________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapatha
I. 11.8 वाजेषु । हवनऽश्रुतम् । वृषन्ऽतमस्य । हुमहे । ऊतिम् । सहस्रऽसातमाम् ॥१०॥ आ । तु। नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब । नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥११॥ परं । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः । वृद्धऽआंयुम् । अनु । वृद्धयः । जुष्टः । भवन्तु । जुष्टयः ॥१२॥
____I. 11. इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः। रथिऽतमम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥१॥ सख्ये । ते। इन्द्र । वाजिनः । मा । भेम । शवसः । पते । त्वाम् । अभि । प्र। नोनुमः । जेतारम् । अपराऽजितम् ॥२॥ पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः। यदि । वाजस्य । गोऽमतः । स्तोतऽभ्यः । महते । मघम् ॥३॥ पुराम् । भिन्दुः । युवा । कविः। आर्मितऽओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥४॥ त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिवः । बिलम् । त्वाम् । देवाः । अविभ्युषः । तुज्यमानासः । आविषुः ॥५॥ तव । अहम् । शूर । रातिभिः। प्रति । आयम् । सिन्धुम् । आऽवदन् । उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥६॥ मयाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः । विदुः। ते । तस्य । मेधिराः । तेषाम् । श्रवासि । उत् । तिर ॥७॥ इन्द्रम् । ईशानम् । ओज॑सा । अभि । स्तोमाः । अनषत । सहस्रम् । यस्य॑ । रातयः। उत । वा। सन्ति । भूय॑सीः ॥८॥
For Private and Personal Use Only