________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18
I. 24.2
Padapatha ऽगूळ्हम् । गुहाँ । हितम् । अविन्दत् । चित्रऽबर्हिषम् ॥१४॥ उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिंधत् । गोभिः । यवम् । न । चर्कपत् ॥१५॥ अम्बयः । यन्ति । अवऽभिः । जामयः । अध्वरिऽयताम् । पृश्चतीः । मधुना । पर्यः ॥१६॥ अमः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह । ताः । नः। हिन्वन्तु । अध्वरम् ॥१७॥ अपः । देवीः । उप । हये । यत्र । गावः । पिबन्ति । नः । सिन्धुऽभ्यः । कर्वम् । हविः ॥१८॥ अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् । अपाम् । उत । प्रशस्तये । देवाः । भवत । वाजिनः ॥१९॥ अप्ऽसु । मे। सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा । अग्निम् । च । विश्वऽशैभुवम् । आपः । च । विश्वऽभैषजीः ॥२०॥ आपः। पृणीत । भेषजम् । वरूथम् । तन्वै । मम । ज्योक् । च । सूर्यम् । दृशे ॥२१॥ इदम् । आपः । प्र। वहत । यत् । किम् । च । दुःऽइतम् । मर्यि । यत् । वा । अहम् । अभिऽदुद्रोहै । यत् । वा । शेपे । उत । अनृतम् ॥२२॥ आपः । अद्य । अनु। अचारिषम् । रसैन । सम् । अगसहि । पर्यखान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥२३॥ सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रज्जयो । सम् । आयुषा । विद्युः । मे। अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋर्षिऽभिः ॥२४॥
I. 24___ कर्ख । नूनम् । कतमह्यं । अमृतानाम् । मनामहे । चारु । देवस्य । नाम । कः । नः । सबै । अदितये । पुनः। दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥१॥ अग्नेः । वयम् । प्रथमय । अमृतानाम् ।
For Private and Personal Use Only