________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 13.3
Padapātha
I. 12. अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवैदसम् । अस्य । यज्ञर्ख । सुऽक्रतुम् ॥१॥ अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् । हव्यऽवाहम् । पुरुऽप्रियम् ॥२॥ अग्ने । देवान् । इह । आ। वह । जज्ञानः । वृक्तऽवर्हिषे । असि । होता । नः । ईड्यः ॥३॥ तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् । देवैः। आ । सत्सि । बर्हिर्षि ॥४॥ घृतंऽआहवन । दीदिऽवः । प्रति । स । रिषतः । दह । अग्ने । त्वम् । रक्षखिनः ॥५॥ अग्निना । अ॒ग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युर्वा । हव्यवाट् । जुहु आँखः ॥६॥ कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे । देवम् । अमीवsचातनम् ॥७॥ यः । त्वाम् । अग्ने । हविःऽपतिः । दूतम् । देव । सपर्यत । तस्य॑ । स्म । प्रऽअविता । भव ॥८॥ यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति । तस्मै । पावक । मृळय ॥९॥ सः । नः । पावक । दीदिऽवः । अग्नै । देवान् । इह । आ। वह । उप । यज्ञम् । हविः । च । नः ॥१०॥ सः । नः । स्तवानः। आ । भर । गायत्रेण । नवीयसा । रयिम् । वीरऽवतीम् । इषम् ॥११॥ अग्ने । शुक्रेण । शोचिां । विश्वाभिः । देवहूतिऽभिः । इमम् । स्तोम॑म् । जुषख । नः ॥१२॥
I. 13. सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्म॑ते । होतरिति । पावक । यक्षि । च ॥१॥ मधुऽमन्तम् । तनुऽनपात् । यज्ञम् । देवेषु । नः । कवे । अद्य । कृणहि । वीतये ॥२॥ नराशंसम् । इह ।
For Private and Personal Use Only