________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
17
I. 23. 14
Padapatha. सूरयः । दिविऽईव । चक्षुः । आऽततम् ॥२०॥ तत् । विप्रोसः । विपन्यवः । जागृऽवांसः । सम् । इन्धते । विष्णोः । यत् । परमम् । पदम् ॥२१॥
I. 23.
तीव्राः । सोमा॑सः । आ । गहि । आशी:ऽवन्तः । सुताः । इमे । वायो इति । तान् । प्रऽस्थितान् । पिब ॥१॥ उभा । देवा । दिविऽस्पृशौ । इन्द्रवायू इति । हवामहे । अस्य । सोमस्य । पीतये ॥२॥ इन्द्रवायू इति । मनःऽजुवा । विप्राः । हवन्ते । ऊतये । सहस्रऽअक्षा । धियः । पती इति ॥३॥ मित्रम् । वयम् । हवामहे । वरुणम् । सोमऽपीतये । जज्ञाना । पूतऽदक्षसा ॥४॥ ऋतेन । यौ । ऋतऽवृधौ । ऋतस्य॑ । ज्योतिषः । पती इति । ता। मित्रावरुणा। हुवे ॥५॥ वरुणः । प्रऽअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिऽभिः । करताम् । नः । सुऽराधसः ॥६॥ मरुत्वन्तम् । हवामहे । इन्द्रम् । था। सोमऽपीतये । सऽजूः । गणेन । तृम्पतु ॥७॥ इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूर्षऽरातयः । विश्वे । मम । श्रुत । हव॑म् ॥८॥ हत । वृत्रम् । सुऽदानवः । इन्द्रेण । सहसा । युजा । मा । नः । दुःऽशंसः । ईशत ॥९॥ विश्वान् । देवान् । हवामहे । मरुतः । सोमऽपीतये । उग्राः । हि । पृश्निऽमातरः ॥१०॥ जयताम्ऽइव । तन्यतुः । मरुताम् । एति । धृष्णुऽया। यत् । शुभम् । याथन । नरः ॥११॥ हस्कारात् । विद्युतः। परि । अतः । जाताः । अवन्तु । नः । मरुतः । मूळयन्तु । नः ॥१२॥ आ । पूषन् । चित्रऽबर्हिषम् । आधृणे । धरुणम् । दिवः। आ । अज । नष्टम् । या । पशुस् ॥१३॥ पूषा । राजानम् । आणिः । अप
For Private and Personal Use Only