________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
Padapaṭha
I. 22. 20
I
1
1
I
अश्व॑ना । सो॒मन॑ः । गृ॒हम् ||४|| हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । सवि॒तार॑म् । उप॑ । ह्वये । सः । च॒त्तः॑ । देवर्ता । पदम् ||५|| अपाम् । नपा॑तम् । अव॑से । सवि॒तार॑म् । उप॑ । स्तु॒ह । तस्य॑ । व्र॒तानि॑ । उ॒श्म॒ ॥६॥ विभक्तारम् | हवामहे । वसौः । चित्रस्य॑ । रार्धसः । सवितार॑म् । नृऽचर्क्षसम् ||७|| सखा॑यः । आ । नि । सीदत । सविता । स्तोम्य॑ः । नु । नः॑ । दाता॑ । राधी॑सि । शुम्भत ॥ ८ ॥ अग्ने॑ । पत्नीः । इह । आ । वह । दे॒वाना॑म् । उ॒श॒तीः । उप॑ । त्वष्टा॒रम् । सोम॑ऽपीतये ॥९॥ आ । ग्ना: । अग्ने । इह । अव॑से । होत्रम् | यविष्ठ । भारतम् । वरू॑त्रीम् । धिषणम् । वह || १०|| अभि । नः । देवीः । अव॑सा ।
1
1
---
For Private and Personal Use Only
--
1
म॒हः । शर्म॑णा । नृ॒पत्नः । अच्छिन्नऽपत्राः । स॒चन्ताम् ॥११॥ इ॒ह । इन्द्राणीम् । उप॑ । ह्वये । वरुणानीम् । स्वस्तये । अग्नायम् । सोम॑ऽपीतये॑ ।।१२।। म॒ही । द्यौः । पृथिवी । च । नः । इ॒मम् । य॒ज्ञम् । मिमिक्षताम् । पिपृताम् । नः । भरी॑मभिः ॥ १३॥ तयौः । इत् । घृ॒तऽव॑त् । पय॑ः । विप्रा॑ः । रिहन्ति॒ । धी॒तिभि॑ः । गन्ध॒र्वस्य॑ ।
1
1
1
ध्रुवे । प॒दे ।।१४।। स्योना । पृथव । भव । अनृक्षरा । नि॒वेश॑नी ।
2
1
I
।
1
I
यच्छं । नः । शर्म॑ । सप्रर्थः || १५ || अर्तः । देवाः । अवन्तु । न॒ः । यत॑ः । विष्णु॑ः । वि॒ऽच॒क्रमे । पृथिव्याः । स॒प्त । धाम॑ऽभिः ||१६|| इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् । सम्ऽऊहम् । अस्य । पांसुरे ||१७|| त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदा॑भ्यः । अतः । धर्मीणि । धारयन् ॥ १८ ॥ विष्णोः । कर्म॑णि । पश्यत । यत॑ः । व्र॒तानि॑ । स्पशे । इन्द्र॑स्य॒ । यु॒ज्य॑ः । सखा॑ ॥१९॥ तत् । विष्णोः॒ः । परमम् । पदम् । सर्दा । पश्यन्ति ।
1
|