________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 18. 8 Padapatha.
13 विस्य । माऽवतः । धारी । चर्षणीनाम् ॥२॥ अनुऽकामम् । तर्पयेथाम् । इन्द्रावरुणा । रायः । आ । ता । वाम् । नेदिष्ठम् । ईमहे ॥३॥ युवाकु। हि । शचीनाम् । युवाकु । सुऽमतीनाम् । भूयाम । वाजऽदानाम् ॥४॥ इन्द्रः । सहस्रऽदानाम् । वरुणः । शंखानाम् । क्रतुः । भवति । उक्थ्यः ॥५॥ तयोः । इत् । अव॑सा । वयम् । सनेम । नि । च । धीमहि । स्यात् । उत । प्रऽरेचनम् ॥६॥ इन्द्रावरुणा । वाम् । अहम् । हुवे । चित्राय । राधसे । अस्मान् । सु । जिग्युषः । कृतम् ॥७॥ इन्द्रावरुणा । नु । नु । वाम् । सिसासन्तीषु । धीषु । आ । अस्मभ्यम् । शर्म । यच्छतम् ॥८॥ प्र । वाम् । अश्नोतु । सुऽस्तुतिः । इन्द्रावरुणा । याम् । हुवे । याम् । ऋधाथे इति । सधऽस्तुतिम् ॥९॥
____I. 18. सोमानम् । खरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः ॥१॥ यः । रेवान् । यः । अमीवऽहा । वसुऽवित् । पुष्टिऽवर्धनः । सः । नः । सिसक्त । यः । तुरः ॥२॥ मा । नः । शंसः । अररुषः । धूर्तिः। प्रणक् । मय॑स्य । रक्ष । नः । ब्रह्मणः । पते ॥३॥ सः । घ । वीरः । न । रिष्यति । यम् । । इन्द्रः । ब्रह्मणः। पतिः। सोमः । हिनोति । मय॑म् ॥४॥ त्वम् । तम् । ब्रह्मणः । पते । सोमः । इन्द्रः । च । मत्यम् । दक्षिणा । पातु । अहंसः ॥५॥ सदसः । पतिम् । अद्भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥६॥ यात् । ऋते । न । सिध्यति । यज्ञः । विपःऽचितः । चन । सः । धीनाम् । योगम् । इन्वति ॥७॥ आत् । ऋध्नोति । हविःऽकृतिम् । प्राञ्चम् । कृणोति । अध्वरम् । होत्रा । देवेषु । गच्छति ॥८॥
For Private and Personal Use Only