SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir Padapātha. I. I. अ॒ग्निम् | ईळे । पुरःऽहि॑तम् । यज्ञस्य॑ । देवम् । ऋत्विज॑म् । होता॑रम् । रत्न॒धात॑मम् ॥१॥ अग्निः । पूर्वेभिः । ऋर्षिऽभिः । ईड्येः । नूत॑नैः। उत । सः। देवान् । आ । इह । वक्षति||२|| अग्निर्ना । रयम् । 1 I. 2. 3. 1 1 I 1 अ॒श्नवत् । पोष॑म् । ए॒व । दिवेऽदि॑िवे । य॒शस॑म् । वी॒रव॑त्तमम् ||३|| अग्ने॑ । यम् । यज्ञम् । अध्वरम् । विश्वर्तः । परिभूः । असिं । सः। इत् । देवेषु । गच्छति || ४ || अग्निः । होता॑ । कविक्र॑तुः । सत्यः । चित्रवः॑ऽतमः । दे॒वः । दे॒वेभिः॑। आ । गमत् ॥५॥ यत् । अङ्ग । दा॒शुषे॑ । त्वम् । अग्ने॑ । भ॒द्रम् । करिष्यसि॑ि । तव॑ । इत् । तत् । सत्यम् | अङ्गिरः || ६ || उप॑ । त्वा । अग्ने । दिवेऽदि॑वे । दोषा॑ऽवस्तः । धिया । वयम् । नर्मः । भर॑न्तः । आ । इ॒मसि॒॥७॥ राज॑न्तम् । अध्व॒राणा॑म् | गोषाम् । ऋ॒तस्य॑ दीदिविम् । वर्ध॑मानम् । स्वे । दमे || ८ || सः । नः । पिताऽईव । सूनवे ' । अग्ने॑ । सु॒ऽउपायनः । भव । सच॑स्व । नः | स्वस्तये ॥९॥ I 1 1 For Private and Personal Use Only I. 2. I वायो इर्ति । आ याहि । दर्शत । इमे । सोमा॑ः । अकृताः । I तेषा॑म् । पाहि॒ । श्रु॒धि । हव॑म्॥१ ॥ वायो॒ इति॑ । उ॒क्थेभि॑ः । ज॒र॒न्ते । त्वाम् । अच्छे । जरि॒तार॑ः । सु॒तसो॑माः । अहः विदः || २ || वायो इर्त । तव॑ । 1 1
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy