________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.6.8
Padapātha आ । भुवत् । सः । राये । सः। पुरम्ऽध्याम् । गमत् । वाजेभिः। आ। सः । नः ॥३॥ यस्य॑ । सम्ऽस्थे । न । वृण्वते । हरी इति । समऽसु । शत्रवः । तस्मै । इन्द्राय । गायत ॥४॥ सुतऽपाने । सुताः । इमे। शुचयः। यन्ति । वीतये । सोमासः । दधिआशिरः ॥५॥ त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः । इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥६॥ आ। त्वा । विशन्तु । आशवः । सोमांसः । इन्द्र । गिर्वणः । शम् । ते। सन्तु । प्रऽचैतसे ॥७॥ त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रती इति शतऽक्रतो । त्वाम् । वर्धन्तु । नः। गिरः ॥८॥ अक्षितऽऊतिः । सनेत् । इमम् । वार्जम् । इन्द्रः । सहस्रिणम् । यर्सिन् । विश्वानि । पौंस्या ॥९॥ मा । नः । मीः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः । ईशानः । यवय । वधम् ॥१०॥
16
I. 6.
TAN.
___ युञ्जन्ति । बनम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥१॥ युञ्जन्ति । अस्य । काम्या । हरी इति । विपक्षसा। रथे । शोर्णा । धृष्णू इति । नृऽवाहंसा ॥२॥ केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे । सम् । उपभिः । अजायथाः ॥३॥ आत् । अहं । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽईरिरे । दधानाः । नाम । यज्ञियम् ॥४॥ वीर्छ । चित् । आरुजत्नुऽभिः । गुहाँ । चित् । इन्द्र । वहिऽभिः । अविन्दः। उस्रियाः । अनु ॥५॥ देवऽयन्तः । यथा । मतिम् । अच्छे । विदत्ऽवसुम् । गिरः। महाम् । अनूषत । श्रुतम् ॥६॥ इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा । मन्दू इति । समानऽवर्चसा ॥७॥ अनवधैः । अभियुंऽभिः । मखः । सहस्वत् ।
For Private and Personal Use Only