SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 I. 24. 12 Padapāțha मनामहे । चारु । देवख । नाम । सः । नः। मौ । अदितये । पुनः । दात् । पितरम् । च । दृशेय॑म् । मातरम् । च ॥२॥ अभि । त्वा । देव । सवितः । ईशानम् । वार्याणाम् । सदा । अवन् । भागम् । ईमहे ॥३॥ यः । चित् । हि । ते । इत्था । भर्गः । शशमानः । पुरा । निदः । अद्वेषः । हस्तयोः । दधे ॥४॥ भगऽभक्तस्य । ते । वयम् । उत् । अशेम । तव । अव॑सा । मूर्धानम् । रायः । आऽरभै ॥५॥ नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वर्यः । चन । अमी इति । पतयन्तः । आपुः । न । इमाः । आपः । अनिमिषम् । चरन्तीः । न । ये । वातस्य । प्रऽमिनन्ति । अवम् ॥६॥ अबुध्ने । राजा । वरुणः । वनस्य । ऊर्ध्वम् । स्तूपम् । ददते । पूतऽदक्षः । नीचीनाः । स्थुः । उपरि । बुधः । एषाम् । अस्मे इति । अन्तः । निहिताः । केतवः । स्युरिति स्युः ॥७॥ उरुम् । हि । राजा । वरुणः । चकार । सूर्याय । पन्थाम् । अनुऽएतवै । ऊम् इति । अपदै । पार्दा । प्रतिऽधातवे । अकः । उत । अपऽवक्ता । हृदयऽविधः । चित् ॥८॥ शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुऽमतिः । ते । अस्तु । बाधख । दूरे । निःऽऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र। मुमुग्धि । असत् ॥९॥ अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तम् । दद्दथे । कुह । चित् । दिवा । ईयुः । अदब्धानि । वरुणस्य । व्रतानि । विऽचाशत् । चन्द्रमाः । नक्तम् । एति ॥१०॥ तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यज॑मानः । हविःभिः । अहेळमानः। वरुण । इह । बोधि । उरुऽशंस । मा । नः। आयुः । प्र । मोषीः ॥११॥ तत् । इत् । नक्तम् । तत् । दिवा । मह्यम् । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy