________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
12
I. 16.
Padapātha
I. 17.2 अभिः । इष्यत ॥९॥ यत् । त्वा । तुरीयम् । ऋतुऽभिः । द्रविणःऽदः । यजामहे । अर्ध । स्म । नः । ददिः । भव ॥१०॥ अश्विना । पिबतम् । मधु । दीर्घग्नी इति । दीदिऽअग्नी । शुचिऽवता । ऋतुर्ना । यज्ञऽवाहसा ॥११॥ गार्हऽपत्येन । सन्त्य । ऋतुना । यज्ञऽनीः । असि । देवान् । देवऽयते । यज ॥१२॥
आ। त्वा । वहन्तु । हरयः । वृषणम् । सोमपीतये । इन्द्र । त्वा । सूरऽचक्षसः ॥१॥ इमाः । धानाः। घृतऽस्नुवः । हरी इति । इह । उप । वक्षतः । इन्द्रम् । सुखऽतमे । रथै ॥२॥ इन्द्रम् । प्रातः । हवामहे । इन्द्रम् । प्रऽयति । अध्वरे । इन्द्रम् । सोमस्य । पीतये ॥३॥ उप । नः । सुतम् । आ । गहि । हरिऽभिः । इन्द्र । केशिभिः । सुते । हि । त्वा । हवामहे ॥४॥ सः । इमम् । नः । स्तोम॑म् । आ । गहि । उप । इदम् । सर्वनम् । सुतम् । गौरः । न । तृषितः । पिब ॥५॥ इमे । सोमा॑सः । इन्दवः । सुतासः । अधि । बहिर्षि । तान् । इन्द्र । सहसे । पिब ॥६॥ अयम् । ते। स्तोमः । अग्रियः । हृदिऽस्पृक् । अस्तु । शम्ऽतमः । अर्थ । सोमम् । सुतम् । पिब ॥७॥ विश्वम् । इत् । सर्वनम् । सुतम् । इन्द्रः । मदाय । गच्छति । वृत्रहा। सोमपीतये ॥८॥ सः । इमम् । नः । कामम् । श्रा। पृण । गोभिः । अश्वैः । शतक्रतो इति शतऽक्रतो । स्तवाम । त्वा । सुऽआध्यः ॥९॥
I. 17. इन्द्रावरुणयोः । अहम् । सम्ऽराजोः । अवः। आ । वृणे । ता । नः। मृळातः । ईदृशै ॥१॥ गन्तारा । हि । स्थः । अव॑से । हव॑म् ।
For Private and Personal Use Only