________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I. 5.3
Padapaṭha
3
वाजिनीवती । यज्ञम् । वष्ट । घियाव॑सुः ॥ १० ॥ चोदयित्री । सू॒नृता॑नाम् ।
-4
चेत॑न्ती । स॒ऽमतीनाम् । यज्ञम् । दधे । सर॑स्वती ॥ ११ ॥ महः | अर्णः ।
1
1
Acharya Shri Kailassagarsuri Gyanmandir
७
सरस्वती । प्र । चेतयति । केतुना॑ । धिर्यः । विश्वः । वि । राजति ॥ १२ ॥
1
I. 4.
1
1
1
सु॒रू॒ष॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒दुहे॑ । जुइ॒मसि॑ । द्यर्विऽद्य ॥१॥ उप॑ । नः । सर्वना । आ । गहि । सोम॑स्य । सोमपाः । पिब । गोऽदाः । इत् । रे॒वत॑ः । मद॑ः ||२|| अर्थ | ते । अन्त॑मानम् । विद्याम॑ । सु॒ऽम॒ती॒नाम् । मा । न॒ः । अति॑ । ख्य॒ः । आ । गहि ||३|| परा॑ । इ॒ह । विप्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृच्छ् । वि॒िषःऽचित॑म् । यः । ते । सवि॑ऽभ्यः॒ः । आ । वर॑म् ||४|| उ॒त ब्रुवन्तु । नः॑ । निर्दः । निः । अ॒न्यत॑ः । चित् । आ॒र॒त । दधा॑नाः । इन्द्रे॑ । इत् । दुः ॥ ५ ॥ उत । नः । सु॒ऽभगा॑न् । अ॒रिः । वो॒चेयु॑ः । द॒स्मा॒ । कृ॒ष्टय॑ः । स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि || ६ || आ | ईम् । आशुम् । आशवै । भर । यज्ञश्रिय॑म् । नृ॒माद॑नम् । पत॒यत् । म॒न्द॒यत्स॑खम् ||७|| अस्य | पीत्वा । शतक्रतो इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भवः । प्र । आ॒वः । वार्जेषु । वाजिन॑म् ||८|| तम् | त्वा । वार्जेषु । वाजिन॑म् । वाजयमः । शतक्रतो इति॑ शतक्रतो । धना॑नाम् । इन्द्र । सातये || ९ || यः । रायः । अवनिः । म॒हान् । सुऽपरः । सुन्वतः । सखा॑ । तस्मै॑ । इन्द्रा॑य॒ । गायत ॥१०॥
1
-☎
I. 5.
आ | तु । आ । इत । नि । सीदत । इन्द्र॑म् । अभि । प्र । गायत । सखा॑यः । स्तोम॑ऽवाहसः ॥१॥ पु॒रुऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्यांणाम् । इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ||२|| सः । घ । नः | योगें ।
I
For Private and Personal Use Only