________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
[ १.८.१.३.
I.113.3. ] अरिचत्। कृष्णा । सदनानि । अस्या रात्रिरथेने संस्तौति। समान य (?)। अमरणधर्माणौ। अनूची। द्योतमाने-अन्योन्यस्याध्यात्ममात्मीयम् । वर्णम् । कुर्वाणे । चरतः।
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मैथे। न तस्यतुः सुमेके नक्तोषासा समनसा विरूपे ॥३॥
१. आरेचितवती, कल्पितवती, दत्तवती- जरयन्त्यौ। यद्वा स्वकीयं रूपं हिंसन्त्यौ। त्यर्थः Sy.
उषसा नशं तमो निवर्त्यते प्रकाशात्मकरेचितवती Sk.
मुषसो रूपं रात्र्या Sy. २. कृष्णवर्णा रात्रिः Sy.
वर्ण कृष्णं शुक्लं चात्मीयं वर्णम् Sk. तमःसम्बन्धात् कृष्णवर्णा रात्रिः Sk. | ११. यद्वा द्यावा नभसाऽन्तरिक्षमार्गेण ... ३. स्थानानि स्वकीयान्त्याध्यामलक्षणानि | प्रतिदिवसं गच्छतः Sy. प्राप्नुत इत्यर्थः। ____Sy. स्थानानि Sk.
अथवा द्यावेति दिवः पर्यायस्तृतीयक४. अस्य P. M.
वचनान्तश्चात्र द्रष्टव्यः। ... दिवा सह ५. रात्रीरथेन P.
महत्त्वादिना गुणेन स्पर्धमाने दिवा वान६. समानेनैकेन सूर्याख्येन, बन्धुना सख्या ग्रह? (गृह्य०)माणे स्वं स्वं वर्ण प्राप्नुत युक्ते। यद्वा सूर्येण सह सम्बद्धे । यथोषा
इति । द्यौहि तमसा? (सो)ज्योतिषश्चाउदेष्यता सूर्येण सम्बद्धा, एवं रात्रिरप्य- स्मन्यवदानेनानुगृह्णाति रात्र्युषसोः । स्तं यता सूर्येण सम्बद्धा Sy.
आमिनाने ... ईद्धिसत्यौ। किम् ? समानो बन्धुर्ययोस्ते समानबन्धू। प्रजा
सामर्थ्यात् परस्पररूपम् । रात्रिीषसो पतिर्हि रात्र्युषसोः समानबन्धुर्जनयितृ
रूपं ज्योतिरीषद्धिनस्ति । उषा अपि त्वात् । आदित्यो वा । स हि जनयितृत्वेन
रात्रेस्तमः । अथवा द्यावेति सप्तम्येरात्रेबन्धुः, जन्यत्वेनोषसो जनयितृत्वेन कवचनस्याकार आदेशः । चरत इत्येतेन वोभयोः। स ह्यस्तमयेन रात्रि जनयत्यु
चास्य सम्बन्धः । दिवि चरतो गच्छतः। दयेन चोषसम् Sk.
वर्णमित्येतत्तु, आमिनाने इत्येतेन सम्ब७. समान ... अमरण. missing M. ध्यते । आत्मीयं रूपमीद्धिसत्यौ। कालात्मकतया नित्यत्वात् Sy.
अथवा, आमिनाने इत्याकारोऽध्यर्थे । ८. इनूचि P.
मिनातिरपि सामर्थ्यात् करोत्यर्थः । अन्वञ्चन्त्यौ । प्रथमं रात्रिः पश्चादुषा
आत्मीयं रूपमधि उपरि कुर्वाणे । इत्यनेन क्रमेण गच्छन्त्यौ । यद्वा सूर्य
कस्य? सामर्थ्यात् प्रकृतत्वाच्च दिव गत्यनुसारेण गच्छन्त्यौ Sy.
एव Sk. अहरन्तरेषु पुनः पुनरपि दृश्यमानत्वाद्
१२. V. Madhava ignores उ अनूची परस्परेणानुगते। परस्परतः
* देवशिष्टे इति देवशिष्टे। PP. संवर्तिन्यौ सम्बद्धे चेत्यर्थः Sk.
+ मेथेते इति। PP. ६. स्वेन स्वेन तेजसा Sk.
# सुमेके इति सुऽमेके। PP. १०. एवम्भूते वर्ण सर्वेषां प्राणिनां रूपं | विरूपे इति विरूपे। PP.
For Private and Personal Use Only