________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 10.10
Padapāțha धेहि । श्रवः । बृहत् । घुम्नम् । सहस्रऽसातमम् । इन्द्र । ताः । रथिनीः । इषः ॥८॥ वसौः । इन्द्रम् । वसुऽपतिम् । गी:ऽभिः । गृणन्तः । ऋग्मियम् । होम । गन्तारम् । ऊतये ॥९॥ सुतेऽसुते । निऽौकसे । बृहत् । बृहते । आ । इत् । अरिः । इन्द्राय । शूषम् । अर्चति ॥१०॥
I. 10. गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो इति शतक्रतो । उत् । वंशम्ऽईव । येमिरे ॥१॥ यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कवंम् । तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥२॥ युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्य प्रा । अर्थ । नः । इन्द्र । सोमपाः। गिराम् । उपऽश्रुतिम् । चर ॥३॥ आ । इहि । स्तोमा॑न् । अभि । स्वर । अभि । गृणीहि । आ । रुव । ब्रह्म । च । नः । वसो इति । सर्चा । इन्द्र । यज्ञम् । च । वर्धय ॥४॥ उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरुनिःऽसिधै । शक्रः । या । सुतेषु । नः । ररणत् । सख्येषु । च ॥५॥ तम् । इत् । सखिऽत्वे । ईमहे । तम् । राये । तम् । सुऽवीर्यं । सः । शक्रः । उत । नः। शकत् । इन्द्रः । वसु । दयमानः ॥६॥ सुऽविवृतम् । सुनिःऽअर्जम् । इन्द्र । त्वाऽदातम् । इत् । यशः । गर्वाम् । अप॑ । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिवः ॥७॥ नहि । त्वा । रोदसी इति । उभे इति । ऋधायर्माणम् । इन्वतः । जेषः । स्वःऽवतीः। अपः । सम् । गाः। अस्मभ्यम् । धनुहि ॥८॥ आश्रुत्ऽकर्ण। श्रुधि । हर्वम् । नु । चित् । दधिष्व । मे । गिरः । इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥९॥ विद्म । हि । त्वा । वृषन्ऽतमम् ।
॥५
For Private and Personal Use Only