________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 15.9
Padapāțha आ । देवान् । सोमऽपीतये ॥६॥ तान् । यज॑त्रान् । ऋतऽवृधः । अग्नै । पत्नीऽवतः । कृधि । मध्वः । सुऽजिह्व । पायय ॥७॥ ये। यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया । मधोः । अग्ने । वर्षट् - कृति ॥८॥ आकीम् । सूर्यस्य । रोचनात् । विश्वा॑न् । देवान् । उपःऽबुधः । विप्रः । होता । इह । वक्षति ॥९॥ विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना । पिब । मित्रस्य॑ । धार्मऽभिः ॥१०॥ त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि । सः । इमम् । नः । अध्वरम् । यज ॥११॥ युक्ष्व । हि । अरुपीः। रथे । हरितः । देव । रोहितः । ताभिः । देवान् । इह । आ । वह ॥१२॥
I. 15. इन्द्रे । सोमम् । पिब । ऋतुनो। आ । त्वा । विशन्तु । इन्दवः । मत्सरासः । तत्ऽओकसः॥१॥ मरुतः। पिबत । ऋतुना । पोत्रात् । यज्ञम् । पुनीतन । यूयम् । हि । स्थ । सुऽदानवः ॥२॥ अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरित । पिब । ऋतुनो । त्वम् । हि । रत्नऽधाः । असि ॥३॥ अग्ने । देवान् । इह । आ। वह । सादये । योनिषु । त्रिषु । परि । भूष । पिब । ऋतुना ॥४॥ ब्राह्मणात् । इन्द्र । राधसः । पिर्व । सोमम् । ऋतून् । अनु । तव । इत् । हि । सख्यम् । अस्तृतम् ॥५॥ युवम् । दक्षम् । धृतऽत्रता। मित्रावरुणा । दुःऽदर्भम् । ऋतुना । यज्ञम् । आशाथे इति ॥६॥ द्रविणःऽदाः । द्रविणसः । ग्रावऽहस्तासः । अध्वरे । यज्ञेषु । देवम् । ईळते ॥७॥ द्रविणःऽदाः। ददातु । नः । वसूनि । यानि । शृण्विरे । देवेषु । ता। वनामहे ॥८॥ द्रविणःऽदाः । पिपीषति । जुहोत । प्र। च । तिष्ठत । नेष्ट्रात् । ऋतु
:
For Private and Personal Use Only