________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
Padapātha
I. 25.9 आहुः । तत् । अयम् । केतः । हृदः । आ। वि । चष्टे । शुनःशेषः । यम् । अह्वत् । गृभीतः । सः । असान् । राजा । वरुणः । मुमोक्त ॥१२॥ शुनःशेषः । हि । अह्वत् । गृभीतः। त्रिषु । आदित्यम् । द्रऽपदेषु । बद्धः । अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्त । पाशान् ॥१३॥ अव । ते । हेळ: । वरुण । नमःऽभिः । अब । यज्ञेभिः । ईमहे । हविःऽभिः । क्षयन् । अस्मभ्यम् । असुर । प्रचेत इति प्रऽचेतः । राजन् । एनौसि । शिश्रथः । कृतानि ॥१४॥ उत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथय । अर्थ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम ॥१५॥
I.25.
यत् । चित् । हि । ते । विशः। यथा । प्र। देव । वरुण । व्रतम् । मिनीमसि । द्यविऽद्यवि ॥१॥ मा । नः। वधाय । हत्नवै । जिहीळानस्य । रीरधः । मा । हणानखं । मन्यवै ॥२॥ वि । मृळीकार्य । ते । मनः । रथीः । अश्वम् । न । सम्ऽदितम् । गी:ऽभिः । वरुण । सीमहि ॥३॥ परी । हि । मे । विऽमन्यवः । पतन्ति । वर्सःऽइष्टये । वयः । न । वसतीः । उप ॥४॥ कदा । क्षत्रऽश्रियम् । नरम् । आ । वरुणम् । करामहे । मृळीकार्य.। उरुऽचक्षसम् ॥५॥ तत् । इत् । समानम् । अाशाते इति । वेनन्ता । न । प्र। युच्छतः । धृतऽव॑ताय । दाशुषे ॥६॥ वेद । यः । वीनाम् । पदम् । अन्तरिक्षेण । पतताम् । वेद । नावः । समुद्रियः ॥७॥ वेद । मासः । धृतऽव॑तः । द्वादश । प्रजाऽव॑तः । वेद। यः । उपज्जायते ॥८॥ वेद । वातस्य । वर्तनिम् । उरोः ।
For Private and Personal Use Only