________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.७.१ ]
[ I.22.16.
आदित्यस्य। ध्रुवे । स्थानेऽवस्थितम्। स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छो नः शर्म सप्रथः ॥१५॥
स्योना पृथिवि। सुखा । पृथिवि ! । भव । कण्टकवजिता। निवेशनी। “ऋक्षरः कण्टक ऋच्छतेः”। यच्छ च । अस्मभ्यम् । सर्वतः पृथु। गृहम् । अतो देवा अवन्तु नो यतो विष्णुर्वि चक्रमे । पृथिव्याः सप्त धामभिः ॥१६॥
अतो देवाः। अस्मात् स्थानात् । अस्मान् । देवाः। रक्षन्तु ततो योऽनर्थ उत्पद्यते तस्यावनम् । यतः। विष्णुः । विचक्रमे । यत्र विक्रमकृतपृथिव्याः । सप्तभिः । छन्दोभिः पृथिवीमुपक्रम्य त्रीन् लोकान् विचक्रमे त्रिभ्योऽपि लोकेभ्यो नास्मान् भयमुपगच्छत्विति ।
१. गन्धर्वस्य ध्रुवं पदमन्तरिक्षम् . . . .यक्ष- स्योनशब्दः सुखवाची . . . . . . .षिवु गन्धर्वाप्सरोगणसेवितमन्तरिक्षम् (नृसिंह- तन्तुसन्ताने Sy. ताप० 1.2.)। तेनान्तरिक्षेणोपलक्षित | ४. पृथिवी P. M. ५. कर्णकवजिता P. आकाशे वर्तमानयोः Sy. गत्वा | ६. ०शन्यनक्षरः M. निवेशनयोग्या चन्द्रमसो नित्ये स्थाने। सुषुम्णा च Skr. सूर्यरश्मिः । सात्र गौः। तां धारयतीति । ७. N. 9. 32. ८. यज M. गन्धर्वश्चन्द्रमाः।. . . . चन्द्रमण्डलाख्ये ६. सप्रथः प्रथ प्रख्याने... प्रथसा सह वर्तत गत्वा समादयन्ति। या ह्येताः पूर्वपक्षे इति Sy. १०. शृंगं M.शरणम् Sy. कलाख्याश्चान्द्रमस्य आगामिन्य आपो सुखं गृहं वा Skr. ११. अस्मान् P. भवन्ति रश्मयस्ता अपरपक्षे पिबन्ति । अतोऽस्मात्पृथिवीप्रदेशात् Sy. सोमोत्पत्त्याम्।...अन्यथा वा योजना। १२. यः omitted by P. तयोरुपस्तरणाभिधरणघृतेन। तद्धविर्ल- १३. यस्माद् भूप्रदेशात् Sy. क्षणं पयः। त एव मेधाविन ऋत्विजः १४. विविधं पादक्रमणं कृतवान् Sy. स्तुवन्ति स्तुतिकर्मभिः। इह स्तुतौ। सुपि | १५. भूम्या अवयवभूतेभ्यः सप्तभ्यः स्थानेवा भिस् । यागकर्मसु यज्ञस्य वेद्याम् । भ्यो द्वीपाख्येभ्यः। पञ्चम्यां जस्यज्ञोगन्धर्वः। गौर्वात् । तस्या धारयिता। भिसौ। धाम स्थानम्। सर्वत उपजा
तस्य ध्रुवं पदं वेदिः। तत्र Skr. यमाना अस्मदापदोऽपनयन्तु इत्यर्थः। २. पृथिवी P. D. M. सुखा नः पृथिवि केचित्तु डासौ पृथिव्या इति व्याचक्षते।
भव। अनृक्षरा निवेशनी। ऋक्षरः भिसि जस् इति च। यस्याः पृथिव्या कण्टक ऋच्छतेः। कण्टकः कन्तपो वा। विचक्रमे सप्तभिः छन्दोभिर्वायुस्कन्धेर्वा, कृन्ततेर्वा । कण्टतेर्वा स्याद् गतिकर्मणः । अतोऽवन्तु। पञ्चम्यास्तसिल । धाम उद्गततमो भवति। यच्छ नः शर्म। छन्दः Skr. १६. Cf. Ts. S. [यच्छन्तु] शरणं सर्वतः पृथु। N. 9.32. 2. I. I. 'विष्णुमुखा वै देवाश्छन्दो३. स्योनशब्दो विस्तीर्णवाची ...... यद्वा | भिरिमाल्लोकाननपजय्यमभ्यजयन्
For Private and Personal Use Only