________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 18 )
ऋगर्थदीपिका सेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ॥ ऋगर्थदीपिका सेयं द्वितीयश्चायमष्टकः । चक्रे श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ॥ ऋगर्थदीपिका सेयं पञ्चमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ।। ऋगर्थदीपिका सेयं तथा षष्ठोऽयमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ॥ ऋगर्थदीपिका सेयं सप्तमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ।।
At the end of each Astaka, Venkata Madhava himself entitles his commentary as Rgarthadipikā. There is no reason as to why this name of the commentary should be suppressed. P. Sāstri is therefore not justified in calling the commentary of VenkataMādhava as simply a vyākhyāna. It should be described by its proper name, i.e., Rgartbadipika.
P. Šāstrī has the priority of publishing the commentary of Venkata Mādhava, although he has so far published the first two chapters of the first Astaka only.
Even these are not free from misprints and grammatical errors. I give below a list of misprints which should have been corrected, but unfortunately no Errata has been added.
Page
Line
Read (शुद्धम्)
For (अशुद्धम्)
مه
< us
०भ्रुव० तेमव
० मात्रणे
له له به س
*
०ध्रुव० तमेव ० मात्रेण मन्त्रस्य ० रादौ ब्रूमः परिग्रही देवास्त० चेन्द्रश्च दधिष्व मेति
س ه ه ه ه ه ه ه
मन्त्र य ० रादा ब्रम रिग्रही दे स्त० चद्रश्च दीधष्व
*
मे
*
स्न्दक०
For Private and Personal Use Only