________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 8.3
Padapāțha अर्चति । गणैः । इन्द्रस्य । काम्यैः ॥८॥ अतः। परिज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि । सम् । असिन् । ऋञ्जते। गिरः ॥९॥ इतः । वा । सातिम् । ईमहे । दिवः । वा । पार्थिवात् । अधि । इन्द्रम् । महः । वा । रजसः ॥१०॥
___I.7.
___ इन्द्रम् । इत् । गायिनः । बृहत् । इन्द्रम् । अर्केभिः । आर्किर्णः । इन्द्रम् । वाणीः । अनूषत ॥१॥ इन्द्रः । इत् । होः । सर्चा । सम्ऽमिश्लः। आ । वचःऽयुजो । इन्द्रः । वज्री । हिरण्ययः ॥२॥ इन्द्रः। दीर्घाय । चर्दसे । आ । सूर्यम् । रोहयत् । दिवि । वि । गोभिः । अम् ि । ऐरयत् ॥३॥ इन्द्र । वाजेषु । नः । अव । सहस्रऽप्रधनेषु । च । उग्रः । उग्रामिः । ऊतिऽभिः॥४॥ इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अौ । हवामहे । युजम् । वृत्रेषु । वज्रिणम् ॥५॥ सः । नः । वृषन् । अमुम् । चरुम् । सोऽदावन् । अप । वृधि । असभ्यम् । अप्रतिऽस्कुतः ॥६॥ तुझेऽतुझे । ये । उत्तरे । स्तोमाः । इन्द्रस्य । वज्रिणः । न । विन्धे । अस्य । सुऽस्तुतिम् ॥७॥ वृषा । यूथाऽईव । वसंगः । कृष्टीः । इयति ।
ओज॑सा । ईशानः । अप्रतिऽस्कुतः ॥८॥ यः। एकः। चर्षणीनाम् । वसूनाम् । इरज्यति । इन्द्रः । पञ्च । क्षितीनाम् ॥९॥ इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः । अस्माकम् । अस्तु । केवलः ॥१०॥
1.8.
आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् । वर्षिष्ठम् । ऊतये । भर ॥१॥ नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणामहै । त्वाऽऊतासः । नि । अवता ॥२॥ इन्द्र । त्वाऽऊतासः ।
For Private and Personal Use Only