________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.113.I. ]
५८०
[ १.८.१.१.
नत्रमाहुरयैके तं प्रतिषेधस्य सूचकम् । छान्दसेषु लकारेषु सम्प्रत्यर्थस्य सूचकः ॥१०॥ अष्टके प्रथमेऽस्माभिः स्वर इत्थं प्रपञ्चितः । स्थापनीयः प्रयत्नेन वाक्यार्थे पण्डितैरयम् ॥११॥ अन्धकारे दीपिकाभिर्गच्छन्न स्वलति क्वचित् । एवं स्वरैः प्रणीतानां भवन्त्याः स्फुटा इति ॥१२॥
___III3. इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवाय ए॒वा रात्र्युषसे योनिमारेक् ॥१॥
इदं श्रेष्ठम्। कुत्सः। इदम् । प्रशस्यतमम् । ज्योतिषाम्। ज्योतिरुषआख्यम्। प्रादुरभूत् । चित्रम् । प्रज्ञानम् । विभूषितम् । जातं मनुष्याणाम् । यथेयं रात्रेः । जाता। सवितुरादित्यस्य ।
१. नन्नम० P. २. छादनेषु P. । ऽन्धकारनिराकरणेन विशेषेण प्रकाश३. चकारेषु D. P. M.
कम् । अतः प्रशस्यतममित्यर्थः Sy. ४. सूचकम् D. P.
६. ०षा M. ५. प्रदर्शितः M.
ग्रहनक्षत्रादीनां द्योतमानानां मध्ये Sy. ६. ० र्था स्फुटा D. M.
१०. उद्गता। इयमुषा उदितेत्यर्थः Sk. * ज्योतिः। आ। अगात्। PP. | ११. चायनीयः Sy. पूज्यं वा Sk. ७. उषाः कस्मात् ? उच्छतीति सत्या १२. अन्धकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञा
रात्ररपरः कालः। तस्या एषा भवति ... पकः Sy. प्रकृष्टज्ञानं प्रकाशाख्यम् Sk. इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् । १३. ० भूति P. ० षतं M. विभुाप्तः चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूत- सन् Sy. विभुः । सर्वव्यापीत्यर्थः Sk. तमम् । यथा प्रसूता सवितुः प्रसवाय | १४. रथेऽयं M. किञ्च यथा रात्रिः स्वयं रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरि- ... सूर्यसकाशात् . . . उत्पन्ना। सूर्यो
चत् स्थानम् । N. 2. 18.19. हस्तं गच्छन् रात्रिं जनयति। तस्मिन्न८. अप्र०M.
नस्तमिते रात्ररुत्पत्त्यभावात् Sy. अस्य कोऽतिशय इति चेदुच्यते । किञ्च यथा प्रसूतोत्पन्ना स्वयं रात्रिः नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रका- सवितुरादित्यस्य सकाशात्। आदित्यो शयति नान्यत् । चन्द्रस्तु यद्यप्यन्यत् | हि रात्रिमस्तमयेन जनयति । तेन प्रकाशयति तथापि न विस्पष्टप्रकाशः। रातिरादित्यादुत्पद्यते Sk. औषसं तु ज्योतिर्युगपदेव सर्वस्य जगतो- | १५. स... र. missing M.
For Private and Personal Use Only