________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 3. 10
Padapāțha प्रऽपृश्चती । धेो । जिगाति । दाशुषे । उरूची । सोमपीतये ॥३॥ इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् । इन्दवः। वाम् । उशन्ति । हि॥४॥वायो इति । इन्द्रः । च । चेतथः। सुतानाम् । वाजिनीवसू इति वाजिनीवसू । तौ ।आ। यातम् । उप । द्रवत् ॥५॥वायो इति । इन्द्रः। च । सुन्वतः । आ। यातम् । उप । निःऽकृतम् । मनु । इत्था। धिया । नरा ॥६॥ मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् । धिर्यम् । घृताचीम् । साधन्ता ॥७॥ ऋतेनं । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा । क्रतुम् । बृहन्तम् । आशाथे इति ॥८॥कवी इति । न। मित्रावरुणा । तुविऽजातौ । उरुऽक्षया । दक्षम् । दधाते इति । अपसंम् ॥९॥
अश्विना । यज्वरीः । इषः। द्रवत्पाणी इति द्रवऽपाणी । शुभः। पती इति । पुरुऽभुजा। चनस्यतम्॥१॥अश्विना । पुरुऽदंससा। नरा। शीरया । धिया। धिष्ण्या। वनतम्। गिरः।।२।।दसा । युवाकवः । सुताः । नासत्या। वृक्तऽबर्हिषः । श्रा । यातम् । रुद्रवर्तनी इति रुद्रऽवर्तनी॥३॥ इन्द्र । आ । याहि । चित्रभानो इति चित्रऽभानो । सुताः। इमे । त्वाऽयवः। अण्वीभिः । तना। पूतासः॥४॥ इन्द्र । आ । याहि । धिया । इषितः । विप्रऽजूतः। सुतऽव॑तः । उप । ब्रह्माणि। वाघतः ॥५॥ इन्द्र। आ । याहि तूतुजानः। उप । ब्रह्माणि । हरिऽवः । सुते । दधिष्व । नः । चनः॥६॥ओमासः। चर्षणिऽधृतः । विश्वे । देवासः।आ। गत । दाश्वांसः। दाशुषः। सुतम्॥७॥ विश्वे । देवासः । अप्ऽतुरः । सुतम् । आ । गन्त। तूर्णयः । उस्राःऽईव । खसराणि ॥८॥ विश्वे । देवासः । अनिधः । एहिऽमायासः । अद्रहः । मेधम् । जुषन्त । वह्वयः ॥९॥ पावका । नः । सरखती। वाजेभिः ।
For Private and Personal Use Only