________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.22.14. ]
[ १.२.६.४.
पत्न्यः। अच्छिन्नपतनाः।
उत्तरा निगदसिद्धेति।
इहेन्द्राणीमुप ह्वये वरुणानी स्वस्तये । अग्नायीं सोमपीतये ॥१२॥ (इहेन्द्राणीमुप) मही द्यौः पृथिवी चे न इमं यज्ञं मिमिक्षताम् । पिपतां नो भरीमभिः ॥१३॥
मही द्यौः। महत्यौ। द्यावापृथिव्यौ। अस्माकम्। इमम्। यज्ञम्। आगच्छेताम् । पारयेतां । च। अस्मान् । भरणैः। तयोरितवत्पयो विप्रा रिहन्ति धीतिभिः । गन्धर्वस्य ध्रुवे पदे ॥१४॥
तयोरित् । तयोः । एव। क्षरणवत्। पयस्सारम्। मेधाविनः । विहन्ति । कर्मभिः।
१. नृपत्नीर्मनुष्याणां पालयित्र्यः Sy. ....... इति सा निगदव्याख्याता।
अग्न्यादित्ययज्ञानां पत्नीः होत्राभारती- N. 9. 34. are: Skr.
४. द्यां D. द्योः P. द्यौ M. २. अच्छिन्नपक्षाः। नहि पक्षिरूपाणां | ५. आगच्छताम् P. गच्छेताम् Skr.
देवपत्नीनां पक्षाः केनचिच्छिद्यन्ते.....| ६. पिपृतां. . . . पूरयताम् Sy. न छिन्नान्यच्छिन्नानि......अच्छिन्नानि पूरयतां तर्पयताम् Skr. पत्राणि यासां
७. अस्मा M. छिन्नं श्रान्तम् । पतत्यनेनेति पत्रं वाहनम् । स्वकीयसारभूतेन रसेन ...... सेक्तुअश्रान्तवाहना अभिसेवन्ताम्। अवश्च मिच्छताम्। .... मिह सेचने Sy. महच्छर्म चास्माकं कुर्वन्तु। षच ८. भरणेः D. सेवायां गतौ च। अवसा च महता | ___भरणसमर्थैरन्न रसश्च Skr.
शर्मणा चाभिगच्छन्त्वस्मान् Skr. ६. द्यावापृथिव्योः Sy. ३. इहास्मिन्कर्मणि स्वस्तयेऽस्माकमविना- | १०. घृतवद् घृतसदृशं...... यद्वा घृत
शाय सोमपीतये सोमपानाय चेन्द्रवरु- वद् घृतं सारं तेनोपेतम् Sy. णाग्नीनां पत्नीराह्वयामि। इन्द्राणीम्। | ११. पयस्सरं M. जलम् Sy. वरुणानीम्।. . . . . अग्नायीम् Sy. उदकम् Sk. इह कर्मणोन्द्रवरुणाग्नीनां पत्नीरुपह्वये, | १२. सर्वत्र विविधं प्राप्ता मेधाविनो वा अविनाशाय आत्मनः सोमपानाय च। आदित्यरश्मयो वा Skr. आगता अस्मान् रक्षिष्यन्ति सोमञ्च | १३. लिहन्ति Ed. पास्यन्तीत्येवमर्थम् Sk.
स्वादयन्ति....रिह आस्वादने Skr. अग्नाय्यग्नेः पत्नी। तस्या एषा भवति | १४. गमनाख्यैः Skr.
For Private and Personal Use Only