________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
14
Padapăṭha
I. 20. 4
नराशंस॑म् । सु॒ऽधृष्ट॑मम् । अप॑श्यम् । स॒प्रर्थः तमम् । दिवः न ।
सद्य॑ऽमखसम् ॥९॥
Acharya Shri Kailassagarsuri Gyanmandir
I. 19.
प्रति॑ । त्यम् । चारु॑म् । अ॒ध्वरम् । गोऽपीथाय॑ । प्र । हूयसे । मरुत्ऽर्भिः । अग्ने । आ । गहि || १ || नहि । देवः । न । मर्त्यैः । महः । तव॑ । क्रर्तुम् । परः । म॒रुत्ऽर्भः । अग्ने । आ । गहि ॥२॥ ये | महः । रज॑सः । वि॒दुः । विश्वे॑ । दे॒वास॑ः । श्रद्रः । मरुत्ऽर्भिः । अग्ने ।
1
आ । गहि ||३|| ये । उ॒ग्राः । अ॒र्कम् । आ॒नु॒चुः । अना॑धृष्टासः । ओज॑सा । मरुत्ऽः । अ॒ग्ने | आ | गहि || ४ || ये । शुभ्राः । घोर
I
ऽव॑र्षसः । सु॒ऽक्ष॒त्रास॑ः । रि॒शाद॑सः । म॒रुत्ऽर्भः । अ॒ग्ने॒ । आ । ||५|| ये । नाक॑स्य॒ । अधि । रोचने । दिवि । देवासः । आसते । म॒रुत्ऽर्भिः । अ॒ग्ने । आ । गहि || ६ || ये | ईङ्खयन्ति । पर्व॑तान् । तिरः । समुद्रम् । अर्णवम् । म॒रुत्ऽः । अ॒ग्ने । आ । गहि ||७|| आ । ये । त॒न्वन्ति॑ । र॒श्मिभि॑ः । ति॒रः । समु॒द्रम् । ओज॑सा ।
I
म॒रुत्ऽभि॑ः । अ॒ग्ने॒ । आ । गहि ||८|| अभि । त्वा । पूर्वऽपीतये | सृ॒जानि॑ । सो॒म्यम् । मधु॑ । म॒रुत्ऽः । अग्ने॒ । आ । गहि ||९||
I. 20.
1 1
अय॒म् । दे॒वाय॑ । जन्म॑ने । स्तोमः । विप्रैभिः । आसया । अकारि । रत्नऽधात॑मः ॥१॥ ये । इन्द्रय । वचः युज । ततक्षुः । मन॑सा | हरी 1 इति॑ । शमभिः । य॒ज्ञम् । आशत ||२|| तर्क्षन् । नासत्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् । तर्क्षन् । धेनुम् । सबः दुर्घाम् ॥३॥ युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यम॑न्त्राः । ऋ॒ञ्जुऽयव॑ः । ऋभवः॑ ।
For Private and Personal Use Only