________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 14.6
Padapāțha प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये । मधुजिह्वम् । हविःऽकृतम् ॥३॥ अग्नै । सुखऽतमे । रथे । देवान् । ईळितः । आ । वह । असि । होता । मर्नु:ऽहितः ॥४॥ स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः । यत्र । अमृतस्य । चक्षणम् ॥५॥ वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः। अद्य । नूनम् । च । यष्टवे ॥६॥ नक्तोषसां । सुऽपेशंसा । अस्मिन् । यज्ञे । उप । ह्वये । इदम् । नः। बर्हिः । आऽसदै ॥७॥ ता । सुऽजिह्वौ । उप । ह्वये । होारा । दैव्या । कवी इति । यज्ञम् । नः । यक्षताम् । इमम् ॥८॥ इा । सरखती । मही । तिस्रः । देवीः । मयःऽभुवः । बर्हिः । सीदन्तु । अनिधः ॥९॥ इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये । अस्माकम् । अस्तु । केवलः ॥१०॥ अव । सृज । वनस्पते । देव । देवेभ्यः । हविः । प्र । दातुः । अस्तु । चेतनम् ॥११॥ स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे । तत्र । देवान् । उप । ह्वये ॥१२॥
I. 14. आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः। सोमपीतये । देवेभिः । याहि । यहिं । च ॥१॥ आ । त्वा । कण्वाः । अषत । गृणन्ति । विप्र । ते। धियः। देवेभिः । अग्ने । आ । गहि ॥२॥ इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भर्गम् ।
आदित्यान् । मारुतम् । गणम् ॥३॥ प्र। वः । भियन्ते । इन्दवः । मत्सराः । मादयिष्णवः । द्रप्साः । मध्वः। चमूऽसदः ॥४॥ ईळते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः । हविष्मन्तः । अरम्ऽकृतः ॥५॥ घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्वयः ।।
For Private and Personal Use Only