________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapāțha
I.9.8 आ । वयम् । वज्रम् । घना । ददीमहि । जयेम । सम् । युधि । स्पृधः ॥३॥ वयम् । शूरैभिः । अस्ट्रेऽभिः । इन्द्र । त्वया । युजा । वयम् । ससह्याम । पृतन्यतः ॥४॥ महान् । इन्द्रः । परः । च । नु । महिऽत्वम् । अस्तु । वज्रिणे । द्यौः । न । प्रथिना । शवः ॥५॥ सम्ऽओहे । वा । ये । आशत । नरः । तोकस्य॑ । सनितौ । विप्रासः । वा । धियाऽयवः ॥६॥ यः । कुक्षिः । सोमऽपातमः । समुद्रःऽईव । पिन्वते । उर्वीः । आपः । न । काकुदः ॥७॥ एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही । पक्का । शार्खा । न । दाशुषे ॥८॥ एव । हि । ते। विभूतयः । ऊतयः । इन्द्र । माऽव॑ते । सद्यः । चित् । सन्ति । दाशुषे ॥९॥ एव। हि । अस्स । काम्या । स्तोमः । उक्थम् । च । शंस्या । इन्द्राय । सोमपीतये ॥१०॥
I.9. इन्द्र । आ । इहि । मसि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः । महान् । अभिष्टिः । ओज॑सा ॥१॥ आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिनै । चक्रिम् । विश्वानि । चक्रये ॥२॥ मत्स्व । सुऽशिप्र । मन्दिभिः । स्तोमेभिः । विश्वऽचर्षणे । सर्चा । एषु । सर्वनेषु । आ ॥३॥ असृग्रम् । इन्द्र । ते । गिरः । प्रत । त्वाम् । उत् । अहासत । अजोषाः । वृषभम् । पतिम् ॥४॥ सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् । असत् । इत् । ते । विऽभु । प्रभु ॥५॥ असान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः । तुर्विऽद्युम्न । यशस्वतः ॥६॥ सम् । गोऽर्मत् । इन्द्र । वाजेऽवत् । असे इति । पृथु । श्रवः । बृहत् । विश्वऽआयुः । धेहि । अक्षितम् ॥७॥ असे इति ।
For Private and Personal Use Only