणाय। होत्राम् । युवतम ! । आदित्यस्य पत्नीम् । वरणीयाम् । सरस्वतीं च। अभि नो देवीरवसा महः शर्मणा नृपत्नीः। अच्छिन्नपत्राः सचन्ताम् ॥११॥
अभि नः। अभिसचन्ताम् । अस्मान् । देव्यः । रक्षणेन । महता च। सुखेन सह । देवानां
२०२१
१. सखिभूता हे ऋत्विजः .... समानाः ११. V. M. ignores देवानाम् ।
सन्तः ख्यान्ति प्रकाशन्त इति सखायः।। ६२. अग्ना P. D. M. ख्या प्रकथने Sy.
१३. स्त्रियः Sk. १४. इह कर्मणि Sk. २. अध्वर्यवः Skr. ३. सर्वत्र Sy. आ १५. तर्पणपालनार्थम् Skr. ___ अर्वागर्थे। मत्समीपे दानार्थ निषीदत १६. होमनिष्पादकाग्निपत्नीम् Sy.
Skr. ४. स्तोतव्य P. ___ हूयतेऽसाविति होत्रा अग्नर्दीप्तिः पत्नी ५. दाता प्रदातुमुद्युक्तः। एष सविता वा। तां च Skr. १७. यवतम M. शुम्भति शोभते Sy.
१८. पत्नी P. भरतनामकस्यादित्यस्य पत्नी यस्माद् दाता सविता धनानि ददाति । ...भरत आदित्यः (N. 8. I3.) Sy. अथवा दाता यजमानः सोमलक्षणानि तस्य भाः पत्नी वा भारती Skr. धनानि संस्कारैः शोभितवान् । अभिषव- १९. धिषणां वाग्देवीं . . . वाग्वै धिषणेति णादिभिः संस्कृतवान्। अन्तर्णीतण्यर्थश्च वाजसनेयकम् Sy. वाचम् Skr.
भूते लट् Skr. ६. आग्ने M. २०. ०न्ता० M. आभिमुख्येन सेवन्ताम् Sy. ७. कर्मण्युपावह । देवान् यज्ञागमनं वा Skr. २१. तस्माद् M. ८. पाव P. ६. ०मानः P. २२. तर्पणपालनाभ्याम् Skr. १०. वोढुरग्नेरेवात्र प्राधान्यं न देवपत्नीनां | २३. गृहेण सुखेन वा। टार्थे उस् Skr.
त्वष्टुश्च । तस्मादाग्नेयत्वमृच. Skr. २४. नरो देवास्तदाकारत्वात् Skr.
For Private and Personal Use Only