Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
Catalog link: https://jainqq.org/explore/020082/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UDAYANACARYA ATMATATTVAVIVEKA EDITED BY MAHAMAHOPADHYAYA VINDHYESVARIPRAS: DA DVIVEDIN AND PANDIT LAKSHMANA SASTRI DRAVIDA SIR WILLAMJONES MDCCXLVI-MDCC THE ASIATIC SOCIETY 1. PARK STREET, CALCUTTA:16 1986 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UDAYANACARYA ATMATATTVAVIVEKA WITH THE COMMENTARIES OF SANKARA MISRA, BHAGIRATHA THAKKURA AND RACHUNATHA TARKIKASIROMANI EDITED BY MAHAMAHOPADHYAYA VINDHYESVARIPRASADA DVIVEDIN AND PANDIT LAKSHMANA SASTRI DRAVIDA w any SIRWILLAMJONES CCXLVI-MDCCX THE ASIATIC SOCIETY 1. PARK STREET, CALCUTTA 16 1986 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Work No-170 (c) The Asiatic Society First published in 1907-39 Reprinted in 1986 Published by Dr. Chandan Roychaudhuri General Secretary The Asiatic Society 1, Park Street Calcutta-700016 Printed by A. Mitra M/s. Communik Media Service 50, Ashoke Avenue Calcutta 700047 Price : Rs. 225.00 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org BIBLIOTHECA INDICA WORK NO. 170 Acharya Shri Kailassagarsuri Gyanmandir ATMATATTVAVIVEKA SANSKRIT TEXT AND COMMENTARY For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFATORY NOTE Udayanacarya's great work Atmatattvaviveka together with three outstanding Commentaries of 'Sankara Misra, Bhagiratha Thakkura and Raghunatha Tarkikasiromani was edited by Mm. Vindhyesvariprasada Dvivedin and after his death by Pandit Laksana Sastri Dravida and then ultimately the book was published by the Asiatic Society in 1939. This famous Nyaya treatise which seeks to refute the Buddhist Conception of atman as detailed in the four theories known as ksana * bhanga, Bahyartha - bhanga, guna - guni - bheda - bhanga and Anupalambha, has always been in great demand and soon after the second world war the book went out of print. At long last the book is being published under the Society's Bibliotheca Indica series and I am happy that our Scholars and researchers will immensely benefit by the publication. Dated 2@th March 1986 Dr. Chandan Roy Chaudhuri General Secretary For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSayasUcI pavADAH 1-10 10-22 maGgalam mni paramatanirasane kSaNabhagavAdaH ... bAhyArthabhagavAdaH ... guNaguNibhaGgavAdaH anupalambhavAdaH ... siddhAntaH samAptivAkyam ... 22-428 426-706 710-738 738-983 743-646 For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AtmatattvavivekaH zrImadudayanAcAryaviracitaH zrIzaGkaramizra-bhagaurathaThakara-raghanAthatArkikaziromaNi kRtaTaukAsahitaH mahAmahopAdhyAya-zrauvindhyezvarIprasAdadvivedinA patiNDapravara zrIlakSaNazAstridrAviDena ca sampAditaH rayAla esiyATika sosAiTI aph veGgala ityAkhyasamityA prAkAzyaM nautaH saMvat 1986 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTORY NOTE Retrospective The present edition of the Atmatattvaviveka together with three practically complete commentaries, was begun in 1907, and the first three fascicles were published respectively in 1907, 1914 and 1919. The editor was MM. Vindhyesvariprasada Dvivedin. He died after the issue of the third fascicle and further work on the edition remained in abeyance. In 1924 Pandit Lakshmana Sastri Dravida was commissioned to undertake its continuation. He produced a fourth and a fifth fascicle in 1924 and 1925, and died himself in 1931, after having seen through the press a further portion of the work up to page 800 of the present edition, though the balance of the work was by that time in galley proof. So delay again arose. During 1935, Dr. B. Ch. Chhabra was asked to continue the work by correcting the remaining galleys. He successfully did this under congiderable difficulty, to page 944 inclusive, leaving only four pages to be dealt with which, however, contained a postcolophon offering a curious problem which at the time could not be solved. The press copy of the work up to the end was not completely in the possession of the Society's Office, and the various manuscripts from which the copy had been prepared were not at the disposal of the Society. In order to avoid further delay the work is now published so far as the material in the possession of the Society's office permits, as the files of the correspondence with the previous editors afford no clues to any further material. The first editor according to his remarks in foot-notes to pages 1, 3, 6 and 7 intended to write a comprehensive For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTORY NOTE introduction. It is to be regretted that this introduction did not come into the Society's possession and that no traces of it have been found. In the absence of the original editor and his successors, and without access to any information concerning the materials on which this edition is based, only few and general details concerning it, extracted from the work itself as printed, can be given. The Work This is an important Nyaya treatise in refutation of the Buddhist conception of atman. The author, Udayanacarya, his approximate date (about 1000 A.D.), and his other works are well-known. Vidyabhusana, in his History of Indian Logic analyses the present work as follows:-- 'It proposes to refute four Buddhistic theories in order to establish a permanent soul. The four theories are: (1) K sana-bhanga, that everything is momentary, (2) Bahyartha-bhanga, that things possess no external reality, (3) Guna-guni-bheda-bhanga, that a substance is not distinct from its qualities, and (4) Anupalambha, that the world is void. The book is divided into five sections of which the first four are concerned with the refutation of these theories, while the fifth concerns itself with the establishment of a permanent soul.' Editions The following editions have been traced: (1) Jayanarayana Tarkapanchanan and Madanmohan Sarman (Text only). Calcutta, 1849. Copy consulted. For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTORY NOTE xi (2) Jibananda Vidyasagara (Text only). Calcutta, 1873. Copy consulted. (3) Yadunatha Sarvabhauma. With portions of the gloss of Mathuranatha Tarkavagisa, the exposition by Raghunatha Siromani, and portions of the gloss upon the latter by Gadadhara. Edited with a preface and a gloss upon Mathuranatha's commentary. In progress ?' It is not evident whether the work was completed or even continued. Described in the British Museum Catalogue by L. D. Barnett, London, 1906. No copy seen. (4) Rajesvara Sastri Dravida (and Sri Harirama Sastri Sukla), Chowkhamba Sanskrit Series, Benares, 1925-. In progress. Five fascicles published to date, issued respectively in 1925, 1927, 1929, 1933 and 1937, up to page 496. The name of the second editor appears for the first time on the cover of the fourth fascicle. The fifth fascicle brings the text up to page 412 of the Society's edition. Text and commentaries. Copy consulted. The Benares edition The Chowkhamba edition is somewhat of a mystery. The editor is the son of the late Lakshmana Shastri Dravida, the second editor of the Society's edition. The contents of the Benares edition are nearly the same as those of the Society's edition. It gives the full commentaries of Sankara and Raghunatha, but does not give the one by Bhagiratha. Instead of this it has a subcommentary by Rama Tarkalankara. In addition, there are copious editorial foot-notes both text-critical and exegetical. The Benares edition gives a prefatory note, twice over, in fascicles 1 and 2, in which details of the MS. materials used are given, and it may be that this list also applies to For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra xii www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTORY NOTE some extent to the materials used for the Society's edition. About this matter the Society has no detailed evidence. From the date given in its post-colophon it is, however, evident that at least one same MS. of Raghunatha's commentary was used for both the Benares edition and the one of the Society. Moreover, from the foot-notes in the Society's edition it is evident that, as for the Benares edition, two MSS. were used for the text. Commentaries On the covers of the first five fascicles of this edition it was announced that the following commentaries are given, namely of: (1) Sankara Misra, (2) Bhagiratha Thakkura, (3) Raghunatha Tarkikasiromani, (4) Mathuranatha Tarkavagisa, (5) Etc. The actual state of affairs is as follows: No. 1 is given complete to the end. No. 2 (which seems very rare, no MS. being recorded in the Catalog Catalogorum) has been given from an incomplete MS. with occasional smaller or larger lacunae (as for instance on pages 665 and 831-858 in our edition). It is said to come to a stop on page 877 (see foot-note on that page) though one further extract is nevertheless given on pp. 941-942. No. 3 is given complete to the end with the exception of any comment on the two concluding verses (the samaptivakyam) following the conclusion of the work itself. No. 4 is only given up to page 38 of the edition, and is therefore practically absent. No. 5. No traces are found of any further commentaries. For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTORY NOTE xiii The edition gives no details concerning the MSS. of the commentaries the editors have used, but from the variants given in foot-notes it is apparent that for Nos. 1 and 3 each, three different MSS. were used. Division into Sections The structure of the book is: (1) an introductory verse, (2) a short introduction, (3) four critical sections, (4) a positive exposition of the author's own views, (5) two concluding verses. These divisions may be suitably styled: (1) Mangala, (2) Pratijna, (3) Paramatanirasana in four sections, (4) Svamatastha pana or Siddhanta, or, in the words of the author on page 743, Almasadbhavapramana, and (5) Sama ptirakya. In this edition these divisions have not been clearly indicated. In our edition the four sections of the critical part have been styled 'vadas. There is no evidence that the four subjects dealt with in these sections (mentioned on page 20) have the indication Vada in the MSS. It may be that the editor is responsible for the appellation. If so, then the final, positive exposition, beginning on page 743, might be called Siddhanta. It is to be noted that the editors have given the page heading Ksanabhangavada to the portion preceding page 20, and continued the page heading Anupalambhavadu beyond page 743. On page 743 there should have been an iti anupalambhavada and there should be corresponding sectional and page headings for the Siddhanta. The list of contents corrects all this and makes the division quite clear. Post-colophon Statement On page 946 of this edition occurs what is apparently a post-colophon statement to one of the MSS. of Raghunatha's commentary. As it is apt to cause confusion if left in the budy of the page, it has been transferred to a foot-note. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODVCTORY YOTE In conclusion I wish to acknowledge the valuable help given by Prof. Chintaharan Chakravarti in disentangling the confusing factors set forth above. CALCUTTA, May, 1939. JOHAN VAN MANEN, General Secretary, Royal Asiatic Society of Bengal. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM namaH paramAtmane / aatmtttvvivekH| zrImadudayanAcAryaviracitaH / zrIzaGkaramizrAdipraNItaSavidhaTaukAsahitaH / svAmyaM yasya nijaM jagatsu janiteSAdau tataH pAlanaM vyutpatteH karaNaM hitAhitavidhivyAsedhasambhAvanam / bhUtoktiH sahajA kRpA nirupadhiryatnastadarthAtmakastasmai pUrvagurUttamAya jagatAmauzAya pitre namaH // | mkkr' nir'ibinaa(2) zrAtmatattvavivekakalpalatAkhyA TaukA / zrIgaNezAya namaH / saMbhArapaTakuvindaM jagadaNDakalazakulAlamIzAnam / sargapralayasitAsitakusumasraGmAlinaM vande // (1) zaGkaramizreNAsyAmeva TaukAyAmagre "vAdivinode sphuTam ' "dhanumAnamayakhe lIlAvatIkaNThAbharaNe ca darzita"mityuktatvAdete 'pi granthA anenaiva rcitaaH| evaM vaizeSikasUtropaskAraH kaNAdarahasyAkhyaM prazastapAdabhASyacchAyAvyAkhyAnaM khaNDanakhaNDakhAdyavyAkhyAnaM ca viracitamityAdi sanistaraM bhUmikAyAM nirUpayiSyAmauti / For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tmatattvaviveke saToke prArizitasya nirvighnaM samAptimuddizya kRtaM maGgalaM ziSyazikSAyai nibadhnAti / svAmyamiti / tasmai sarvajanaprasiddhAya / jagatAmauzAya jagajjananA nukUlakRtizakrimate namaH / vedaprAmANyagrahaupayikamApratvaM (1) darzayituM pitatvena taM rUpayati / pitra iti / zravipralambhakAyetyarthaH / pUrvagurUttamAya pUrvaguravo manukapilAdayastebhya uttamAyetyarthaH / tathA cezvara eva vedavaktA tadanu smartAraH paraM manvAdaya iti bhAvaH / rUpakasyopamAbhedatvena tanirvAhAya pitRsAmyamAha / svAmyamiti / piturapi janiteSu svAmyamIzasyApi tathaiva teSu yatheSTaviniyogAdhikAra dUtyarthaH / nijamiti / svAbhAvikamityarthaH / zrAdau janiteSviti sambandhaH / tathA ca janakasyApi janakatvamIzvarasya dhvnitm| zranyadapi pitRsAmyamAha / tataH pAlanamiti / hitopadezatadAcaraNAdinA racaNamityarthaH / zranyadapi pitRsAmyamAha / vyutpatteriti / yathA pitA zradhyApanAdinA putrAn vyutpAdayati tathezvaro'pi prayojya prayojaka dehabhedamAzritya prANino gavAdipadajAte paTAdinirmANe ca vyutpAdayatItyarthaH / sAmyAntaramAha / hitAhiteti / hitAhitayoH hitavidhyahitavyA sedhayoH sambhAvanaM prApaNaM jJApanamiti yAvat / hitavidhiH svargakAmo yajetetyAdiH / ahitavyAsedho na kalanaM bhacayedityAdiH / tadubhayamupadizya jJApayati / nanu kathamatra vizvAsa ityata zrAha / bhUtoktiriti / yathA pituH puttrAn prati vidhiniSedhayoH pratyoktistathezvarasthApI(2) ghADaguNyamiti pAThe tu sarvajJatA tRptiranAdibodhaH svatantratA nityamaluptazaktiH / anantazakti vibhorvidhijJA SaDAraGgAni mahezvarasya // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| tyarthaH / satyatve mAnamAha / mhjeti| dharmigrAhakamAnAdAptatveneva siddheH tathA ca bhramapramAdavipratimA virahAt tadukriH satyeti bhaavH| nanu khaprayojanAbhAvAt kathaM hitAhite upadizadityata pAha / kRpeti / nispadhireva paraduHkhaprahANecchAsyetyarthaH / nanu sApi paraM duHkhinaM dRSTvA svasmin duHkhotpatterbhavati na hauzvarasya duHkhamata zAha / nirupadhiriti / anyathAmiddhizaGkArahitetyarthaH / yaddA anaupAdhikItyarthaH / upadhiH kAraNaM tacca nityatvAdeva nAstauti svAbhAvyAdeva tatheti bhAvaH(1) / na ca tarhi sukhinameva maveM sajediti dezyam / adRSTamApekSatvAt / yatnastadarthAtmakaH tasyAH kRpAyAH arthaH paraduHkhaprahANaM tadAtmako yatnaH / yadA tadartho jagatprayojanaM tadevAtmA yasya yatnasyetyarthaH / yaddA tatpadena hitAhitapravRttinivRttI ucyate te arthaH prayojanaM yasya tadAtmakastaTrapa ityarthaH / atra sarvatra yasyetyAvartanIyam // __ bhagIrathaThakkarakRtA(2) dhAtmatattvavivekaprakAzikAkhyA TokA(2) / (1) tathetyarthaH - pA. 2 / 3 pu0 / (2) yasyaiva bhagIrathaThakkarasya meghaThAkura iti jalada iti ca nAmAntaram / anena dravyaprakAziketi guNaprakAziketi cAkhyayA prasiddhA kiraNAvaloprakAzaTIkA lIlAvatIprakAzaprakAziketi cAkhyayA prasiddhA lIlAvatIprakAzaTIkA kusumAJjaliprakAzajalada ityAkhyayA prasiddhA kusumAJjaliprakAzaTIkA cApi raciteti sarva savistaraM bhUmikAyAM nirUpayiSyAmauti / (3) imAmeva TIkA jaladanAnA kecidyavaharanti / For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8 www.kobatirth.org yAtmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir OM namaH zivAya / dRptadetyendradurbhedavacastaTa kapATabhit / vedAntamAra sarvasvaM nRsiMhaH pAtu pApanut // manamamokSahetutvabodhakavedaprAmANyagrahaupayikaM bhagavadrUpaM nirdizaneva tannatiM vighnavighAtaphalAM nibadhnAti / svAmyamiti / izAya kAryajAtajanaka sarvaviSayakajJAnAya namaH / nanvAtmatvAvizeSAt kathamasmadAdInAM ma namasya ityata zrAha / jagatAmiti / jagatAM saMsAriNAm / pitre janakAya / pitre namaskAra ucita eva / nanvauzvarasya zarIrAdyabhAve pitRtvAsambhavAnmanvAdInAmeva tattvamityata zrAha / pUrveti / pUrvagurU mAtApitarau yadvA pUrve guravo manvAdayaH tebhya uttamAya tairapi svazarIrAdyutpattaye tadapekSaNAt / zarIrajanyajananAya tasyApi zarIraparigrahAdityarthaH / namasyataupayikaM rUpAntaramAha / svAmyamiti / yato jagatAM pitA to jagatsu saMsAriSu yasya nijamasAdhAraNaM krayAdyanapecaM vA svAmyaM yatheSTa - viniyogayogyatvam / tat kuta ityata zrAha / janiteSu yena yajjanyate tatra tasya svatvAdityarthaH / etenezvarasAdhakaM janyatvaM mAnaM sUcitam / nanvasmadAdInAmeva tajJjanakatvamAstAmityata zrAha / Adau kAryadravyAnAdhAre sargAdau zarIrAbhAvAdasmadAdInAM tajjanakatvaM na sambhavatItyarthaH / nanvIzvarasya prANisRSTAveva vyApArAt teSAM kathaM jauvanaM stanapAnAdaunAM tRptisAdhanatAnumAnAbhAvena tacApravRtteH kathaM vA teSAmaniSTasAdhanAnnivRttiH tadaparicayAdityata For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| zrAha / tataH pAlanam jagatma yasyeti srvtraanviiyte| dRSTAniyasAdhanopadezena jagadyaH pAtItyarthaH / tathApyupadezasya zabdarUpatvAt tasya cAgTahItasaGketatvenAbodhakatvAt tadgrAhakavyavahArAdeva sambhava ityata Aha / vyutpatteriti / vyutpAdyavyutpAdakatApanAnAM kAyamadhiSThAya vyavahAreNa zabdArthayoH saGketarUpajJAnAtmikAyA vyutpatteH karaNaM jagatsu yasyetyarthaH / nanu tAvatA padArthamAtra zakrigrahe vargasAdhanavAdau vAkyArtha tadabhAvAna yAgahiMsAdau pravRttinivRttau ityata Aha / hiteti / krameNa hitAhitavidhivyAsedhayoH sambhAvanaM jJApanam / padArthavyutpattereva vidhAyakaniSedhakavAkyA diyAniSTasAdhanatAM pramAya pravRttyAdirityarthaH / tadupAyamAha / utiH zrutirUpA yasyetyarthaH / nanu tatprAmANyAgrahe tatopi kathaM klezasAdhye pravRttirityata Aha / bhUtA vAkyArthayathArthajJAnajanyA / tatra mAnamAha / mahajA dharmiyAhakamAnasiddhA prAptatvenaiva tamiddherityarthaH / nanu tathApi cetanapravRttiH prayojanajJAnaM vinA na yukA sukhasya dharmAbhAvenAsambhavAt / duHkhAbhAvasya cAdharmAbhAvena svataH siddhRtvA dityata Aha / kRpeti / kAruNikAnAM paraduHkhahAnArthameva pravRttirityarthaH / nirupadhiH upadhiH kAraNaM tacca nyetyarthaH / anyeSAM hi kAruNikAnAM parakIyasukhaduHkhajJAnAt sukhaduHkhe utpadyate iti skheSTasAdhanatAjJAnaM kRpAhetuH dayaM tu tadapi nApekSata ityarthaH / ata eva nirupadhiparaduHkhaprahANecchA kRpA tatra nirUpadhitvaM vyarthaM vizeSaNamityapAstam / kvaciniravadhiriti pAThaH / tatra pUrvottarAvadhizUnyA / anutpannA avinAzinItyarthaH sugamaH / jJApana For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveke saTIka phalamAha / yatnaH pravRttiH phalamityarthaH / tadarthAtmakaH taddhitamahitahAnaM cArthaH prayojanaM yasya tadrUpa ityarthaH // tArkikaziromaNiraghunAthakRtA) zrAtmatattvavivekadaudhityAkhyA TIkA / zrIgaNezAya namaH / OM namaH sarvabhUtAni viSTabhya paritiSThate / akhaNDAnandabodhAya pUrNAya paramAtmane // nirNaya sAraM zAstrANAM tArkikANAM ziromaNiH / Atmatattvavivekasya bhAvamudbhAvayatyayam // ziSTAcAraparamparApariprAptAbhimatakarmArambhasamayakartavyatAkaM kRtamiSTadevatAnamaskAraM zivyAn zikSayitamAdau nibadhnAti / svAmyamityAdinA / IzAya mAjhyAdizAline namaH / zrayate hi yaH sarvajJaH sarvavidyasya jJAnamayaM tapaH tasmAdetahahma nAmarUpamannaM ca jAyate / sarvajJa iti sAmAnyataH sarvaviditi ca vizeSataH brahma hiraNyagarbhAkhyam / smaryate ca / sarvajJatA baptiranAdibodhaH khatantratA nityamaluptazaktiH / anantazanizca vibhovidhijJAH SaDAharaGgAni mahezvarasya // iti| jagatAM nikhilazarIriNAM pitre janakAya / tathA ca smaryate (1) dhanenaiva tArkikaziromaNiraghunAthena tattvacintAmaNidIdhitiH kiraNAvalIprakAzaviratiH nyAyalIlAvatIvibhUtiH padArthatattvanirUpaNaM khaNDanakhaNDakhAdyaTIkA sarvadarzanasaMgrahazca viracita iti savistaraM bhUmikAyAM nirUpayiSyAmauti / For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| pitAhamasya jagata iti / pUrvagurubhyaH kapilakamalAsanAdibhya uttamAya teSAmapi sa eva janaka iti bhAvaH / tasmai kamai ityapekSAyAmAha / svAmyaM ysyetyaadi| zrAdau sargAdau janiteSu utpAditeSu jagatma yasya nijaM krayAdyanapecaM khAmyam zrAtmanAmutyattyabhAve 'pi vizeSaNasya zarIrasya tathAtvAdiziSTasya tathA vyapadezaH / apUrvazaraurAdisambandharUpaM tu janma na mukhyo janyarthaH / na vA tAvatApi svAmyanirvAhaH / pAlanaM rakSaNAdi / vyatpattiH zabdazakretagrahaH / hitasya vidhiH kartavyatA / ahitasya niSedho'kartavyatvam / tayoH sambhAvanaM jJApanam / uniH shrutyaadiruupaa| bhUtA yathArthA / sahajA svaabhaaviko| rAgadveSadhamAdiviraheNa sarvasyA eva tadukkayathArthatvAt / tAdrapyeNaiva tasya siddheH / kRpA parahitecchA / upadhiH khahitAnusandhAnaM tacchnyA nityatvAt / niravadhiritipAThe avadhiH sImA tacchranyA / nityatvena sarvapuruSoyasakalahitaviSayakatvAt / tadarthAtmakaH tajjanmAdhuniparyantam arthaH prayojanaM yasya sa eva zrAtmA svarUpaM yasya sa tathA // mathurAnAthatarkavAgIzakatA(1) AtmatattvavivekarahasyAkhyA ttokaa| (1) vyanenaiva matharAnAthatarkavAgauzena tattvacintAmaNiTokA rahasyAkhyA tattvacintAmaNidaudhititattvacintAmaNyAlokayoThoke rahasyAkhye kiraNAvaloTaukA kiraNAvalIprakAzaTokA kiraNAvalIprakAzaviratiTIkApi rahasyAkhyeva nyAyalIlAvatauTaukA ca nirmiteti bhUmikAyAM niruupyissyaami| For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saToke OM namaH paramAtmane / kuJcitAdharapuTena pUrayan vaMzikAM pracaladaGgulipatiH / mohayannakhilavAmalocanAH pAta ko'pi navanauradacchaviH // zrImatA mathurAnAyatarkavAgauzadhImatA / baudAdhikAravivRtirvizadaukatya rayate // nirvighnaM(1) prAripsitagranthamamAptikAmanayA kRtaM bhagavannamaskArarUpaM maGgalaM ziSyazikSAyai zrAdau nibadhnAti / vAmyamityAdinA / tasmai nama iti sambandhaH / kimbhUtAya tasmai pUrvagurUttamAya pUrvagurubhyo manukapilakamalAmanAdibhya uttamAya utsASTAya / utkarSazca teSAmapi zrArAdhyatvapUrvavartitvAdirUpaH / punaH kIdRzAya jagatAmozAya jagatAM nikhilArIriNAm IzAya jnnaanukuulcicchkrimte| punaH kauzAya jagatAM nikhilazarIriNAM pice janakAya jananAnukUlakRtizaktiviziSTAya / tasmai kammai ityAkAGkSAyAmAha / svAmya - mityAdi / yasya puruSasya Adau margAdau janiteSu jagatmu nikhila garauriSu nijaM svAmyamiti yojanA / nijaM skhetarasya svAmyAnavaruddhaM nijazabdasya yasyaivetyavadhAraNArthatvAt / svAmyaM svAmitvaM jagatkhityatra nirUpakatvaM saptamyarthaH svatvaM vA svAmyaM saptamyarthazcAdheyatvam / kecittu nijaM krayAdyanapekSamityAhuH / tadAt margAdau janitevityasyAvyAvartakatApatteH / anyadapi paricAyakamAha / tataH pAlanamiti / yasya puruSasya nijamiti sambahyate / nijaM skhetarapAlanAnavaruddhaM tatasteSu margAdAvutpAditeSu jagatsu pAlanaM rakSaNam / (1) nirvighnena - pA0 2 pu0 / For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSamA bhagavAdaH ! paricAyakAntaramAha / vyutpatte: karaNamiti / yasya nija tata iti sambayate / yasya puruSasya sargAdau aniteSu nikhilazarIriSu nijaM zabdazakrigrahakaraNAnavaruddhaM vyutpatteH zabdazaktiyahasya karaNaM sampAdana miti yojnaa| bhagavAneva hi kevalaH prayojyaprayojakade hamAzritya margAdau utpannAn prANino gavAdipadAnAM bhaktiM grAhayati nAnya iti bhAvaH / paricAyakAntaramAha / hitaahiteti| yasya nija tata iti sambayate / yavya puruSasya sargAdau maniteSu nikhila zarauriSu hitAhitavidhiyAdhasambhAvanAmiti yojanA / nijaM khetarasya tAdRzasambhAvanAnavaruddhaM hitavidhiH dRSTamAdhanayAgAdeH kartavyatA astivyAsedhaH aniSTasAdhanasya kalaJcabhakSaNAderakartavyatA tayoH sambhAvanaM jJApanam / pricaaykaastrmaah| bhUtokiriti / yatheti sambayate / basa puruSasya zrutyAdirUpo phirbhUtA ythaarthtyrthH| yathArthatve(1) mAnamAha / shjeti| yataH sahajA svAbhAviko bhramAdidokyatuSTaya(2)rahitetyarthaH / kecittu yasya bhUtoktiH prasiddhArthako kriH sahajA pramANarUpA / na tu kAryAnvitaza krivAdhu pretAprAmANyavatItyartha ityAhuH / paricAyakAntaramAha / kRpA nirupadhiriti / yasyeti sambadhyate / yasya puruSastha kRpA paraduHkhaprahANecchA nirupadhiH kheSTamAdhanatApratimandhAmAjanyA / niravadhiriti pAThe yasya paraduHkhaprahANecchArUpA kRpA niravadhiH avadhiH maumA tacchanyA parakIyasakaladuHkhAbhAva(3)(1) yAthArtha-pA0 2 pu0 / (2) bhramAdicatuNyadoSarahitetyarthaH -- pA0 2 pu0 / (3) nikhiladuHkhAbhAva - pA. 2 pu / For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveka saTIka viSayiNauti yAvat / na tu yatkiJcitpuruSasya tadviSayiNI rAgadveSarahitatvAditi bhaavH| pricaaykaantrmaah| yatnastadarthAtmaka iti / yasyeti sambaddhyate / yasya puruSastha thatnaH tadarthAtmakaH / jagatsu utpattipAlanavyutpattyAdijanaka ityrthH| tat jagadutpattyAdhuktiparyantam arthaH prayojanaM yasya sa evAtmA svarUpaM yasya sa tathA iti vyutpatteH // __ iha khala nisargapratikUlasvabhAvaM sarvajanasaMvedanasiddhaM daHkhaM jihAsavaH sarva eva tahAnopAyamavihAMso'nusarantazca sarvAdhyAtmavidekavAkyatayA tattvajJAnameva tadapAyamAkarNayanti na tato'nyaM pratiyogyanuyogitayA ca Atmaiva tattvato jnyeyH| tathAhi yadi nairAtyaM yadi vAtmAsti vastubhUtaH ubhayathApi naisargikamAtmajJAnamatattvajJAnameva ityatrApyekavAkyataiva vAdinAmata AtmatattvaM vivicyte| zaGka0 TI0 (1) prekSAvatpravRttyarthamabhidheyaM(2) prayojanaM ca darzayati / iheti / iha granthe zrAtmatattvaM viviyata iti mmbndhH| yadA daha saMsAre tattvajJAnameva tadupAyamAkarNayantIti smbndhH| nanvAtmatattvavivekasthAsukhatvAdaduHkhAbhAvatvAcca na puruSArthatvamataH kathaM nadarthino'tra pravartantAmata Aha / tdupaaymiti| duHkhahAnopAyamityarthaH / puruSArthamAdhanatvAdAtmatattvaviveko'pi puruSArtha eveti (1) 'zaGkA Tau0 / ' ityanena zaGkaramizrakRtA TIkA ityavagantavyam / evamagre'pi / (2) prekSAvatpattyaGgamadhidheyaM -- pA. 1 pu0 / For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| bhAvaH / bhavedevaM yadi duHkhahAnamapi mukhyaH puruSArtho bhavena tvevaM sukhecchayA tatra vRtterata aah)| nisargapratikUlasvabhAvamiti / ataH svarasata eva taddhAnecchetyarthaH / nanu duHkhamapi sukhAbhAvAnnAnyadityata paah| srvjneti| sarvajanapratItimAkSikaM tadityarthaH / zrAtmAnamadhikRtya pravartata ityadhyAtma zAstram / ekavAkyataikamatyam / tathA ca sarvatAntrikamiddhaM tattvajJAnasya mokSopAyatvamityuktam / tathApyanapekSitAbhidhAnaM mAbhUdata ukramanumarantazceti / mokSopAyamanusandadhAnA ityarthaH / anusaraNaM prati heturavidvAMsa iti / ahikaNTakAdiduHkhahAnopAyavidvattAyAmapyAtyantikaduHkhahAnopAye na vaiduSyamiti bhAvaH / zrAkarNayantauti zrautaM jnyaanmbhipreti| taccAtmA vA are zrotavya ityAA paniSadAM zravaNAt / evakAreNa labhyamapyanyayogavyavacchedyaM kAzImaraNAdeH svAtantraraNa mokSopAyavazaGkA nirAkata punarAha / nAnyaditi(2) / yaddA upAyameva tattvajJAnamiti vizeSaNamaGgata evAyamevakAraH tattvajJAnArthipravRti(2 vaiphalyazaGkAnirAsAya / nanu bhavatu tattvajJAnaM mokSahetustathApyAtmatattvaM kimiti viviyata ityata Aha / zrAtmaiva tattvato jJeya iti| nanu bauddhA nairAtmyajJAnaM tattvajJAnamAhustathA ca kathamekavAkyatetyata Aha / pratiyogyanuyogitayeti / teSAmapi pratiyogitayA zrAtmatattvaM jJAne(4) spharatauti mataM yata iti bhAvaH / yadvA yathA dehendriyAdibhya (1) tatparatarata Aha - pA0 1 pu0|| (2) nAnyaditi pAThamanusRtya vyAkhyAtam / (3) tattvajJAnArthe pratti - pA0 1 pu0 / (4) AtmatatvajJAnaM-pA0 3 pu0 / For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattva viveke saTIke zrAtmA bhinna iti tattvajJAna tathAtmanaH zarIrAdikaM bhinnamityapi tattvajJAnam / dehendriyAdihAnaupayikameveti darzayati / prtiyogauti| nanvahaM gaura ityAdiprakArakamAtmajJAnamayatnamiddhamevetyata Aha / naisargikamiti / svAbhAvikamayatnamiddhamiti yAvat / ahaM sukhotyAdiprakArakAtmajJAnasya tattvajJAnatve 'pi na mithyAjJAnanivartakatvamatastadapyatattvajJAnameveti bhaavH| nanu narAmyavAdinAM bharaure 'iMpratyayastattvajJAnamevetyata uktaM yadi nairAtmyamiti / zrayatnasiddhatvAt teSAmapyetAdRzaM jnyaanmnaadeymityrthH| AtmatattvaM vivicyata iti / zarIrAdibhyo nityaH sukha(1)jJAnAdiguNavAnAtmA vivekena bhedenopadaryata ityarthaH // bhagau0 Tau0 (2) prekSAvatpravRttyarthamabhidheyaM prayojanasambandhaM cAha / dheti| iha granthe / khalla yasmAdartha yata prAtmaiva tattvato jJeyo'ta zrAtmatattvaM vivicyate / taca mAnamucyata ityabhidheyamuktam / pryojnmaah| tattvajJAnameva tadupAyaM mokSarUpaduHkhahAnopAyam zrataH khataH puruSArthatvAbhAvepyaupAdhikaM tadasyevetyarthaH / nanu vAdivipratipattestattvajJAnasya tadupAyatvaM sandigdhamiti kathaM tadarthinaH pravartarannityata Aha / srvti| sarvAdhyAtmavido'zeSatattvajJAH / nanu sarvajanamiddhatayA tadabhidhAnaM vyarthamityata Aha / avidvAMsaH tathApi tatra (1) nitya sukha - pA0 1 pu0 / (2) 'bhagau0 TI0 / ' ityanena bhagIrathaThakara kRtA TIkA ityavagantavyam / evamaye'pi / For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / jijJAsAvirahAdanapekSitAbhidhAne 'pi yatnAbhAvaH sthAdityata paah| anumarantaH viSayavirakatayA duHkhAbhAvamAdhanopAyaM jijJAsamAnA ityarthaH / yadyapi tattvajJAnasyopAyavAjJAnAt tatkoTikasaMzayo na jijJAsAhetumtathApi duHkhahAnopAyatvaM tattvajJAne na veti saMzayastaddhetarityarthaH / nana duHkhAbhAvo'pi nAvedyaH puruSArtha ityata shraah| duHkhaM jihAsavaH nirdukhaH syAmiti nirupadhIcchAviSayatvasyaiva puruSArtha tantratvAdadhikasya vyarthatvAt daHkhAbhAvaM jAnauyAmitIcchAyA abhAvAdityarthaH / nanu duHkhAbhAvI na puruSArthaH sukhopAdhiprayuktacchAviSayatvAdityata Aha / nisargeti / nirupaadhidvessvissymityrthH| sukhamanuddizyApi duHkhe dveSAnihAsAdarzanAdanyathA duHkhahAnArthameva sukhamiSyata ityapi suvacamiti bhAvaH / duHkhe maanmaah| marvajaneti / zrAkarNayantItyanena tattva jJAnasya tadupAyatve zabdo maanmityutm| yadyapi tattvajJAnameveti vizeSyasaGgata evakAro'nyayogavyavacchedamAheti vyutpatteranyopAyatAniSedho na yuktaH sAmagrautaH kAryAtpatteH tathApi tattvajJAnapadaM tatmahitamAmagrIparam tena tattvajJAnasamavahitasAmagrauta eva duHkhahAnamityarthaH / yadvA tadupAyamevetyevakAro bhinnakramaH tathA ca vizeSaNamamabhivyAhatatvAdayogavyavaccheda evakArArtha iti tattvajJAnasyAnupAyatA niSidhyate / yaddA sAkSAdanuSTheyaparamupAyapadaM sAkSAdanuSTheyopAyatvaM tattvajJAnasyaiva anyeSAmupAyatve 'pi keSAJcidananuSTheyatvAdanuSTheyAnAmapi maabaadnnussttheytvaat| vastutaH sarvatra virodhivyavaccheda evakArArthaH virodhitvaM For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvavive ke saTIke cana tattvajJAnamahakAriNA miti na te vyavacchedyAH anyathAnyayogavyavacchedAdau pratyeka zaktikalpane naanaarthtvaaptteH| anye tvayogavyavaccheda evaivakArArthaH pArtha eva dhanurddhara ityatrApyadhanurddharatvAyogo vyavacchidyate anyo na dhanurddhara iti tvarthatanyamityAhuH / nanu tajjJAnaM vinApi kAgaumaraNamahAdAnAdermocahetutvazravaNAt kathamevamityata Aha / na tatonyaM na tattvajJAnasAmagrI vinA sthAdityarthaH / teSAmapi tattvajJAnaddArA mokSahetutvAt / anyathA vyabhicArAt tattvajJAnamahetureva syAt svargavadapavarga prakArabhedAbhAvAt / vastutaH saMsArabaujamithyAjJAnocchedaM vinA na mokSaH sa ca tattvajJAnakajanya iti bhAvaH / nanu saugatAnAM nairAtmyajJAnaM tattvajJAnaM duHkhahAnahetarato naikavAkyatA vAdinAmityata Aha / pratiyogauti / yadvA tattvajJAnaM tdupaayH| zrAtmatattvaM viviyata ityamaGgaterAha / pratiyogauti / zarIrAdibhinna zrAtmA nAstIti nairAtmyArthaH / tathA ca bauddhamate zarIrAdikamalIkAdAtmano bhinnamiti pratiyogitayA sAtmakatvapakSe zarIrAderAtmA bhinna ityanuyogitayA zrAtmAvazyaM jJeya ityarthaH / nanvahamityAtmajJAnaM sarvaprANinAM mAnasamayatnasiddhamataH kimanena granthenetyata paah| naisrgikmiti| yadyapi tattvajJAnAjanyamapyahaM sukhautijJAnaM bAdhakAbhAvAnna bhramaH tathApyAtmA vA are zrotavya iti zruterAtmamananarUpaM yadAtmatattvajJAnamavagataM tannaisargikamAtmajJAnamahaM sukhItyAdi na bhavatIti tadarthamayamArambha ityarthaH / yadA kasyacidAtmajJAnasya yathArthatveSyahaM gaura ityAdijJAnadhArAtiraskRtatvena svakAryAkSamatayA tadapyatattvajJAnamevetyunAm // For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 15. raghu0 TI0 / (1) prekSAvatAM pravRttaye prayojanAbhidheyasambandhAnAha / dahetyAdinA vivicyate dUtyantena / tatra prayojanamapavargaH / zrabhidheyamAtmatattvam / sambandho granthAtmatattvajJAnApavargANAM hetuhetumadbhAvo granthAtmatattvayorjApyajJApakabhAvazca / sukhamivAtmaguNo duHkhamapi na heyaM heyaM vA sukhavirodhitAmAtreNa kAminauM sambubhucoriva kAmukasya gurujanasannidhAnam zrasadeva vA vyomakamalinIprasUnapUtigandhavaditi zaGkAtryanirAsAya nimargAdisiddhamityantam / anusarantaH kosthopAya iti jijJAmavaH / zradhyAtmavidAtmatattvajJaH / vAkyatA aikamatyam / kAraNe kAryopacArAt ekamekArthapratipAdakaM vAkyaM yeSAmiti vA / zrAkarNayanti zabdAdavadhArayanti / tattvajJAnameveti / zrasAdhAraNamiti zeSaH / tattvajJAnaM tattvajJAnaviziSTakAraNakalApamiti kecit / kAzImaraNAdeH svAtantryeNa mocahetulaM nirAkartumevakArArthaM spaSTayati / na tato'nyamiti / tattvajJAnasya mocahetutve zrAtmana iti kuta ityata zrAha / pratiyogItyAdi / pratiyogitayA 'nuyogitayA cetyarthaH / matabhedena cedaM taduktam / eka nairAtmyadRSTiM modasya hetuM kecana manvate / zrAtmatattvadhiyaM tvanye nyAyatattvAnusAriNaH // iti / sarva eva hi bhogabhAjaM sthirataramAtmAnaM manvAnAH sukhAdikaM kAmayante yadAH / (1) 'raghu0 TI0 ' ityanena tArkika ziromaNiraghunAthakRtA TIketyava gantavyam / evamagre 'pi / For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAtmatattvaviveke sIka sukhI bhaveyaM duHkhau vA mAbhUvamiti dRSyataH / yaivAhamitidhauH saiva sahaja sattvadarzanam // iti / sattvam(1) aAtmA kAmayamAnAzca sukhAdikaM vihitaM niSiddhaM vA sAdhanamasyAnu tiSThantaH karmApAyAnAcinvAnA:(2) janmAdikamanubhavanti / yadi punaramau kimapi nAhaM nAhamAspadamasti kiJcidapi vastu sthiraM vizvameva kSaNabhaGgaramalaukaM vetyavadhAraveran na kizcidapi kAmayeran na cAkAmayamAnAH kecidapi pravartante na cApravartamAnA api karmAzayena badhyante(2) na cAntareNApi karmAzayaM sambhavo bhogasyeti bhavati nairAmyadarzanaM sAdhanamapavargasyeti kecit / apare punaranAdinidhanamAtmAnaM nyAyAdinA nirNayantastadIyaM tattvajJAnameva nyAyAgamAbhyAM mokSopAyamAcakSata iti / * prabhAvajAne pratiyogijJAnasya hetutvAt pratiyogitayetyabhihitam / pare tu aAtmanaH zarIrAdibhinnatvasyeva zarIrAderAtmabhinnatvamyApi jJAnaM mokSaheturiti tthoktmityaahuH| nanvAsasAramanuvartamAno'styeva sarveSAmahaMpratyayamantAno na punarapavargavAtatyata Aha / tathAhItyAdi / vastubhUto dehAdibhinno'nAdinidhano jJAnAdimAn naisargika gaurI'hamityAdyAkArakamanAdidehAbhedavAsanAsambhUtamAtmajJAnamatattvajJAnameva asata evAtmano bhAnAt dehAbhedAvagAhanAcca dehasambhedAvagAhi ca kAdAcitkamahaM sukhItyAdikaM tattvajJAnaM balavatA mithyAjJAna (1) satvaH-pA0 kvacit / (2) anutichanto dharmAdharmAnAcinvAnA iti kvacit / (3) sauvyante-pA0 2 pu0 / For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / mantAnena tiraskRtatvAnna kAryakSamamiti bhAvaH / / mathu0 TI0 (1) mokSArthinAM skhauyagranthopAdAnakapravRttaye khauyagranthasya tattvajJAnasAdhanatAM darzayati / dhetyAdinA vivicyata ityantena / iha khalu pAtmatattvaM vivicyata iti sambandhaH / daha asmin granthe / khala vaakyaalngkaare| zrAtmatattvamAtmano dharmaH vivicyate jJApyate / nanu padArthAntaraM vihAya zrAtmana eva dharmaH kuto vivicyata ityata Aha / nisargatyAdi prata ityantam / nisargapratikUlasvabhAvaM svabhAvato deSaviSayIbhUtam anyadeSAnadhaunadveSaviSayIbhUtamiti yAvat / sarvajanasaMvedanamiddham ahaM duHkhItyAdi mArvalaukikapratyacasiddham / jihAsavaH atyantaM nAzayitumicchantaH mokSArthina iti smuditaarthH| taddhAnopAyaM duHkhanAzopAyaM mokSopAyamiti yAvat / anusarantaH ko'sya upAya iti jijJAsavaH puruSA iti zeSaH / sarvAdhyAtmavidekavAkyatayA sarveSAmadhyAtmavidAM mokSasAdhanobhUtatattvajJAnavatAm ekavAkyatayA tattvajJAnaniSThamokSasAdhanatAbodhakaikavAkyaprayoktayA ekaM tattvajJAnaniSThamokSasAdhanatvarUpaikArthapratipAdakavAkyaM yeSAmiti vyutpatteH / tattvajJAnameva bhramabhivajJAnameva tadupAyaM tasyAmAdhAraNopAyaM yathAzrute tattvajJAnamevetyavadhAraNAmaGgateH / zrAkarNayanti shbdaadvdhaarynti| evakArArtha (1) 'mathu0 ttau|' ityanena matharAnAthatarkavAgIzakRtA ttiiketyvgntvymevmye'pi| For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir meva spaSTayati / na tato'nyamiti / na tattvajJAnAdanyaM kAzImaraNAdikam / kecittu tattvajJAnamevetyevakArArtho'bhedaH tathA ca tadupAyamiti yathAzrutameva sAdhu na vA tato'nyamityasyAnuvAdakatvamityAhuH / nanu tathApi bhramabhinnajJAnarUpasya tattvajJAnasyaiva mokSahetutayA zrAtmana eva tattvaM vivicyate ityatra na kimapi vinigamakamityata zrAha / pratiyogyanuyogitayA ceti / pratiyogitayA anuyogitayA vA ityarthaH / zrAtmaiva tattvato jJeyaH zrAtmA tattvatto jJeya eva / mokSasAdhanobhUtatattvajJAnAt prAk zrAtmA zrAtmamAtravRttidharmaprakAreNAvazyaM jJAtavya iti yAvat / yanmate hi zarIravizeSyakaM sambandhavizeSAvacchinnapratiyogitAkAtmatattvaviziSTa nityapadArthAntarAbhAva - vattvajJAnarUpaM zarIraniSThanairAtmyatattvajJAnaM mokSahetustanmate pratiyogitAvacchedakaprakArakapratiyogijJAnasya zrabhAvapratyakSa hetutvAdeva tattvajJAnAt prAk zrAtmanastAdRzajJAnamAvazyakam / yanmate cAtma vizevyakaM zarIrAdibhinnatvajJAnaM mokSahetuH tanmate 'nuyogitAvacchedakaprakArakAnuyogijJAnasyAbhAvadhI hetutvAdeva tattvajJAnAt prAgAtmanastAdRzajJAnamAvazyakamiti bhAvaH / kecittu zrAtmana: zarIrAdibhinnatvasyeva zarIrAderAtmabhinnatvasyApi jJAnaM mocahetuH vinigamakAbhAvAt / kAraNatAvacchedakaM cobhayasAdhAraNaM vaijAtyameva tathA ca yatra zarIrAdAvAtmabhinnatvajJAnarUpaM tattvajJAnaM tatra pratiyogitAvacchedakaprakArakapratiyogijJAnavidhayaiva tatpUrvamAtmanastAdRzajJAnamAvazyakam / yatra cAtmani zarIrAdibhinnatvajJAnaM tacAnuyogitAvacchedakaprakArakAnuyogijJAnavidhayaiva tatpUrvamAtmanastAdRzajJAnamA For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / vazyaka miti pratiyogyanuyogitayetyAderarthamAH / tadasat bauddhaiH nairAtmyajJAnasyaiva mocahetutvopagamAt / tadukkam / nairAtmyadRSTiM mokSasya hetuM kecana manyate / zrAtmatattvadhiyaM vanye nyAyavedAnusAriNa:(1) // iti / na ca tatra nairAgyadRSTipadaM zaraurAtmabhinnatvajJAnaparamiti vAcyam / niraH saMsargAbhAvabodhakatayA tAdRzajJAnasya tadarthatvAsambhavAt / nyAyamate ca mokAzrayamukhya vizeSyakatayA aNarapi vizeSo'dhyavasAyakara iti nyAyenAtmavizeSyakazarIrAdibhinnatvajJAnasyaiva mokSahetutvAditi dhyeyam / nanvevamAtmanastattvajJAnAdhInasya tattvajJAnasya mokSahetutayA gauro'haM sthalo'hamityAdijJAnAdapi tAdRzAnmocApattirityata Aha / tathAhautyAdi / yathA tattvajJAnasyaiva mokSa hetutve vAdinAmavivAdastathetyarthaH / nairAtmyaM zarIrasya nairAtmyam / vastubhUtaH dehAdibhivaH mithyAjJAnAdimAn / naisargikamAtmajJAnaM svAbhAvikamAtmajJAnaM gauro'haM sthalo'hamityAkArakamanAdidehAbhedavAsanArUpadoSasambhatamAtmajJAnamiti yAvat / atattvajJAnameva ayathArthajJAnameva / nairAtmyavAdinaye asata evAtmano bhAnenAyathArthatvAt / prAtmanaH pAramArthikatvanaye ca dehAbhedabhAnenAyathArthatvAditi bhAvaH / ekavAkyatA avipratipattiH / na caiva nairAtmyavAdinaye zarIraniSThanairAtmyajJAnasya mokSajanakasya kathaM tattvajJAnatvam asata evAtmanaH pratiyogitayA bhAnAditi vAcyam / pratiyogitayA aAtmanaH pUrvamupasthitatve 'pi phalIbhUtamokSahetu (1) nyAyatattvAnusAriNaH-pA0 2 pu0 / For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke zarIraniSThanairAtmya jJAne tanaye zrAtmano bhAnAnabhyupagamAt madasatArekajJAnAviSayatvAt / pratiyogyAderalaukalve 'pi prabhAvamya stytvaat| na ca tathApyAtmana: pAramArthikatvanaye 'haM sukhotyAdijAnasya saMsAradazotpannasya tattvajJAnatayA tato mokSApatirdurvArA iti vAcyam / tAdRzajJAnasya tattvajJAnatve 'pi mithyAjJAnA nivartakatayA mokSAjanakatvAditi bhAvaH // tatra bAdhakaM bhavadAtmanira) kSaNabhaGgo vA bAhyArthabhaGgo vA guNaguNibhedabhaGgo vA anupalambho veti // zaGka0 Tau0 / bAdhanirAsamantareNocyamAnamapyAtmani pramANamatantramevAtA viziSTa aAtmani bAdhakamAzaya nirAcaSTe / ttreti| nerAtmyavAdinAmasmadabhimatAtmani bAdhakAnyetAnyeveti kramazo nirasanauyAni / vedAntinopyApAtato nairAtmyavAdina eveti tanmatamapi dRzyata eva(2) / tathA ca zrutibhyaH samadhigate (2)pyAtmani saGkasukatA nivRttaye nyAyaH pravartanIyaH / sa ca na bAdhanirAmamantareNAGgaM dhArayatauti prathamaM bAdhakanirAsArambha iti bhAvaH / kSaNabhaGgAdipadaM ca tatsAdhakapramANaparam tatra kSaNabhaGge nityatvabhaGgaH / bAhyArthabhaGge jJAnabhinnAtmano'siddhiH / bAhyatvaM ca jJAnabhinnatvameva / guNaguNibhedabhaGge 'pi tathA / anupalambhe tu svarUpasyaivAsiddhiH / (1) tatrAtmani bAdhakaM bhavat-pA0 1 pu0 / ayameva mathurAnAthasammataH / (2) sanmatamapi dUSyameva-pA0 1 pu0| (3) samavagate-pA0 2 pu0 / For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 21 shriiraadibhinnaatmaannubhvshcaacaanuplmbhH| vicArapravartakasaMzayamUlaM ca kSaNabhaGge viprtipttyH| sattvaM kSaNamAtravRttyanekavRttidharmavyApakatAvyApyaM na vA mattvamutpattivyApyaM na vA kArya khopAdAnasamAnakAlonaM na vA bhAvaH svotpattyavyavahitottarakSaNavartidhvaMmapratiyogI na vA / ekadezimatenAnyazabde vidhikoTiprasiddhiH niSedhakATistvalauke saugatAnAM mate // bhagau0 Tau / virodhimAnopasthitAvAtmasAdhakAdapi tadasiddheH tatra bAdhakamuddhataM tadikalpayati / ttreti| ya AtmA tattvatA jJeyastacetyarthaH / yadyapi kSaNabhaGgo nAtmani bAdhakaM ghaTavat kSaNikAtma sattve 'virodhAt tathApi kSaNabhaGge santanyamAnAni jJAnAnyevAtmeti taDpinnAtmani bAdhakaM kSaNabhaGgAdipadairatra sAdhakamabhipretaM jJAnabhinna bAhyam tadvijJAnavAde nAstauti mo'pi jJAnabhinnAtmani bAdhakaM guNaguNinorabhede 'pi kSaNikajJAnamAtramAtmeti na tadbhinnAtmasiddhiH / anupalambhaH zarIrAdibhinnAtmAnanubhavaH / kSaNabhaGge vipratipattayaH kArya khasamavAyisamAnakAlInaM na vA mattvamutpattivyApyaM na vA kAlagarbhavyAptau yadA yatrAzraye sattvaM vartate tadA tatrotpativartata eva utpattizcaikakSaNa eva vartata iti kSaNikatvaM bhaavaanaam| bhAvaH svotpattyavyavahitottarakAlaunadhvaMmapratiyogI na vA etatkSaNavartino bhAvA anetatkSaNavartino na vA kAraNa ni prAgabhAvavyabhicAroNi na veti // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke raghu0 Tau. / mati ca balavattarabAdhakapramANe mAdhakasahasrasthApyakiJcitkaratvAt tadevAdau nirasthati / tatretyAdinA / kSaNabhaGgatyAdau bhaGgatrayaM bhaGgasAdhakamAnaparamiti vadanti // mathu0 TI0 / sati balavati bAdhake sAdhakasahasrasthAkiJcitkaratvam ataH prathamamAtmano nityatvAdisAdhane bAdhakamAzaya nirAkaroti / zrAtmanauti / tatra vivecanaviSaye zrAtmanItyarthaH / bAdhakaM bhavaditi / nityatvajJAnamukhAdyAzrayatvazarIrAdibhinnatvarUpadharmasAdhane bAdhakaM bhavadityarthaH / kSaNabhaGgaH zrAtmanaH kSaNikatvam / etacAtmano nityatve bAdhakam / nityatvaM ca dhvaMsApratiyogitvarUpaM tabaye dhvaMse alIke vA prasiddham / tanmate 'pi dhvaMsasyApi anantatvAbhyupagamAt / bAhyArthabhaGgo veti / padArthamAtrasya jJAnabhinnatvaviraho vetyarthaH / etacca prAtmano jJAnAzrayatve vijJAnavAdinAM bAdhakam / abhede zrAdhArAdheyabhAvAmambhavAt / guNiguNabhedabhaGgo veti / guNini guNabheda viraho vetyartha:(1) / etadapi jJAnasukhAdyAzrayatve bAdhakamiti bhAvaH / anupalambho veti / zrAtmanaH zarIrAdibhinnatvenAnupalambho vetyarthaH / etacca prAtmanaH zarIrAdibhinnatve bAdhakamiti bhAvaH // tatra na prathamaH pramANAbhAvAt / yat sat tat kSaNikaM yathA ghaTaH saMzca vivAdAdhyAsitaH zabdAdiriti cet na prtibndhaasiddheH|| __ (1) gaNiguNabhedabhaGgo veti mUlapAThamanusRtya vyAkhyAtam / For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / zaGka0 ttii0| parAbhimataM caNikatAyAM pramANamAha / yat saditi / vyAptipakSadharmatAjJAnamAtramanumitijanakaM tadupadarzako codAharaNopanayAveveti yavayava eva prayogo bauddhavAbhimataH / vivAdAspadatvamiha pakSatAvacchedakam / zabdAdiriti tvadhika sphuTArtham / yadvA zabdAditvenaiva pakSatA / vivAdAspadatvamanyazabde siddhasAdhanavAraNAya / zabdAdiriti cAlokasya pakSatAnirAsAya / anyathA tatra sattvasya hetorasiddhau bhAgAsiddhiH syAt / zrAditvaM prAmANikatvaM pakSatAvacchedakam sattvaM cArthakriyAkAritvaM heturiti tayorbhado'nyathA tadaikye vyAptigrAhakamAnAdeva sAdhyasiddhAvanumAnavaiyayaM syAt / yadvA sattvenaiva pakSatA hetutA ca anumitistu prakArabhedaM liGgopadhAnAdikamAdAyeti na doSaH / ghaTaH prasAdhyAGgako dRSTAntaH na ca sattvena tasyApi pakSatve dRSTAntatvAnupapattiH / mAdhyavattayA nizcitatvamAtreNaiva dRSTAntatA na tu pakSabhinnatvamapi tantram na cAMzataH siddhamAdhanaM vizeSataH siddhAvapi sAmAnyasiddheruddezyatvAt / ghaTabhinnasattvena vA pakSatA / pratibandheti / pratibandho vyAptistasyAH kSaNikatvanirUpitAyA asiddherityarthaH / kSaNikatvanirUpitA vyAptiranyazabdatvAdau prasiddhA sattve pratiSidhyata iti nAprasiddhiH // bhagau0 TI0 / kSaNabhaGge parAbhimataM mAnamAha / yat saditi / sattvaM prAmANikatvamarthakriyAkAritvaM vA hetuH| pakSatvaM ca na tena rUpeNa vyAptigrAhakamAnenaiva siddhAvanumAnavaiyarthAt kintvnythetyaah| For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke vivAdeti / etaccAntyazabdakSaNikatvavAdinAmaMzataH middhamAdhananirAsAya / zabdAdiriti cAlokavyAvRttyA bhAgAmiddhinirAmArtham / pakSatve cAditvasyaikasthAbhAve 'pyananugamo na doSaH / na caivaM pakSabhinne mandigdhAnekAntikam / mAdhyAbhAvavattvena nizcitena hetoH sattvAsattvasandeha eva tasya doSatvAt / anyathAprasiddhAnumAne parvatAparvatadhUmavatAmekadharmAbhAvena tadApatteH (?) / ghaTasya caNikatvAsiddhAvapi pramAdhyAGgakatayA khamatena dRSTAntatvam / yaddA sattvenaiva pakSatvaM vyAptigrAhakamAnAt mattvaM caNikatvavyApyamiti buddhAvapi sdvishessykkssnniktvbuddhernumaanphltvaat| sattvena ghaTasya pakSatve 'pi rUpAntareNa ghaTatvena dRSTAntatvAt sAdhyavattayA nizcitasyaiva tattvAt pakSAnyatve satItyasya vaiyarthAt abhedAnumAnAbhAvApAtAcca / na caivaM dRSTAntatvena tasya mAdhyavattvAt sandehamisAdhayiSayorabhAvAnna taddhaTitaM pakSatvam / sattvAvacchedena sAmAnyataH sande he ghaTasthApi viSayatvAt ghaTatvena sAdhyasiddhau tena rUpeNa tayorabhAvAt ata eva nAMzataH siddhamAdhanam pakSatvAvacchedakanAnAtva eva tasya doSatvAt tatra buddhidayasyoddezyatvenai kasyA siddheH / atra ca ghaTaH kSaNika iti buddhAvapi sanmAtraM kSaNikamityuddezyapratIteramiddheH / sattvena ghaTabhinnasyaiva pksstvmitypyaahuH| prtibndheti| yadyapi sattvena pratibandhamAtrasya nAmiddhiH prameyatvAdinA tatmattvAt caNikatvavyAptezca nirUpakAprasiddhernAbhAvaH tathApi svotpattyavyavahitottarakSaNavartidhvaMsapratiyogitvarUpakSaNikatvapramiddhestanirUpitamattvaniSThavyAptau vipakSabAdhakAbhAvAnmAnAbhAva ityrthH|| For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| raghu0 TI0 / kSaNabhaGge vipratipattiH zabdAdiH kSaNiko na vA kSaNikatvaM ca svAdhikaraNasamayaprAgabhAvAdhikaraNakSaNAnutpattikatve mati kAdAcitkatvam utpattimattvaM vA utpattizca svAdhikaraNakSaNAvRttiprAgabhAvapratiyogikSaNasambandhaH / kSaNazca svAdheyapadArthaprAgabhAvAnAdhArasamayaH / prasiddhistu vidheH naiyAyikAnAM prAgabhAve caramadhvaMse ca niSedhasya ca bauddhAnAmaloke khAdhikaraNasamayaprAgabhAvAdhikaraNakSaNAvRttitvaM caNikatvamiti tu jyaayH| prasiddhiretasya mahApralaye prAgabhAvazcAtra bhAvAbhAvasAdhAraNo bodhyaH / anye kAdAcitkAbhAvo vA tenAnyabhAvavyudAmaH khAdhikaraNakSaNavRttidhvaMsapratiyogyavRttitvaM vA vaNikatvam / kSaNatvaM ca khAvRttiyAvatsvavRttidhvaMsapratiyogikatvaM svavRttidhvaMsapratiyogyanAdhAravaM vA kSaNo'pi vA nopaadeyH| bhinnakAlayoranAdhArAdheyabhAvo vA vRttirvA kAliko vanavyA tenAtItagocarakSaNikajJAne nAMzato bAdhAdiH zabdAdiH svotpatyavyavahitottarakAlaunadhvaMmapratiyogI na vA svotpattivyApyo na vA vyAptizca kAlikau vidhiprasiddhirekadezinAm anyazabda iti kecit / sattvamutpattivyApyaM na vA ityAdikaM tu na yuktam / tathA mati sattvAderevotpattivyApyatvAdikasya sAdhayitumucitatvAt anumitikAraNavyAptipakSadharmatAjJAnajanakodAharaNopanayAtmakaTyavayavavAdI bauddhaH caNikatve maanmaah| yat mditi| sthUladravyAbhyupagamena ghaTo dRSTAntaH pramAdhyAGgakaH tathotpAdaviziSTo vA paramANusamUho ghaTaH amanneva vA vyatirekadRSTAnta iti kecit / vivAdAdhyAmita ityekadezimatenAnya zabde aMzataH siddhasAdhanavAra For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIke NAya svarUpakathanaM vA pakSatAvacchedakAvacchedena mAdhyamiddheruddezyAyA anutpanatvena tasyAdoSatvAt / zabdAdiriti / vibhinnarUpeNa pakSatve 'pi na kSatiH samUhAlambanarUpAyA anumiteH mambhavAt keSAJcidimithyAnupAdAne 'pi na tatra mandigdhAnekAntikatvaM gTahItavyAptikasya hetostatra parAmarza' numiterevodayAt / pakSatvenopanyAsasyAkizcitkaratvAt / prAmANikatvArthakriyAkAritvarUpayoH mattvayorekatarasya pakSatAvacchedakatvaM hetutvaM cAnyataramya pakSatAvacchedakasya hetutve 'pi na doSaH / vyAptigraheNa hetau mAdhyamAmAnAdhikaraNyAvagAhane 'pi hetumAn sAdhyavAn iti hetamattvAvacchedena hetumavizeSyakasAdhyavattvabuddheruddezyAyA apramir3eH / prativandho vyAptiH // mathu0 TI0 / tatra teSu caturSa bAdhakeSu madhthe / pramANAbhAvAditi / prAtmanaH caNikatve pramANAbhAvAditi / prAtmanaH caNikave maugato'numAnamAzaGkate yat sat tat caNikamityAdinA / atra naiyAyikAbhimataM sattAmAmAnyameva mattvaM pratiyogidhvaMsayoH sAmAnyakAryakAraNabhAvAnurodhena sattAmAmAnyasya parairabhyupagamAt / tasya dhvaMmAdyavRttitvena sayavahArAniyAmakatve 'pi caNikatvasAdhakahetutve bAdhakAbhAvAt / daudhitikRtastu mattvamarthakriyAkAritvaM kAryajanakatvamiti yAvat / prAmANikatvaM vA sattvaM parainityavastuno'nabhyupagamena vyabhicAravirahAt / na ca prAgabhAvadhvaMsayorvyabhicAraH tayoranAdyanantatvena kSaNikatvavirahAditi vAcyam / tayorapi tantraye caNikatvAt dhvaMsaprAgabhAvayoratirikta For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir coranabhyupagamAcca / pareSAmuttarapadArthasyaiva pUrvapadArthadhvaMsarUpatvAt / na cAtirikrAnantadhvaMsAnabhyupagame dhvaMsApratiyogitvarUpasya nityatvasyAprasidyA zrAtmano nityatve caNabhaGgasya bAdhakatvAsambhavaH pareNa nityapadArthAntarasyAnabhyupagamAt tadabhyupagame tatraiva vyabhicArApatteriti vAcyam / zrasatkhyAtivAdinAM teSAmaloka eva tAdRzanityatvaprasiddhisambhavAdityAjaH / caNikatvaM ca svAdhikaraNamamayaprAgabhAvAdhikaraNacaNAvRttitvam etacca nyAyanaye mahApralaye prasiddham / vapadaM caNikatvenAbhimataparam na tvavRttitvapratiyogitAdRzacaNavRttiparam / pareSAM dhvaMsasyAtiriktasthAnabhyupagamena svAdhikaraNasamaya prAgabhAvAdhikaraNavRtteraprasiddheH sanmAtramya caNikatvAt alokasya ca kAlamAtrAvRttitvAt / zrAtmAdeH kAlikasambandhenAvartamAnatvamupAdAyArthAntarApattezca / zrata eva tAdRzakSaNikatvasya zrAtmanaH kAlikasambandhenAvRttitve 'pi sambhavAt dhvaMsApratiyogitvarUpanityatve na bAdhakamiti parAstam / paranaye Atmano - 'yutpattimatvena kAlikasambandhena vartamAnatayA svapadasya caNikatvenAbhimataparatvAt / samayapadaM ca kAlikasambandhena svAdhikara NatvalAbhAya / anyathA anAgatagocarajJAne vyabhicArApatteH tasya viSayatvAvyApyatvAdisambandhena svAdhikaraNasyAnAgatasya prAgabhAvAdhikaraNe khotpatticaNe vRtteH / prAgabhAvAdhikaraNatvamapi kAlikasambandhena vivacitam / zranyathA sarveSAmeva viSayitvA vyApyatvAdisambandhena svAdhikaraNasamayaprAgabhAvAdhikaraNe samayaprAgabhAvaviSayaka svasamAnakAlopanajJAnAtmakacale vRtterbAdhApatteH / zravRttitvamityatra vRttirapi For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 Atmatattvaviveke saTIke kAliko vanavyA anyathAtItagocarajJAne vybhicaaraaptteH| tasya khAdhikaraNamamayaprAgabhAvAdhikaraNe 'taute viSayatvAvyApyatvAdisambandhena vRtteH ghaTe jJAnamityAdipratyayAdiha hetAvupAdhirneha hetAvupAdhirityAdipratyayAca viSayatvAvyApyatvasambandhasyApi vRttiniyAmakatvAt svAtmakakhAdhikaraNasamayaprAgabhAvAdhikaraNakapAlAdAvupAdAnatvAkhyasvarUpasambandhena vartamAnatayA ghaTAdau vyabhicArApatezca / mahApralayasyApi svAdhikaraNamamayaprAgabhAvAdhikaraNe dhvaMsAtmakasthalakAlopAdhau mahAkAle ca vartamAnatvAt nyAyanaye 'prasiddhivAraNAya kSaNatvena pravezaH / kSaNatvaM ca spandatvam / na ca kSaNatvasya spandatvarUpatve paramate kSaNikatvenAbhimatAnA(1) zabdAdaunAmapi khAdhikaraNasamayaprAgabhAvAdhikaraNakhotpattikSaNavRttikSaNacatuSTayAvasthAyivinazyadavasthaspandavyaktau vartamAnatvAd bAdhApatteriti vAcyam / paramate bhAvamAtrasyaiva kSaNabhaGguratayA spandasyApi kSaNacatuSTayAvasthAyitvavirahAt / na caivaM paramate spandatvenopAdAnaM vyartham vyAvartanIyastha mahAkAlasyApi sthairyavirahAt prAgabhAvasya ca sthiratve 'pi akAlatvAditi vAcyam / paramate(2) sthiradhvaMsamAdAyAprasiddhivAraNAya tatmArthakyAt mAdhye uparaJjakavizeSaNasyApyadoSatvAca / nanvetAdRzakSaNikatvasya mAdhyatve mahApralayasyApi pakSatayA tatra naiyAyikAnAmaMzataH siddhamAdhanAsambhave 'pi mahApralayAvyavahitaprAk (1) kSaNikatvenAbhipretAnA-pA0 2 pu0 / (2) parana ye--pA0 1 pu0 / For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| tRtIyakSaNotpanna(1)kSaNadayAvasthAyini anyabhAveMzataH siddhasAdhanaM durvAram svAdhikaraNasamayasya skhotpattikSaNasya prAgabhAvavati kSaNe tsyaavRtteH| na ca svAdhikaraNasamayasya khadvitIyakSaNasya prAgabhAvavatyutpattikSaNa eva vartamAnatvAt na siddhasAdhanAvakAza iti vaacym| tadAnauM vinazyadaksthakriyAvyaktareva dvitIyakSaNatayA tatprAgabhAvAdhikaraNe 'pi tsthaavrtmaantvaat| na ca taduttarotpatradhvaMmo'pi tadvitIyakSaNa: tasya pratiyogirUpaprAgabhAvAdhikaraNe khotpattikSaNa eva vartamAnatvAt na siddhasAdhanAvakAza iti vAcyam / pratiyogino bhAvatve prAgabhAvatvavirahAt / na ca prAgabhAvatvaM vihAya dhvaMsatvenaiva vizeSaNIyamiti vaacym| tathA mati nyAyanaye mahApralaye prasiyasambhavAt / na ca pakSatAvacchedakAvacchedena mAdhyamiddheruddezyatvAt nAMzataH siddhasAdhanaM doSAyeti vAcyam / tathA sati aMzataH siddhasAdhanavAraNAya vivAdAdhyAsitatvavizeSaNavaiyarthyApatteriti / mevaM bhAvAbhAvamAdhAraNaprAgabhAvatvasyAtra pravezAt prAgabhAvatvaM vA vihAya(2) kAdAcitkAbhAvatvena vA pravezanIyam / tathA cAnyabhAvasya khAdhikaraNamamayasya svotpattikSaNasya dhvaMmarUpakAdAcitkAbhAvavati dvitIyakSaNe vartamAnatvena siddhasAdhanAnavakAzAt / yadA khAdhikaraNakSaNavRttidhvaMsapratiyogyavRttivaM caNikatvam etadapi nyAyanaye mahApralaye prasiddham / evaM ca prAgabhAvAnabhyupagame bhAvA (1) vyavahitapUrvaTatIya kSaNotpanna-pA0 2 pu0 / (2) prAgabhAvatvamapahAya-yA0 2 pu0 / For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke bhAvamAdhAraNasya prAgabhAvatvasya paranaye dhvaMsaprAgabhAvobhayamAdhAraNasya kAdAcitkAbhAvatvasya vA durvacatve 'pi na kSatiH / paramate caNikatvenAbhimatAnAM zabdAdaunAmapi svAdhikaraNadhvaMsAtmakasthalakAlavRttidhvaMsapratiyogini svotpattikSaNe vartamAnatvAt bAdhavAraNAya kSaNatvenopAdAnam / kSaNatvaM ca bhAvatvam / nyAyanaye ca khAdhikaraNamahAkAlAtmakabhAvamAdAyaiva mahApralaye prasiddhiH / na ca kSaNatvasya bhAvatvarUpatve sarveSAmeva khAdhikaraNadaNDAdyAtmakabhAvarUpasthalakAlavRttidhvaMsapratiyogini khotpattikSaNe vartamAnatvAt bAdhatAdavasthyamiti vAcyam / paranaye bhAvamAtrasyaiva caNikatvAt bhAvAtmakasthalakAlasyApramiddheH / dhvaMsasyApyasthiratvena kSaNatvamanupAdeyameva / anyat sarva pUrvavadavaseyam / na ca kSaNikatvadvayasyaiva svatvaghaTitatvAt svatvasya cAnanugatatvAt vyabhicAra iti vAcyam / prAcAM naye svatvasyAnugatatvAt / kecittu khotpattyavyavahitottarakAlaunadhvaMsa )pratiyogitvaM caNikatvam / etacca nyAyanaye 'ntyazabde prasiddham / khotpattyavyavahitottaratvaM ca khAdhikaraNasamayadhvaMsAdhikaraNasamayadhvaMsAnadhikaraNatve sati svaadhikrnnsmydhvNsaadhikrnntvmityaahuH| tadasat(2) / navyanaiyAyikamate 'ntyazabdasyApi kssnndvyaavsthaayitvaadprsiddhH| yathA ghaTa iti pramAdhyAGgako dRssttaantH| naiyAyikairghaTasya kSaNikatvAnabhyupagamAt / na ca paranaye 'vayavino'nabhyupagamAt kathaM ghaTasya (1) kAlikadhvaMsa-pA0 2 pu0 / (2) tanmandam-pA0 2 pu0 / For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhgvaadH| dRSTAntavamiti vAcyam / avayavino'nabhyapagame 'pi vilakSaNasaMsthAnApannaparamANupuJjAtmakasya ghaTasyaiva dRSTAntatvAt / kecitta amannevAvayavirUpo ghaTo vyatirekadRSTAnta ityAhuH / tadamat anvayyudAharaNe vyatirekadRSTAntopanyAsasya kathakasampradAyaviruddhatvAt parairvyatirekasahacAreNAnvayavyAptigrahAnabhyupagamAcca / yadyayAtmanaH caNikatvasAdhanasyaiva prakRtatayA aAtmatvenaiva pakSatvamucitam tathApi prasaGgAt sanmAtrasyaiva kSaNikatvasAdhanAt zabdAditvena pakSanirdezaH / zabdAditvaM ca zabdaviSayakabuddhiviSayatvam / madasatorekajJAnAviSayatvAnnAlaukamAdhAraNyam / mattvameva vA zabdAdilam / pacatAvacchedakasya hetutve'pi kSativirahAt / na ca zabdAditvasya pakSatAvacchedakatve ghaTasthApi pakSAntargatatvAt kathaM dRSTAntatvamiti vAcyam / pakSatAvacchedakavato dRSTAntave virodhAbhAvAt / nanu tathApi vivAdAdhyAsitatvavizeSaNaveyartham / na ca naiyAyikamate mahApralaye aMzataH siddhasAdhanavAraNAya tadupAdAnamiti vAcyam / pareNa mahApralayAnabhyupagamAt tatrAMzataH middhasAdhanavAraNAya vizeSaNopAdAnasyAnucitatvAditi cenna / antyazabde prAcAM naiyAyikAnAmaMzataH siddhasAdhanavAraNaya tadupAdAnAt tadarthamupAtte ca tasmiMstata eva mahApralaye 'pyaMzataH middhasAdhanAnavakAzAt / svarUpakathanaM vA vivAdAdhyAsitapadaM pakSatAvacchedakAvacchedena mAdhyasiddheruddezyatvAcca mahApralaye aMzato neyAyikAnAM middhamAdhanAnavakAzaH / kecittu pakSatAvacchedakavato dRSTAntatvAnabhyupagamena dRSTAntAtirikasya pakSatvalAbhAya tadupAdAnamityAH / na ca tathApi pratijJAdyaprayogAt nyUnatvamiti vAcyam / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke bauddhasya vyAptipradarbhakodAharaNapakSadharmatAmAtrapradarzakopanayAtmakAvayavadayavAditayA pratijJAdyaprayogAt / vipratipattizca zabdAdiH kSaNiko na vetyAkArA caNikatvaM niruktameva / kecittu sattvamutpattivyApyaM na veti vipratipattiH vyAptizca yadA yatra sattvaM tadA tasyotpattirityAkArA tena iNikatve paryavasyati / yaddA khAdhikaraNakSaNotaratvaM svadhvaMsavyApyaM na veti vipratipattirityAhuH / tadasat tathA sati sattvAderutpattyA divyApyatvasyaiva mAdhayitumucitatvena yat mat tat caNikamiti mUlAsaGgateH / kecittu mattvAtirikradharmo dhvaMsajanakatAvacchedako na veti vipratipattiH vidhikoTinaiyAyikAnAm niSedhakoTiH pareSAm paranaye pratiyogimAtrasya dhvNmjnktvaat| na caitAvatA na kSaNikatvamiti vAcyam / pratiyogyatiriktasya dhvaMsAjanakatayA pratiyogyutpattidvitIyakSaNa eva dhvaMsotpAdAdityAhuH / tadapyamat muulaamnggteH| vyaktisthalauyApattivAraNAya paramate 'pi pratiyogidhvaMsayostattayakritvena kAryakAraNabhAvasyAvazyakatayA niSedhakoTau bAdhApattezca / navyAstu etatkSaNavRttayaH etatkSaNAnadhikaraNasamayavRttayo na veti viprtipttiH| na ca niSedhakovyaprasiddhiH khaNDamaH pratyekapadArthaprasiddhyA vAkyArthaubhataniSedhaprasiddhisambhavAt / pratiyogimadavRttihetamattvajJAnAdevAbhAvasyAprasiddhasyAnumitimambhavAt / mUle yat madityatra madityasya etatkSaNe madityarthaH / caNikatvaM ca etatkSapAnadhikaraNasamayAvRttitvam / yathoktakSaNikatvasya mAdhyatve khatvasthAnanugatatvAt vybhicaaraaptteH| ghaTazca prasAdhyAGgako dRSTAntaH pakSatAvacchedakaM zabdAditvamapyetatkSaNavRttitvameva / ekadezi For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnaabhaavaadH| 33 nAmanyazabde aMzataH siddhasAdhanavAraNAya vivAdeti / svarUpakathanamAcaM vA / yaddA etatkSaNavRttayaH etatkSaNAvyavahitottarasamayavRttidhvaMsapratiyogino na veti vipratipattiH / vidhikoTiH pareSAm / niSedhakoTizca naiyaayikaanaam| pakSatAvacchedakAvacchedena vidhestatmAmAnAdhikaraNyena niSedhasya sidveruddezyatayA nAMzataH siddhmaadhnbaadhau| mUle yat madityatra madityasya etatkSaNe sadityarthaH / caNikatvaM ca etatkSaNAvyavahitottaramamayavRttidhvaMsapratiyogitvam / dRSTAnte ca ghaTapadam ettkssnnaavyvhitottrsmyotpttikdhvNsprtiyogighttprm| nAtaH prsaadhyaanggtaa| pacatAvacchedakamapi zabdAditvam etatkSaNavRttitva vivAdAdhyAsita iti svarUpakathanamiti praahuH| tadamat mUlasya udkssrtaaptteH| pratibandhAmiddheriti / pratibandho vyAptiH tadamiddherityarthaH / na ca dhvaMsasya pratiyogimAtrameva hetuH samavAyikAraNanAzAdehetvantarasya kalpane 'tigauravAt(1) / tathA ca tatkSaNe mato bhAvastha tadavyavahitottarakSaNe vinAzasyAvazyakatayA pratibandhamiddhiriti vaacym| aprAmANikAnantakSaNikaghaTAditanAzatadvizeSahetuhetumadbhAvAnAM kSaNikapUrvapUrvaghaTAdivyaktaH kSaNikottarottaraghaTAdivyakti prati hetuhetumadbhAvAnAM ca kalpamAmapekSya samavAyikAraNanAzAdehetutvakalpanAyA eva laghutvAditi bhAvaH / yahA ghaTasya prasAdhyAGgakadRSTAntatayA anvayasahacAranizcayAbhAvena vyApyanizcayAditi bhAvaH / / (1) asya gauravAt-pA0 1 pu0 / For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 Atmatattvaviveke saTauke ___ sAmAsAmarthyalakSaNaviruddhadharmasaMsargeNa bhedasiddhau tasiddhiriti cet / na viruddhadharmasaMsargAsiddheH / prasaGgaviparyayAbhyAM tatsiviriti cet / na sAmarthya hi karaNatvara) vA yogyatA vaa| nAdyaH saadhyaavishisstttvprsnggaat| vyAvRttibhedAdayamadoSa iti cet| na tadanupapatteH / vyAvatyabhedena virodho hi tangalam // zaGka0 ttau| sAmarthyati / pratikSaNaM kvacit sAmarthya kvacidasAmarthamiti viruddhadharmAdhyAmAt caNikatvasiddhau vyApteH siddhirityarthaH / yadyapi viruddhadharmAdhyastatvAdeva bhedasiddhiriti mattvahetovaiyartha tathApi tato bhedamAtramanena tu caNikatvamiti prakArabheda iti bhaavH| viruddheti / svarUpacogyatvasvarUpAyogyatvayoryayorvirodha. stayoH saMsarga eva nAsti saMsRSTatvenAnubhUyamAnakAritvAkAritvayoH sAhityAsAhityayostu na virodha ityarthaH / prasaGgeti / prasaGgAbhyAM viparyayAbhyAM cetyrthH| tathAhi kuzUlasthaM bIjaM yadyaGkarasamartha syAdaGkaraM kuryAt na ca karoti tasmAnna samayamevaM kSetrapatitaM yadyasamartha sthAnna kuryAt karoti ca tasmAnAsamarthamiti prasaGgAbhyAM viparyayAbhyAM ca kushlsthkssetrptitbiijyorbhedH| tathA ca kSaNikatvameva paryavasyediti bhaavH| samarthasya pAyogAditi (1) prasaGgataviparyayAbhyAM--pA0 1 pu0 / (2) karavA -pA0 1 pu0 / For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 15 tatkAlIna mAmarthyaM tatkAlInaphalopadhAnalakSaNaM kAritvamApAdayatauti yadA kadAcit karaNena na siddhasAdhanam / karaNamiti / phalopadhAnamityarthaH / sAdhyAviziSTatvAditi (1) / zrapAdyAviziSTatvAt / mAdhyasAdhanayorivApAdyApAdakayorapi bhede satyApAdanapravRtteH / zramamartha vyAvRttirApAdikAkAritvavyAvRttizcApAdyeti nApAdyAvizeSa dUtyAha / vyAvRttIti / vyAvRttyorapi bhedaH prakRte nAstItyAha / neti / kathaM nAstItyata zrAha / vyAvartyabhedeneti / tanmalaM vyAvRttibhedamUlamityarthaH // bhagau0 TI0 / yadyapi pUrvakSaNavartI bhAtraH tadavyavahitottarakSaNavartabhAvabhino viruddhadharmAdhyastatvAditi siddhasAdhanam yataH kutazcit siddhAvapi mithaH pratiyogikabhedAsiddheH / na ca mithaH pratiyogikabhedAzrayatvaM mAdhyaM yataH kutazcidasyApi mithobhedatvena prakRtavyApyasiddheH / tathApi sAmarthyAzrayo dharmasAmarthyAzrayAd bhinna iti sAdhyam tAdRzazJcAlaka eva tanmate prasiddha ityAha / sAmarthyeti / na caivaM pratikSaNaviruddhadharmAdhyAmAdeva caNikatvasiddheH sattvaM heturvyarthamiti vAcyam / sattvarUpopadhAnena mAdhyamiddhau tadupayogAditi bhAvaH / svarUpa yogyatvA yogyatvarUpa sAmarthyAsAmarthye ekatra na vartete kAritvAkAritvarUpe sAhityAsAhityarUpe ca te pratyakSeNeva dharmitvenAnubhava viruddhe ityAha / viruddha iti / yadyapi yadi (9) sAdhyAviziSTatvAdityeva mUlapAThamanusRtya vyAkhyAtam / For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatA maTIka kuzUlasyabIjamaGkura kAraNaM syAt tadA kuryAditya ceSTApattiH yadA kadAcit krnnaat| tathApi yadyayaM kuzalasyabIjakSaNo'GkarakAraNAdhAraH sthAdakarotpattipUrvakSaNa: syAditi prasaGgo'tAdRzatvAnna tathAbhUta iti / viparyazca vyAptigrAhaka ityabhipretyAha / prasaGgeti / karaNaM kAryApadhAnam / yogyatA tadavacchedakarUpavattvam / mAdhyeti / mAdhyamatra vyApakamAtramApAdyAnumeyamAdhAraNaM vivakSitam / mAmarthya yadi kAryApadhAnaM tadA kuryAditi pramaGge zrApAdyAvaiziSTyam akAritvAdakAroti hetau ca mAdhyAvaiziSTyamityarthaH / apohapadArthapace samarthakAripadayoramamarthavyAvRttyakArivyAvRttau vAcye iti nokadoSa ityAha / vyaavRttiiti| vyA vRttyorbhadaH svarUpata aupAdhiko vA nAdya ityAha / tditi| anlauktvprsnggaadityrthH| nanu vyAva-bhedADyAvRttyorbhada ityata Aha / vyAvati / vyAvartyamiha vyAvRtterAzrayo vizeSyaM tayoryA virodhstaadaatmyaanuppttiH| khavyAvRttyo de mulaM sa cAtra nAsti yAvadevAsamarthavyAvRttAvatyaM tadevAkAritvavyAvRtterapIti tayorna bheda ityarthaH / raghu0 Tau / bhedasiddhAviti / aGkuramakurvANAdarakAriNa dUva tadakurvANAt tatkAriNaH / evaM tattadakurvANAt tattatkAriNo bhedasiddhyA kSaNikatvamiddhau teSu kSaNikatvamattvayorvyAptimiddhirityarthaH / siddhavyAptikAcca sattvAt sanmAtre kSaNikatvAnumAnamiti / kiJcimAmarthyAdikamaviruddhaM kinyciccaasiddhmityaashyenaah| viruddheti / For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhaavaadH| pramaGgeti / yadyadA yatkAryamaGkaraM vA prati samarthaM tat tadA tat kroti| yathA mahakArimadhyamadhyAsaunabIjamakarasamarthaM tat tadAnauM kuzalasthabaujamupeyate parairiti prsnggH| yadyadA yatkAryamaGkaraM vA na karoti tat tadA na tatsamarthaM yathA yAvatmattvamaGkurAkAri zilAzakalamaGkarAsamartham na karoti ca kuzalasyabIjaM tadAnaumaGkaramiti viparyayaH / tena kuzUlasthatAdazAyAM saMyogAdehattarabaujasya vA kAlAntare cAGkurasya jananAbhyupagame 'pi na patiH / yannAGkuramamatha tannAGkuraM karoti yathA zilAzakalamaGkurAmamarthaM ca mahakAryasamavahitaM bIjamiSyate parairiti prsnggH| yadaGkaraM karoti tadaGkarasamathaM yathA dharaNyA dibhedaH karoti ca sahakArisamavahitaM bIjamaGkaramiti viparyayazca sAmarthasAdhanAya nopAdeyaH anabhyupagamena prasaGgahetoramiddheH sAmarthyasya mahakAriyogyatAyAH svarUpayogyatAyA vA abhyupagatatvena viparyaye siddhasAdhanAditi / sAmarthya hi karaNatvaM tavividham / phalopadhAnaM yogyatA ca / phalopadhAnaM ca phlaavyvhitpraakkaalsmbndhH| tadeva karaNaM kAritvaM ca / yogyatApi dvayo sahakAriyogyatA svarUpayogyatA c| caramApi dvividhA janakatAvacchedakarUpaM bIjavAdi kurvadUpatvaM vA sahakArivira prayuktakAryAbhAvavattvaM c| tatra krameNa vikalpya duussyti| sAmarthya hauti / nAdyaH pakSaH / evamagre 'pi| sAdhyeti / mAdhyaM vyApakam / tathA cApAdyAnumeyAbhyAmApAdakAnumApakayora vizeSaprasaGgAdityarthaH / asamarthAkArivyAvRttyorbhinyoreva samarthAkAripadAbhyAmabhidhAnAnna mAdhyAvizeSa ityAha / vyAvRttIti / tadanupapatteAvRttibhedAnupa For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka ptteH| vyAvartyabheda ekena vyAvartyasya vizeSyasya bhedo'paravyAvAt / ekopagTahItasyApareNa parityAga iti yAvat / sa ca dvividhaH / ekopagrahautasya anyena niyamataH parityAgaH kasyacidupagrahe mati kasyacitparityAgaza asAvaSyekataramAtreNa paraspareNa ca / tatrAdyo viruddhayoreva madhyamo vyApyavyApakayoreva caramo vyabhicAriNoreva / tAdRzena bhedena virodha aikyAnupapattiH / tanmUlaM vyAvRttibhedamUlaM taccei nAstauti // mathu0 Tau / saamrthyti| kvacitmAmarthya kvacivAsAmarthyamiti viruddhadharmAdhyAsAt siddhe kSaNikatve vyApteH siddhiriti bhAvaH / yadyapi viruddhadharmAdhyAmAdeva bhedasiddhiriti mattvasya hetoyI tathApi tammA damAtramanena ca kSaNikatvamiti prakArabheda ityaashyH| svarUpayogyatvAsvarUpayogyatvAtmakasAmArthyAmAmarthya ekatra na vartate kAritvAkAritvarUpe mAhityAsAhityarUpe ca te pratyekSeNeva dharmigatatvenAnubhavAnna viruddhe dUtyata Aha / viruddheti| pramaDreti / prasaGgAbhyAM viparyayAbhyAM cetyarthaH / tathAhi kuzUlasyaM bauja yadyaGkarasamartha syAdaGkuraM janayet na cotpAdayati tasmAnna samarthamevaM kSetrapatitaM yadyasamartha sthAna janayet janayati ca tasmAnAsamarthamiti prasaGgAbhyAM viparyayAbhyAM ca bIjayorbhada iti bhAvaH / karaNaM kA-padhAnam / yogyatA tadavacchedakarUpavattvam / mAdhyeti / sAdhyaM vyApakam / tathA cApAdyAnume yAbhyAmApAdakAnumApakayoravizeSaprasaGgAdityarthaH // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 34 sa ca na tAvanmitho vyAvatyaM pratipAd gotvAzvatvavat tathA sati virodhAdanyatarApAye 1) bAdhAsiyoranyataraprasaGgAt // zAGka0 ttii0| virodhameva pratikSiyati / sa ceti / anyonyavyAvatya pratikSiptavatyo rAtviAzvatvalakSaNavyAvRttyorbhadaH sambhavatu gotvasya vyAvayAM viziSTAM govyakkimazvatvaM prtikssipti| azvatvavyAvatyoM cAzvavyakti gotvamiti hi tayorbhadaH / prakRte tu nevamityarthaH / nanu prakRte 'pi tathaiva kiM na syAdata aah| tathA satoti / yadi kAritvaM sAmarthana pratikSipyeta tadApAdyabAdhaH sthAt yadi kAritvena sAmarthya pratikSipyeta tadApAdakAsiddhirityarthaH / zrApAdyabAdho guNa eveti cet / na zrApAdyA pAdakayoH kvApi sAmAnAdhikaraNyaM na syAditi mUlazaithilya viparyayAparyavamAnaM ceti bhAvaH // bhagau0 ttii0| etadeva viSadayati / sa ceti / vyAvaphyoAvRttyupagrAhyayoH mitho'nyonyapratipAdanyonyaparirahautavyaktivyAvatanAnna tAvaDyAvRttibheda ityarthaH / gotveti| agovyAvRtteryat parigAhya gokhalakSaNaM tatpratipakamazvatvamanazvavyAvRttiparigrAhyAzva (1) anyatarApAyena-pA0 1 pu.| (2) pratikSipatoH - pA0 1 / 3 pu0 / For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke pratikSepakaM ca gotvmiti| tathA matauti / gotvenAzvatvamAdhana duva sAmarthAt kAritve yadi pakSe heturasti tadA na mAdhyamiti bAdhaH / mAdhyasattve ca hetorasiddhiH kAritvAt sAmarthasAdhanepyukadoSaH / evamakAritvAdamAmIsAdhane 'pyakAritvasattve mAmImattvAbAdho'sAmarthamattve ca kAritvaM dhruvamiti svarUpAsiddhirityarthaH / navApAdyasya bAdho na tarka doSaH kiM tu guNa eva anyathApAdyasattve dRSTApatteH evamasiddhirApAdakAsiddhiH pApAdakaM ca sarvatra parAbhyupagatameva taccAtrAstyeva / atha viparyayaviSayeyaM phakkikA tathAhi yayorvirodhastadabhAvayorapi virodha iti mamarthatva kAritvayorvirodhe tadabhAvayorapi virodha iti / yadyakAritvaM hetumtatra tadA bAdhaH atha mAdhyamasti tadA hetorasiddhiriti / na hi yayorvirodhastadabhAvayorapi virodha iti niyamaH gotvAzvatvAbhAvayorekatra mattvAt kiM ca nirvizeSitamAmarthana nirvizeSitakAritvaM nApAdyate prasaGga tathA stiissttaaptteH| yAvatmattvaM kiJcit karaNAt viparyaye sAdhyahetvorbAdhAsiddhI kinvaGkarasAmarthyanAGkarakAritvamApAdyate / evaM viparyaye 'GkurAkAritvAGkarAmAmarthyayorghaTena sahabhAva eveti va virodhH| yattu sAmarthana kAritvApAdane bAdho virodha: ata evAsiddhiApya siddhiriti / tanna upajIvyatvena vyApyabhAvasyaiva doSatve virodhAbhidhAnasyAprayojakatvAt / api ca sAmarthyakaraNayoH parasparavirodhe 'karaNAdasamarthamiti viparyaye govAzvatvayostutIyakoTivat mAmarthyakaraNAtiriktakoTimamA ve vyabhicAro'pi syAt / atrAhuH tarkapakSe zrApAdyatAprayojakavyAptibAdha For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / evApAdyabAdhaH pApAdakatAprayojakavyApyatvarUpaprayojakaviraha evApAdakAmiddhiH vyApyatvA siddhipadena ca vyabhicAro'pi grAhyate prakaraNAdamamartha miti viparyaye hatauyakoTyaGgIkAreNa vyabhicArasattve vyApyatvasya tatrApyabhAvAt / yahA gotvAzvatvayoriva virodhAbhyupagame karaNAt sAmarthyAnumitirna syAt / vyAvRttyorvirodhena niyatamAmAnAdhikaraNyarUpavyApyabhAvAt dRSTAnta ityavyA kRtya vyAkhyeyamiti vayam / dRSTAnte ghaTAdau yadi heturasti tadA bAdhaH sAdhyAbhAvaH sAdhyavikalo dRSTAnta ityarthaH / atha dRSTAnte mAdhyamasti tadA sAdhanaM nAstautya middhiH sAdhanAmiddhiH sAdhanavikalo dRSTAnta ityarthaH // __raghu0 TI0 / tadeva vyutpaadyti| sa ceti / sa virodhaH / mitha ityaadi| vyAvaya'sya niyamena pratikSepAt pratikSepamAtrasya vyabhicArisAdhAraNyAdetAvataiva mAmaJjasye mitha iti vyAvRttyorasAmAnAdhikaraNyastha sphutttrprtipttye| bAdhAsiddhau dharmiNi saadhysaadhnyorbhaavau| tathA cAmamarthAkArivyAvRttyorekatarasattve 'nyatarAbhAvaniyamena mAmAnAdhikaraNyavira he pramaGge virodho viparyaye ca vyabhicAra iti bhAvaH // nApi tadAkSepapratikSepAbhyAM vRkSatvaziMzapAtvavat parA For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke parabhAvAnabhyupagamAt / abhyupagame vA samarthasyApyakaraNamasamarthasyApi vA karaNaM prasajyeta // zaGka. TI. / nanu gotvAzvatvavat parasparAtyantAbhAvasAmAnAdhikaraNyaM mAstu vRkSavaziMgapAtvavaDyApyavyApakabhAva eva vyAvRtyoH syAdetAvatApi bhedaH siyatyevetyata Aha / nApIti / zrAkSepaH mahaH pratikSepo vyavacchedaH tathA ca vRkSatvasya panasamajhAhakatvaM zizapAtvasya ca tayavacchedakatvam / na caikasyaitadupapadyate iti tayorbhado'stu saca vyApyavyApakabhAvAdhInaH / prakRte ca tathAbhyupagame sAmarthasya vyApakatve kathamApAdakatvaM vyabhicArAt / vyApyatve tu sAmarthya vinApi kAritvaM sthAdityaniSTa mityarthaH // bhagau0 ttii0| nApIti / AkSepo vyApyApekSayA'dhikamaMgrAhakavamiti yAvat / pratikSepo vyApakopagTahItakiJcitpratipakatvaM vyApyatvamiti yAvat / yathA vRkSatvenAciptapamasAdipratikSepakaM ziMgapAtvamityapi nAsti / kAritvasamarthatvayoppyavyApakabhAvAnabhyapagamAdityarthaH / abhyupagame vA parAparabhAvastheti zeSaH / kAritvasya samarthatvavyApakatve dossmaah| smrthsthaapiiti| tathA ca tatraivAnekAntikamiti bhAvaH / vyApyatve duussnnmaah| asamarthasthApauti / tathA ca samarthatvaM vihAyApi kAritvamiti virodha iti bhAvaH / For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / raghu0 ttauH| nApautyAdi / tayorekena vyAvarTa yorapareNAkSepapratikSepAbhyAM parigrahaparityAgAbhyAM dvividhAbhyAmupadarzitAbhyAM vRkSatvamiMgapAvavat yavatvAkuratvakurvadrUpavacca / praaprbhaaveti| mitho vyabhicArasthApyupalakSakam / parAparabhAvasya mitho vyabhicArasya cAbhyupagame doSamAha / abhyupagame vetyaadinaa| sAmarthyasya paratve samarthasthApyakaraNaM kAritvasya paratve tu asamarthasyApi karaNaM mitho vyabhicAre bhayaM prasajyeta / tathA ca samarthasyAkaraNe vyabhicAraH asamarthasya karaNe tu virodhH| virodhAya datte jalAJjalI ka viruddhadharmAdhyAma iti bhAvaH // nApyapAdhibhedAt kAryatvAnityatvavat tadabhAvAt / na ca zabdamAvamupAdhiH paryAyazabdocchedaprasaGgAt // pra. TI. / nanu gotvAzvatvavat parasparaparihAro vRkSatvaziMzapAtvavat sAmAnya vizeSabhAvo vA mAstu uktadoSAt kiMtu kAryatvAnitya vavat mamavyAptirastu tathA ca syAdevApAdyApAdakabhAvo bhedAdhIna ityata Aha / nApauti / ukropAdheranyasmAdupAdhibhedAdityarthaH / prAgabhAvAvacchinnamattAyo gilaM(1) kAryatvaM dhvaMsA. vacchinnamattAyogitva(9)manityatvamityupAdherbhinnatvamastu prakRte tu na tathopAdhirastautyAha / tadabhAvAditi / nanu samarthapadavAcya tvAda (9) sattApratiyogitvaM-pA0 2 pu0 / (2) sattApratiyogitvAt-pA0 2 pu0 / For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 yAtmatattvaviveke saTIke nyadevakAripadavAcyatvamiti kathaM na bheda ityata Aha / na ceti / zabdabhedAdeva yadyarthabhedastadaikasminnartha zabdAnAM vRttiH paryAyatvaM tantra sthAdityarthaH // bhagau0 TI0 / aupAdhikaM vyAvRttyorbhedamAzaya dUSayati / naapauti| yathA kAryatvAnityatvayoH prAgabhAvadhvaMsarUpopAdhibhedAbhedastathA prakRte 'pi vyAvRttyorna kazcidapAdhibheda ityarthaH / nanu kAritvapadavAcyatvasamarthapadavAcyatvarUpopAdhibhedAyAvRttibhedaH sthAdityata zrAha / na ceti| yadyapi zabdabhedasyopAdhitve 'pyabhinnapravRttinimittakatayA paryAyatvaM syAdeva tathApi sadabhedAdarthabhedaH kalpyata iti mate paryAyazabdocchedo dUSaNamityarthaH / vastuto yadi kuzUlasthaM bIja samarthapadavAcyaM syAt kAripadavAcyaM sthAditya neTApattiH / tasyApi kAripadavAcyatvAbhyupagamAt viparyaye ca hetvasiddhiriti bhAvaH / raghu0 Tau / nanu mAbhUdiha svavyAvartyabhedena virodhaH svAvacchedakopAdhivyAvartyabhedena tu syAt prAgabhAvatvadhvaMsavalakSaNAvacchedakopAdhivyAvaryabhedAdiva kAryatvAnityatvayorityAzaya niraakroti| nApauti / kAryatveti / pareSAmabhAvasyAlokatvena vAstavasya vyAvatasya virahe 'pi vyAvahArikaM tabodhyam / prAgabhAvAvacchinna mattvaM kAryatvaM dhvaMsAvacchinnaM cAnityavaM svamatenoktamityapi kecit / zabdamAtrabodhakazabdavRttirAnupUrvIbhedAdirUpAdhirvirodhamampAdaka iti zeSaH / For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 45 pryaayeti| bodhakazabdabhedena bodhyavyAvRttibhede paryAyocchedaH bhinnayorabhinnapravRttinimittakatvaM paryAyatvam // nApi vikalyabhedaH svarUpakRtasya tasya vyAttibhedakatve 'samarthavyAhatterapi bhedagrasaGgAt / viSayakRtasya tu tasya bhedakatve 'nyonyAzrayaprasaGgAt() / na ca ninimitta evAyaM vyAttibhedavyavahAro'tiprasaGgAt // zaGka. TI. / kAritvaprakArakajJAnAt samarthatvaprakArakaM jJAna * manyaditi ta dAdapi na bheda ityata Aha / naapiiti| svarUpakRtasyeti / jJAnavyaktibhedamAtrakRtastyarthaH / anyonyAzrayeti / viSayabhedAdhauno vikalpabhedo vikalpabhedAdhaunaca viSayabheda ityanyonyAzraya ityarthaH // bhagau* Tau / nanu vikalpabheda eva vyAvRttibhedopAdhiH syAdityata Aha / nApauti / sa vikalpabhedaH svarUpakRto viSayakRto vaa| nAdyaH ekatrApyamAmarthyavyAvRttau vikalpavyaktisvarUpabhedAdhaunabhedApAtAdityarthaH / vastuto jJAnavyakribhedasya viSayabhedaniyatatvena yasya vyAptiH pratItA na tasya pakSadharmavamityanumitimAtrIpacheda iti bhAvaH / nAnyaH vyAvRttibheda viSayatvena vikalpabhedamiddhiH tatazca vyAvRttibhedasiddhirityanyonyAzrayAdityAha / viSayakRtasyeti / (1) parasparAzyatvaprasaGgAt-pA0 1 pu0 | For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveke saTI ke atiprabhaGgAditi / sAmarthabhedavyavahAro yadi yAvat tAvat prayojakavirahe 'pi syAt abhinne 'pi sthAdityarthaH // raghu0 To0 / vikalpabheda iti| upaadhirityaadikmnussjyte| bhedprsnggaaditi| tathA ca vyAptipakSadharmatAjJAnAbhyAM viSayaukRtayorbheda va prasaGgAdivAteti bhAvaH // nApi dvitiiyH| sA hi sahakArisAkalyaM vA prAtisviko vaa| na tAvadAdyaH pakSaH siddhasAdhanAt parAnabhyupagamena hetvsiddheshc| yat sahakArisamavadhAnavat taddhi karotyeveti ko nAma nAbhyupaiti) yamuddizya saadhyte| na cAkaraNakAle sahakArisamavadhAnavattvamasmAbhirabhyupeyate yataH prasaGgaH pravarteta // zaGka0 Tau / yogyatApakSaM dUSayati / nApauti / mA ti / prati khaM niyatA praatikhiko| yathA bIjeSu bojatvaM tantuSu tntutvm| tattatkAraNatAvacchedikA jAtaya ityrthH| siddhmaadhnaaditi| saMgrahaM vivRnnoti| yditi| parAnabhyupagameneti vivRNoti / na ceti| akurvataH kuzUnasthasya bIjasya pareNa naiyAyikena sahakArisamavadhAnAnabhyupagamAt tarkasya parAbhyupagamamAdAyaiva pravRtterityarthaH // (1) nAmyapagacchati-pA0 1 pu0 / (2) samavadhAnavattAsmAbhi-pA. 1 pu.| For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / bhagau0 TI0 / yogyatA kAryaprayojakarUpavattA / sA ca dvayo kAryopadhAnaprayojakarUpavattA kAraNatAvacchedakarUpavattA c| tatrAdyA mahakAriyogyatA anyA svarUpayogyatA / tAmimAM krameNa vikalpayati / sahakAroti / prAtikhiko svarUpayogyatetyarthaH / sahakArimaujamadhikRtya yadi bIja mahakArisamavahitaM syAt tadA kuryAditi prasaGge siddhasAdhanamiSTApattiH tadamamavahite tu karaNaprayojakasahakArisamavadhAnarUpApAdakAsiddhiH viparyaye tatkAritvAt / sahakAryamamavahitamityatra mahakArivirahiNi middhasAdhanam sahakArisamavahite tu kAriNyakAriNyakAritvasya hetorasiddhirityAha / siddhmaadhnaaditi| paraH sthiravAdau / prasaGge siddhasAdhanaM vivRNoti / yaditi / tatraivAsiddhiM spaSTayati / na ceti / viparyaye tvasiddhevivaraNaM yditi| middhamAdhanasya tu na ceti // raghu0 TI0 / prAtikhiko prtikaarnnjaatiiyniytaa| middhmaadhnaaditi| siddhasAdhana hetvamiddhI vipryyprsnggyoH| paraH sthirvaadii| viparyaye middhamAdhanaM vivRnnoti| yadityAdinA / yadi kazcidakurvANamapi kAraNajAtIyaM mahakArisamavahitamabhyapeyAt tadA taM prati tasyAkAritvena sahakArisamavadhAnAbhAvaH mAdhayitumucitaH na vetadasti sahakArisamavahite karaNaniyamAbhyupagamenArthato'kAriNaH sahakArimamavadhAnAbhAvaniyamasyApyabhyupagatatvAt / tathA cAkurvANe sahakArisamavadhAnAbhAvamAdhane siddha For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke sAdhanamiti bhAvaH / yatta sahakArimamavahite mahakArisamavadhAnena karaNaprasaJjane siddhamAdhanamiSTApattiriti / tatra tAdRzapramaGgasyA prastutatvena tatra dUSaNopanyAsAyogAt // prAtisvikI tu yogyatA anvayavyatirekaviSayIbhUtaM bojatvaM vA syAta tadavAntarajAtibhedo vA sahakArivaikalyaprayuktakAryAbhAvavattvaM vA / / zaGka0 Tau / bauje satyaGkaraM tadinA netyanvayavyatireko / tadavAntarajAtibhedaH kurvadrUpavattvaM parAbhyupagatamityarthaH / ubhayasAdhAraNau~ yogyatAmAha / sahakArauti / sahakArivaikalyaprayukto vyApyo yaH kAryAbhAvastadvattvamityarthaH / zilAzakale kAryAbhAvo na mahakArivaikalyaprayukaH kiM tu zilAtvaprayuka evaM bauje mahakArimAkalye kAryAbhAvo na bhavatyeva // bhagau* Tau. / bojatvamiti khamate anvayetyAdinA tatra mAnaM sUcitam / tadavAntareti / bauddhAbhimatakurvaTrapatetyarthaH / ubhayamatamAdhAraNamAha / sahakArIti / sahakAryabhAvAvacchinakAryAbhAvanirUpitavyApyatvam / sahakAryabhAvasya vyarthatvAt nedaM sahakAryabhAvavyApyajanakatvaM vA svarUpayogyatvamityarthaH / baujAdau kAryAbhAvavyApyatAyAH mahakAryabhAvenAvacchedAt zilAyAM tu zilAvenaivAvacchedAt // - - For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir raghu0 Tau0 / anvayavyatireketi / zranvayavyatirekagrahetyarthaH / baujalamiti baujamadhikRtya / etacca bIjasyaivAGkurajanakatvamitimatena bauje vinaSTe tadavayavebhya evAGkarotpAda itimatena kapAlAdivyAvRttakalamayavAdyavayavAnugatajAtivizeSaparaM baujanapadamiti vadanti / tadavAntareti / baujatvavyApyaM kurvadrUpatvaM betyarthaH / kAryAbhAvaH kAryakAritvAbhAvaH / caramakAraNasyApyuttarakAle kAryakAritvAbhAvaH sahakArivirahaprayukta iti bhAvaH / yathAzrutaM tvasmAkaM nimittAsamavAyinoH pareSAmupAdAnasyApyasiddhamiti draSTavyam // 7 46 na tAvadAdyaH kurvato'pi baujajAtIyasya pratyakSasiddhatvAt / tavApi tacAvipratipatteH // zaGka 0 TI0 / akurvato'pIti / yadi kuzUlasyaM bIjaM syAt tadA kuryAditi pramaGgo na ca karoti tasmAnna bIjamiti viparyayaca vyabhicArabAdhAbhyAmanupapanna dUtyarthaH // bhagau0 Tau0 / bojajAtIyamaGkarAkAritvAdityaca vyabhicAramAha / zrakurvato'pIti / tathA ca viparyaye vyApyabhAvAt prasaGge mUlazaithilyamiti bhAvaH / tavApIti / aGkurAnupahitasya baujave 'nubhavasiddhe tavApi sampratipattiH / bhAvale paraM tasya vivAda ityarthaH // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke raghu0 TI0 / akurvto'pautyaadi| tathA ca bIjavasya karaNavyabhicAro'karaNastha baujavAbhAvavyabhicArazcobhayasiddha iti na prasaGgaviparyayapravRttiriti bhAvaH // na dvitIyaH() tasya kurvato'pi mayAnabhyupagamena dRSTAntasya saadhnvikltvaat| ko hi nAma susthAtmA pramANazUnyamabhyupagacchet / sa hi na tAvat pratyakSeNAnubhUyate tathAnavasAyAt / nApyanumAnena linggaabhaavaat| yadi na kazcivizeSaH kathaM tarhi karaNAkaraNe iti cet ka evamAha neti| paraM kiM jAtibhedarUpaH sahakArilAbhAlAbharUyo veti niyAmakaM pramANamanusaranto na pazyAmaH / tathApi yo'yaM sahakArimadhyamadhyAsIno'kSepakaraNasvabhAvo bhAvaH sa yadi prAgaNyAsaut tadA prasahya kAryaM kurvANo gIrvANazApazatenApyapahastayituM na zakyate iti cet yuktametat / yadyakSepakaraNasvabhAvatvam (2) bhAvasya pramANagocaraH syAt tadeva kutaH siddhamiti nAdhigacchAmaH / prasaGgatadiparyayAbhyAmiti cet na parasparAzrayaprasaGgAt / evaMsvabhAvatvasiddhaura) hi tayoH prattiH tatparatto caivaMsvabhAvatvasiddhiriti // (1) nApi dvitIyaH-pA0 1 / 3 pu0| (2) dharmatvaM-pA0 1 pu* / (3) svabhAvasiddhau-pA0 1 pu0 / ayameva bhagaura thAbhipretaH / For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhvaadH| zaGka0 TI0 / kuzUlasthaM bIjaM yadi kurvadrUpatvajAtimat syAt kuryAt kSetrapatitabIjavaditi prasaGga niramyati / na dvitIya iti / tasya jAtivizeSasya / dRSTAntasyeti / kSetrapatite 'pi bauje kurvapatvaM nAsti / tathA cApAdakavikalo dRSTAnta ityarthaH / manu tavAnabhyupagamamAtreNa kathaM jAtivizeSaviraha ityata pAra / ko hauti| pramANAbhAvAdhIna evAnabhyupagamo mameti bhAvaH / pramANAbhAvamevopapAdayati / sa hauti / anubhava Alocanam tasyaiva tanmate pramANatvAt / tathAnavasAyAditi / avamAyaH savikalpakaM tdevaalocnonaaykm| tadabhAvAdAlocane pramANAntaraM nAstItyarthaH / liGgAbhAvAditi / ma cAnupalambhAditi bhAvaH / nanu karaNAnyathAnupapattyaneya eva jAtivizeSastadabhAvazcAkaraNomneyaH kuzUlastha ityAha / yadauti / arthApattAvanyathopapattizAmAha / ka evamAheti / sahakArilAbhAdhInaM karaNaM tadalAbhAdhInamakaraNamiti(1) yadyapi nizcaya eva tathApyApAtataH mandehAdapyarthApattidUSitA bhavati tamevAha / paramiti / baujasyAkSepakaraNasvAbhAvye mAdhye 'pi(2) pUrvAparabaujayorekye doSamAha / tathApauti / vastuta evAkSepakaraNakhAbhAvye doSo'yaM na tvanyathApauti prihrti| yuktametaditi / akSepakAritvaskhAbhAvyaM vAstavaM zaGkate / prasaGgati / bhauja yadi prakSepakaraNakhabhAvaM na syAt na kuryAt karoti ca tasmAdakSepakArikhabhAvamiti pramaGgaviparyayAbhyAmakSepakArikhAbhAvya (1) tadabhAvAdhInamakaraNabhiti-pA0 2 pu0 / (2) svAbhAvyamAropya-pA0 2 / 3 pu* / For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveka saTIka middhirityrthH| pariharati / neti / akSepakaraNa svAbhAvyasya pratiyoginaH prasiddhau tadabhAvamAdAya prasaGgapravRttistatpravRttau ca khAbhAvyamiddhirityarthaH // bhagau* Tau / yadaudaM bIjamaGkurakurvaTrapatvajAtimat syAt aGkarakAri syAditi prasaGgamUlavyAptiH sahakArisamavahite grAhyA tatraiva ca tadasiddhiriti dRSTAntasya sAdhanenApAdakena vaiklym| evaM viparyaye 'pyakurAkAritvena tajjAtyabhAve sAdhye dRSTAntasya zikhAyAstajjAtyaprasiddhau tadabhAvAprasiddhAzyagrahAt mAdhanavaikalyamityAha / tasyeti / sAmagrImadhyapraviSTabauje 'pi tadabhAvamAha / ko hauti| tadeva spaSTayati / sa hauti / avamAyaH mavikalpakam / tadabhAve tadugneyaM na nirvikalpakamapautyarthaH / baujamakaraM karotauti buddheH phalopahitasvarUpaviSayakatvAditi bhAvaH / manu karaNadazAyAmakaraNadazAvyAvRttaM bIjaM yadi na syAt na kuryAditi tAdRzau jAtiH sthAdityAha / yadi neti / sarvasAmarthya sarvadAkAryakaraNam asAmarthya na kadApautyarthaH / atrApyanyathAmiddhimAha / ka evamiti / sahakArimamavadhAnarUpadRzyopAdhinaiva tadupapatterna jAtau mAnamityarthaH / tathApauti / kAryotpattyavyavahitapUrvakSaNavyApyakAlavRttitvamakSepakAritvaM bhAvAnAM khabhAvaH tathA ca kuzUlasthaM bIjaM yadyaGkarAkSepakArikhabhAvAbhinna sthAdagrimakSaNa evAGkarakAri syAd atatvabhAvatve vA sahakArimadhyasthamapi tantra sthAt ubhayasvabhAvatve ca virodha ityarthaH atrApAdakAmiddhimA / yukramiti / kuta iti / na ca sAmagrI For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaDavAdaH / madhyasthitabIje tadadhyakSa siddhaM tasyocchalatvAdiviSayatayA (?) tAdRzasvabhAvAviSayatvAt tasya ca sahakArirUpatvAt / yadyakSepakaraNasvabhAvaM boja na syAt na kuryAcchilAvaditi / sAmagrImadhyaniviSTabIje tasiddhamityAha / prasaGgati / tAdRzasvabhAvasya pratiyoginopramiDyA tadabhAvAmiddhiriti na prasaGgAvatAra ityAha / paraspareti / pratiyogitAdRzasvabhAvasiddhau tadabhAvaprasidmA prasaGgamiddhistatazca pratiyogisiddhirityarthaH // raghu0 TI0 / tasya kurvaTrapatvasya dRSTAntasya / aGkarakAriNo bIjasya mAdhanaM pramaGgamAdhanaM kurvadrapatvaM tadikalatvaM tadaprasiddhyA tabatvayahAbhAvaH / tathA ca prasaGgahetoraprasiddhiH / ata eva tadabhAvarUpasya viparyaye mAdhyasyApramiddhiH ato vyApyatvA miyA naikasyApi pravRttiriti bhAvaH nAnabhyupagamamAtreNa prAmANikArtho nivartata ityAha / ko hauti / pratyakSaM nirvikalpakam / anubhavanaM viSayokaraNam / pratyakSamindriyamanubhavonirvikalpa kamiti vA / avamAyaH mavikalpakam / tadabhAve nirvikalpakAbhAvasya tavApyabhimatatvAditi bhAvaH / baujamaGkaraM karotauti buddhezca phalopahitaM svarUpaM phAlAvyavahitaprAkkAlavRttivarUpaM vA viSayo na tu kurvapatvamiti / liGgAbhAvAditi / mAdhyApramiyA vyApyagraheNa liGgavAyogAditi tajjAtIyatvAvizeSe 'pi karaNAkaraNena vinA prayojakavizeSamupapadyeta / zrataH karaNopapAdakatayA vizeSaH midhyan parizeSAnjAtirUpa eva siddhyati tadabhAvAdeva cAkaraNamityAzaGkate / yadauti / For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pUo www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir jAtibhedaH kudrapatvaM tadrUpastatsvarUpaH tatrirUpyastadabhAvazca jAtibhedasyAbhidhAnAt tadabhAvopyarthato labdha ityanye / na pazyAma iti sandehe'pi na parizeSAvakAza ityabhiprAyeNa / tathApIti / svotpattyavyavahitottara mamayavRttikAryamAtrakAritvaM svakAryavyavahitaprAkkAlAvRttitvaM svakArya prAgabhAvamamAnakAlInadhvaMma pratiyogimamayAvRttitvaM khotpattimamaya evaM kAritvaM vA'kSepakAritvam / tathA ca pUrva kAryAnutpAdAt tadAnIntanAnAmacepakara esvabhAvasya viraheNa baujatvasya tanniyAmakatvAnupapattyA tatriyAmakaM kurvadrUpatvaM nAma jAtyantaramAstheyamiti bhAvaH / tAdRzasvabhAvatvasiddhau matyAmevametat tadeva tvamiddhamityAha / yuktamityAdinA / pramaGgeti / yatra yatkAryAkSepakAri tatra tatkAri yathA'lokaM zilAzakalaM vA nAGkarAkSepakAri ca sAmagrImamavahitaM baujamupeyate parairiti prasaGgaH yadya - daGkuraM karoti tat tadapakAri yathA dharaNyAdibhedaH karoti cAramidaM bauja miti viparyayaH / paraspareti / cakrake'pi parasparAzrayatvamacatam // syAdetat / kAryajanmaiva asminnarthe pramANaM vilamba - kArisvabhAvAnuvRttau kAryAnutpattiH sarvadeti cet / na vilambakAri svabhAvasya sarvadaivAkaraNe tattvavyAghAtAt / tatazca vilambakA rautyasya yAvatsahakArya sannidhAnaM tAvanna karotautyarthaH / evaM ca kAryajanma sAmagyAM pramANayituM zakyate na tu jAtibhede / te tu kiM yathAnubhavaM vilamba - For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir n kssnnbhdrvaad| kArisvabhAvAH parasparaM pratyAsannAH kArya kRtavantaH kiM vA yathA tvatparikalpanaM kSiprakArisvabhAvA ityatra kAryajanana majAgarUkameveti // zaGka0 TI0 / nanu vilambakAritve kadApi kAryajanma na syAditi tadanyathAnupapattyaivAkSepakAritvasiddhiriti zaGkate / kAryati / vilambakAritve 'pi kAryajanmo papadyata evetyAha / vilambeti / nanu vilambakAritvakhAbhAvyaM cet tadA dhvamaparyantaM tatvAbhAvyAnuvRttau kAryajanma na syAdeveti vinamvakAritvamanyathA samarthayati / tatakheti / tatazca yadadhInaM kAryajanma tat tadeva gamayet na tvakSepakAritvamityAha / evaM ceti / na tu jAtibhede parAbhyupagate / vilambakAritve 'pi kAryajanmopapAdayati / te viti| sAmagrIghaTakAH mahakAriNa ityarthaH / tathA cAkSepakAritve kAryajanmAprayojakamiti bhAvaH // bhagI. ttau| asminnartha bhAvAnAmakSepakAritve kuTU patve vaa| nanu vilambakArikhabhAvAdeva kAryajanmAnyathAsiddhamityAha / vilmbeti| svAdhArakSaNAvyavahitottarakSaNAkAritvaM vilampakAritvam / tathA cAGkurotpattikSaNo yadi bilamvakA ribIjottarakSaNa: syAdaGkarakSaNo na syAt pUrvakSaNavadityarthaH / tasmAdakSepakArikhamAvasya pUrvamapi sattve tadApi kAryotpattiH syAdityAdhunikavyaktivizeSa (1) karmApajanana-~-pA0 3 pu0 / For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke eva tAdRzakhabhAva iti kSaNabhaGgaH middha iti bhAvaH / vilambakArikhabhAvatvamupajIvya sarvApAdane virodha ityAha / vilambeti / na hi vilambakAritvamakAritvaM tathA ca daivAt karaNe vilambakAritvavyAghAta ityarthaH / nanu vilambakArisvabhAvasya kathamavilambana kAritvamiti samAdhAna eva vilambya karotauti vyavahAre nimittamAha / tatazceti / tathA cArthAt sahakArima nidhAvapi na vilambata ityarthaH / tatazca kAryajanma na tatra mAnamityAha / evaM ceti / nanu sAmayyapi tAdRzasvabhAvAnAM melakamevetyata Aha / te liti / te sahakAriNaH / yathAnubhavamiti svapakSe pramANamuktam / vilambakAriNo'pi sahakArilAbhAdeva kAryajanmAnyathA siddhamiti na tatra maanmityrthH| yathA vA tvatparikalpanamityasya vyAkhyAnaM kSiprakArikhabhAvA iti / na ca karaNArambhabIjamakaraNArambhabIjAvRttijAtimadarAkSepakAritvAt cityAdivaditi vAcyam abojatvasyopAdhitvAt vipakSabAdhakAbhAvAcceti bhAvaH // raghu0 TI0 / asminnarthe 'kSepakAritve akSepavilambayoranyasya prakArasthAsambhavA dilambabAdhe parizeSAdakSepamiddhiriti bhaavH| vilambo hyatrAkaraNaM tacca sarvadaiva kdaacidaa| zrAdye vilambakAritvAprasiddhiH / dvitIye tu kAryotpatteravirodhAtra parizeSAvatAraH / tathA cAkSepakaraNasvabhAvasyA siddhau na tabiyAmakatvena kurvaTrapatvamiddhirityAha / na vilambetyAdinA / etenAvivakSitavizeSaM sAmAnyato janakatAvacchedakarUpavattvameva mAmarthyamabhihitamiti parAstam / svarUpayogya For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaNavAdaH / sthApi karaNaprayojakasahakArisAhityaviraheNAkaraNopapattermUlazaithisyAt / te bojAdayaH // nApi tRtIyaH virodhaat| sahakAryabhAvaprayuktakAryAbhAvavA~zca sahakArivirahe kAryavA~zceti vyAhatam / tasmAd yad yadabhAve eva yanna karoti tat tatsadbhAve tat karotyeva iti tu syAt / etacca sthairyasiddhereva paraM bIjaM sarvasvamiti // zaGka0 TI0 / nanu kuzUlasthaM bIjaM yadi sahakArivirahaprayuktakAryAbhAvavat sthAt kuryAt na ca karoti tasmAnna tatheti prasaGgaviparyayau syAtAmityata Aha / nApIti / kuzUlasthasya sahakArivaidhuryamubhayasiddham tathA ca mahakArividhuraM bIjaM yadi sahakArivirahaprayuktakAryAbhAvavat syAt tadA kuryAditi viruddhamityAha / virodhAditi / tasmAt yat sahakArivirahAnna karoti tadeva mahakArisattve karotItyAyAtam tacca sthairya siddhAveva sthAdityAha / tasmAditi // bhagau0 Tau / sahakAryabhAvaprayuktakAryAbhAvavattvena sahakAryabhAvakAle kAryakAritvApAdAnaM vyAghAtAnAstItyAha / virodhAditi / nanvekatra karaNAkaraNe na sambhavato virodhAdityata Aha / yadyaditi / yatkAraNaM yasya mahakArimamavadhAnasthAbhAve yatkArya na anayati tat tatsamavadhAna eva janayatItyaupAdhike karaNAkara For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveka saTauke na viruddhe ityarthaH / yadabhAva evetyevakAreNa svabhAvaprayojyatvamakaraNasya niSiddham / nanu sahakArisamavadhAnAsamavadhAne ekasyA vyaktau parasparaviruddhe tabjAtIyasya tu te caNikatve 'pyupapadyate / na tajjAtIyasya karaNAkaraNe sahakArilAbhAlAbhaprayukta ityabhyupagame kSaNikatvAmiddheH tadA tAdRgveti nyAyAdekatrApi tadupapatteriti bhAvaH / bIjaM pratyabhijJAnam tasya sarvasvamupapAdakatvAt // raghu0 Tau. / nApautyAdi / yadyadA sahakArivirahaprayukayatkAryAbhAvavat tat tadA tatkArya karotyevaM vA prasaGgaH kiM vA yadA tadeti parityajya / nAdyaH virodhaat| dvitIye 'pi kimApAdyApAdakayoryogapadyena sAmAnAdhikaraNyasya yahaH kAlabhedena vaa| nAdyaH virodhena tathA grahAsambhavAt / dvitIye tu ekasyaiva dharmiNaH pUrvAparakAlAvasyAyitvalakSaNaM syairyamavagAhamAnA mAmAnAdhikaraNyabuddhireva caNikatvaM viruNaddhautyarthaH / yadityAdAvevakArau bhivakrameNa yadeva tadeveti / yadabhAve yasya sahakArisAkalyasyAbhAva ityanye / tau ca niyatAnvayavyatirekAbhyAM kAryakaraNAkaraNayoH sahakArisamavadhAnAsamavadhAnaprayukatvasya pradarzanAya // etena samarthavyavahAragocaratvaM heturiti nirastam / tAdRgavyavahAragocarasyApi bIjasyAGkurAkaraNadarzanAt nAsau mukhyastadyavahAraH) tasya janananimittakatvAt (1) tatra vyavahAraH-pA0 1 pu / For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhavAdaH anyathA tvaniyamaprasaGgAditi cet kIdRzaM punarjananaM mukhyasamarthavyavahAranimittaM na tAvadazepakaraNaM tasyAsiddheH niyamasya ca sahakArisAkalye satyeva karaNaM karaNamevetyevaM svabhAvatvenA pyapapatteH tatazca janananimittara) evAyaM vyavahAro na vyAptisiddhiriti // zaGka0 TI0 / nanu kuzUlasthaM yadi samarthavyavahAragocaraH syAt tadA kuryAnna ca karoti tammAna samarthavyavahAragocara iti pramaGgaviparyayau sthAnAmityata Aha / eteneti / prApi pramoM mUlazaithilyaM viparyaye ca bAdha ityAha / tAdRgiti / nanu mukhyasamarthavyavahArajanakatva nibandhanau pramaGgaviparyayAviti noktadoSa iti zaGkate / nAsAviti / anyatheti / yadi yathA kathaJcit samarthavyavahAranibandhanameva karaNaM syAt tadA bhrAntatAdRzavyavahAragocarazilA prakalAderapyaGkaraH sthAdityarthaH / yadA kuzUlasthasyApi mukhyasamarthavyavahAragocaratve tato'pyaGkaraH sthAdityaniyamaprasaGga ityarthaH / mukhyavyavahAraM prati nimittaM vikalya dUSayati / na tAvaditi / aniyamapramaGgaM pariharati(2) / niyamasya ceti / kuzUlasthasya mukhyasamarthavyavahAragocaratve 'pyaGkarAjananaM sahakArivaidhuryaprayukramiti nAniyama ityrthH| evaM vIjaM janayatyevetyatyantAyogavyavacchedo niyamaH mahakArisamavahitameva janayati janayatyevetyanyayogAtyantAyogAbhyAM (1) svabhAvatve-pA0 1 pu.| (2) janananibandhana-pA0 1 pu.| (3) dUSayati-pA0 3 pu.| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke niyamaca zilAyAM na prathamaH kevalabIje tu na dvitIya(1) iti bhAvaH / mukhyasamarthavyavahAragocaratvamupasaMharati / tatazceti / kadAcijjananameva zilAzakalAdivilakSaNa mukhyamamarthavyavahAragocaratve mUlam / tathA ca yadi samarthavyavahAragocaraH syAt tadA kuryAditi na vyAptirastautyataH prasaGga mUlagaithilyamityarthaH / yadA mattvavaeikatvayoretAvatA na vyAptisiddhirityarthaH // bhagau0 TI0 / prAguktApAdyAvaizidhyaparihArAya samarthavyavahAragocaratvamApAdakamAzaya nirAkaroti / eteneti / heturApAdakaH sAmarthya vyavahAre yadi vizeSaNaM tadAzata zrApAdyAvaizidhyameva dUSaNamityarthaH / atha tat tatropalakSaNaM tabAha / tAdRzeti / tatreti / aGkarAnupahite boje / nanu mukhyaH sa kathaM na tatretyata Aha / tsyeti| anytheti| tasya jananAnimittatve zilAzakale 'pyajanayati mukhyamamarthavyavahAraprasaGgAdityarthaH / tasya janananimittakatve 'pi kadAcijjananAdajanayatyapi samarthavyavahAro mukhya eva jananayogyatAyAstatra sattvAdityAha / kauzAmiti / apekSaNIyavyApyavyavahitotarakSaNe jananamakSepakAritvam tadyadi mAmagrImadhyapraviSTaM baujamadhikRtyApAdanaM tadeSTApattiH atAdRze cApAdakAbhAvaH / tathA cotpattyavyavahitottarakSaNa eva janakatvamakSepakAritvaM vAyaM ttraah| tsyeti| nanu kAryAnupadhAnAvizeSAcchilAyAmapi samarthavyavahAraH syAdityata paah| niyamasya ceti| samarthavyavahAraviSayatAyAM kAdAcitkatvasyA (1) na tu dvitIya-pA0 2 pu0 / For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 61 tyantAyogavyavacchedena kadAcijjanananimittakatvenApyupapatteH karaNamevetyatrApi sahakArisAkalye satItyanuSajanIyam nAkaraNamityarthAt / tatazceti / jananayogyatAmamarthavyavahAranimittaM na tu jananopadhAnamityarthaH / nanvaGkurakAraNaM bIjaM yadyetatkSaNavRtti syAdetadavyavahitottarakSaNe 'GkarajanakaM syAt zrayaM kSaNo yadyaGkurakAraNAdhAraH syAdaGkarotpattipUrvakSaNaH syAt aGkuro yadyetatkSaNavRttikAraNakaH syAt etadavyavahitottara kSaNotpattikaH syAditi tarkAt caNikatvaM syAdityata zrAha / neti / sarvatra vipacabAdhakAbhAvena vyApyabhAvAnmUlazaithilyamityarthaH // anyathA raghu0 Tau0 / samartheti / tathA ca na prAzutasAdhyAvaiziSyamiti bhAvaH / hetuH prasaGgahetuH / tAdRgityAdi / tathA ca vyabhicAra iti bhAvaH / mukhyatvena vyavahArasya vizeSaNAna vyabhicAra ityAzayenAzaGkate / nAmAviti / kathaM na mukhyatA zratazrAha / tasyeti / janakajAtIyatvasya sahakArivirahaprayuktakAryAbhAvavattvasya vA nimittatve niyamaprasaGgAt / dravyatvAdinA bIjajAtIya zilAdau samarthavyavahArasya sahakArisamavahite kurvatyapi tadabhAvasya vA prasaGgAt niyataM karaNaM tathA svAdata zrAha / niyamasya ceti / niyamasya karaNaniyamasya niyatakaraNasyeti yAvat / satye karaNamityantasya evakArabalalabhye mahakArivaikalye karaNAbhAve tAtparyam / tathA ca yaddharmAvacchinnasyAkaraNaM mahakArivirahaprayuktaM taddharmavattvamityarthaH / asti cedaM kurvazAyAmapi baune nAsti ca zikhAzakalAdau satyapi For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveka saTIka sahakArisAkalye tatra kAryAnutpAdena svabhAvasyaiva tatprayojakatvAt / atha baujamapi bhraSTaM zilAmamAnamiti cet na prabhRSTabaujatvamevAstA tAdRzo dharmaH zrAsAdayatu vA bharjanAdyabhAvo'pi sahakAribhAvaM karaNamevetyasya ca satyantAnuSaGgAt / yaddharmAvacchinnasya mahakArimAkalye 'vazyaM karaNaM tattvamarthaH / evaM caitanimittakasamarthavyavahAraviSayasyApi mahakArirahitasya bIjAdeH karaNa virahAyabhicAreNa na vyaaptimiddhirityaah| tatazceti na ca yAvatsattvaM karaNaM karaNaniyatajAtimattvaM vA tathA amiddhatvAt akaraNada zAyAmapi tAdRzatvAvirodhAca aniyamaprasaGga nirasthati niyamasya ceti tu sampradAyaH / atha bhavatAM paTAdau naulavyavahArasya naulaM rUpamiva samarthavyavahArasya zuddhaM jananaM nimittaM lAghavAt / ata eva janakatAvacchedakarUpavattvamapi parAstamiti cet astu tAvadevaM tathApi nimittamattvAmattvAbhyAmeva vyavahAratadabhAvopapatteravirodhAt / nimittatadabhAvayoH karaNAkaraNarUpayoreva virodha iti cet na tasyAgre nirasanIyavAt / etena kAripadabodhyatvena karaNaprasaJjanaM karaNaviraheNa ca kAripadabodhyatvAbhAvamAdhanamapi vyAkhyAtam // syAdetat / etAvatApi bhAvasya kaH svabhAvaH samathito bhavati na hi kSepAkSepAbhyAmanyaH prakArostauti cet / na dRSaNAbhidhAnasamaye) nizcayAbhAvenaiva sandi (1) dUSaNAvasare-pA0 1 pu0 / ayameva bhagIrathasammataH / For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaDAvAdaH / gvAsiddhinirvAhe kthaapuurvruuppryvsaanaat| uttarapakSAvasare tu so'pi na durvacaH // zaGka* Tau / kSepakArikhAbhAvye sarvadaivAkaraNamityakSepakaraNakhAbhAvyameva bhAvAnAmaGgIkAryam tacca svotpattyavyavahitottarakSaNa eva karaNe sati syAt tathA ca samarthAsamarthabIjakSaNayorbhada siddhau siddhaM kSaNikatvamityA zayena bhAvaskhAbhAvyaM pRcchati / syAdetaditi / na hoti / paraspara virodhe hi na prakArAntarasthiti riti yata iti bhAvaH / akSepakAritvasvAbhAvyaM sAmarthyamAlambya yadi samarthaM syAt kuryAditi prasaGgasvayAvatAritastadatra tatsvAbhAvyamandehAdapi sandigdhAmiddhirdUSaNamuktam etAvataiva parokkasAdhane dUSaNAbhidhAnasya kathApUrvarUpasya paryavamAnAt tava parAjaya ityAha / dUSaNAbhidhAneti / nanu jalpe svapakSasAdhanamapi vamucitamityata Aha / uttareti // bhagau* Tau / nanvarthakriyAkAritvaM sattvaM tacca kSepakAritvAkSepakAritvAbhyAM vyAptam tatra yadi bhAvasya kSepakAritvaM svabhAvastadA sahakArisamavahitasyApyakaraNaprasaGgaH zrayAkSepakAritvaM svabhAvastadA svotpattyanantarameva sahakAryabhAve'pi kuryAt / na ca batauyaH prakAraH zaGkitamapi zakyate paraspara viraharUpatvAditi sthairya bhAvasvabhAvAnupapatteH parizeSAt caNikatvaM matsyatItyabhipretyAha / etAvatApauti / mahakArivirahe kSepakAritvaM tatsAhitye cAkSepakAritvaM bhAvAnAM For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke svabhAva iti manasi kRtyAha / dUSaNeti / bhAvasvabhAvasandehe 'pi vitaNDAkathAyAM vAdisAdhananiSThadUSaNAvasare kSepakAritvAkSepakArivarUpasvabhAvAnizcayo'pi sahakArimAhityAmAhityAbhyAM karaNAkaraNe upapanne vyAptigrAhakamAnAbhAvAt kathAyAM vAdisAdhana - dUSaNAbhidhAnarUpaM yat pUrvarUpaM tasya nirvAheNa kthaapryvsaanaadityrthH| tathApi sthairyapace bhAvasvabhAvaH samarthanIya evetyata Aha / uttareti // raghu0 TI0 / prakSepakAritvAnyathAnupapattyA caNikatvaM miSAdhayiSurbhAvasvabhAvaM pRcchati / syAdetaditi / kathAyAH jalpasya / pUrvarUpaM parapakSakhaNDanam uttarapakSaH svapakSasya prakRte sthairyasya sthApanam / tathAhi karaNaM pratyavilamba iti ko'rthaH / kimutpatteranantarameva karaNaM sahakArisamavadhAnAnantarameva vaa| vilamba ityapi ko'rthaH / kiM yAvanna sahakArisamavadhAnaM tAvadakaraNaM sarvathaivAkaraNamiti vaa| tatra prathamacaturthayoH pramANAbhAvAdanizcaye 'pi dvitIyattIyayoH pratyakSameva prmaannm| baujajAtIyasya hi sahakArisamavadhAnAnantarameva karaNaM karaNameveti prtyksssiddhmev| tathA sahakArisamavadhAnarahitasyAkaraNamityapi // zaGka0 Tau / kSepAkSepayoravivecitayorekatarakoTiparigraho'nucita iti vivekta vikalpayati / utpatteranantarameveti / For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / khotpattyavahitottarakSaNa evetyrthH| prthmcturthyoriti| khotpattyanantarameva karaNe pramANAbhAvaH sarvathaivAkaraNe kAryajAtaM kadApi nopalabhyeteti balavadvipakSadaNDa ityarthaH / pramANabhAvAdityApAtato viparautameva pramANamiti vastugatiH / prtykssmeveti| anvyvytirekvlprvRttmityrthH| atyantAyogavyavacchede cAyamevakAraH / baujatvenaiva kAraNateti vivakSanAha / bIjajAtIyasyeti / tApyeNaivAnvayavyatirekapradarzanapravRtteriti bhAvaH / ayogAnyayogavyavachedAbhyAmakSepakAritvameva draDhayati / kSepakAritvamAha / tatheti // bhagau* Tau. / pratyakSamityanena svapakSe pramANamuktam / nanvekasyAM caNikavyako samavadhAmAsamavadhAnayorabhAvAt kathametatpratyakSagocara ityata Aha / baujajAtIyasyeti / karaNamiti / deNyavAkyasthaM svabhAvapadamanuSajyate / tannAtIyavyaktiSu jAtipuraskArAt pratyakSeNa tavara ityarthaH // ragha. Tau. / utpatteranantarakaraNamutpattyanantarakAlaunakAryakAritvam utpattikAle kAritvamiti yAvat / evamagre 'pi neym| prathameti / kasyacidutpatteranantarameva kiJcitkAryakAritve 'pi na sarvatra tathAtvaniyamaH tasya tadAnauM mahakArimAkalya nibandhanatvAditi bhAvaH / caNikatvavAdibhirekasyAM vyakau karaNAkaraNayoranaGgIkArA (1) vyavacchedAmyAmevopakArita-pA0 2 pu / For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke dAha / baujajAtIyasyeti / tatheti / avilambakAritve evakArepAntarbhAvitopyarthaH prAdhAnyena vilambarUpatayA pRthagupadarNitaH // atra ca bhavAnapi na vipratipadyata eva pramANasiddhatvAt viparyaye bAdhakAcca / tathAhi yadi sahakArivirahe 'kurvANastatsamavadhAne 'pi na kuryAt tajjAtIyamakaraNameva syAta(9) samavadhAnAsamavadhAnayorubhayorapyakaraNAt / evaM tatsamavadhAnavirahe 'pi yadi kuryAt sahakAriNo na kAraNaM syuH tAnantareNApi karaNAt / tathA cAnanyathAsiddhAnvayavyatirekavatAmapyakAraNatve kAryasyAkasmikatvaprasaGgaH(2) tathA ca kAdAcitkatvaviitiriti // zA0 TI0 / nanvevaM na manyAmaha ityata Aha / atra ceti / pramANeti / sahakAriSu matsu karaNasyAsatsu cAkaraNamya pratyakSasiddhavAdityarthaH / viparyaye bAdhakaM sphuTayati / tathAhauti / yajjAtIyaM sahakArisamavadhAnAmamavadhAnayorakAraNaM tabjAtIyamakAraNameva zilAzakalavaditi vyApyapaSTamonAha(2) / yadauti / na ca dIpoparinayanAt pakkabauje vyabhicAraH / tatrApi mahakArivizeSavirahasya kalpanauyatvAt / yatkArya yayatirekeNa yat karoti tatkArya na tasya (1) tajjAtIyamakAraNaM syAt - pA. 1 pu / (2) kAryasyAkaraNakatvaprasaGgaH-pA0 2 pu / (3) vyAyavayambhenAha-pA0 2 pu0 / For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / tatmahakAritvaM yathA daNDasya ghaTe janayitavye tanturiti / vyApyavaTambhenAha / evmiti| yadi sahakAritvenAbhimatAH cityAdayoGkare janayitavye baujena nApekSeran tadA te tatra sahakAriNo na syaH rAmabhavadityApAdanArthaH / na ceSTApattiH anvayavyatirekasiddhakAryakAraNabhAvatiraskAre taDyAvasyaiva na syAt sthAca kAryasyAkasmikatvamityAha / tathA ceti / tataH kimityata Aha / tathA ceti / kiJcitkAle 'sataH kiJcitkAlasattvaM kAdAcitkatvaM sudRDhapramANAvatamapi na sthAdityarthaH // bhagau0 TI0 / kSaNikatvapakSe sahakAryanapekSAyAmapi taiH mahArthaH samAja ityabhyupagame 'pi mahakArivirahitasyAkaraNamityatra sampratipattireva ! tadrAhitye svasthAbhAvAdevAkaraNametAvA~zca vizeSa ityAha / atra ceti / tathApi vyabhicArazaGkayA pramANasiddhatvameva kathamityata Aha / viparyaya iti / evamapyakaraNameveti niyamaH kutastya ityata Aha / tthaahauti| kAritvaM kAryopahitatvaM kAraNatvaM svarUpayogyateti bhedaH / tathA ceti / bojatvaM yadyaGkura kAraNAvRtti sthAd bojamAtravRtti na syAt baujetarAjanyoGkaro yadi bIjajanyo na syAdajanyaH sthAdityarthaH // raghu0 Tau / tajjAtIyaM taddharmAvacchinnam / prakaraNamakharUpayogyaM tathAtvaM ca prAmANikamiti bhAvaH / evamiti / sahakAriNo yadi tatkAryakAraNApekSauyA na syaH tatkAryakAraNani na For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org p vyatmatattvaviveke saToke syurityarthaH / tena na vaiyadhikaraNyam / tathA ceti / tulyanyAyatayA sarveSAmevAkAraNatvAditi bhAvaH // Acharya Shri Kailassagarsuri Gyanmandir evaM ca dvitIyapakSavivakSAyAmakSepakAritvameva bhAvasya svabhAvaH / tRtIyapakSavivakSAyAM tu kSepakAritvameva bhAvasya svarUpamiti nobhayaprakAra nivRttiriti // (1) zaGka 0 Tau0 0 / nanu tathApi bhAvasya kaH svabhAva iti pra kimuttaramata zrAha / evaM ceti / mahakArisamavadhAnAsamava dhAnarUpAvacchedabhedamAdAyAkSepakAritvacepakAritvayorubhayorapyekasmin baujajAtIye darzanAnnAnayorvirodha dUtyartha: (9) / bhagI0 TI0 / zrazayaM sphuTayati / evaM ceti / tathA caikadharmigatatvena na tayorvirodha ityarthaH / raghu0 TI0 / evaM cetyAdi // tathApi kimasamarthasyaiva sahakArivirahaH svarUpalAbhAnantaraM kartureva vA sahakArisamavadhAnam anyathA veti / kiM niyAmakamiti cet idamucyate kulasthabaujasyAGkurAnukUlaH zilAzakalAt kazcidasti vizeSo vA na cenniyamenaikaca pravRttiH anyasmA (9) nirRttizva (2) nobhayAkAra - pA0 1 50 | (2) iti bhAvaH (3) vyaparasmA - pA0 1 50 / For Private and Personal Use Only -- pA0 2 pu0 / Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / tadarthino na syAt / paramparayAkuraprasavasamarthabIjakSaNajananAdastyeveti cet kadA punaH paramparayApi tathAbhUtaM kariSyatIti / tatra sandeha iti cet sa punaH kimAkAraH kiM sahakAriSu samavahiteSvapi kariSyati na veti utAsamavahiteSvapi teSu kariSyati na veti // zaGka0 TI0 / nanvevaM svabhAvadayasthitAvapi na svayaM yataH kurvaTrapasyaiva sahakArisamavadhAnamatapasyaiva tahiraha iti caNikatvepyupapadyata ityabhipretyAha / tthaapauti| krtureveti| kUrvaTa patvajAtimata vetyarthaH / akurvadapi bojatvA liGgitaM samarthamevetye kasyaiva sahakArilAbhAlAbhAbhyAM karaNAkaraNe iti sthairyamevetyabhipretya pRcchati / kuzUlasyeti / aGkurAdipravRttyanyathAnupapattyaiva kuzalasthasthApi sAmarthamityAha / na vediti| tadarthipravRtteranyathopapattimAha / paramparayeti / asamarthamapi kuzUlasyaM mamarthaM janayiSyati zilAzakalaM tu na tatheti vizeSa ityarthaH / pratyeveti / tdrthprvRttiritynussnggH| yadvA zilAzakalA dvizeSa ityanuSajyate / kAcidgunanaSTA vyaktiH samarthalakSaNaM na janayatyatha ca tatrApi tadarthapravRttiriti bojavenaiva mAmarthya vAcyamiti hadi nidhAya pRcchati / kadeti / paramparAkAraNe pravRttau kaalaavcchedjnyaanmtntrmityaashyenaah| tceti| bIjaM sahakArisamavadhAne karivyatyeva samavadhAnaM kadeti mandeho vAcyastathA ca bojatvenaivAGkaraM prati mAmayaM vAcyamityAzayena saMdhyAkAraM vikanpayati / sa punariti // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir bhagau0 TI0 / nanu sahakArivirahitasyAsamarthasyaivAkaraNaM na tu svarUpayogyasya tatsamavahitasya ca karaNaM kurvadrUpatvajAtimata evetyrthH| na niyameneti / kuzalasyaM bIjaM yadyaGkurakAraNatAvacchedakarUpavanna syAnniyamenAGkurArthipravRttiviSayo na syAdityarthaH viparyaye'pyanumAnamityarthaH / nanu mAcAtprayojakatve sAdhye 'GkurArthipravRttiviSayatvAdityanekAntikam paramparAprayojakatve ca sAdhye tvadapecitAmiyA siddhasAdhanamityAha / parampareti / zilAzakalAdvizeSa ityanuSajyate / tatparamparAjanyavyatyantare 'pi pravRttisaMvAda upapadyata iti bhAvaH / kadeti / kAlavizeSe phalajanakatvA nizcaye precAvanto na pravarteranniti bhAvaH / sAdhanatvanizcayAt kAlamandehe'pi pravRttiH syAdityAha / tatreti // raghu0 Tau / nanu yadyupadarzitaM karaNamakaraNaM ca svabhAvo bhAvasya tadA yAvattvaM tadubhayApattiH mati dharmiNi svabhAvavirahAyogAditi cet na svabhAvatvaM tattAdAtmyaM vA syAd yAvatsattvaM tatra tatsattvaM vA taddharmatAmAcaM vA / tatrAdyayoranabhyupagamo'ntimasTha dharmadharmiNoratyantabhedena dharmisattve 'pyamattvaM na viruNaddhi | syAdetat bIjatvena sAmarthyaM siddhe samarthAnAM baujajAtIyAnAmivaikasyApi baujasya sahakArimAkalyavaikalyAbhyAmeva karaNAkaraNayorupapattau sihyati syairya na tvetadasti samarthasya kSepAyogAditi tathA ca kurvadrapatvenaiva sAmartha na bIjatvena samartha eva ca sahakAriNAM slAbho lAbha eva tathA ca na ukArisAkalyavaikalyaprayukte karaNAkaraNe kiM tu sAmarthyA For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| sAmarthaprayukta ityaashyenaashngkte| tthaapauti| asamarthatyAdi / samarthamyApi sahakArivirahe tadAnau~ kAryasyAnutpattau samarthasyApyakaraNamutpattau ca mahakAriNAmakaraNatvam / amamartha ca sahakArimAkalye samarthabIjavirahe 'pi kAryasyotpattau bIjasthAkaraNatvam anutpattau ca bIjaviraheNa samarthasyApi sahakAriNo'karaNaM prsjyet| tena tadubhayaM vyudastam / anyathA veti / samarthasthApi kadAcitmahakAriNAM vaikalyaM kadAcit sAkacyaM tenAkaraNaM karaNaM ceti pravRttyanyathAnupapattyA bojatvenaiva mAmarthyamityAzayena pRcchati / kuzUletyAdi / pravRttimanyathopapAdayati / parampareti / astyeveti / zilAzakalAvizeSa: samarthakSaNaM pratyevAnAyayA bojatvena sAmarthya vAcyam / tathA ca samarthasyApi mahakArivirahAda karaNabhityAyAtamityAzayena pRcchti| kdetyaadi| kecittu tajjAtIyAnAM mahakA rilAbhAlAbhayoH karaNAkaraNena sthairyamAdhake daNikatve 'SyapapanatvAt ekasyaiva tu tenAdyApi siddhe pratyabhijJAnaM ca vyabhicArijAtIyamasiddhapramAbhAvaM na sAdhakamataH kathaM sthairymityaa(1)shyenaah| tthaapauti| asamarthatyAdinidhamaiyaM samarthamyApi sahakAriNA vaikalyAdakRtavataH pazcAt mAkalye sati karaNamya pratikSepakaM pravRttyanyathAnupapattyA bojavena mAmarthamiddhau na tAdRzaniyamasiddhirityAgayena pRcchati / kuzaletauti prAhuH // atha yadA sahakArisamavadhAnaM tadaiva kariSyatyeva(2) paraM kadA teSAM samavadhAnamiti sndehH| na tAvat (1) sthairthasi dariyA-pA0 2 pu0 (2) karotyeva-pA0 1 pu0 / For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke pUrvaH sAmAnyataH kAraNatvAvadhAraNe tasyAnavakAzAt avakAze vA kAraNatvAnavadhAraNAt / nApi ditIyaH sahakAriNAM tattvAvadhAraNe tasyAnavakAzAt avakAze vA teSAM tattvAnavadhAraNAt / tRtIye tu sarva eva tatsantAnAntaHpAtino bIjakSaNAH samAnaulAH prApnuvanti yatra tatra sahakArisamavadhAne sati karaNaniyamAt sarvatra ca sahakArisamavadhAnasambhavAt // zaGka0 TI0 / mAmAnyata iti / na ca saugatAnabhyapagatamidaM baujajAtIyasya mahakArisamavadhAne satyeva karaNaM karaNameveti pratyakSasiddhamityAdinA tatmAdhanAt / teSAmiti / na ceSTApatti: sahakAriNe na kAraNaM sthurityAdinA pUrvameva sAdhanAt / samAnazaulA iti / samAnasAmarthyarUpaM zaulaM yeSAM te tathA / evaM tarhi kuzUlasthasthApi syAdityata Aha / sarvatra ceti // bhagau0 ttau| sAmAnyata iti| bojatvenaiva rUpeNetyarthaH / yadyapi parasyaitadasiddham tena kurvadra patvajAtyA kAraNatvopagamAt tathApi bIjajAtauyasya bojatvena rUpeNAGkuraNa pryojktvmityubhysiddhm| tatra tasya kAraNakAraNatAvacchedakatvamatyAhokAraNatAvacchedakatva miti saMzaye prathame gauravAdanye bAdhakAbhAvAdetadeva nyaayymitybhipraayH| zramamavadhAnavat samavadhAne 'pyakurAkaraNaddojasyAtatkAraNatvAt tadarthinaH pravRttirna svAdityAha / avakAze veti / For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir tatveti / sahakAritvanizcaye tAdRzasandehAbhAvAt tadabhAve 'pi bhavatastadakAraNatvAdityarthaH / samAneti / baujatvenaiva rUpeNa svarUpayogyA ityarthaH // 10 73 raghu 0 Tau0 . 1 sAmAnyata iti / na cAkurasamarthabojacalaM pratyapi pareSAM baujatvena na kAraNatvam api tu tatkurvadrapatvenaiveti vAcyam / tathAtve 'pi baujajAtIyasya satyAM sahakArisampattau va karaNamiti sAmAnyato'vadhAraNAt zranavadhAraNe vA niyatapravRttyanupapatteH / samAnazIlAH samAnayogyatAkAH / tathA ca siddhaM baujatvena kAraNalamiti bhAvaH // samartha eva kSaNe kSityAdisamavadhAnamiti cet tat kimasamarthe sahakArisamavadhAnameva nAsti samavadhAne satyapi vA tasmAnna kAryajanma | nAdyaH zilAzakalAdAvapi kSitisalilatejaH pavanayogadarzanAt / na dvitIyaH zilAzakalAdiva kadAcit sahakArisAkalyavato'pi baujAdaGkurAnutpattiprasaGgAt // zaGka0 Tau0 | samarthAmamarthayoreva mahakArimamavadhAnAmamatradhAne iti naikasyaiva tadadhaune phalopadhAnAnupadhAne iti kathamekazaulatvamityAha / mamartha eveti // For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIka bhagau0 ttauH| nanu kurvadrUpatve bAdhakAbhAvAt tenaiva rUpeNa baujasya svarUpayogyatvaM na tu bojatvena bojtvaanvyvytirekyostdnvyvytirekaabhyaamnythaasiddherityaah| samartha eveti| aGkurAnutpattauti / tathAtve vA tathA dRzye teti bhAvaH // ragha0 Tau. / samartha eveti / tathA ca na samAnazIlatvamiti bhAvaH / / evamapi syAt / ko doSa iti cet na tAvadidamupalabdham / Azayata iti cet na tatsamavadhAne satyapi akaraNavat tadirahe krnnmnnaapaaot| AzayatAmiti cet tahi bojvirhe'pyaashyet| tathA ca sati sAdhvI pratyakSAnupalambhaparizuddhiH // zAsa. ttii.| evamapo ti / sahakArimamavadhAnavato'pyaGkarAnutpattiH sthAdityarthaH / na tAvaditi / kSetre 'pi tarhi kadAcidaGkaro na sthAditi bhAvaH / zrAgayata iti / vanmate mamarthAdapi kuzalasthAdarAnutpattizcet tadA mahakArisamavahitAdapi tadanupapattiH zaGkAspadaM syAdityarthaH / anubhavamatikramyApi yadi zaGkA tatrAha / tatsamavadhAna iti| zrAzayatAmiti / etAvatApi na kSaNikatvacatiriti bhAvaH / anivandhanA cecchaGkA tadAha / tIti / tathA cAGkarArthipravRttiniyamato na syAditi bhAvaH / tathA ceti / pratyakSAnupalambhAvanvayavyatireko / tatparizaddhiH tadapasthita kArya For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabharavAdaH / 75 kAraNabhAvAnizcayaH / tathA ca pravRttinivRttyorabhAve nirIha(2) jagannAyeteti bhAvaH // bhagau0 Tau / toti / tathA cAGkarArthino niyamena bauje pravRttirna syAditi bhAvaH / tathA ceti / anvayavyatirekayorityamupaplave 'rtha kriyAkAritvarUpaM sattvamapi na nizcIyetetyarthaH / raghu0 TI0 / bIjajAtIyamya mahakArimamavadhAne matyeva karaNaM mati karaNa meveti tAvaniyatAnvayavyatirekAbhyAmavadhAritaM tatra yadyekasminnaMge pAgakA syAt sthAdaMzAntare 'pi viparItanizcayasthAkiJcitkaratvAdityAha / tatsamavadhAna ityAdinA / tadbhyAM sahakAriNa: parAmhaNa // sthAdetat na baujAdaunAM parasparasamavadhAnavatAmeva kAryakaraNamaGgIkRtyAzakyate yena samavadhAnaniyamAt(9) sarveSAmeva tajjAtIyAnAmekarasatAnizcayaH sthAt nApi yatra tatra samarthotpattimaGgokRtya yena vikalebhyo'pi kadAcit kAryajanmasambhAvanAyAM pratyakSAnupalambhavirodhaH) syAt // (1) tadupanave kAryakAraNa-pA0 2 pu0 / (2) nirbAdhaM-pA. 2 pu0 / (3) samavadhAnA niyamAta-pA. 3 pu0 / (8) pratyakSAnupalabdhivirodha iti zaGkaramizrasammataH pAThaH / For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtmatattvaviveka saTauke zaGka0 ttii0| sthaadetditi| pUrva kurvaTrapatve mAdhakAbhAva uka dAnauM vistareNa bAdhakamabhidhIyata ityapaunarutyam / boja mahakArisamavahitaM sadaGkaraM karoti sahakArisamavadhAnameva kadA bhaviSyatIti mandehe bIjAnAM sarveSAM samAnazIlatA pramakA pratastatsandehaM nirasyati / na baujAdaunAmiti / zayata iti| kadA sahakArisamadhAnaM syAditi mandihyata ityarthaH / ekaramatAM baujalenaiva sarveSAM bojAnAmaGkura kAraNatAmaGgovatyetyanantaraM zAkyata ityanuSajyate / pratyakSAnupalabdhivirodho gTahItAnvayavyatirekabhaGgaH // bhagau0 Tau0 / zaGkayate kadA punasteSAM mahakArisamavadhAnamiti mandihyata ityarthaH / yeneti / sarveSAM bIjAnAM sahakArisamavadhAnaM kadAcid bhaviSyatItyAtmakAniyamAbhyupagame bIjajAtIyAnAM sarveSAmekaramatAnizcayo bojatvena svarUpayogyatAnizcaya ityarthaH / praGgIkRtyetyatra gavata ityanuSajyate // raghu0 ttau| nanu niyatAnvayavyatirekAbhyAM bIjajAtIyasthAGkaraM prati bhAmarthamevAvatam taca na bojatvena samarthasya kSepAyogAt / kuzUlasthAderapi bIjAda1rotpAdapramaGgAt paraM tu bIjabAvAntareNa kurvapatvena samarthAnAM ca svakAraNasAmarthyAdhInaH mamAjaniyamaH pramANabalAdeva kalyate ekavirahe 'parasmAt kAryAtpAde tasyAkAraNatvaprasaGgAt anutpAde ca sAmarthyAyogAt zilAdimilitAstu bIjavirahiNa: cityAdayo na mamarthAH kAryAjanaka For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / vaa(1)dityaashyenaashngkte| syAdetaditi / paraspareti / evakArepAtizaye nairapekSyalAbhaH / zrAzayate dezyate / caNikatvamiti zeSaH / ekaramatvamekakhabhAvatvamekakAryamAmarthamiti yAvat jAtibhedaH kurvaTrapatvam / etadaGgIkArazcAnugatAGkurajAtIyaniyAmakatayA kAryavyaktibhedasya tathotpatrakAraNavyaktibhedAdevopapatteH / jAtizca naiyAyikAnAM vidhirUpA vyAvRttirUpA pareSAm dharmiNi vartamAnA janyatvajanakatvayoravacchedikA anugatavyavahArAdiniyAmikA ceti // kinnAma baujAdiSu samavahiteSvavAntarajAtivizeSamAzrityApi kAryajanma sambhAvyata iti / na dRSTasamavadhAnamAtreNaivopapattau tatkalpanAyAM pramANAbhAvAt kalpanAgauravaprasaGgapratihatatvAt atIndriyendriyAdivilopaprasaGgAt vikalyAnupapatteH vizeSasya vizeSa prati prayojakatvAceti // __zaGka0 TI0 / kinnAmeti / bojavaM vA kAraNatAvacchedakaM kurvadUpatvaM vA tatheti mandihyate ityarthaH / dRSTeti / anvayavyatirekaviSayIbhUte mati baujave tadanyakalpanAyAM na pramANamityarthaH / tatra kurvapatve vipratipattayaH / aGkharakAraNatAvacchedakatvaM phalopahitabaujamAtravRtti na vA bojavRttijAtivaM pratyacaviSayatvavyApyaM na vA aGkuropahitamAtravRtti dharmo'Gkura kAraNatAvacchedako na vA / (1) kAryAnajakatvA-pA. 2 pu0 / For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 Atmatattvaviveke saTIke pramANAbhAvAditi / yogyAnupalabdheogyavyakrittijAtyantarAbhAva Vva siddho yata ityarthaH / dossaantrmaah| kalpaneti / bojatvenaiva pratyakSapinAkara kAraNatAvacchede sambhavati tadarthamataundriyajAtikalpanA na sabhAtItyarthaH / dossaantrmaah| atiindriyeti| bAhyA-- lokAdereva kurvadrapAt sAkSAtkAropapattAvindriyakalpanApi na syAdityarthaH / doSAntaramAha / vikalpeti / zAlitvAdinA parAparabhAvAdivikalpa jaati)vishesssyaanupptterityrthH| doSAntaramAha / vizeSasyati / jojatvamAmAnyasya kvacitprayojakatvamAvazyakaM tacca nirUpyamANamaGkaraM pratyeva sthAdityarthaH / bhagau 0 Tau / kinnaameti| bIjajAtIyaM kAraNamityabhayavAdisiddham / kintvaGkarAnupahitavRttitvAd bojatvaM na kAraNatAvacchedakamapi tu kurvaTrapatvamiti tannirAsaM vinA naikaramatAnizcaya ityarthaH / tatra cAGkarakAraNatAvacchedakarUpavattvaM kArimAtravRtti na vA bIjattijAtitvaM pratyakSaviSayatvavyApyaM na vA kArimAtravRttidharma 'GkarakAraNatAvacchedakajAtivaM na veti viprtipttyH| prmaannaabhaavaaditi| yadyapi mAdhakabAdhakapramANAbhAvAt saMzayo yukrastathApi tasya prAmANikatve kalpanAgauravasyAnavatArAt tadatthApanArthametaduktam / ata eva dRSTamamavadhAnetyAdipratihatavAdityantakaM dUSaNam / tathA ca lAghavamahakatAnvayavyatirekAbhyAmaGkarakAraNatAvacchedaka bojatvameva klaptamiti na jAtyantarakalpanamityarthaH / kAryA (1) jAti vikalpena-pA0 2 pu0 / For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org rogAmaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir padhAne tu mahakArimamavadhAnaM tantramiti bhAvaH / atIndriyeti / yadyapi pareSAM golakamevendriyaM tacca nAtIndriyaM tathApi dharmapradhAno nirdeza datIndriyatvamindriyapadavAcyaM tacca kurvadrapatvaviziSTapratyacajJAnajanakatvamityatIndriyameva / yadvA golakamAtraM nendriyaM pramakArthasyApi cAt kintu bhogajanakA dRSTopagTahItamiti vizi-TamatIndriyam zratIndriyamindriyaM pareSAM samanantarapratyayosmAkaM tu manatadubhayamapyatIndriyamityeke / indriyAdItyaguNasaMvijJAno bahanorityanye / vikalpeti / prAjitkudrapatvayogavizvavayoMriva virodhaH zravirodhe vA zAlitvaM tApakaM tadeva vA zAlitavyApakamiti vikalpya yAyayaM dUSyatvAdityartha / etattu svamata - mAzrityoRm bauddhairjAtimAcAnabhyupagamAt kurvadrUpatvasya ca sAmagrIpraviSTakAraNajanyasvarUpavizeSarUpatvAt / na cAtizayo'pyatiriSyata ityanyatra svayamevAbhidhAnAt / vizeSasyeti / yadi bIjaM baujatvena kAJcidarthakriyAM na kuryAt tadA tena rUpeNa tasya sattvaM na syAt yadyena rUpeNArthakriyAjanakaM tat tena maditi tavAbhyupagamAditi / bIjatvamapi kacit prayojakaM tacca sarveSAmaviziSTamiti kathaM na samAnazIlatvamiti bhAvaH // 76 t For Private and Personal Use Only raghu. Tau0 / sambhAvyata itIti / aGgIkRtyAzaGkyata ityanuSajyate / aGkurakArINi bIjAnyaGkurAkaraNadazApannabIjAvRttijAtimanti na vA tAdRzabIjAvRttyaGkurajanakatAvaccheda kajAtimanti na (2) pramantya rthasyApIti pA0 1 / 2 50 Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveke saTauke ghetyAdikAM kurvapatve vipratipatiM vadanti / bojavRttijAtivaM pratyakSatvavyApyaM na veti tu na vAcyam kuzUlasthavaujasAdhAraNatIndriyanAtisiddhAvapi kurvapatnAsiddheH bojavena mAmarthya 'pi sahakArivirahAdeva kSepa upapadyata ityaashyvaaniraakroti| netyAdinA pramANAbhAvAditi / pareSAM pramANAbhAvamAtreNaiva prameyAbhAvAvadhAraNam / yadakSyati yo ydrthmityaadi| pAramArthikaM bAdhakamAha / klpneti| tAdRzajAtitadabhAvAnyataravattvasya tAdRprajAtitadabhAvAnyataraprakArakapramAviSayatvasya(1) vA sAdhakAt mattvAdeH kRptajAtibAdhAt klRptakalpanAgauravapratisandhAnamahasatAt tadabhAvasiddhiriti bhaavH| saMmithyaiva cAgre bAdhakadayavivaraNaM pramANavato gauravasthAbAdhakatvAt pramANAbhAvasaharUtaM thaadhktvenopaattmityprH| atIndriyeti / na ca nedamaniSTaM pareSAmiti vAcyam / aparidRzyamANagolakAdivyakrivitopapramAdityarthAt / na ca vinA golakaM kathaM rUpopalabdhiH yato golakasya golakatvena na hetutvam api tu kurvapatvena tathA ca kurvaTrapatvazAlinastAtkAlikakAyAdereva tadutpattisambhavAt zAlivRtteH kurvadrUpatvasyAzAlAviva golakavRttestasthAgolake 'pi sambhavAt / prathaivaM vA kAryeNa kAraNAnumAna vilauyeteti cena vilauyeta kiM na vilIyeta bhavatA tadukaM pratyajAnupalambhagocaro na kArya prayojaka iti vadato bauddhasya zirasyeva prahAra iti / indriyAdautyatahuNasaMvijJAno bahumIhirityanye / (1) tAdRzamAtiprakArakapramAviSayatvatadabhAvaprakArakapramAviSayatvAnyatarasya--pA0 2 pu / For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vgaabhvaad| vikalpAnupapattaH / saGgrAhakatvapratikSepakatvavikalpAnupapatteH / vishesssyeti| bIjagatavizeSamya bIjakAryAGkarasya vizeSa prati prayojakatvaM na baujamAmAnyasyAGkaramAmAnyaprayojakatAyAH pratikSepakatvaM yata ityarthaH / / tathAhi utpatterArabhya mudraprahAraparyantaM ghaTastAvat jAtyantarAnAkrAnta evAnubhUyamAnaH kramavatsahakArivaicicyAt kAryakoTauH (1) sarUpA virUpAH karoti tatra etAvataiva sarvasmin samaJjase anupalabhyamAnajAtikoTikalpanA 2) kena pramANena kena vopayogena yena kalpanAgauravaprasaGgadoSo na syAt (2) / yo yadartha kalpyate tasyAnyathAsiddhireva tasyAbhAva iti bhavAnevAha iti|| zaGka0 TI0 / tatrAdyaM vivRNoti / utpatterArabhyeti / jAtyatarAnAkrAnta iti / yadi tadAkrAntaH syAt tadA tathopalabhyeta na copalabhyate tasmAnna jaatynt| kAnta ityarthaH / tarhi prathamameva kinnAkArSIdityata Aha / krmvditi| kAryakoTauriti / anyathA tattatkArya prati kuvaMdra patvarUpajAtikoTikalpanara syAditi bhAvaH / zrata evAha / sarUpA virUpA iti / dvitIyaM hetuM vivRNoti / yo yadarthamiti / anye tu bhavAnevAhetiparyantaM pramANAbhAvAdityasyaiva vivaraNaprapaJca ityAhuH // (1) karmakoTIH-pA0 2 pu0| (2) kalpanaM -pA0 1 50 / (3) na siyeta--pA2 pu0 // For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTI ke bhagI0 TI0 / zrAdyaM hetuM vivRNoti / tathAhauti / jAtyantaraM kurvdruuptvm| etacca svdrshnaabhipraayennokrm| paraistu jAteyAgyavyaktivRttAvapyayogyatvAbhyupagamAt tattatkAlIna vicitrakAryajanakatvAdapi na tatsiddhiranyathoSapatterityAha / kramavaditi / kena veti / upayogasyApi pramANavAda govRSanyAyena pRthagupAdAnam / nanu bIjatvasya kAraNatAvacchedakatvasiddhAvapi kurvadrUpatvAbhAvaH kuta ityata zrAha / yo yadarthamiti / zranyathopapatteranyathAnupapattistatkalpanAbIjaM nAstItyarthaH // raghu * Tau0 / jAtyantareti / jAteogyavyanivRttitathaiva yogyatvAt tadabhAvasya sugrahatvAt / etadatIndriyatva kalpanAyAzcAprAmANikatvAt / evakArabalalabhye jAtyantaravattvAnubhavAbhAve vA tAtparyam / yadvacyati anupalabhyamAnajAtIti / kena veti / upayogasyApi pramANatvAt gobalIvardanyAyena pRthagupAdAnam // dRSTaM ca jAtibhedaM tiraskRtya svabhAvabhedakalpanayaiva () kAryotpattau (9) sahakAriNo'pi dRSTatvAt kathaJcat svIkriyate zratIndriyendriyAdikalpanA tu vilIyeta mAnAbhAvAt vikalpAnupapattezca // (1) svabhAvakalpanayaiva - pA0 1 0 | (2) kAryopapattau ---pA0 1 pa0 / For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgAbAdaH / zaGka0 ttii0| batauyaM hetuM viSadayati / dRSTaM ceti / khaukicanta ityanantaramanumanyAmaha iti zeSaH / tadayamarthaH anvayavyatirekaviSayaubhUtabIjatvatiraskAre svasya bhAvo dharmaH kurvadra patvaM tatkalpanayaiva kAryopapattau dRSTatvAt sahakAriNaH khokroyanta ityanumanyAmahe / indriyaM tvataundriyaM na kalpanIyaM sahakAriNa eva kutacit kurvaTrapAt kaaryopptteriti| zrAdipadAt samanantarapratyayAdaunAM grahaNam / ata evAha / mAnAbhAvA diti / anyathAnupapattirataundriyakalpanAyAM mAnam sahakAriNa eva kasyacit kurvadrUpatvakalpanAyo mA nAstItyarthaH / golakAdaunAmapaundriyatve adRSTAdiviziSTaM tadatIndriyameva / atadguNasaM vijJAnabahunauhirvA / caturthaM dUSayati / vikalpeti / tvadabhyupagatAnA vividhAnAM kalpAnAmanupapatterityarthaH // bhago Tau / dvitIyaM prasaGga vivRnnoti| dRSTaM ceti / jAtibhedaM baujtvm| tirskRtyaangkrkaarnntaanvcchedkokRty| yadi svabhAvabhedAdeva kAryajAtiniyamastarhi kRtaM mahakArikhaukAreNetyApAdite dRSTatvAt sahakAriNaH svIkauyanta iti samAdhAne'pyatIndriyaM vadabhyupagataM na sihod dRSTAdeva kurvadrUpatvaviziSTAttajanyakAryApayatterityAha / sahakAriNo'pauti // raghu0 Tau / jAtibhedaM bIjavAdikam / khaukriyate bhavaniH / For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke sa khalu jAtivizeSaH zAlitvasaMgrAhako" vA syAt tatpratikSepako vA / zradye kuzUlasthasyApi zAleH kathaM na tadrUpatvaM (2) dvitIye tvabhimatasyApi zAleH kathaM tadrUpatvam / evaM zAlitvamapi tasya saMgrAhakaM pratikSepakaM vA / zradye zAletattvaprasaGga :(2) dvitIye tu zAlerevAtattva prasaGgaH // zaGka0 Tau0 / zAlitvamaGghAhakaH zAlitvavyApakaH / tatpraticepakastadvirodhau / kathamiti / tatrApyaGkurakurvadrUpatvasya sattvAdityarthaH / tadrUpatvamiti / kurvadrUpatva bhityarthaH / parasparavirodhAditi bhAvaH / evamiti / yadyapi paraspara pratikSepakatvaM vikalpitameva tathApi zAlitvaM puraskRtya vikalpyata ityapaunaruktyam / zradya iti / atattvApattiriti / aGkurAkurvadrUpatvApattirityarthaH / dvitIya iti / zAlitvaM puraskRtya (4) kurvadrUpatvavyApakale yavAdInAmaGkarakAritvaM na syAdityarthaH // bhagau0 TI0 / zAlitvasaGghAhakaH zAlitvavyApakaH / pratikSepakastadabhAvavyApyaH / tadrUpatvaM kurvadrUpalam / tathA ca tvanaye'pi (1) zAlitvasya saGgrAhakaH - pA0 2 0 | (2) tadrUpavattvaM - pA0 5 pu0 / (3) vyatattvApattiH - pA0 2 0 / zaGkara mizrasammato'yam / (1) zAlitvasya - pA0 3 0 / For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 5 kuzUlastha zAleH sahakAryabhAvAt kAryAbhAva iti sthairya'pyavirodha iti bhaavH| abhimatasya mahakArisamavahitasya / atattvaprasaGgo'kurvadrUpatvapramAH // raghu0 TI0 / sa iti / aGkarasAmAnyaprayojako baujamAtravRttirityarthaH / zAlitvasya saGgrAhako vyApakaH / pratikSepako vyaapkiibhuutaabhaavprtiyogii| ekasya saGgrAhakatvapratikSepakatve vA ladhe niraste vAnyasya mazAhyatvaM pratikSepyatvaM vA labhyate niramyate veti na tadabhayaM vikalpya nirAkatam / na tadrapavattvaM na tajAtivizeSavattvam / tathA ca kRtaM tena baujtvsmgaultvaat| abhimtsyaangkrkaarinnH| tasya jAtivizeSasya pratikSepakaM veti| yadyapyekasyAH jAteraparapratikSepakatvavidhiniSedhayoraparasyA api tatpratikSepakatvavidhiniSedhAvarthalabdhau tathApi spaSTatvArtha vikalpya kramAnurodhenaitadabhihitam / atattvapramaGgaH tajjAtivizeSazUnyatvapramaGgaH // na ca nobhayamapauti vAcyam virodhAvirodhayoH prakArAntarAbhAvAt / vyaktibhedena saGghahapratikSepAvapina viruvAviti() cet vilaunamidAnauM tadatajjAtIyatAvirodhena paridRzyamAnakatipayavyaktipratikSepe'pi mithaH kvacit turagavihagayorapi sambhedasambhavAt // (1) saGgraha pratikSepAvavirudvAviti-pA. 1 pu0 / For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveke saTauke zaGka0 TI / nomympauti| na virodho na vA vyApyavyApakabhAva ityarthaH / vykibhedeneti| kasyAJciyako kSetrapatitAyAM zAlivakurvaTrapatvayoH mamAveze 'pi kvacidasamAvezaH sthAdityarthaH / vilaunmiti| parasparAtyantAbhAvamamAnAdhikaraNayorapi jAtyoH sAmAnAdhikaraNye jAtipratiniyamo na syAdityarthaH / etdevaah| paridRzyeti // bhago Tau / na cobhayamiti / pUrvavikalpitapakSadvayamityarthaH / virodheti| avirodhe tu jAtyoApyavyApakabhAvaniyama ityarthaH / na ca zAlivAdivyApyaM bhinnameva kurvadrUpatvamiti vaacym| aGkurasAmAnyasyA hetktaaptteH| tasyAGkuravizeSa eva prayojakalAditi bhAvaH / nanu yasyAM vyaktau jAtyoH samAvezastato'nyasyAM pratikSepa iti vyaktibhedenAvirodhAdekajAtIya eva saGgrahapratikSepau sthAtAM bhUtatvamUrtatvayorivetyAha / vyaktibhedeneti / tadatajjAtIyatvaM tannAtauyatvaM tadirodhijAtIyatvaM cetyrthH| dUyaM jAtiyadyetajjAtyatyantAbhAvasamAnAdhikaraNetadadhikaraNA syAt samastaitaDyaktivRttiH syAt vyaktibhedenAvirodha iti bhaavH| pridRshymaaneti| etadvigavyatyatti taragalaM yadi vihagatvasAmAnAdhikaraNyavirodhi na syAdihagavRtti sthAt / na ceSTApattiH turagatvavihagatvAlijitavyatyoogyAnupalambhena tatmAmayyorapi virodhena shkaaritvaanupptteH| bhUtatvamUrtatvayocakavyaktivRttitvenAvirodha iti bhaavH| nanu samAviSTaporjAtyorna parAparabhAvaniyamaH suvarNatvaghaTatvayorvyabhicArAt / naca For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / tatropaSTambhakabhAgavRttyeva ghaTatvaM na suvarNavRttauti vAcyam tathApi pASANaghaTAdAvapratIkArAt / na ca mArda eva ghaTe ghaTatvamanyatra tu tathAvidhasaMsthAnavattvaguNayogAgauNo ghaTavyavahAraH mukhyatvasya vinigantumazakyatvAt / atha saMsthAnavRtyeva ghaTatvaM na dravyavRttauti na tayoH samAvezaH taccAvayavavRttiH saMyogavizeSaH yuktaM caitat kathamanyathA tasminneva suvarNa tatsaMsthAnasattvAmattvAbhyAM ghaTatadabhAvavyavahArAditi cet na tatrApyanyatarakarmajavAdinA jAtisaGkarapramaGgAt guNavRttijAtau mAkaryamadoSa iti tu nirbojameva / atrAhuH suvarNatvAdivyApyaM mAnava ghaTatvaM suvarNAdighaTeSu nAnAjAtIyeSu tAdRkmasthAnavattvenopAdhinAnugataghaTavyavahArAt taIi saMsthAnavRttyevAnyatarakarmajavAdivyApyaM nAnaiva ghaTatvamastu tannAnAtvasvAvazyakatvAt / etAvatA saMsthAnavizeSAnvayavyatirekAnuvidhAnamapi ghaTavyavahArasya saGgacchata iti cet na mahAn naulo ghaTazcalatauti parimANarUpakarmamAmAnAdhikarayena ghaTatvapratauteH saMsthAne ca gaNe tadasambhavAt yadA saMsthAnavizeSekArthasamavAyidravyatvamupAdhirghaTatvam // raghu0 ttau| nobhympauti| na mAhaka nApi pratikSepakamityarthaH / virodhAvirodhau mahAnavamyAnAvasthAne / tathA ca virodhe pratikSepyapratikSepakabhAvo'virodhe cAvazyaM mAdyamazAhakabhAvaH lAghavena sAmAnyata eva mitho vyabhicArijAtyoH mAmAnAdhikaraNyavirahasya samAnAdhikaraNAjAtyozca mitho vyabhicArivirahasya vizeSatazca tajAtimamAnAdhikaraNAbhAvapratiyoginyAstadabhAvasamAnAdhikaraNA For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 yAtmatattvaviveke saTIke yAJca jAtestatmAmAnAdhikaraNyAbhAvasya tajAtimamAnAdhikaraNAbhAvapratiyogitAtmamAnAdhikaraNajAtestadabhAvAsAmAnAdhikaraNyAbhAvasya tAdRzamamAnAdhikaraNadharmasya vA tadabhAvasamAnAdhikaraNajAtivAbhAvasyaiva tatmamAnaulaniyamAnAM cAvadhAraNAditi bhAvaH / athaivaM mRtpASANasuvarNAdighaTeSu kathaM ghaTatvamekA jAtiH / na ca saMsthAnavizeSavRttyeva ghaTatvaM paramparAsambandhena rUpAdimAmAnAdhikaraNyabuddhistAdRzasaMsthAnavattvamupAdhirvA ghaTatvamiti vAcyam / tatrApyanyatarakarmajavAdinA mAryaNa ekjaatysmbhvaat| guNagatajAtau tu na sAkaryamiti tu ni?jam / atrAhuH suvarNatvAdivyApyaM nAnaiva ghaTatvaM ghaTapadamapi nAnArthameva anugatavyavahArastu maMsthAnavejAtyAgraheNaikajAtIyasaMsthAnagrahanibandhanaH sarvajanInAnugatapratItisiddhAyAstAdRzajAteApyaM bhinamevAnyatarakarmajavAdikaM bAdhakabalena janyatAvacchedakabhede'pyadoSAt anyatarakarmajalAdijAtyanaGgIkArAvA / apare tu pratiniyataparasparaviruddhasaMsthAnAdivyaGgyAnAM mitho viruddhasAmagrauprayojyAnAM jAtInAM vyaJakasAmagrausaGkarAmambhavena saGkaro nevyate na punaH pramANe satyapi parAmAm ata evAnudbhUtarUpAdivAdinA eklapItazItoSNAdimAdhAraNaM pratyakSatvaprayojakam udbhatatvamanubhUtatvaM ca na jaatirmaanaabhaavaat| zabdasukhAdivyAttastu anutavyavahAro'pratyakSavanimittakaH / ata eva mandaM sukhamapekSyAnugato vibhinajAtIyeSu teSu teSatkRSTatvavyavahAro 'nanubhUte sukhe mAnAbhAvena sajAtIyasAkSAtkArapratibandhakatAvacchedakatvAyogAt / itthaM ca ghamaNamahatcatvamapenya gaganAdimahattvaparyantamutkarSA gaganAdimahattva For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNAmavAdaH / mapekSya paramANaparimANaparyantamapakarSazcakaika eveti prAH / vyakibhedeneti / vyakrivizeSavRttitvAvacchinnamazAhakatvavyaktivizeSavRttitvAvacchinapratikSepakatvenetyarthaH / tadatajjAtIyeti / tajAtitatpratikSepakajAtimattve mitho vyabhicArijAtyoH mamAveze bAdhaka paridRzyamAneti // yazca yasya jAtivizeyaH sa cet taM vyabhicared vyabhicaredapi ziMzapA pAdapavizeSAt tathA ca gataM svbhaavhetunaa| viparyaye bAdhakaM vizeSa iti cet na tasyehANi sattvAt tadabhAve svbhaavtvaanupptteH| upapattau vA kiM bAdhakAnusaraNavyasaneneti vizeSasya vizeSa prati prayojakatvAcca / tathAhi kAryagatamaratvaM prati bojatvasyAprayojakatve 'bIjAdapi tdutpttiprsnggH|| zaGka0 tto| yshceti| zAlivavyApyaM kurvapatvaM yadi yave 'pi sthAt tadA ziMzapAtvamapi vRkSatvaM vybhicredityrthH| kicAta ityata pAha / tathA ceti| viparyaya iti| yadi ziMzapA vRkSa vyabhicaret tadAtmAnamapi(2) vyabhicarediti vipakSabAdhakabalena svabhAvahetaH pravartatAmityarthaH / tasyehApauti / kurvadrapasyApi zAlitvasvabhAvatvAdvipakSabAdhakasyAsya(3) matvAdityarthaH / tadabhAve vipakSabAdhakAbhAve / (1) sambhavAt-pA0 2 pu0 (2) yAtmAnameva-pA0 1 pu0 / (3) bAdhakamya tulyatvAt-pA0 250 / For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke upapattI veti / vipakSabAdhakAbhAve 'pi khabhAvatvopapattau ki tadupanyAsenetyarthaH / tthaahauti| akuratvAvacchinne kArya baujavAbachinameva kAraNaM jhAlyakaratvAvacchinne tu gAlibojatvamityarthaH / bhagau * TI. / nanu parAparabhAvAnupapattiya'nibhedena samAdhAsta ityata paah| yazceti / zizapAtvaM yadi vRcatvAtyantAbhAvamAmAnAdhikaraNyavirodhidharmavana sthAdRcatvAbhAvavahRtti sthAt virodhI ca dharmastadavyApakatve mati ttmaamaanaadhikrnnymevetyrthH| tathA . ziMgapAtvena vRkSatvAnumAna tAdAtmye heturna syAditi bhAvaH / yadi vRkSakhabhAvA ziMzapA vRkhaM vyabhicaredAtmAnamevAtipatediti yadi vipakSabAdhakaM tadA zAlyantarbhAvenaiva AyamAnavyakrivRttivaijAyaM yadi tadatipatedAtmAnamevAtipatediti prakRte 'pi tulyamiti shngkottraabhyaamaah| viparyaya iti| yadi vipakSabAdhakAmAre'pi svabhAvatvaM sidhyati tadA vyAptigrahArthaM tadanusaraNaM vyrthmityaa| upapattau veti / caturthaM padaM kurvaTrapamaGgokRtya vivRnnoti| tthaahoti| nanu na bojabhinnAdaGkarotyattyAmacanamiSTApatteH baujAramavahitamAmagraukatvApAdane ca vaiyadhikaraNyam / acAhuH aGkaratvAvacchinnakAryatApratiyogikakAraNatAnavacchedakatvaM baujatvamyAprayojakatvam tathA cAGkuratvaM yadi baujavAnavacchinna kAraNatApratiyogikakAryatAvacchedakaM syAt baujajanyattirna sthAdityApAdanArthaH // raghu0 ttii0| mamAviSTajAtyomitho vyabhicAre bAdhaka yo For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / tyaadi| yasya yajjAtIyasya vizeSa ekadezavRttiH taM tanAtIyaM tAM jAtimiti yAvat / zizapA ziMzapAtvaM svabhAvahetunA tAdAvyahetunA viparyaya iti / vRkSasvabhAvA vRkSasAmayyantargatamAmAcaukA ca ziMthapA yadi vRkSamatipatet tatsAmagrImatipatya vA jAyeta tadA zrAtmAnamevAtipatet khasAmagrImevAtipatya jAyateti bAdhaka tsyeti| aGkarakurvaTrapasvabhAvastatmAmayyantargatasAmagrIkazca zAliraGkarakurvadrapaM ca zAlisvabhAvaM tatmAmayyantargatasAmagrokaM ca yadi tadatipatet tatsAmagrImatipatya vA jAyeta svAtmAnamevAtipatet khasAmagrImeva cAtipatya jAyatetyevaMrUpasya viparyaye bAdhakasyetyarthaH / tadabhAve viparyaye baadhkaamaave| aprayojakatve akrtvaavcchinnkaarytaaprtiyogikkaarnnaataanvcchedktve| abaujaadpauti| na ca vaiyadhikaraNyam dRSTApattica bojabhitradharaNyAdestadutpAdAditi vAcyam aGkaralaM yadi jAtitve janyatAvacchedakatve vA mati baujamAtravRttidharmAvacchinna kAraNatApratiyogikakAryatAvacchedakaM na syAt baujajanyAnyattiH syAt bojAsamavahitamAmagrIjanyavRttirvA sthAdityatra tAtparyAt aGkuratvaM yadi baunamAtravRttidharmAvacchinakAraNatApratiyogikakAryatAvacchedakaM na syAd aGkuramAtravRttijAtirna syAdityatra tAtparyamityanye // baujasya vizeSaH kathamabauje bhaviSyatIti cet tahi zAlevizeSaH kathamazAlau syAditi zAle 'raGkurAnu (1) vAstau bhaviSya meM kAma ko.-- thA . 1 50 For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattva viveka saToM ke tpttiprsnggH| azAlivadabIje'pyasau bhavatu vizeSaH tathApi bojatvaikArthasamaveta evAsAvaGkaraM prati prayojaka iti cet na zAlitvavyabhicAre zAlitvaikArthasamavAyavad baujatvavyabhicAre bojatvaikArthasamavAyenApi niyantumazakyatvAdavizeSAt // prAGka * Tau / prazAleyavAditaH kurvadrUpatvaM yathA zAlivaM vyabhicarati tathA bojatvamapi vyabhicaratu na cAtiprasaGgaH baujavaikArthasamavetasyaivAGkurakurvaTrapatvasyAGkurajanakatAvacchedakatvamityAha / azAlivaditi / yathA'NAleraGkurastathA'bojAdapi bhavan kena vAraNIyaH / atra yadi bojavaM vizeSaNaM tadA tamya prayojakatvameva syAt upalakSaNaM cet tadA tu na tantramupalacatAvacchedakaikasyAbhAvA(1)dityAha / zAliveti // bhagau0 TI0 / nanu bojatvasyAprayojakatve 'pi naiSa doSo'GkarakurvadrUpatvasya bojatvavyApyatvAdityAha / baujsyeti| aGkurakurvadrUpatvaM yathAzAlitvavyApyatve 'pi mAlitvaM vyabhicarati tathA bojatvavyApyatve 'pi taddojatvaM vyabhicaredityAha / tauti / na ca tacchAstitvavyApakameva kuzUlamyazAlau tadabhAvAditi bhaavH| tathA cAGkaratvaM yadi zAlitvavyApyAvacchinnakAraNatApratiyogikakAryatAvacchedakaM sthAdazAjibIjajanyavRttina sthAdityApAdanam tathApyabIjAdarAnutpatti (1) vacchedakaikalpAbhAvA-yA0 3 pu0 / For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH 43 raGkarakurvaTrapatvasya bojatvavyApyatvenAbhyupapannA(1) na bIjaprayojakatve mAnaM zAlitvavyabhicAritve 'pi tasya bojatvavyabhicArasthAdarzanAt / baujvaikaarthsmvetvishissttaadkrotpttirityaah| ashaalivditi| bIjavaikArthamamavAye yadi bIja vizeSaNaM tadA tasya prayojakatvApAta iti tasyopalakSaNatvaM vAcyam tacca tadavacchedakaikarUpAbhAvAdayukamityabIjAdapi tadutpattipramaGga ityAha / malitveti / tasmAdananyathAmiddhAnvayavyatirekAnuvidhAyitayA bojatvamevArajanane pryojkm| na ca vaijAyena tadanyathAsiddhiH tasyA middheH // raghu. TI. / bojatvenAjanakatve 'pi bIjamAtravRttinA kurvaTrapatvena janakatvAdApAdakAmiddhimAzate / vaujasyeti / vaujasya vizeSaH biijaikdeshvRttijaatiH| zAnyekadezavRtteH zAlitvavyabhicAravahaujaikadezavRtterapi jAteojatvavyabhicAritvasambhavAnnAGkarakurvadrapatvasya biijmaatrvRttitvmityaashyenaah| toti / prazAleH zAlibhitrabIjAdyatra kurvaTrapatve vastugatyA bojatvaikArthasamavAyastatprayojaka kiM vA tadiziSTamAdya aah| zAlivetyAdi / zAlitvaikArtha samavAyavaditi hatIyAsamarthAdatiH zAlitvaikArthasamavAyenetyarthaH / dvitIye tu pratyavasiddhatvAlAghavAdiziSTasya prayojakatve vizeSaNasthApi tathAvenAvazyakatvAvizeSaNavizeSyabhAve vinigamakAbhAvAcca zuddhaM bojatvameva prayojakamastu / (1) vyApyatvenApyapapannA-iti kvacit / For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 Atmatattvaviveke saTauke tasmAd yo yathAbhUto yathAbhUtamAtmano'nvayavyatirekAvanukArayati tasya tathAbhUtasyaiva tathAbhUte saamrthym| tavizeSAstu kAryavizeSa prayojayanti zalyAdivaditi yuktamutpazyAmaH // zaGka. ttii.| baujavenaiva kAraNatA aGkaratvena ca kAryatetyavazyamabhyupagantavyamityupasaMharati / tsmaaditi| bauje satyakurastadabhAve tu nAGkura iti baujamaGkuratvAvacchinnameva kArya pratyanvavavyatirekAvanukArayati dRSTavAdityarthaH // bhagau* ttau| tacchaGkA tu bhramAdAvapi kAryakAraNabhAvAskandinau na dossaayetyaah| tasmAditi // raghu0 ttau| kAraNAkAraNe tu sahakArisAkalyavaikalyAbhyAmevopapanne anyathA sahakArisamavahitabojatvenApi janakatvasya suvctvaadityaashyvaanupsNhrti| tasmAditi // kasya punaH pramANasyAyaM vyApArakalApa iti cet tadutpattinizcayahetoH pratyakSAnupalambhAtmakasyeti bruumH| atha nyAyena vinA na te paritoSaH zRNu tamapi / tadA yadaraM pratyaprayojakaM na tahaujajAtIyaM yathA zilAzakalam aGguraM pratyaprayojakaM ca kuzUlanihitaM baujamabhyupetaM parairiti vyApakAnupalabdhiH prasaGgahetuH // For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhvaadH| ma. ttau.| paraH pRcchti| kasyeti / pramANaM vinA hastasamAcaraNamAtra sarvamidamiti bhaavH| shrymiti| baulatvamevAGkaraM prati svarUpayogyatAvacchedaka na bakare kurvapatvamiti pratipAdanArtha yaH pUrvoko vyApArakalApa ityarthaH / uttaram / tdutpttiiti| tata utpattistadutpattiH kaarykaarnnbhaavH| sa ca pratyakSAnupalammAbhyAmanvayavyatirekAbhyAmeva gamyate tathA ca bauje satyaGkarastaM vinA nAkara iti pratyakSAdevAnvayavyatirekagrahasahakAriNonumAnAdvA gTahyata iti kA tatra kathantetyarthaH / namu tathApi kathAyAM nyAya upadarzanIyo bhavatItyata Aha / atheti / saugatamatAnusAreNaiva nyaaymugdrshyti| yditi| baujajAtIyaM nAGkaraM prati prayojakamiti layAbhyupagamyate tadA tvadabhyupagamAnusAreNa kuzalasthasya baujasya bAjajAtIyatvaM na sthAdityarthaH / yadi kuzUlasthaM baujamakaraM prati prayojakaM na sthAhauja na syAdityasmaddizA tarkoniH / nanu kuzUlasaMsthAkurAprayojakatvamApAdakamevAsiGghamityata Aha / abhyupetamiti / parAbhyupagamamAtreNaiva tarkapravRtte pAdakAmiddhistatra doSa dvyrthH| paraiH saugtaiH| prabhaGgAtmako hetaH prsnggtH| vyApakAnupAdhiriti / bojatvasya vyApakamaGkuraprayojakatvaM tvayA ca tathA nAyupagamyata iti badizA tadanupalabdhirityarthaH // bhagau. Tau / ayamiti / kAryamAmAnye kAraNamAmAnya pravIjakamiti kiM pramANanizcayamityarthaH / tadutpattIti / kAraNAvarSa kAryAnvayastadabhAve kAryAbhAva iti grAhakamya pratyakSasthetyarthaH / For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveka saTIka kathAyAM pratyakSamapyanumAnacchAyayaiva pryotvymityaah| prti| preriti| naiyAyikasyApasiddhAntanirAsAya vyApaketi / bojatvaM pratyakuraprayojakatvasya vyApakatvAt tasyAnupalabdhiraGkarAprayojakatvopalabdhirityarthaH / nanu kuzamasthabojasyAGkarAprayojakala khanomiddhamityata aah| prmoti| svamate tu yadIdamaGkuraM pratyaprayojaka sthAhaujajAtIyaM na syAditi prasaGgAya vakravyo heturityarthaH // raghu0 TI0 / tdutpttistsmaadutpttiH| kAryakAraNabhAvaH / pratyakSaM kAraNAnvaye kAryasya pratyakSam anupalambhazca kAraNavyatireke kAryavyatirekasyopalambhaH / tathA cAnvayavyatirekagraimanIcInasya prtyvsyetyrthH| pararItyaiva paraM prati satarkanyAyaprayogamAha / ydngkrmityaadi| paraiH maugataiH / vyApakasya vIjatvasyAGkaraprayojakatvasthAnupaladhiranupalabdhiviSayo'bhAvaH / prasaGga hetuH prasaGgasya prasannako vA hetuH / / viparyaye 'pi kiM bAdhakamiti cet aGkarasya jAtipratiniyamAkasmikatvaprasaGga ityuktaM bojatvaM tasya pratyakSasiddhamazakyApahavamiti cedastu tarhi vipryyH| yaddoja tadaGkaraM prati prayojakaM yathAntyasAmagrImadhyamadhyAsInaM bIjaM bIjaM cedaM vivAdAspadamiti) svbhaavhetuH|| zaGka0 TI0 / viparyaya iti| aGkurAprayojakamapi bIja myAdityatra kiM baadhkmityrthH| tarkamUlavyAptau vipace bAdhakamAha / (1) nivAdapadaM-~-pA0 / 10 / For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / angkrsyeti| bIjavasthAvyApakamaGkaraprayojakatvaM yadi syAt tadA'bauAdapyaGkaraH syAt(1) tccaanissttmityrthH| nanu tarkamAtramatantramityata pAha / astu tauti / bojatvameva svabhAvahetuH tacca kuzUlasthe svarUpAsiddhaM mAsyAditi prathamata eva paramaGgokArayati / bojatvaM tastheti / kuzUlasthaM bIjamaGkaraprayojaka bojatvAt kSetrapatitabIjavadityarthaH // bhagau0 ttau.| nanvaGkarAprayojakasyApi bojavaM sthAdityAha / viparyaye 'pauti| jAtipratiniyamaH kAryamAtravRttijAtIyatvam / adyaratvaM yadItarAprayojakatve sati bIjAprayojyaM syAdaprayojyaM sthAdityAkasimakArthaH / tarkasya paryAyaparyavasAnAyAha / bojatvamiti // raghu0 tto| Akasmika ninimittakatvam / svabhAvahetaranumApako hetuH / tAdAmya heturityanye // aGkarasya hi jAtipratiniyamo na tAvanninimittaH saarvciktvmsnggaat| nApyanyanimittaH tathAbhUtasya tasyAbhAvAt // zaGka0 ttii0| uktamAkasmikatvaprasaGgaM prapaJcayati / aGkarasya ti| nirnimittatvaM niytjaatiiykaarnnaapryojytvm| sArvatrika (1) aGkarasyeti / bogatvena cedavAraprayojakatA na syAt tadA kadAcidayojAdapyAraH syAt-pA0 3 pu0 / 13 For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka tvamaGkurAtiriktavRttitvam / aGkaratvaM yadi bojavAvacchinnakAraNatApratiyogikakAryatAvacchedakaM na sthAda1ramAcavRttijAtirna syAd dravyatvAdivadityarthaH / nanu kurvadrapatvAdinimittakameva tat syAdityata bAha / naapauti| tthaabhuutsyeti| aGkaramAtraniyAmakasyetyarthaH / prbhaavaaditi| tasyAprAmANikatvAdityarthaH // bhagau0 TI0 / jAtipratiniyamAkasmikatvaM spaSTayati / aGkarastheti / aGkuratvaM yadyekarUpAvacchedyakAraNatApratiyogikakAryatAvakedakaM na syAt kAryamAtravRtti na syaadityrthH| nApyakurakurvadrUpatvaM tanidhAyakaM tasyAprAmANikavAdityAha / nApIti // raghu0 ttii0| uke nirnimittakatve 'niSTamAha / sArvatrikatveti / sArvatrikatvaM kaarymaatraavRttitvm| tathA cAGkuratvaM yadi kiJcipAvacchinna kAraNatApratiyogikakAryatAvacchedakaM na syAt kAryamAtravRttijAtirna sthAdityarthaH / nApyanyeti / tathA ca manimitakatvamAdhakaM kAryamAtravRttijAtitvaM kRptazAlivAdibAdhAt klRptakalpanAgauravapratisandhAnamahitaM bojatvasya nimittatvaM mAdhayatauti // seyaM nimittavattA vipakSAd vyAvartamAnA() svavyApyamAdAya bIjaprayojakatAyAmeva vizrAmyatIti prtibndhsiddhiH|| (1) nivartamAnA-pA. 1 pu. / For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssmaabhvaadH| zara Tau0 / vipakSAditi / nirnimittAdityarthaH / yaddA bIjAprayojyAdityartha:(1) / khavyAyaM bIjaprayojyatAvyApyaM kAryamAtravRttijAtimAdAya bIjaprayojyatAthAmaGkarasya vishraamyti| prayojakatAyAmiti pAThe bhupriitiH| pratibandheti / yadyahIjaM tatsarvamaGkaraprayojakamiti vyAptimiddhirityarthaH // bhagau* Tau. / vipakSAnimittakAd baujetaraprayojyatvetyarthaH / khavyApyaM prtiniytjaatiiytvmityrthH| biijeti| anyasya tatprayojakasyAbhAve parizeSAdityarthaH // raghu * rTa: / meyaM nimitta vattA vipakSAninimittAna svavyAyaM kAryamApattijAtitvamAdAya vyAvartamAnA aGkuratve miyantauti parizeSAd bIjaprayojakatAyAmeva vizrAmyati aGkuratvasya bIjaprayojyatve midhyati bojasyApyakuraprayojakatvaM sidhyatItyarthaH / bIja prayojakaM yasyeti bhunaussiritynye| bIjaprayojyatAyAmiti pAThastu sugama eva // athavA kRtamakaragraheNara) baujasvabhAvatvaM kacit kArya prayojakaM na vaa| na cet na tasvabhAvaM bIjaM tena rUpeNa kvacidapyanupayogAt / evaM ca pratyakSasiddhaM bIjasvabhAvatvaM (1) bojAprayogAdityarthaH-pA0 3 pu.| (2) kimapuragraheNa-pA0 3 pu0 / For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 yAtmatatvaviveke saTIka nAsti sarvapramANAgocarastu vizeSo'stauti vizuddhA buddhiH kvacidupayogepyekasya tena rUpeNa sarveSAmavizeSastAdrapyAt / tathA ca kathaM kiJcideva bIjaM svakArya kuryAt nAparANi na ca vastumAvaM tatkAryam avaujAt tadanutpattiprasaGgAt / nApi baujamAtram aGkura kAriNo'pi tadutpattiprasaGgAt / nApyakurAdyanyatamamAtram prAgapi tadutpattiprasaGgAt // zaGka0 Tau / kRtamaGkareti(1) / aGkaratvAvacchinnaM kArya prati bojAnA bojatvenaiva kAraNateti ki viziSya vyavasthApanagraheNa prakArAntareNApi parizeSAdinA tathaiva paryavasthatItyarthaH / bau jatvena kvacit kArya bIjaM yadi prayojakaM na bhavet tadA tena rUpeNa tadasat sthaaditi| tacca kArya parizeSAdaGkurarUpameva setsyatauti praghaTTakArthaH / baujasvabhAvatvamiti / bojatvaM kiJcitkArya prati kAraNatAvacchedaka na veti vikalpArthaH / na tatvabhAvamiti / tarhi bojavaM jAtireva na syAdityarthaH / nanu bojavaM mAstu aGkarakurvadUpatvameva tathA syAdityata aah| evaM ceti| kvciditi| bojatvena rUpeNa bojAnAM kiJcitkAyeM prati janakatvAbhyupagame sarvANyeva(2) bIjAni tathA sthaH bojatvA vizeSAdityarthaH / vastumAna miti / (1) kimareti- pA0 1 pu0 / (2) sarvANya pi-pA0 2 pu. / For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / kAryamAtrabhityarthaH / yadA sarva vastu kSaNikameveti tadabhiprAyeNoktaM vastumAtramiti / evaM mati baujAsamavadhAne ghaTapaTAdyapi na syAdityAha / abiijaaditi| nanu baujAhaujameva kAryamastu samAnamantAnasyaiva mayA kSaNikatvavAdinAbhyupagamAdityata Aha / nApauti / tarhi caramAdapi baujAdaujamevotyazeta nAGkuraH aGkarasthApyatpAde vA mamAnadezatAvirodhaH bIjasantAnAnuparamaH prAthamikabojAnutpattizceti bhAvaH / nanu baujamakaro bojAnubhavazca kAryANi bojatvAvacchinnakAraNAjjAyantAmityata Aha / nApauti / kAryamiti zeSaH / tadyutpannamAtrAdapi bIjAdetAni kAryANi syurityAha / prAgapauti / sahakArisamavadhAnAditi zeSaH // bhagI. TI. / yadvA parizeSAddojatvamaGkaraprayojakamityAha / athaveti / na tatvabhAvamiti / bojatvaM yadi kAraNatAvacchedakaM na syAt dravyatvavyApyajAtirna syAt / yadA bIjaM yadi bojatvena kAraNaM na syAt tadra pavanna sthAdityarthaH / aceSTApattiM nirasyati / evaM ceti / vyAghAtAntaramAha / srvti| vizeSaH kurvadrapatvaM tsyaamaanktvaadityrthH| kvciditi| bojatvena rUpeNeti zeSaH / avizeSa: bojavyaktaunAM marvAmAM kAraNatAvacchedakabojatvasyAvaizizAt karaNatayA na vizeSa ityrthH| anyathA tatrAGkarArthipravRttirna syaadityrthH| nanu vastumAtra prati bojatvena kAraNatvamasvityata Aha / na ceti / vastumAtrasya baujakAryatve baujAsamavahitasAmagrItaH kArya na syAdityarthaH / nanu bIjasantAnAhaujasantA For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 yAtmatattvaviveke saToke nAntaraM bIjatvena syAdityata zrAha / nApIti / aGkurakAriNa iti paJcamI carabIjAdapi bIjotpattiprasaGgaH / tathA ca bojAGkurayormUrtayoH samAnadezatApattirvojamantAnAnuparamaH prathamabIjAnutpattizca syAditi bhAvaH / zraGkarAdIti / zrAdipadAddIjaM tadanubhavazceti na tamappratyayAnupapattiH / tatkArthamityanuSajyate / bau mahakArinirapecaM tajjanakaM tatmApekSaM vA zrAdye prAgapauti / vahakArisamavadhAnAditi zeSaH / tadutpattiraGkarotpattiH // Acharya Shri Kailassagarsuri Gyanmandir raghu0 TI0 / yadyapi cetAvatApi bIjatvasya prayojakatvaM na miti(1) cititvAderapi tathAtvamamAvAt tathApyakurvANasAdhAraNarUpasya prayojakatvasiddhyaiva mimohitaM sudaste ca bAdhake anvayavyatirekayostunyatayA bIjatvasyApi prayojakatvaM na durlabha miti hRdayam / prAgukte zrabIjAdaGkarotpattipramaGge tAtparyamityanye ityanu yenaiva vA athavetyAdi / pareSAM jAtimAcasya janakatAvacchedakatva - naiyatyamabhipretyAha / baujasvabhAvatvamityAdi / baujalaM kiJcitkAryajanakatAvacchedakaM na veti phalitArthaH / neti pace dUSaNamAha / na taditi / taceSTApattAvAha / evaM cetyAdi / vizeSaH kudrapatvam prayojakamiti pakSaM dUSayati / kacidityAdinA / kvacidaGkurAdau kArya kasya kurvadrUpasya baujasya tena bautratvena rUpeNa upayoge janakatve sarvaSAmakurAdya kurvadrUpANAmapi bojAnAmavizeSaH - (1) nAyAti pA0 2 pu0 / For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir rAdikAraNatvena na vizeSastAdrUpyAt zraGkurAdijanakatAvacchedakabaujatvazAlitvAt svakAryamaGkurAdi aparANi zraGkarAdyakurvadrUpANi bIjAni kathaM na kuryuryadi samarthasyApi mahakArivirahAnnAkaraNam / atha vastumAtraM bIjatvAvacchinna kAryamasmAkaM vastumAtrasyaiva caNikatvena kAryatvAt na ca vastvakAri kiJcidapi baujamityAzaGkya nirAkurute / na cetyAdinA / vIjA hIjazUnyakAraNakalApAt tasya vastuno'nutpatteH prasaGgAt / nApi baujamAcamiti (9) / pareSAM pUrvapUrvabIjakSaNenottarottarabIjacaNajananAt / tadutpattIti / baujotpattautyarthaH / prAthamika baujAnutpAda bIjamantAnAnupara maprasaGgo'pi draSTavyaH / aGkurAdyanyatamamAtraM kadAcidaGkaraH kadAciddIjaM kadAci JcAnubhava dUtyarthaH / prAgapIti / prAgaGkarasya pazcAcca baujasyotpattiprasaGgAdityarthaH / baujtvenaangkur| dijananasAmarthyAditi bhAvaH // (1) bIjamAtravRtti - pA0 2 0 / (2) sahakAri sAkalye - pA0 150 / 103 yadA yadutpannaM sat yatkAryAnukUla sahakArimadhyamadhizete tadA tadeva kArya prati tasya prayojakatvamiti cet tat kimavAntarajAtibhedamupAdAya bIjasvabhAvenaiva vaa| Adhe sa eva jAtibhedastaca prayojakaH kimAyAtaM bIjatvasya dvitIye tu samAnazaulAnAmapi sahakArivaikalyAdakaraNamityAyAtaM tattatsahakAri sAhitye (9) sati For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveke mauke tattatkArya prati prayojakasya baujasvabhAvasya 1) sarvasAdhAraNatvAditi // zaGka0 TI0 / sahakArisamavadhAnaM shngkte| yadeti / avAntareti / aGkurakurvadra patvAdautyarthaH / zrAdya iti / bojatvena bIjAni kvacit kArya prayojakAnauti prastute jAtyantaramatantramanupalambhabAdhitaM ceti bhaavH| dvitIya iti / evaM matyaGkaramapi prati bojatvenaiva kAraNatvamAyAtamiti milu naH mamohitamityarthaH / aGkaraM prati bIja bojatvenaiva nimittakAraNamityabhiprAyeNApi prakRtamiddhau yadyapi bIjasyetyAdizakA kaizcikanAnAdiyA / samAnazaulAnAmiti / bojatvena ca kAraNAnAmityarthaH // bhagau* TI0 / anya zaGkate / yadeti / bIjaM yadA yatkAryasAmagrImadhyAste tadA tatkAryajanakamityarthaH / tathApyaGkare janayitavye bIjasya bojavaM prayojakamiti sandigdhameveti pariharati / tat kimiti / avAntarajAtibhedaH kurvaTrapatvam / sa eveti / tasyaiva kaarnntaavcchedktvaadityrthH| smaaneti| bojavenaiva svarUpayogyAnAmityarthaH / yadyapi bojasyAnyAvayavitvAnnAGkarajanakatvaM tadavayavAnAM ca na bojatvaM ghaTatvavat tasyApyavayavAvayavyattitvAt / tathApi bIjapadaM lakSaNayA tadavayavaparam / prayojakatvaM ca aGkuratvAvacchinnakAryatApratiyogikakAraNatAvacchedakatvam // .. . ....... .. .. .. . . .. .. .. ... . -. -.. (1) svAbhAvyasya-pA0 1 pu0 / For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNAmavAdaH / 105 raghu0 TI0 / avAntarajAtibhedaM tattatkAryakurvaTrapatvam athAGkagadhanyatamatvena kAryatA praGkarAdayastu vyaktisthAnIyA iti mataM naitadapi prAthamikabojAnutpattiprasaGgAt / aGkuratvAvacchinnaM pratyapi prayojakatvanya vaktavyatvAt anyatamatvena janyatve mAnAbhAvAceti // atrApi pryogH| yadyena rUpeNArthakriyAsu nopayujyate na tat tadrUpam / yathA bIjaM kuJjaratvena kiccidapyakurvanna kuJjarasvarUpaM tathA ca zAlyAdayaH sAmagrIpraviSTA bojatvenArthakriyAsu nopayujyanta iti vyApakAnupalabdhiH prasaGgahetuH tadrUpatAyA arthakriyAM prati yogyatayA vyAptatvAt anyathAtiprasaGgAt // zAGka" Tau / yadyeneti / paJjAtyavacchedena yasya kicitkArya prati na kAraNatA tat tannAtIya ca na bhavati yathA na boja kumaratvajAtimadityarthaH / tvayA ca patitAnAmapi zAlyAdaunA bojatvenAGkaraM prati kAraNatA nAbhyupagamyata iti te baujajAtIyA na bhaveyuH / yadyapi guNAnAM guNatvena na kiJcin prati kAraNatA na ca te na guNajAtIyAmtathApi paramatAbhiprAyeNAyaM prayogaH / vyApaketi / tannAtyavacchedenArtha kriyAkAritvaM tajAtIyatvavyApakaM tamyAnupalabdhistaviparItopalabdhistvadamya pagamenetyarthaH / prasaGgamUlabhUtAM vyaaptimaah| tadrUpatAyA iti| anyatheti / anyathA bojamapi kuJjarajAtIyaM syAdityarthaH // For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtmatatva viveka saTIka bhagau0 TI0 / paramatamAzrityAha / yadyeneti / vyApaketi / tadrUpatvavyApakaM tena rUpeNArthakriyAkAritvaM tasyAnupalazcimta dviparautopalabdhirityarthaH / tadrUpatAyA dravyatvavyApyabIjavRttijAtirUpatAyA ityarthaH / tAdRzajAtezca kAraNatAnavacchedakatve kurvapatvamapi tathA na syAdityAha / anyatheti // raghu0 Tau / yena rUpeNeti / rUpamiha pareSAM jaatimaatrm| saamgrauti| yatkiJcit kAryamAmagraupraviSTAH kuzalasthAdaya iti yAvat / nopayujyante paramate atipramaGgAt bIjAderapi kunnaratvAdiprasaGgAt // tadrUpatvametasya pratyakSasihatvAdazakyApahavamiti cet astu tarhi viparyayaH yadyadrapaM tat tena rUpeNArthakriyAsUpayujyate yathAsvabhAvena sAmagraunivezino bhAvA baujajAtIyAzcaite 1) kuzUlasthAdaya iti svabhAvahetuH nadrUpatvamAcAnubandhitvAd yogyatAyAH // zaGka0 TI0 / nanu kuzUlasvasthApi bIjajAtIyatvamanubhavasiddhatvAdazakyApahavamityAha / tadrUpatvamiti / kuzUlasyaM bIja bojatvenaivArthakriyAprayojakaM bojatvAt yannaivaM tannaivaM yathA kuJjara iti vytireko| tvayApi kurvadrUpatvajJAteraGkuraprayojakatAyAmevaM (1) bIjarUpAyaite - pA 2 pu0 / For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / prayokravyamityAha / ythaasvbhaaveneti| kurvdruuptvenetyrthH| tathAhi sAmagrImadhyagataM bIjamakarakurvadrUpatvajAtIyamaGkaraprayojakatvAt yannaivaM tanvaM yathA zilAzakalamiti bhAvaH / anumAne upnyaavyvmaah| baujajAtIvAzcaita iti| zrAdipadAt kRSaubalanIyamAnabojasaGgrahaH / yadA yadyadrUpamiti mAmAnyavyAptAveva tanmate kurvadrUpatvadRSTAntonvayenaiva / upadarzitavyAptau baujamAi / tadrUpatveti // - bhagau . TI. / yadyapamiti / bauja baujavAvacchinakAraNatAka bojatvAt yantra tathA taba bIjajAtIyamityarthaH / svabhAvena kurvadrUpatvenetyarthaH / / raghu0 TI0 / svabhAveneti / svauyo bhAvo dharmI jAtibhedaH pareSAM kurnadrapatvamasmAkaM tu bojavAdikaM sAmAnyataza dRSTAntatA // tatazcAsti kiJcit kArya yatra bojatvena baujamupayujyate iti bojAnubhava evAsAdhAraNaM kArya yaca bojatvaM prayojaka tacca sarvammAdeva bIjAdbhavatIti kimanupapannamiti cet na yaugikatadanubhavasya tdntrennaapyupptteH| laukika iti cet na satyametat na tvidamavazyaM sarvasmAddaujAdbhavati indriyAdipratyAsatterasadAtanatvAt asAvacikatvAca // For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke zA. TI0 / tadevaM sAmAnyataH siddhau bojavenAGkaraM prati prayojakatvamAdhanAya parizeSamupakramamANa: shngkte| bojAnubhava eveti| anubhavo nirvikalpakaM yoginirvikalpakaM na viSayajanyamityAha / yaugiketi / laukikaM tu nirvikalpakaM na sarvatra kAryamiti(1) zaGkottarAbhyAmAha / laukika iti // bhagau0 TI0 / bojAnubhavo bIjanirvikalpakaM yoginAmataundriyaviSayakamAkSAtkAre vyabhicAreNa tadanubhave viSayasyAhetutvamityAha / yaugiketi| na viti| vyabhicArasandehe'pi kAraNatvAnizcayAdityarthaH / indriyapratyAsattInAM nirvikalpaka hetutvAdAha / indriyeti / raghu0 TI0 / anubhavaH sAkSAtkAraH / indriyeti pratyAmatterityammanmate / paramate tathotpAda vizeSasya // tatazca yogyamapi sahakAryasannidhAnAnnara) karotItyarthasiddham kAryAntaramevAtIndriyaM sarvabaujAvyabhicAri bhaviSyatIti cet tanna tAvadupAdeyam amU (1) na sarvabIja kAryamiti---- pa2 pu0 / (2) sanidhena-~~-pA0 2 pu0 / For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhddvaadH| tasya mUrtAnupAdeyatvAt paridRzyamAnamUrtaghaTitatayA) mUrtAntarasya tadezasyAnupapatteH nApi sahakArya mithaH shkaarinnaamvybhicaaraanupptteH|| zaGka0 Tau / nanu yaddojamindriyapratyAmannaM tanirvikalpaka janayatyevetyata Aha / ttshceti| tAvatApi sthairya siddhiriti bhAvaH / sarvabIjAvyAbhicArI marvabIjajanyamupAdeyaM mamavetaM tanmate dossmaah| amUrtasyeti / dravyasyeti svamate vizeSyaM paridRzyamAno mUrtIGkaraH tathA cAGkareNa tasya kAryastha samAnadezatvaM pramajyetetyarthaH / nanu tadanaundriyakArya prati bojatvAvacchivaM nimittakAraNameva syAdityata Aha / nApoti / sahakArya shkaarismvhitpojnimittkmityrthH| syAdevaM yadi bIjasya mahakArimamavadhAnaM dhauvyaM bhavet / tathA ca yadeva vIjaM tadasamavahitaM tasyaiva tatkArya na bhvedidyaah| mitha iti / avyabhicArAnupapatteH / kAryAvyabhicArAnupapatteH / na hi sarveSAM sahakAriNAmekaM kiJcit sArvadika kAryamiti niyamostItyarthaH // bhagau* Tau / tat kAryAntaram upAdeyaM samavetakAryamityarthaH / tadapyamUrta mUrta vA / zrAdye amUrtasyeti / etacca bauddhamatamAzritya tanmate rUpAderapi mUrtatvAt / anye paridRzyamAneti / aGkareNa saha samAnadezatAvirodhAdityarthaH / nApIti / bojatvena (1) mUrta pratihatatayA-pA. 1 pu0 / For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveke saSTauke patra bauja nimittakAraNaM tatkAryasyAnyadeva samavAdhikAraNamityapi naasti| sahakAripatyAsatteranAvazyakatvAt tadamanidhAne kAryAnutpattau bajasya kAryAvyabhicArAbhAvAdityarthaH // raghu0 ttii0| upAdeyamapyamUrta mUtaM vA zrAdye amUrtasyeti / etacca paramatena teSAM rUpAdyatiriktasya dravyasthAbhAvAdrUpAdereva mUrtatvAt / antye paridRzyeti / paridRzyamAnaM pareSAmuttarottaraboja mahakAryamupAdAnamAhityena yat kriyate / mitha iti| tathA copAdAnasahakAriNovirahe 'pi mahakAryapAdAnamattve kAryayotpAde vyabhicArAt tayorakAraNatvam anutpAde ca miTuM samarthasthApi sahakArivirahAdakaraNamiti / na ca dhvaMsa eva sAdhAraNaM kAryamiti kAryAtirikrasya tasya tavAlaukatvAt kAryasya ca vivecitatvAditi bhAvaH // api caivaM sati prayojakasvabhAvo nAnvayavyatirekagocaraH tahocarastu na prayojakaH dRzyaM ca kAryajAtamadRzyenaiva svabhAvena kriyate dRzyena tvadRzyameveti so'yaM yo dhruvANautyasya viSayaH // zaGka0 Tau / api caivmiti| yadi bojatvAvacchedenaivAtaundriya kArya yadi ca kurvadrUpatvamatIndriyamaGkarakAraNatAvacchedakaM na tu bojatvamityarthaH / kAraNatAvacchedakasya bojatvasya kAryatAvacchedakasyAGkuratvAdeH pratyakSami tvameva dhruvatvaM tathA ca For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSa gAbhavAdaH yo dhruvANi parityajya adhruvANi ca sevate / dhruvANi tasya nazyanti adhruvaM naSTameva ca // iti marvaprakArikAnupapattirityarthaH // bhagau0 TI0 / vaijAtyA pagame 'niSTAntaramAha / api ceti / prayojakaH kAraNatAvacchedakaH svabhAvaH kurvadrUpatvaM tagocaro'nvayavyatirekagocaro bojatvaM na kAraNatAvacchedakaM dRzyaM kAryamaGkarAkhyam adRzyena vaijAtyena dRzyena bojatvena adRzyaM kAryAntaram tathA ca vaijAtyamapi na miyata dRzyAdRzyayoH kAryakAraNabhAve pratyakSAbhAve'numAnasyApyabhAvAt / vRddhimicchato mUlamapi namvedityarthaH / yo dhruvANi parityajya adhruvANi niSevate / dhruvANi tasya nazyanti adhruvaM naSTameva ca // iti nidarzanAlokaH / raghu * Tau / athAkRta kAryatadupAdAnavadupAdAnAvinAbhAvo'pi sahakAriNaH kalpayiSyate tatrAha / api ceti / yo dhruvANi parityajya adhruvANi niSevate / dhravANi tasya nazyanti adhruvaM naSTameva hi / iti / athavA vyatirekeNa prayogaH vivAdAdhyAsitaM bIja sahakArivaikalyaprayuktAGkurAdikAryavaikalyaM tadatpatti (1) yatha kRpta iti kvacit / For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 yAtmatatvaviveke saTIka nizcayaviSayaubhUtabIjajAtIyatvAt / yat punaH sahakArivaikalAAyuktAGkurAdikAryavaikalyaM na bhavati na tadevambhatabIjajAtIyaM yathA zilAzakalamiti // zaGka0 TI0 / mo'yaM vAdI praghaTTakArtho kA prathamapraghaTTakArthameva siMhAvalokitanyAyena vyatirekamukhena prayogamAropya darzayati / athveti| pUrvatana)prayogApekSayaiva vikalpaH / vivaadaadhyaamitmiti| catitabIjabhAgabAdhavAraNArtha sAmarthyAmAmarthyAbhyAM kuzajasthasya vivAdAdhyA mitatvAt / sahakAroti sahakArivaikanyaprayukta - maGkarAdirUpakAryavaikalyaM yasyeti bahuvrIhiH prayukta paripAlitaM taduttarakAlasambaddhaulataM kAryavaikalyaM kAryaprAgabhAvaH daNDAdInAmapi nimittakAraNAnAM kathaJcit kaarypraagbhaavniruupnnaat| sAdhye 'GkarapadaprakSepAt sAdhane 'pi bIjajAtIyavAditya mAmAnyavyAptau tu nobhayatrApi vizeSopAdAnam / tadutpattinizcayaH kAryakAraNabhAvanizcayaH / punaHpadaM bhavatipadaM ca sphuTArtham // bhagI. Tau / sAmagrImadhyavartini bauje bAdho mAbhUditi vivAdAdhyAmitaM vizeSaNamitye ke| mAmagrImadhyanivezAta prAka tatrApi sattvAnna tatra bAdho na vAcyamityekavyabhicAro'ta vivAdAdhyAmitabIjayoH pratyekameva pakSatvaM vivAdasya nAnArUpatve'pi prakaraNAbiyama ityanye / mhkaaroti| mahakArimamavadhAnA (1) pUrvaprayogA-pA0 1 / 3 yu0 / For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhinvaadH| bhAvavyApyakAryAbhAvavattvaM tadavacchinnakAryAbhAvavyApyatAvacchinnarUpavattvaM vetyarthaH / zilAzakale tvakAraNe sahakArimAkalye 'pi kAryAbhAvAt svarUpAyogyavasthitau tavaikalye 'pi kAryAbhAvasya kharUpayogyatvAbhAvaprayukatvAt kAraNe zilAdau tattvenaiva kAryAbhAvavyApyatAvachedAt sahakAryabhAvasthAnyathAmiddhatayA vyarthatvAceti bhaavH| tadutpa. sauti| kAryakAraNabhAvanizcAyakAnvayavyatirekAvacchedakabIjavAdijAtimattvAdityarthaH // raghu0 TI0 / vivAdAdhyA mitamiti svarUpakathanam, sthairyapace phalopahitasyApi prAkkArthavaikalyAt / aGkarAdautyAdipadena sAmAnyadhyAptiH sUcitA / evaM cahetAvapi bIjAdauti bodhyam vizeSathApyAdare ta zrAdipadamanupAdeyam hetau ca tadutpattiraGkuranirUpitA vkyaa| vaikalpikaM ca bhUtAntabIjapadayorapAdAnam / tadutpattauti / yadyapi pareSAM sahakArivirahitaM na tadutpattinizcayaviSayaH kAraNatAvacchedakarUpeNa tatmAjAtyaM cAsiddhaM rUpAntaraNa batiprasana(9) tathApi tadutpattyA tanizcAyakAvaSayavyatirekAvupacakSitau niyatAnvayavyatirekitAvacchedakarUpavatvaM tu phalitArthaH / yatheti / zilAdau sahakArisAkasye'pi kAryavaikalyAt kharUpayogyatvavirahaprayukrameva taditi bhAvaH // ___(1) tvayabhicAri-pA. 1 pu0 / 15 For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatAvaviyaka saTIka ___ na ca kimuktasAdhyavyAhatteruktasAdhanavyAttirudAhRtAt kiM vA paramparayApi tathAvidha prasavasAmarthavirahAditi vyatirekasandeha iti vAcyam prAgeva zaGkAbIjasya nirAkRtatvAditi // zaGka0 Tau / udAhatA diti / zilAzakalA dilAya: / boja paramparayApi kurvadrayaM bIjaM janayati na tu zilA zakalaM nayA ra vyatirekamandeho vyatirekacyAptimandeha ityarthaH / anyathA maddheriti bhAvaH // bhagau0 TI0 / manu vipakSe zilAdau na mAdhyAbhAvaprayuktaH mAdhanAbhAvaH kintvaGkarajananasamarthakSaNAnutpAdaprayukta iti mAdhyamAdhanabhAvayorupAdhisattvAnna vyAptirityata Aha / na ceti / prAgeveti / kurvadrapatvajAtinirAsenaiva bIjavasya prayojakatva nithayAdityarthaH // raghu0 Tau / udAhatAt pilAzakalAt / kiM veti / tathA cokamAdhyAmattve 'pi sAkSAtparamparayA vA aGkarapramavasamartha bojatvasattvaM na virudyota iti hetoya'tirekasya vipakSavyAvRttatvamma sandeha iti / prAgeva bojatvasyAGkaraprayojakatvavyavasthApanena bhAti // - - (1) tathAbhUta-pA0 1 pu0 / For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhvaadH| sthAdetat / mAbhUt sAmarthyAsAmarthyalakSaNaviruddhadharmasaMsargaH astu bojatvameva prayojakaM bhavatu ca sahakArisamavadhAne sati karvasvabhAvatvaM bhAvasya tathA ca tadasannidhAne 'karaNamapyupapadyatAm tathApi tajjAtIyamAtra eveyaM vyavasthA na tvekasyAM vyaktau karaNAkaraNalakSaNaviruDvadharmasaMsargasya pratyakSasiddhatayA taca durvAratvAditi cet na virodhasvarUpAnavadhAraNAt // bhA. TI. / vakSyamANapraghaTTakArthAdukapraghaTTakatrayasthArtha vivej tattrayArthAnuvAdapUrvakaM praghaTTakAntaramavatArayati / syAdetaditi / maabhuuditi| kuzUlasthasthApi baunatvena sAmarthasyaiva sAdhanAditi bhAvaH / asviti / tathA ca kuzUlastha sthApi sAmarthameveti bhAvaH / kurvapatvAkurvaTrapatvalakSaNaviruddhadharmAdhyAso'pi nAceti vA bhAvaH / bhavatu veti| tathA ca kSepakAritvAkSepakAritvalakSaNo'pi na viruddhadharmAdhyAsa iti bhAvaH / kramo'tra na vivakSitaH / tathA ca pUrvasAdhitArthAnuvAdamAcametaditi vyutkramAbhidhAnadoSo nAca / kakhabhAvatvaM janakakhabhAvatvam / tathApauti / baujava jAtyavachi kizcijjanayati kiJcinna janayati tatra mahakArijAbhAlAbhau tantram(2) ma tvekaikavyaktiH kadAcinnanikA kadAcidajaniketi (1) dharmAdhyAsaH-pA0 1 pu.| (2) anavabodhAt-pA0 1 pu0 / (2) ca mAstAm-pA0 kvacit / For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zvAtmatattvavive ke saTIke vyavasthA sahakArilAbhAnAmatantratyarthaH / yadyapi pUrvamapi ra krimevAdAya sAmarthyAmAmAdika cintitaM cAbhaGgAnukUlatvAt tathApi vyarekasyAH phalopadhAnAnupadhAnalakSaNaviruddhadharmAdhyAma: pratya catvAdurapaGgava ityabhiprAyeNa zaGketya paunaruktyam // bhagau* Tau / pUrvakhaNDanakatrayAnunAdapUrva ke janakatvAjanakatvAtmakaviruddhadharmasaMsargamAha / syAdetaditi / yadyapi vyAnigrAikamAnAbhAvaH prathamakhaNDanakArthI na tu sAmaya pAmarthaka paviruddhadharmAdhyAmAbhAvaH tathApi kSaNabhaGgAnumAnamUlavyApyaviDipamaGgAgatavAt tAtparya tasya tatrApyasyaiveti bhAvaH / asviti / tathA ca kurvaTrapatvAkurvadUpatvarUpaviruddhadharmAdhyAmo'pi netyarthaH / bhavatu ceti / zrato na kSepAkSepakAritvalakSaNaviruddhadharmAdhyAna ityarthaH / atra cArthana krameNa shaabdkrmlngghnaadythaakrmmbhidhaanm| bojatvamya prayojakatvasthitAveva kaaritvcintaavmraat| tajjAtIye bhinne bIjajAtIya ityarthaH / vyavasthAmahakArilAbhAlAmayoH karaNAkaraNarUpetyarthaH // raghu0 Tau. / syAdetat bojatvamataDyAvRttirUpaM vyAvRttitvAdevAsat na cAmataH matA va lakSaNena mamaM sambandhaH sambhavati na ca kAraNenAsambaddhaM kAraNatAvacchedakaM nAma / athaivaM kurvadrUpatvamapi tAdRzaM kathaM kAraNatAvacchedakaM kutazcAnurodhAt kalpanauyamaGkuratvAderapyalokatvAt tattayaktivizrAnte ca kAryakAraNabhAye loka For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhvaadH| zAvAvilopapramaGgazceti cet satyam svakAraNasAmarthyAtizayAsAditasvabhAvavizeSa evotpadyamAnaH kSaNiko 'bhAvastattatkAryaM kurvANa: kurvapa ityabhidhIyate kSaNikatvaM ca bhAvAnAM karaNAkaraNatvalakSaNaviruddhadharmAdhyAmA laukikastu vyavahAro'nAdivikalpavAsanAvazAt kalpitairevAnugatarUpaiH kAryakAraNabhAvasthApi(1) kalpanAditi cet mevam tAdRgaviruddhadharmAdhyAmamya nirasanIyatvAt zrapAkaraNIyatvAcaM vidhirUpatayA pratibhAmamAneSu mAmAnyAdiSu bAdhakAnAmiti / iyaM sahakAriNAM lAbhe karaNamalAbhe cAkaraNamiti vyavasthA // sa khannu dharmayoH parasparAbhAvarUpatvaM vA syAnnityatvAnityatvavat dharmiNi tadApAdakatvaM vA zItoSNatvavat tahattA bA daNDitvakuNDalitvavat // zaGka0 TI0 / sa khlviti| dharmayoH karaNAkaraNayoH parasparaviraharUpatvamityarthaH / nityatvA nitytvvditi| yadyapi dhvaMmAvacchinnasattvamanityatvam na tu nityatvAbhAva eva tathApi naJarthasambandhA. sambandhamAtra vivakSayavatadraSTavyam tadApAdakatvamiti parasparavirahApAdakatvaM tacca parasparavira havyApyatathA nirvaiti yathA gaityaM jale zrodhaNyAbhAvamAkSipati auSaNyaM ca tejami zaityAbhAvamityarthaH / tadattAveti / dharmayoH parasparabhedamA vA virodha ityarthaH // (1) kAryakAragArU mayApi ---pA0 1 pu0 / For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveke saTIka bhagau0 TI0 / paraspareti / anyonyavirahAtmakatvamityarthaH / nityatveti / yadyapyanityatvaM dhvaMsAvacchinnA sattA mA ca na nityatvAmAvarUpA tathApi vizeSaNayoravacchedAnavacchedarUpayostathAtvAdRSTAntavA virodhaH / tadApAdakatvaM parasparAbhAvavyApyatayA tadAkSepakatvamityarthaH / zauteti / yathA zautatvodhaNyAbhyAM svAzraye mithodhikaraNAnyo nyAbhAvAkSepakatvamityarthaH / tadvattA ekadharmivRttAvapi mithonyonyaabhaavvttetyrthH| daNDitveti / yathA daNDitvakuNDalivayorekavRttAvapi daNDitvena kuNDalitvaM tada ca na daNDitvamityarthaH / raghu0 Tau / ma virodhaH / daha nityatvA nityatve kSamApratiyogitvapratiyogitve tasya parasparavirahasyApAdakatvaM tayApyatayA / tahattA prsprbhedvttaa| prabhAvatvena bhedasyApyabhAvapadasmAritatvena tadA parAmarzasambhavAt / tadattA parasparaM parasparAtyantAbhAvavattA daNDitvena kuNDalitvaM kuNDalivena daNDitvamityanye // . na prathamaH nirvizeSaNasyAsiddhatvAt() yAvat sattvaM kiJcit karaNAt savizeSaNasya tu virodhsiddhaavpydhyaasaanupptteH| yadA yadakaraNaM hi tadA tatkaraNasyAbhAvo na tvanyadA tatkaraNasya na caitayo(2) rekrmismaaveshmaatisstthaamhe|| (1) siddheH-pA0 160 / (2) na cAnayoH-pA0 2 pu. / For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSa gAbhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 118 zaGka0 TI0 / nirvizeSaNasyeti / zrakaraNatvamAtrasya baujavyaktAvasiddheH tadevAha / yAvaditi / antataH saMyogAderapi jananAdityarthaH / savizeSaNasyeti / yadA tadeti / vizeSaNasahitasyetyarthaH / tadevAha / yadeti / anayorvirodhasambhavepyadhyAso nAstItyAha / na ceti / na hi yaddIjaM yadaivAGkuraM karoti tadaiva na karotItyabhyupa gacchAma dUtyarthaH // bhagI0 TI0 / nirvizeSaNasyeti / zrakaraNamAtrasTetyarthaH / kadAcittatra karaNasya mAnamiddhatvAdakaraNamAtrasyApramitau tatpratiyogika virodhasyAnamiteriti bhAvaH / yAvaditi / zrantaH svAzrayAdisaMyogAdaunAM jananAdityarthaH / savizeSaNasyeti / yadA yat karaNaM tadaiva tadakaraNamityanayorvirodhe 'pi naikatra samAdeza ityarthaH / tadevopapAdayati / yadeti / zraGkurAkaraNakAle tatkaraNaM virodhi na tvanyadApi tayorekadharmyasamAveza niyamAt / na caikadAGkurakaraNAkaraNe bauje 'GgIkurma iti bhAvaH / na tvanyadeti / abhAva dUtyanuSaJjanIyam // raghu0 TI0 / nirvizeSaNasya kAryavizeSAniyantritasyAkarasya vastuni kSaNabhaGgavAdinAmamiddhervirodhasyAmitvAt / yAvatsattvaM kiJcitkaraNAt kiJcitkaraNAbhyupagamAt / zrasmAkaM tu tasiddhAvapi kAlabhedAdeva na virodha iti bhAvaH / yattvasmAkamapi yAvatsattvaM saMyogAdijananamambhavAditi / tadamat kadAcidavayavinastathAtva For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 yAtmatattvaviveke saTIke mambhAvanAyAmapi guNakarmaNonityamAtrasya ca tadasambhavAt prakrAntabAhaujamAtramadhikRtya idamityapi kazcit / tatkAryakaraNasya tadabhAvasya ca parasparaviraharUpatve'pi svarUpato na virodhaH / ekasmin kAle'GkarakaraNAkaraNayoH samarthabojakSaNazilAzakalAtmakadezabhedeneva ekasmin dharmiNi kAlabhedena vRtteranubhavamiddhatayA durapahavatvAt kintvekakAlAvacchedena na caikakAlAvacchinnaM tadubhayamekatrAbhyupagacchAma ityAha / svishessnnsyetyaadinaa| mavizeSaNasya kAryabibibhiny' r'uuddhaanyjli nir'iighdhikkaar'thi agraabh ekadharmisamAvedhasyAnupapatteranabhyupagamAt yadA hi pana yatkAryAkaraNaM tadA tatkAryakaraNasya tanAbhAvaH taddhamivRttitvAbhAvaH na vanyadA tatkAryakaraNasya taddharmivRttilAbhAva: na caitayorekakAlAvacchinatatkAryakaraNAkaraNayoriti // - nahitIyaH bhAvAbhAvavyatiriktayoH krnnaakrnnyorsiddheH| vyApArAparavyapadezasahakAribhAvAbhAvau hi karaNAkaraNe kAryabhAvAbhAvau veti atirekasiddhAvapi svakAla eva svAbhAvapratikSepavat prakaraNAbhAvamAkSipet karaNaM na tvanyadA na hi yo yadA nAsti sa tadA svAbhAvaM pratikSetamahatauti virodhabhAvaM vA AkSeptum / tathA sati na kadApi tantra syAt na vA For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 121 kadApi tahirodhI bhvediti| nAsato vidyate bhAvo nAbhAvo vidyate sata ityAyAtaM na vA virodhaH) // za* Tau / bhAvAbhAveti / parasparavirahavyApyatvaM virodhirUpayoH samAvatyapi prakRte karaNAkaraNayorna tAdRzasvamityarthaH / vyApArApareti / anyatantrasaMyogAdivaJcaramasAmagraunivezitasahakAribhAvAbhAvI phalopadhAnAnupadhAne vA kAraNAkAraNe parasparavirahAtmano eva na tu parasAravirahavyApye ityarthaH : abhyupagamyAha / atireketi / yathA ghaTaH svAvacchinna eva kAlne svAbhAvaM praticipati na tu svAnavachinne'pi kAle tathA karaNamapi svAvacchinna eva kAle svavirodhino'karaNasyAbhAvamAkSipet na tu khAnavacchinne'pi kaale| na hi nelaM svAkAle'pi ra tatvAbhAvamAkSipati ! tathA satyAmadhyAmo ghaTaH pAke matyapi rakto na sthAdityarthaH / dRssttaantmuppaadyti| na hauti| pratikSeptumarhati pratikSepAtmA bhvti| daarshntikmaah| virodhI ti| ubhayatra vipakSe dnnddmaah| tathA mtauti| svAnavacchinne'pi kAle yadi khAbhAvaM pratikSipet tadA yadA na syAt tadaiva sthAdityAyAtaM yadA svayaM na syAt tadA tadvirodhyapi na sAditi khayameva sthAditi vicitro virodha ityarthaH / tataH kimityata Aha / nAyata iti / tathA ca caNikatvamAdhane pravRttasya tava nityatvameva bhAvAnAM paryavasitamiti bhAvaH / na veti| svAbhAvakAle khavirodhikAle _ (1) ma cAvirodhaH- para* 1 pu0 / For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhAtmatattvaviveke saTIke - yadi khayameva sthAt tadA virodhanirUpakasthApyabhAvAvirodha eva na sihodityarthaH // bhagau0 Tau / bhaavaabhaaveti| yathA zaityamauSaNya ca parasparAbhAvabhinnaM tadAkSepakaM na bakaraNaM karaNAbhAvabhinnaM yena tadAkSepakaM syAt tathA ca karaNAkaraNayorApAdyA rtvaadaakssepktvaanuppttirityrthH| vyApAreti / sahakArI caramavyApArarUpa ityarthaH / cadhakaraNaM karaNavirodhyapAdhiranyo nAbhAvastathA ca nokadoSa iti ayAt tabAha / atireketi| svamattAvacchinaH kAlaH bakAla: tatraiva yathA karaNaM svAbhAvaM pratikSipati na tu svAbhAvakAle'pi tathA karaNAnyatayA khautamakaraNabhAvarU5pAdhimapautyarthaH / dRSTAnte nathAvamupapAdayati / ma hauti / pratikSenuM pratikSepAtmIbhavitam abhAvAbhAvasya prtiyogiprtikssepttaadityrthH| dRSTAnte upapAdya dArzantike yojyti| virodhyabhAva ini| virodhino'karaNasthAbhAvamityarthaH / nana dRSTAnne'pi tathAtvamasiddhamityata Aha / tathA matauti / yadi khakAlavat khAnAzraye'pi kAle svAbhAvaM praticipet tadA tasya kAlAntare'pi sattvAt kadAcinna bhavatIti na syAt kintu sakalaM na vRtti sthAdityarthaH / yadIdameta kAlavRttyabhAvApratiyogitve mati khAnadhikaraNakAlavRttyabhAvapratiyogI syAt tadabhAvakAlavRtti na syAdityApAdanam / yadi ca svAbhAvakAle'pi virodhyabhAvamAkSipet tadA virodhapratiyogyanirUpaNAvirodha eva na nirUpyetetyAha / ma veti // For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir raghu Tau0 / bhAvAbhAveti / zrabhede zrApyAkSepakabhAvAnupa 0 patteriti bhAvaH / vyApArAparavyapadezaH / sahakArI caramo vyApAraH / hi yasmAt / etAvetau vA parasparaviraharUpAveva karaNakaraNe | karaNAbhAvAtirikrAkaraNAbhyupagamepi doSamAha / atireketi / anyadA svAnadhikaraNakAle praticeptuM pratikSepAtmabhavitum zrabhAvAbhAvasya pratiyogirUpatvAt / virodhyabhAvaM virodhino'bhAvam / tathA matIti / svAsattvakAle'pi svAbhAvapratikSepe tadApi tadabhAvo na syAt sa eva syAt / svAsattvakAle'pi ca svavirodhino'bhAvAcepe tadAnImapi tadvirodhI na syAdityarthaH / na veti / svAsattvakAlespi virodhino'bhAvAkSepe tumyanyAyatayA svAnadhikaraNadeze'pi tathAve sarvadA satra tasyAmale virodha eva na miyedityarthaH (1) // 123 nanvevaM sati parimANabhedo'pi kAlamedena na viruDyate tacApyevaM vaktuM sukaratvAt na bAdhakabalena taca kAlabhedasya vivakSitatvAt / tathAhi nAravyadravyaireva dravyAvayavairdravyAntaramArabhyate mUrtatvasamAnadezatvayorekadA virodhAt / tathA cArambhapakSe pUrvadravyanivRttiH zranivRttAvanArambha iti / tatra nivRttAvAzrayamedAdeva parimANabhedaH anivRttau saMyogidravyAntarAnupacaye ka (1) virodha eva na syAdityarthaH- pA0 450 / For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 yAtmatAvaviveke saTauke parimANabhedopalambho yo virodhamAvahet / tadapacaye tu) va parimANAntarotpattiH aashryaanutptteH| ata eva sthaulyAtizayapratyayo'pi tatra bhrAntaH tasmAt kAlabhedenApi na parimANabhedaH ekasmin dharmiNyupasaMhatuM zakyata ityAdi padArthacintAcaturaiH saha vivecanauyam (2) // zaGka0 Tau / evaM mati dIrghatvahukhatve api parimANe kAlabhedena viruddha na syAtAm tathA ca kAlAdipratyabhijJApi prameva sthAdityAha / navamiti / khakAla eva svavirodhiparimANaM pratikSipet na tu svAkAle'pauti vaktaM sukaratvAdityarthaH / tatra bhinnakAlayorapi parimANathorekatra dharmiNi virodhasya pramANasiddhatvAdityAha ! neti / tatra parimANabhedo dravyanAze satyeva bhavenna tu pUrvadravye satauti tathAhItyAdinA vivecanIyamitAntenopapAdayati / tthaahauti| avinaSTa eva pUrvadravye yadi tevdhavayaveSu dravyAntaramutpadyata tadA bhUrtayoH samAnadezabamApadyatetyAsa(3) / nAradheti / nanu ghaTAdau caturAlokayormayorekadezavRttitvaM khIkRtameveti cet na tatra cAlaninyAyenobhayavRttyabhyapagamAt niviDAvayavamUrtadayAbhiprAyeNa(4) vA virodhasyokatvAt / nanu tathA (1) tadupaca ye'pi ca--- pA0 1 pu / (2) cintanau yam-- pA0 3 pu0 / (3) ApadyatetyarthaH-pA0 2 pu / (E) na nisvayavamUrtadrayAbhiprAyeNa - pA0 2 pu0 / For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 125 pyekatantukapaTe tantUnAM paTasya cAMzuvRttitvameva syAt tathA ca kathaM na tatra mUrtadvayasamAnadezatAvirodha dUti cet na taca paTa eva notpadyate kiM tu saMsthAnavizeSAdhInaH paTavyavahAra ityabhyupagamAt / yadA aMzutantu saMyogastatra paTAmamavAyikAraNaM na ca tacaivAMzo paTavRttitvamiti tathApi tantunA samAnadezatvameveti vAcyam anyUnadezayoreva tathAbhyupagamAt / zranivRttAviti / pUrvadravyaM yadi na nivartate tadA samavAyikAraNAntarAnupravezo'pi nAstIti kathaM daurghatvopalambha ityarthaH / nanu sthUlapratyayo dRzyate saMyogidravyAntarAnupravezaM vinA kathaM syAdityata zrAha / tadupacaye'pIti / dravyAntara cennotpadyate tadA tatra sthaulyapratyayo dhAnyAdirAzAviva bhrAnta ityarthaH / tarhi ya eva kRza zrAsIt sa evedAna sthUla iti pratyabhijJA kathamata zrAha / zrata eveti / padArthacintAcaturaiH vaizeSikaiH // bhagau0 TI0 / nanu yadi kAlabhedenAvirodhAt karaNAkaraNayorekadharmisamAvezaH tadA dvihastatvAdiparimANabhedo'pyekaca kAlabhedena syAditi tatopyAzrayabhedo na syAdityAha / nanviti / kAlabhedasyeti / virodhApAdakasyeti zeSaH / zarIrasamavAyikAraNadravyaparimANenaiva zarIre parimANAntaraM janyata iti vyavasthite mati bAdhakamAha / tathAhIti / ekacaiva zarIre parimANAntarotpattiH zaraurArambhakAvayavebhyo yadi dravyAntarotpattimabhyupetyocyate tadApi For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 dhAtmatattvaviveka saTIka yadi pUrvadravyAnivRttipakSastadA mUrtayoH pUrvAparadravyayorekatra vRttiH sthAdityarthaH / mUrtatveti / nanu mUrtayoH samAnadezatAvirodho yadi saMyogena tadA yadavacchedenAlokasaMyogastadavacchedena cakSuHsaMyogasya grAhakatvAbhyupagamavirodha: nApi samavAyena tadvirodhaH ekatantukasthApi paTamya darzanAt tatra hi paTArambhakatantuH khAvayaveSu vartate paTo'pi tatraiva ekatanvavayavAnAM saMyogasya tatrAsamavAyikAraNatvAt tasya kAryakArthasamavAyaniyamAt / atrAhuH cakSurAlokayozcAlaninyAyena saMyogaH kaThinayoreva vA mUrtayoH samAnadezatAvirodhaH ekatanta paTaikatvaM tu tantamayoga evAsamavAyikAraNaM zirovacchedena pANinA zarIrasaMyogAvacchede bhedenAMzatantusaMyogasya virodhAt yadA paTa eva tatra notpadyate kAraNAbAdhAt tAdRkmaMyogamAtrameva paTapratItiviSayaH evaM pUrvadravyanivRttAveva dravyAntarasya parimANAntarasyotpattiriti naikadravye kAlabhedena parimANabheda ityAha / tathA ceti / kiJca pUrvadravyAnivRttipane parimANAntarotpAdakatvaM saMyogidravyAnupacaye tadupacaye vaa| prAdhe saMyogauti anye tadupacaye viti| amamavAyikAraNagatasyaiva saMkhyAparimANAdeH parimANaM pratyamamavAyikAraNatvaniyamAt parimANastha svamamavAyikAraNaparimANAntarotpattipratibandhakatvAJceti bhaavH| nanu pUrva kRza idAnImatizayena sthUla iti pratyabhijJAnAdetat sthAdityata Aha / ata eveti / ukbaadhkblaadevetyrthH| nanu dravyAntarArambhakAbhimatadravyAntarapratyAmattereva pUrvaparimANanAzaH parimANAntarotpattizca syAt avayavaguNasya vA'samavAyikAraNatAniyamaH parihIyatAma For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgAbAdaH / 127 gharA pUrvAvayavaparimANasyaivAsamavAyikAraNatvamastu maivam mahAparimANadravyamamavetaparimANasya svasamatAyisamavAyittiparimANAmamAthikAraNatvaniyamAt smvaayikaarnnetrprimaannsthaanaarmbhktvaac|| raghu0 TI0 / prArabdhadravyairArabdhavyavadbhiH / ekadeti / phalataH samAnadezatvavizeSaNaM tathA ca ekakAlAvacchedena mUrtAntareNa samamekadharmisamavetatvamarthaH / na caikatantakapaTe aMzamayogAnAmevAsama. vAyikAraNatvAt kAryekArthasamavetasyaiva saMyogasya vyAsamavAyikAraNatvAt paTasyApyaMza dezatvamiti vAcyam tantatvena paTamamavAyikAraNatvAdaMzUnAM tathAtvAyogAt vemAdyabhighAtena mahAtantuvinAza eva khaNDatantubhyaH paTotpAdAt anyathA tu paTasaMsthAnamArUpyAvAnta eva parapratyayaH avayavAntarAvacchedenAvaya visaMyogo'vayave na virudhyate zirasi zarIrasaMyukaH pANiriti pratyayAt tathA cazvintarAvacchedena tantusaMyogo'samavAyau samavAyau tantureva paTasyetyapi kecit / anArambha iti| pUrvadravyasattva eva dravyAntarotpattau yugapattAdRzadravyadayopalambhApattittaradravya evaM parimANAnnaropattau karmisamAvezaH pUrvadravya eva ca parimANAntarotpattau dravyAntarotpAdAbhyupagamaveyarthamityapi draSTavyam / etenArabhyArambhakavAdAnusaraNamapi pratyutam / zrAzrayAnupapatteriti / na cAvasthitadravya eva saMyogidravyopacayAt pUrvaparimANanAzaH parimANAntarotpAdazca sthAditi vAcyam parimANasyAzrayanAkanAzyatvAt avayavamAtrasaMyogavizeSa For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 yAtmatatvaviveke saTauke bahatvAderevAvayaviparimANotpAdakatvAcca anyathA dharaNyAdipatitamRtpiNDAderavayavAntarasaMyunAvayavasya ca pUrvaparimANanAzaH prakRSTataraparimANata hotpAdazca sthAditi bhAvaH // astu tahA~hApi bAdhakaM balaM prasaGgataviparyayayoruktatvAditi cet na tayoH sAmIsAmarthyaviSayatvAt tatra ca uktatvAt stAM vA na tathApi tAbhyAM zaktyazatyoravivakSitatvAt kAlabheda eva virodhaH sAdhyate tathopasaMhartumazakyatvAt yadA tadetyupekSya yat samartha tatkarotyevetyupasaMhartuM zakyamiti cenna kAlaniyamAvivakSAyAM yat samartha tatkarotyeveti kadAcit syAt tathA ca sambhavavidheratyantAyogo viruddho na tvayogaH naulaM sarojaM bhavatyeveti vat // zaGka0 TI0 / asviti / yadaudaM dravyaM dIrgha syAt haskhaM na sthAditivat yadi bIjaM kAri sthAdakAri na sthAdakAri caitat tasmAna kAroti prasaGgataviparyayau syAtAmihApautyarthaH / kAritvAkAritve yadi sAmarthyAsAmarthya eva tatra prasaGgataviparyayo pUrvameva nirastAvityAha / neti / tatreti / nanu sAmarthyAsAmarthya prati pramaGgataviparyayau nocyate yena pUrvanirastatvaM sthAt kiM tarhi kAritvAkAritve prati te ca tAbhyAmanye evetyata Aha / stAM For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabharavAdaH / 126 beti| zatya zakyoriti / kAritvAkAritvayorityarthaH / tatheti / kAlabhedamanantarbhAvya mAmAnyatastayorekatra dharmiNyapasaMhArAbhAvAt etadeva zaGkA pUrvakaM darzayati / yadA tadeti / ubhayorekakAkhatvaM tirskRtyetyrthH| ytmmrthmiti| tathA ca prasaGge dRSTApattirityarthaH / tadeva sphuttyti| smbhveti| samarthasya karaNaM sambhava - tautyatyAyogavyavacchedamyA bhimttvaadevetyrthH| atra kAryaviNeSAGkurAdyupadhAnaM na vivakSitam / anyathaikasyAM vyako tathAnyupagame'pamiddhAntApatteH / yat samarthamiti / yajjAtIyaM samartha tajAtIyaM karotyeveti vA vivakSitam // bhagau0 ttau| nanu parimANabhedAdyathAzrayabhedastathehApi sthAt ubhayatra bAdhakA viSeSAt prasaGgaviparyayavizeSanirAse 'pi ttmaamaanysyaanissedhaadityaah| asviti| yat samartha tatkarotyeva yantra samarthaM tana karotyeveti prasaGgaviparyayozca sAmarthyAsAmarthyamA viSayo na tu kAlabhedenApyetayorekaca na vRttiriti viSaya ityAha / tayoriti / yadi ca kAlabhedAnna veNApi tarkAntaraM sambhavatyeveti brUyAt ttraah| tatra ceti / mAmayaM karaNaM yogyatA vetyAdinA tasyApi niraamaadityrthH| nanu mAmarthyAmAmarthaviSayayoH prasaGgataviparyayayonirAse 'pi karaNAkaraNaviSayau tau sthAtAmityata paah| stAM veti / zaktyazaktyoH karaNAkaraNayoH / tatheti / kAlabhedAvivakSAyAmityarthaH / upasaMhartamiti / yadi kAri sthAdakAri na yAdityaSTApattiH sarvasyaiva kAritvAt yAvatsattvaM kiJcit 17 For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke karaNAt viparyaye ca bAdhA siddhI niyatakAlavizeSavivakSAyAM yadA kAri tadA kArautyetadapoSTameva ApAdhApAdakayorekakAlAvivakSAyAM yadidAnaumidaM kAri syAdanyadA'kAri na syAt anyakAlAkAritvAnedAnauM kArItya prayojakaM kAlabhedAdevopapatterityapasaMhArozakya ityarthaH / vayApyetatkAlakAriNa: kAlAntarAkaraNAnubhavAyAptinoMpeyata iti bhAvaH / yadyadA na karoti tat tadA na mamarthamiti kAlavAcipadopAdAnaM vyartham kAriNo yAvatsattvaM sAmarthyAdakAriNazvAsAmarthyAdityAzayenAha / yadA tadeti / yat samartha tatkarotyeva kAryAvyavahitapUrvavatyai vetyupsNhaarH| zakya evetyrthH| yadaudaM sarvadApAdyate yadA mUlagauthilyaM tvanmate 'pi kAriNyeva kadAcidakAritvAnubhavena vyabhicArAditi kadAcidApAdyaM tatra siddhamAdhanamityAha / kaalniyoti| kAlaniyamaH sArvadikatvaM kriyAmaGgataiva kAriNyAtyantAyogavyavacchedaH sambhavamAtrarUporthakriyAsambhave virudhyate na tu kadAcit sambhava ityarthaH // raghu0 ttii0| prasaGgeti / tAbhyAmakAriNo'sAmayasAdhakAbhyAM kAryakAribhedamiddhiparyavamitAbhyAmarthata: karaNAkaraNa yoH svarUpeNaiva virodhasya middheriti bhAvaH / yadyapi tAbhyAmeva bheda siddhau kRtamamunA virodhena tadupajIvinA tathApi tAveva na sambhavata ityaah| tayoriti / pramaGga sAmarthyasya hetutayA viparyaye cAsAmathyamA mAdhyatayA viSayatvaM sAmarthaprasaJjanauyaM karaNaM ceha sAmarthaM tatra ca For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir sAmarthyaM hItyAdinA dUSaNasyotvAt / nanu yogyatAvacchedakaM rUpameva sAmarthyamabhidhitsitaM tatra ca na sAdhyA vaiziTyA dedeSisyAvakAza ityata zrAha / stAM veti / zatyazaktyoH karaNAkaraNayorna vivakSito vyAptighaTakaH kAlabheda: sAdhako yamya so'vivacitakAlabheda ityagrimagranthasvarasena neyaM tathA vyAptau kAlabhedAnupravezamantareNa upasaMhartumazakyatvAt kuzUlamye mAmarthyena karaNprasaJjana duSTApattiH uttarakAlaM tatraiva karaNAbhyupagamAt viparyaye ca hetvamiddhiH / vyApaka virodhina evAbhAvasya vyApyAbhAvasAdhakatvAt / zranyathAtiprasaGgAt karaNasya ca sarvathaivAkaraNaM viruddham zranyathA tavApi sAmagrI nivezino baujasya dezAntare zrakaraNAdasAmarthyApatteH na ceha tathA tasyaiva mahakArisamavadhAne karaNasya pratyakSamiddhatvAt tatprAmANya sandehe'pi hetoH mandigdhAsiddhatvAt mUlazaithilyAcceti bhAvaH / yadeti / kAlabhedamupecyApi evakArArthAntarbhAvena vyApte - rAdare iSTApattyAderabhAvAdupasaMhAraH zakya eveti bhAvaH / karotye - vetyaca yAvatmattvamiti vivacitam na cAnAdyaH cAnAdyaH vyApyasiddheH zraGkarakAriNo'pi bojasya prAk tadakaraNamya pratyacamiddhatvAt etenAyoga (1) vyavacchedena niyamo'pi nirastaH / dvitIye tvAha / kAleti / evaM ca ca jAta naSTamya svarUpAyogyatvaprasaGgo'vaziSyate va60te ca tatra yadyadA yatsambaddhaM tat tadA karotIti syAt na syAt samarthasyApi sahakArivira helAkara etvasyopapattau mUla thi (1) etenAnyayoga - pA0 2 pu0 / 131 For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 Atmatattvaviveke saTIke lyAdityuktvAt(1) kecittu(2) karaNakaraNaviSayAveva prasaGga viparyayau sthAtAmata prAha / stAM veti / karaNenAkaraNAbhAvaprasaJjane svarUpato'karaNena karaNAbhAvamAdhane ca prakAratopyavaizidhyAt kAlabhedenobhayopapattemalagaithilyAcopasaMhartamazakyatvaM yadA yatkAri tadA na tat kArItyAdiprasaGgaviparyayayozcApAdakAmiddhimiddhasAdhane ceti bhAvaH / yatsamarthamiti yatkArItyartha ityaahuH| atra karaNAkaraNavirodhamupajIvyapravRttayostayoH kathaM tatsAdhakatvAzaGkati cintanIyam // nanu yadasamartha prathamamAsIt tasya sAmarthya pazcAdapi kuta Agatam prathamaM samarthasya vA pazcAt kuSa gtm| naitadevaM tattatsahakArimatastattatkArakatvaM hi sAmarthyam atahatastadanyavato vA tadakartRtvamasAmartham / idaM cotpattikamasya rUpaM te ca sahakAriNaH svopasarpaNakAraNavazAd bhinnakAlA ityarthAt kAryANAmapi (1) vakSyate ca tatra yadyadA yatsamartha tadA tat karotIti syAt na syAt samarthasyApi tahakArivirahasyaiva kAryakAlavRttitvena yAvatmattvameva kAryAbhAvatvAt / zilAdau sahakArisAkalye'pi kAryavaikalyAt svarUpAyogyatvaprayuktametaditi bhAvaH / yadyapi pareSAM sahakArirahite na tadutyattinizcayaviSayaH kAraNatAvacchedakarUpeNa tatmAjAtyaM cAsiddha rUpAntareNa tva tiprasaGgaH tathApi tadutpattyA sadiraheNa karaNasyopapattau mUlazaithilyAdityuktatvAt- pA0 2 pu.| (2) bhagaurathaThakkurasyedaM matam / For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 133 bhinnakAlateti tathApyekakAlastha eva bhAvo jAtanaSTastadA tadA tatkAryaM karotu utpannamAvasya tasvabhAvatvAt ekadezasthavaditi cet // zAGka * Tau / nanu prathamamamamarthamapi krameNa samarthaM bhavati prathamaM vA yat mamartha tadapi kameNAsamarthamiti kinnibndhnmityaah| nanviti / mAmayaM yadi yogyatvaM vivacitvA procyate tadA sarvadaiva tat mamarthameva / atha kAritvaM vivakSitaM tadA tadubhayaM mahakArilAbhAlAbhatantramityamakRdAveditavyamityata(1) paah| tattaditi ! prata iti / mahakArivinAkRtasyetyarthaH / tadanyavato veti / ekakAryamahakArimattve'pi balavatkAryAntaramahakArataH yathAnumitisAmagrautaH pratyakSamAmayau balavatItyarthaH / tadakartatvaM tadajanakatvam / shrautpttikmiti| etatvabhAva eva bhAvo jAyata ityarthaH / nanu tarhi mahakArimamavahita eva bhAvo jAyatAM tattatkAryANi pratItyata paah| te ceti / mahakAriNaH svakAraNAdhInamannidhayo na bhAvasvarUpAntargatAsteSAM cAmiyatakAlopamarpaNatvAt kAryANAmapi kAlAniyama ityarthaH / upamarpaNaM mavidhAnam / nanu yathA khAnavacchinne'pi deza svAtmani indriyAdi jJAnaM sukhAdikaM yathA vA mRdaGgAdyAkAze zabdaM janayati tathA svAnavacchinne'pi kAle kSaNiko bhAvaH kAryANi janayata na hyekaM vastu kSaNadvayamambaddhaM (1) asakRdAdimityata-yA. 2 pu. For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 130 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir bhavitumarhatItyAha / tathApIti / jAtanaSTaH caNikaH ekakAlastha iti svasambandhikAlasya iti vivakSAyAmiSTApattiH // bhagau0 TI0 / nanu bhAvAnAM svakAraNajanitaH svarUpabhedo jAtibhedo vA sAmarthyaM tasya ca tasyAM vyaktau nopagamApagamau sambhavata ityAha / nanviti / yadasya sAmathyeM tanna kutoSyAyAti na vA kutopyapaiti sahakArimAnnidhye hi kAritvaM mAmartha yahA kAraNatAvacchedaka vajatvAdirUpamasya mAmarthyaM tacchUnyatvamamAmarthaM tasya ca nopagamApagamAvityAha / tattaditi / zratadvataH mahakArirahitasya tadanyattaH mahakArivirodhimata ityarthaH / nanvevaM bhinnakAlInaM kAryamekadaiva kuryAt mAmarthyAvizeSAt sahakAriNamapi tatkharUpa evAntarbhAvAdityata Aha / te ceti / sahakAriNo na bhAvasvarUpAntarbhUtAH kiM tu tadbhinnAH svakAraNaNadhaunamannidhayaH tAni ca niyatakAlInAnIti kAryANAmapi tathAtvamityarthaH / nanu yathaikadezasyameva dezAntara / vidyamAnamapi viSayendriyAdi tattatsahakArimattayA jJAnasukhAdi janayati yathA kSaNiko'pi bhAvastattatkAlInAni kAryANi janayet tammAdekakAlasambaddhamya kAlAntarasambandha eva viruddha ityAha / tathApauti / jAtanaSTaH kSaNika dUtyarthaH // raghu0 TI0 / sAmarthyaprayukaM karaNaM sAmarthyaM ca janakatAva cchedakaM rUpamityAzayena zaGkate / nanvityAdinA / kutra gatamiti For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhavAdaH / mAmarthyamityanuSajyate / lathA ra tamyo pagamApagamavirahAdyAvatmattvama-- karaNaM karaNaM vA prAptamiti bhAvaH / janakatAvacchedakarUpavattvaM karaNaprayojakamiti matyam paraM tu sahakArimAkalyaviziSTamityAzayenA ! netaditi ! tadanyavatastavirodhimataH / syAdetat anna mahakArisampattiH kAryotpattinizAmikA tathApi yathaika-- dezastho viSayAdidezAntare sahakArimampatto tatra jJAnAdika janayati tathaikakAlastho bhAvaH svanAzottarakAle tatmahakAri sampattau tatkArya janayet avazyaM cetat tvayAbhyupagantavyam kathamanyathA ciradhvastamya yAgAnubhavAdeH svargammaraNAdijanakatvamiti shngkte| tathApauti : seyamekakAlasthatA svarUpApekSayA sahakArisAnnidhyApekSayA baa| adye na kiJcidanupapannaM nityAnAmapyevaMrUpatvAt vartamAnai kasvabhAvatvAt sarvabhAvAnAm / tadeva tu kvacit sAvadhi kacinniravadhauti vizeSaH / bhAvadhitve'pi vyApAra phalapravAhaprakarSApakarSAbhyAM vizeSaH / dvitIyastu syAdapi yadi teSAM yogapadyaM bhavet kramiNastu mahakAriNa ityaktam sahakArisahitaH svabhAvena kagetIti vAre tu jAtanaSTa eva karotvityuttaraprasaGgo nirargalazaizavasyetyalamanena // pAGka * ttau| sthairya'pi bhAvAnAM svAvacchinna eva kAle sthiterityAha / svarUpApekSayeti / kvacit sAvadhaulatya nitya For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 136 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke. bhAvAnAM kvacinniravadhauti nityabhAvAnAm / nanvevaM yAgAdyapi svAnavacchinne kAle svargAdi na janayedityata zrAha / sAvadhitve'ti / yAgAdInAmapi vyApArarUpamapUrvAdi tamya prakarSazca paripAkastadadhInazca svargAdiphalasambandha iti nodoSa ityarthaH / tarhi yAgavaujAdyapi svAnavacchinne kAle kAryajanakaM syAdata zrAha / zrapakarSati (9) / teSAM na tAdRzo vyApAra ityarthaH / nanu ya eva mahakArikAlaH sa eva bIjAderapi kAla iti kathaM kAryAla jAtanaSTa eva na karotItyata Aha / dvitIyastviti / kiMca tathApyekakAlasya eva bhAva ityAditvadabhidhAnamapi mAM pratyasambaddhamityAha / sahakArIti // bhagau0 TI0 / yadaikakAlasya kAlAntareNAjanakatvamApAdyate c kAla: svarUpayogyatAvacchinnaH sahakAriyogyatAvacchinno vetyAha / seyamiti / zradye svarUpa yogyabhAvaikopAdhiviziSTakAlavRtterbhAvasya janakatvamApAdyate tacca naiyAyikairabhyupeyata itauTApattirityAha / zrAdya iti / kharUpayogyatvaM ca caNikasya sthirasya vetyatra vivAde tAvanmAtre sampratipattireveti bhAvaH / nityAnAmapIti / zrapizabdAdanitya sthirANAM sarveSAmeva vastUnAM svAvacchinnakAlasambandhasya vartamAnatvAdityarthaH / na caivaM sarveSAM nityatApattirityAha / tadeveti / nanvevaM svarUpasata eva janakatvA (1) vyaprakarSeti - pA0 1 pu0 / For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 137 bhyupagame yAgAdeH khargAdAvajanakatvApattirityata paah| vyApAreti / vyApArarUpaphalapravAhAnuvRttekkidoSa ityarthaH / nanu vyApAramattvAvizeSAt kathamekasyaiva karmaNAH phalopabhogo nAnyasyetyata Aha / prkrssti| sahakArilAbhAlAbhaprakarSAprakarSavazAdekasyaiva phaladADhatvaM nAnyasyetyarthaH / dvitIya iti / mahakArimA vidhyAvachinnaH kAlo baujasya skhakAla iti pakSa ityrthH| tathApi vakAla eva bhAvastattat kAryANi janayedityatra na kiJcidakamityata zAha sahakArauti // ragha. Tau / ekakAlastha iti korthaH / kiM svAdhikaraNakAlamya iti kiM vA tattatkAryAnuguNatattatmahakArimAkalyAdhikaraNakAlastha itautyAha / seyamiti / na kiJciditi / svakAlasthasyaiva mahakArimAkalye kAryajanakatAyA asmAbhirUpagamAt / tadeva vartamAnatvameva / kvacit sAvadhikAryotpadyamAnatApUrvakAlamAcAvadhi kvcinirvdhikaaryotpdymaantaakaalsthaayi| nanu kAryAvyavahitapUrvakAle'sato'pi yAgAdeH kAryajanakatve kadAcideva kArya jAyate nAnyadeti atra kiM niyAmakamata paah| sAvadhitve'pauti / vyApAreti / vyApArasya phalaprakarSAprakarSAbhyAM phalAnuguNasahakArilAbhAlAbhAbhyAM vizeSaH kAryotpAdAnutpAdarUpaH vyApArarUpasya phalasya sahakArilAbhAlAbhAbhyAmityartha ityanye / tadayamarthaH : sAkSAtkAryajanakatve svasya vyApAradvArA janakAne ca vyApArasya mahakArimAkalyaM tntrm| na cedaM nirNayadhvastasyAsti 18 For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 vyAtmatatvaviveke saTIka niyatAnvayavyatirekazAlina eva ca samavadhAnasya niyAmakatvAbAtiprasaGga iti| mahakArisahita ityasyAgre khato vyApArato vetyAdiH / jAtanaSTo nirNayadhvastaH // tasmAt kAryasya sa eva kAlaH kAraNasya tu sa cAnyazceti sambandhikAlApekSayA puurvkaaltaavyvhaarH| api ca yadA tadetisthAne yaca taceti prakSipya tayoreva prasaGgataviparyayayoH ko doSaH / na kazciditi cet nahi dezAtaM vA kAraNabhedo vA aapdyet| ApadyatAM tadAdAya yogAcAranayanagaraM pravezyAma iti cet na hetuphalabhAvavAdavairiNamanapodya taca praveSTamazakyatvAt / tadapavAde vA sattvAkhyasAdhanazastrasaMnyAsinastava vahirvAdasaGgAmabhUmAvapi kuto bhayam // zaGka. Tau / nanvetAvatA kAryakAraNayoryogapadye kAraNasya pUrvakAlatAvirahAt kAraNateva na syAdityata Aha / tasmAditi / sa eva sAmagryavyavahitottara ev| kAraNasyeti / kiJcit kAraNaM tatvAdi sAmayyanantaramapyanuvartate kiJcittu vyApAra janayitvA kAryAt pUrvameva nazyatItyaniyama evetyarthaH / samba - dhauti / yasmin kAle yat sambadhyate sa eva tasya kAla ityarthaH / prathamaprakaraNArthaprapaJco'yaM parasmai yadirodhadAnAya tamidAnaumAha / For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH 136 api ceti / kSetrapatitaM bIjaM yadi tasminneva kAle kuzUle'pyakurajananasamartha syAt tadAGkaraM janayet na tu janayati tasmAnna tadA ttsmrthmiti| kSaNikamapi sAmarthyAmAmarthyalakSaNaviruddhadharmamamargeNa bhinnaM myAditi praghaTTakArthaH / atra prasaGge doSAbhidhAne kAlagarbhaprasaGge'pi doSa: syaaditybhipraayennaah| na kazciditi / nanu bojadezAdanyo dezo yadi bhavet tadA tatratatrAjanananibandhanamasAmarthyamApadyeta / tathA ca marvatra deza samarthameva bojamiti nAsmAkaM viruddhadharmAdhyAma ityata zAha / nauti / yadyaka eva dezo bhavet tadaivaM mambhAvyeta yadi vA dezanAnAtve'pi mo dezo bIjAdhAra eva mthAt tadA sthAdAdya dezAdvaitamanye kAraNasthApyekasyaiva bIjamya tAvade zavRttitayA'bhedaH sthaadityrthH| nanu kSetrakuzUlAdyAtmApi dezo jAnasvarUpameva vAhyasyAmmAbhiranagaukArAt / jJAnaM caikadezameveti dezabhedena 1) mAmarthAsAmarthyApAdanaM mAM prati niravakAzamityAha / paapdytaamiti| jAnamAtraM kSaNamyAyi na vAhya kiJcidastIti yogAcAranayaH tadeva nagaramityarthaH / bhedena grAAgrAhakabhAvo nAsti kiM tu svaprakAzajJAnameva 2) jagaditi yogAcAramatAzrayaNe kAryakAraNabhAvo'pi tvayA neSTavya idamasya kAraNa midamasya kAryamiti bhedena grAhyagrAhakabhAve matyeva mihot tathA ca mAM prati mAmarthyAsAmarthalakSaNaviruddhadharmAdhyAse yat mat tat caNikamiti (1) jJAnamyaiva dezabhedena-pA* 3 pu0 / (2) mvaprakAzAtmaka-pA0 3 pu0 / For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke yat tvayA mAdhayitamupakrAntaM tat sarva bhanamevetyAha / hetuphleti| nanu hetuphalabhAvo'pi mAstu ko doSa ityata Aha / tadapavAda iti| tIrthakriyAkAritvalakSaNena sattvena hetunA yat caNikatvaM tvayA mAdhayitumupakrAntaM taccevihAya dUraM palAyitena tvayA saMnyastameva tadA siddhaM naH mamauhitam yataH parAjito'syeva tathA ca kena bhayena yogAcAranagarapravezastava ityarthaH / bhagI* To0 / nanu yadi kAraNasvarUpAvacchinnaH kAslastasya khakAlastadA tatkAla eva kAryasya bhAvAt tadapekSayA kathaM pUrvakAlatAvyavahAra ityata Aha / tsmaaditi| ma eveti / kAryamya mahakArisamavadhAnAnantaramevotpattikAlaH kAraNasya ca yadA mahakA rimamavadhAnaM sa kAlaH yadA cAsamavadhAnaM mo'pi / sambandhI kAryasya prAgabhAvastadapekSayA ca pUrvakAlatAvyavahAra datyarthaH / nana kAlA vivakSayaiva prasaGgataviparyayAbhyAM pUrvAparakSaNavartino bhAvasya bhedaH mAdhyatAmityata paah| api ceti / yaddeze baujamakaraM janayati tadanyadeze tat mamartha na vaa| zrAdye khadezavadakaraM janayet anye tadaiva tatraiva kArya janakamajanakaM ceti viruddhadharmAdhyAmAdekakSaNe'pi bojasya naanaatvprmnggH| atha dezabhedenaiva na virodhastadAkAlabhedenaiva mamApi tthetyrthH| caNiko bhAva: svakIyAmarthakriyAM prati kAlAntare'pi samartha iti parairvakaM na zakyate pratastadeva bIjaM tacaiva samarthamasamarthaM ca syAditi bhAvaH / nanu kalAntare pareSAM bIjamyAsattvaM na tvasAmartham evaM dezabhedenApi For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH 141 tasyAsattvaM na tvamAmarthamiti na dezabhedena virodhazaGkA / atha mattvamarthakriyAkAritvamiti dezAntarakAlAntaroyArthakriyA prati zilAzakalasyeva baujasyAmAmarthya durnivAramiti cet na taddhi sattvasya lakSaNaM na tu tadeva sattvaM tasmAddezAntare kAlAntare ca bhAvasya tatraiva kArya sAmarthamasAmarthaM veti vikalpa eva niravakAma: / atrAhuH tathApi khakAle madrapasya kAlAntaroyAsattvAbhyupagamAt sutarAM virodhaH / na ca tatkAlaunatvataditarakAlaunatvarUpopAdhimAmAnyadayasya satyAzraye sambandhAbhAvaH kathaM syAditi vAcyam natkAlasambandhAtmakatvAt tayoH tasya cAnityatvAt tannityatvaM tadupAdAnAya pravRttyanupapatteH tadadhike ca sAmAnye mAnAbhAvAt / prsnggsyaadsstttve'nissttmaah| deNeti / yathA svadeze khopAdeya kArya prati ko bhAvaH tatraiva sahakArya jJAnasukhAdyapi pratisamarthazvet tatrApi janayet tathA copAdeyasahakAryayordezAdvaitamabhinnadezatA syaat| yadyatra jananamamatheM tat tatra janayatauti prasaGgasthAduSTatvAdityarthaH / viparyayasthAdRSTatve dUSaNamAha / kAraNabheda iti / caNikasyApi kAraNasya tadataddezamAmAsAmartharUpaviruddhadharmasaMsargAd bhedo nAnAvaM sthAdityarthaH / nanu vijJAnavAdinA jJAnabhitraparamANurUpasya vAhyasyAbhAve'GkarAdaunAM jAnasukhAdyabhinnadezatvaM jJAnatvena dezAnAmabhedazceSyata evetyAha / zrApadyatA miti / yadyapi vijJAnanayapravezo'pi vijJAnasya kAlAntare sAmarthamamAmathyaM vetyAdiprasaGgataviparyayAbhyAmApadyata eva dezAdaitam tathApi taddezajanakatvAjanakatvAdipramaGgataviparyayANAM kArya For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 Atmatattvaviveke saTauke kAraNabhAvopajIvakatvam vijJAnanaye tu paro'parasyAvedanAt svamAtramagramUrtikatayA idamasya kAryamidamasya kAraNamiti grAhyabhedolekhamAdhyo na kAryakAraNabhAvanizcayo na vA vastutaH sa sambhavI tasyApi jJAnavizeSatvAt na ca tadevApAdyaM jJAnadvaitapakSa ekajJAnaviSayaulatAnAM dezAnAmapyabhedeneSTApatteH tayA ca tatra pravezaH kAryakAraNabhAvaM vAstavamAdAya vihAya vA zrAdye hetuphaleti / ukrayuktyA tatra hetuphalabhAvAdityarthaH / anya tadapavAde veti / kAryakAraNabhAvopajIvinaH sattvAkhyamAdhanasya manyAmaM tyAgaM kRtavatastava sthiravA hyakhaukAro'pi na bhayamiti kRtaM taca pravezenetyarthaH / tathA ca sAdhanaM vinA na kSaNabhaGgasiddhiriti bhAvaH // raghu0 Tau / kAryakAraNayorekakAlatve'pi pUrvAparabhAvavyavahAraM vyavasthApayati / tsmaaditi| ma eva mahakArisamavadhAnottara eva / sambandhauti / sambandhino: kAryatatprAgabhAvayoryo kAlau tadapekSayA tadRttivapratisandhAnena kAraNa kAryayoH paurvAparyavyavahAra ityathaH / to tyAdi bIjAderekasmin deza va dezAntare'pyaGkarAdimAmarthya tatrApyaGkarAdijananAt marvaSAM dezAnA srvkaaryvttvruupmdaitmaapdyet| tathA ca kAryANAM bhinnakAlAzeSadezAropavRttitvenAditvameva paryavasyediti sAdhu caNikatvam mAmarthaM tu mAmarthyAsAmarthyalakSaNaviruddhadharmasaMmargAd bIjAdivyaktabhaida zrApadyeta / tathA ca tamyA api pUrvavadeva punarbhedApatnau bojAdizUnyatvamevApadyateti bhAvaH / bhAvArtha kRtanirbhara zrAzate / prApadyatAmiti / For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhar3avAda: 143 zrApadyatAM vAhyazUnyatvaM yogAcArI vijnyaanvaado| tatrayAnamaraNa hi hetuphalabhAvamupetya apodya vA zrAdye ekasimana jJAnAtmani kAle deza vA jJAnajananasamarthasya vijJAnamya jJAnAtmakeSu dazAntareSu kAlAntareSu ca tatmAmarthyaSu marvaSu tntaanotpttiprmnggH| asAmarthaM tu viruddhadharmasamargaNe kamyApi bhedApattau pUrvokanyAyena zUnyatvameva syAditi kva vijnyaanvaadH| dvitIye tu mAmAsAmarthyayoviruddhadharmayoramiyA bhedAmiddhAvamiddhavyAptikatayA arthakriyAkAritvarUpatayA vAhyatvasya kSaNikatvamAdhanasya parityAge vAhyasthirAbhyupagame'pyavirodhAd vyartha tanmatAnusaraNamityAha / hetuphleti| kecitta vijJAnavAdinaye marveSAmeva kAryANAM jJAnAbhinna dezatvaM dezAnAM ca jJAnatvenAbhinnatvaM miSyata evetyAha / prApadyatAmiti / tannaye pareNa paramyAvedanAdekena kArya karaNAbhimatajJAnadvayAgrahaNAnna kAryakAraNabhAvasiddhirityAha hetuphaletotyAhuH // . nanu yAvatyo'rthakriyA bhinna dezAstAvadbhedaM kAraNamastu ko virodha iti cet na teSAmapi pratyekaM tatprasaGgasya tadavasthatvAt evamekasya jagati vastutattvasyAilAbhe sAdhvI kSaNabhaGgasAdhanaparizuddhiH // zAGka * Tau / dvitIyaM pakSamAzaya niraakroti| nanviti / yAvatya iti / yatrayatra deza tvayA kAraNamApAdyate tatra sarvatra nahaujamasti samayaM ca karoti ceti va virodha ityarthaH / teSA For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 dhAtmatattvaviveke saTauke mpauti| kAraNAnAM dezabhedena bhede yat kSetrapatitaM tatkuzale karoti na vA yat kuzUlasthaM taca dUre karoti na veti tattadevAdhikRtya pramaGgataviparyayau vakravyAviti / kimapyevaM jagati na syAditi kiMdharmika kSaNikatvaM sAdhanauyamityarthaH // bhagau* tto| nanvekacaiva deze na sArvatrikArthakriyApAdanaM bhitradezIyatattadarthakriyAsu bhinnAnAM kAraNatvasyeSThatvAdityAzayamavidvAn zaGkate / manviti / bhitradezIyatattadarthakriyA prati kAraNAnAM bhinnatvaM na prasajyate api tu tAvadarthakriyAbhedaM prati kAraNabhedo'pi yacaikadeze kAyeM janayadanyadeze na janayati tacaivotarUpe viruddhadharmAthAsAjhedaH pramajyata iti pariharati / tessaampauti| nanvacApauSTApAdanamityata Aha / evamiti / caNikasyApyekasya vastunosiddhirevaM syAdityarthaH // raghu0 Tau / bhitradezakAryadayajanakasya ekakAryadeza kAryAntaramAmayeM tatrApi tatkAryajananamasAmarthya ca kAraNabheda prApadyatetyAzayaM manyamAno bhrAnta bhAgate / nanviti / prAzayaM prkaashyti| tessaamiti| - astu tarhi kazcidoSa evAnayoriti cet sa punaH kasmin sAdhye kiM sAmarthyAsAmarthayoH kiM vA tahiruDvadharmAdhyAsena bhede Ahosit zaktyazaktayovirodhe // For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / 245 zaGka0 TI0 / anyoriti| dezagarbhaprasaGgataviparyayayorityathaH / maamaasaamrthyoriti| mAdhyayoriti vipariNAmaH / mAmAsAmarthyayoH mato de mAdhya ityagretanena mambandhaH / tatra yadyapi mAmAsAmartharUpe evAhatya na mAdhye kiM tu tadabhayaviruddhadharmAdhyAmAdhIno dharmiNi bhedaH sAdhyaH tathApi pramagatadiparyayAbhyAM lAkSAt te eva mAdhye ityadoSaH / etdevaah| kiM veti / shktyaayoriti| krnnaakrnnyorityrthH| virodha ityatra mAdhya itynusscniiym| kazcidanayodoSa iti marvatrAnuSaGgaH / bhagau* tto| mAmAmAmarthayoriti / mAdhyayoriti vacanaH bhedenaanvyH| yadyapi sAmarthyAsAmarthayorbhadasAdhanatvenopanyastayomAdhyatvAbhidhAnamayukrama tathApi pareNa karaNAkaraNAbhyAM mAmathyAsAmarthya mAdhyate iti tanmatenedamukram / kiM veti / nana mAmAmAmarthya tulyatayA viruddhadharmAdhyAmamAdhyabhedasya tunyavadvikalpanamathukram viruddhadharmAdhyAmena bhede mAdhite tatrAmiddhAbudbhAvitAyAM tamiddhaye mAmAmAmartharUpaviruddhadharmAdhyAmamya khayamevA bhidhAnAt / maivam sAkSAt mAdhyAbhiprAyeNa mAmAmAmarthya vikalpite paramparA mAdhyA bhiprAyeNa ca viruddhadharmAdhyAmamAdhyabhedo vikalpita ityAzayAt / prtyaashyoriti| karaNAkaraNayorityarthaH / / For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 grAtmatattvaviveke saTauke raghu0 Tau 0 / anyordeshgrbhprsnggvipryyyoH| sa dossH| mAdhye viSaye / sAmarthyati / mAdhyayoriti / vipariNatenAnvayaH / kecittu viruddhadharmasaMsargAnedApattibhayena yadi kazcit kAriNo'pi sAmarthya no peyAt tadA taM prati tadapi mAdhyaM yadvakSyati sarvatrAzakA viti| azakAvasAmarthya bhedopi ca paramparayA pramaGgAdisAdhyaH virodhastu bhedamiyanuguNa: pramANAntaramAdhyatvAt mAdhyatvena vivakSita ityAhuH / zatyazaktyoH mAmarthyAsAmarthayoH agre ca kAritvAkAritve karaNAkaraNe ca maamaamaamrthypre| evaM bhinnakAla zAktyazaktyo rityapauti / yatA prAka pramaGgaviparyayayoriti bhedamAdhakayodezabhedena karaNAkaraNyorapyupalakSakam tatra ca ekatra kAriNo dezAntare'pi kAritvAbhyupagame sarvadezAnAM sarvakAryavattvarUpamadvaitam ekatrAkAriNaH marvatrAkAritvAmyapagame ca marvadezAnAM sarvakAryazUnyatvarUpamataM kvacitkAritvamya kvaciccAkAritvasya cAbhyupagame kAraNabheda Apadyeteti neyam / anayoriti / prasaGgaviparyayayoH karaNAkaraNayozvetyarthaH / prtyaaktyoriti| karaNAkaraNayorityarthaH / tathA ca yathAzruta evAgrimagranthaH sAdhIyAna // nAdyaH sarvatra sAmarthya hi prasahya karaNAt sarvacAzaktau kvacidapyakaraNAt sarvadezasamAnasvabhAvatve'pyasya khopAdAnadeza eva tatkArya karotIti ayamasya svabhAvaH svakAraNAdAyAto na niyogaparyanuyogAvaha For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / tauti cet tarhi sarvakAlasamAnasvabhAvatve'pi tattatmahakArikAla evara) karotItyayamasya svabhAvaH svakAraNAdAyAta iti kinna rocyeH|| pAGga Tau / sAmarthyAmAmarthayoH mAdhyatve yadi prasaGgatadviparyayau duSTau syAtAM tadA marvatra sAmarthyameva syAdamAmarthameva vA Adye baah| pramoti / anye pAha(2) / sarvatreti / dezabhedena sAmarthyAmAmarthya naikasya viruddhe iti yadi tadA kAlAvacchedabhedenApi 2) na virodha iti kutaH caNikaba miti shngkottraabhyaamaah| sarvadeti // bhagI. Tau // * // raghu * To0 / svopAdAne ti| khaM kArya prati niyatadezopalakSaka cedaM vaNikatvena kAraNasya kAryAdhikaraNatvAyogAt // na dvitIyaH viruddhadharmAdhyAsenApyabhede bhedavyavahArasya ninimittakatvaprasaGgAt anaikAntikazca hetuH kAlamo'pi na bhedaM sAdhayet // (1) lAbha eva-pA0 1 pu0 / (2) anye tvAha-pA.2 pa0 / (3) kAlabhedenApi-pA0 1 pu. For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 dhyAtmatattvaviveka saTauke zaGka0 ttau| nanu sAmarthyAsAmarthya viruddhe apyekatra vidyamAne api na dharmiNaM bhinte ityAha / na dvitIya iti / anekAntikazceti / dezabhedena tAbhyAM viruddhAbhyAmapi bhedAsAdhanAdityarthaH // bhagau0 ttau| nirnimittketi| yadautarAnimittako bhedavyavahAro viruddhadharmAdhyAmajanyo na syAt akAraNakaH syAdityartha: / viruddhadharmAdhyAse'pyabhedazca syAditi bhAvaH / anekAntikazceti / yadi dezato viruddhadharmAdhyAse'pi na bhedastadA kAlato'pi viruddhadharmAdhyAso heturbhade mAdhye'nekAntikaH syAdityarthaH // raghu0 Tau. / nirnimittakatvasya nirviSayatvasya prasaGgAt kvacidapi bhedamyAmiddhatvAt / anekAntika iti| bhedapramiddhimabhyapetya tadaprasiddhau tu vyApyatvAmiddhidraSTavyA // na tRtIyaH virodhalakSaNayoge bAdhakasahasreNApi virodhasyApanetumazakyatvAt ayoge vA tadeva cintyam / yavidhAne yasya niSedho yaniSedhe vA yasya vidhAnaM tayorekaca dharmiNi parasparapagaihArasthitatayA virodhaH(1) (1) paraspara parIhArAvasthitayovirodhaH- pA. 1 pu0 : For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 246 sa ceha nAsti taddezakAryakAritvaM hi taddezakAryAkAritvena viruddhaM sahidhau tasya niyamena niSedhAt na punardezAntare satkAryAkAritvena tasyAniSedhAt na hyanyatra tadakaraNamatatkaraNaM vA taca tatkaraNasyAbhAvo'pi tu taba nadakaraNamiti cet intaivambhUtavirodhalakSaNavyAttibhitrakAlazaktyazaktyo ttprtisnddhauthaaH|| zaGka0 ttau| nanu sAmarthyAsAmarthya viruddhe eva na bhavata ityaah| na tRtIya iti| virodheti / parasparavirahAtmanoH parasparavirahavyApyayorvA virodhadhauvyamityarthaH / nanvekadezAvacchedena kAritvAkAritve virodhalakSaNAkrAnte na tu dezabhedenApautyAha / prayoge veti| tadeva sAmyApAdanAya paradvArA cintayati / taddezakAryakAritvamiti / yaddeze karoti tatraiva na kuryAt tadA virodhaH sthAdityarthaH dezAntare kAryakAritvenetyaca taddezakAritvaM viruddhamityanuSaJcanauyam / tasyeti / dezAntare tadakaraNAsyAniSedhAdityarthaH / nahauti / anyatra yat tatkaraNaM tadviruddhakAryakaraNaM vA na tadeva tatra tatkaraNasthAbhAvo yena virodhaH syAdapi tu tacaiva deze tadAnaumeva tadakaraNaM tatkaraNasyAbhAva ityarthaH / maamymaapaadyti| hntaivmiti| tadA tadakaraNaM tatkaraNasya virodhi na vanyadApi tadakaraNaM yena virodhaH sthAdityakramityarthaH // For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 150 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke bhagau0 TI0 / yadvidhAna iti / yadyapi gotvAzvatvavirodhAvyApakamidaM virodhalakSaNaM tayoH parasparAbhAvavyApyayoH parasparAbhAvAnAmekatvAt tathApi nedaM virodhasAmAnyalacaNaM kintu bhAvAbhAvarUpavirodha vizeSa kIrtanamidam / yathA vidhiniSedhAvaca jJAnasyaiva tathA cAyamarthaH yadvidhAne yasya jJAne mati yatra dharmiNyaparaniSedho niyamena jJAnAbhAvo yanniSedhe ca yadajAne ca niyamato yatra yasya vidhirjJAnaM tat tena viruddhamiti sAmAnyalacaNaparatvamapi na punariti / taddezakAryakAritvamityanuSajyate / tasya dezAntare tadakaraNasyetyarthaH / etadeva spaSTayati / na hoti / yatra yatkaraNaM nopalabhyate'tatkaraNaM tadviruddha jAtIyakaraNasyetyarthaH / taceti / yatra deze tatkaraNasya tadvirudvajAtIyAkarapAsyamAnamiddhatvAna virodha ityarthaH / zrapi tviti 1 tathA ca tatra tadakaraNameva tasya tatkaraNaviruddhamityarthaH / intaivamiti tadA tadakaraNaM hi tadA tatkaraNavirodhisahAnavasthAnaniyamAt na tvanyadA tadakaraNa -- mityukramityarthaH // raghu0 TI0 / 0 / prayoge vA virodhalakSaNasya tadeva virodhalakSaNameva cintyam / yadvidhAna iti / bhAvAbhAvavirodhavivecanaM yadvidhAne kriyamANe yasya niSedhaH miti yaniSedhe ca kriyamANe dvidhAnaM miyati / yadvidhAnaM yaniSedho yaniSedho yadvidhAnamiti tu phalitArthaH / kecittu vidhAnaniSedhau jJAnAjJAne tathA ca yadajJAne yajJAnaM yadajJAna eva yajjJAnamityarthAd govAzvatvAdi For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / tatmaddhAvapi Acharya Shri Kailassagarsuri Gyanmandir sAdhAraNyamityAjaH / tayoH parasparaparauhAra sthitatayA ekadharmiNi virodha: mahAnavasthAnaM sidyatIti / tadvidhau taddezakAryakAritvavidhau / tasyeva taddezakAryAkAritvamyaiva tadvidhau tasyAniSedhAt tasya dezAntarakAryAkAritvamyA niSedhAt / zratatkaraNaM kAryAntarakaraNaM dRSTAntArtha cedam prabhAva iti vyavahiyata ityarthaH / ato nottaratra uddezavidheyAve ziSyam // tasmAt prasaGgatadviparyayasthitAvapi asiddho viruddhadharmAdhyAsaH / manu yadekadA yat karoti tadyAvat satvaM tatkarotyeva yathA kazcicchabdaH ( zabdAntaramiti prasaGgo'stu viparyayastu yadekadA yanna karoti tat sarvadaiva tanna karoti yathA zilAzakalam aGkaram / na karoti caikadA kuvalasthaM baujamaGkaramiti cet tadetajjAtyabhiprAyeNa vA syAt vyaktyabhiprAyeNa vA syAt // (1) vinazyadavasthaH 0 TI0 / pUrva pramaGgatadviparyayayorevAmiddhikA samprati viruddhadharmAdhyAmAbhAvamupasaMharati / tasmAditi / pramaGga viparyayAntaramavatArayati / 151 caNikatvayorvyAptisAdhanAya nanviti / yathA kazcicchabda iti / zravinazyada vasyo'nanta ityarthaH / zranyathA dvitIyacaNe karaNe yAvata mattvaM karaNAnupapatteH / svamatenaiva ityadhikaM zaGkara mizrakRtau kAnusAreNa For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 Atmatattvaviveke saTauke vA dRSTAntaH viparaya iti| yadyAvatmattvaM yantra karoti tadekadApi na karoti yathA zilAzakalaM na karoti kuzUlasyaM bIjaM yAvatmatvamaGkaraM sa ca kadApi tanna kuryAditi viparyaye darzanIye ekadA'karaNasyApi yAvatmattvAkaraNarUpatayA vyatyAseneva viparyayo darzita itydossH| tdetditi| pramaGgataviparyayopadarzanamityarthaH / jAtIti / yajjAtIyamekadA na karoti tajjAtIyaM yAvatsattvaM na karotIti vA yA vyakrirekadA na karoti mA yAvatsattvaM na karotIti vA vivakSitamityarthaH / / bhagI. TI0 / pUrva pramaGgaviparyayA vevAsiddhAvityukamadhunA tAvaSyapetya virodhAbhAvamupasaMharati / tasmAditi / tadA tadakaraNaM pramaGgaviparyayAntaraM vyaaptigraahkmaah| nnviti| kazcichabda iti / ananyazabda ityarthaH / nanvAtmApi yAvatamattvaM na zabdAntaraM janayati kAryakAraNayorekakSaNAvasthAnAn tadA tasya kAryAjanakatvAt / atrAhuH kazcidityanenAvinazyadavastho'pi draSTavyaH janakaca zabdo janyazabdakAle vinaNyadavastha ityadoSaH / yadekadeti / nana yAvatmattvaM yat na karotIti mAdhyaviparyayaH na tvekadA yanna karotIti tasya mAdhanaviparyayatvAt tasya mAdhyaviparyaya hetuvAt / mavam ekadA'karaNasyApi yAvatsattvakaraNaviparyayarUpatvAt // gdha Tau0 / upasaMharati / tasmAditi / dezabhedeneva kAlabhedenApi mAmarthyAmAmarthayoH karaNAkaraNayozAbhyapagame For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 153 viruddhadharmasaMmo'siddha ityarthaH / nanvekadeze samarthamya dezAntare kimidamamAmarthaM yadiruyate ki sAmarthyAbhAvaviziSTasya dezAntare tatkAryAkAritvamyA niSedhAt sattvaM dezAntarAvacchedena tasya sAmarthyAbhAvavaiziSTyaM ki vAsAmarthyaviziSTasya tasya taniSThasAmarthyasya vA dezAntare'bhAvaH / nAdyaH dvayamanabhyapagamAt / na cetaraH avirodhAt / etenAkaraNaM vyAkhyAtam / na caikadezakAlamato dezAntare kAlAntare vA kathamasattvamiti vAcyam tatrAmattvaM hi tava nyabhAvaH(1) taniSThAbhAvapratiyogitvaM vA na cedamanyatra mattvena virudyate atadirahatvAdatadAkSepakatvAceni / maivam evamapi naimittikasukhAdimamarthamya rUpAderUpAde yakAryadeze sukhAdikAritvaM syAt sAmarthyAvizeSAt / asAmarthya ca viruddhdhmaadhyaamaaidaapttiH| yadi na mAmA viSe'pi svabhAvAdeva pratiniyatadezakAryakAritvaM tadA tathaiva prtiniytkaalkaarykaaritvmsvitytraatvaat| abhihitaM ca dezabhedAvacchedenaikagya kAlasyeva kAlabhedAvacchedenaikasyApi dezasya karaNAkaraNAdikamaviruddhamiti prasaGgaviparyayasthitAvapautyapinA suucitm| prasaGgaviparyayasAmAnyAsambhavamasahamAnontarAprasaGgaviparyayAntaramAzate / nnviti| kazcidananyaH khamatenedam / anya zabdakSaNikatAmate tu yathAnyaH zabdaH svanAzamiti draSTavyam / yAvatmattvamityatra kAryaprAgabhAvAvacchinatvena mattvaM vizeSaNIyamityapi kazcit / yatta kazcidityanenAvinazyadavastho'pi bodhya iti kazcit tanna khato'middheH (1) tadRttitvAbhAvaH- pA0 2 pu0 / ------------------------ 21) For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 prAtnatattvaviveke maTauke yat kiJcidrapaviziSTasya yAvatmattvakaraNenaiva mAdhyamattve ca mahakAriviziSTasya tathAtvAdiSTApAdanAcca ityanena prakAreNa prayogo'stu tena kuzUlasthavaujasya parAbhyupagatamekadAGkarakAritvarUpahetamattvaM labhyate / ekadA kadAcidbhavataH kadAcidakaraNamArvadikAkaraNe yAvatsattvakaraNakadAcitkaraNavyatirekA viti na viparyayAmaGgatiH / yannAtauyamekadA yat karoti najjAtIyaM kiJcidyAvatmaca tat karoti yajjAtIyaM kiJcidapi yAvatsattvaM yanna karoti tabjAtIyaM kimapi kadAcidapi tanna karotauti yadi vivakSitaM tadA zrAdye kamyacid baujasya yAvatsattvamaGkarakAritvApattAvapautareSAmekadAGkarakAriNAM kAlAntare tadakaraNamaviruddham / dvitIye ca tato hetvamiddhiH / samarthabojakSaNasya yAvatmattvamaGkarakAritvopagamAt bAdhazca(1)bIjajAtIyasyaiva mahakArimampannasyAGkarakAritvAt // prathame iyamapi anaikAntikam aniyamadarzanAt / dvitIye iyamapyanyathAsiddham ekAntAsAmarthaprayuktatvAdatyantAkaraNasya sAmarthya mati sahakArisannidhiprayuktItvAt karaNaniyamasya // zAGka * ttau| aniyati / bojajAtIya eva karaNAkaraNayordarzanAnneyaM vyAptirityarthaH / iyamapauti / prasaGgamtadviparyayazvetyarthaH / anyathAmiddhimAha / ekAnta ti| zilAzakalAdAve (1) bAdhakAbhAve--- iti kvacit / For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ekadAkaraNa mahakArika lAbhaprayuktamityarthaH / gAbhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir kadAkAritve matyanyadApyakArilaM svacpAyogyatvaprayuktaH kharUpayogya yAvatsattvaM ca karaNaM mahakAri 155 bhagau0 Tau0 / aniyamati / baujajAtIya evaM sahakArimAhityA sAhityayoraGkarakaraNAkaraNadarzanAdityarthaH / iyamapauti / pramaGgastadviparyayazcetyarthaH / zranyathAsiddhimupapAdayati / ekAnteti ekadA tadakAriNo'nyadApi tadakAritvaM zilAzakalAdau svarUpAyogyatvaprayukram na tvekadA tajjanakatvaprayuktam ekadA kAriNazva svarUpayogya yAvatsattvaM karaNaM yAvatsattvaM mahakArisamavadhAnaprayuktamityarthaH / For Private and Personal Use Only - raghu * TI0 zratha yajjAtIyamekadA yatkaroti tajjAtauyaM sarva yAvatmatvaM tat karoti yajjAtIyaM kiJcidyAvatsattvaM yanna karoti tajjAtIya kimapi kadApi tatra karotIti tatrAha / iyamapIti / dayaM pramaGgamya viparyayasya ca sAdhanam / zrajiyameti / zraGkarakArilAmakurAkAriNAM ca baujajAtIyAnAM bhavatApyaGgIkArAditi bhAvaH / zranyathAsiddhaM vyApyatvAmiddham / ekAnteti / sAmartha svarUpayogyatA mahakAriyogyatA ca / zratyantA karaNaM yAvatsattvamakaraNam / tathA ca zilAde: sahakArimahitasyApyakaraNaM svarUpAyogyatvAt svarUpayogyamya ca baujAderakaraNaM mahakArivaikalyAt tasya cAtyantikatva - kAdAcitkatvAbhyAmakaraNasyApyAtyantikatvakadAcitkatvaM ityarthaH // Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke / etena yadyatkaroti tattadutpannamAcaM yathA karmavibhAgaM yadutpannamAcaM yanna karoti tana kadAcidapi yathA zilAzakalamaGguramiti nirastam / acApi pUrvavadanaikAntAnyathAsiddhau doSAviti // prAGka. ttii.| mattvakSaNikatvavyAptigrahAnukUlameva pramaGgaviparyayAntaramAzaGkava nirAkaroti ! eteneti| pUrvavaditijAtyabhiprAyeNAnakAntikatvaM na hi baujajAtIyamutpatramAnameva kroti| yA ca vyanirutpattyanantarameva karoti tatra tattatmahakArilAbhastattvamityartha:(2) // _ bhagau* tto| ukayuktyaiva prasaGgaviparyayAntaraM nirAkaroti / eteneti // raghu0 Tau / etenetyaadi| utpabamAcaM karoti tana kadAcidapi tat karoti udAharaNAbhyAM tadanurUpAvupamayAvapi sUcitau / pUrvavaditi jAtyabhiprAye'nekAntaH vyatyabhiprAye cAnyathAmiddhiSaH // nApi tRtIyaH kRtakatvAnityatvAderapi parasparAbhAvavattAmAtreNaiva virodhaprasaGgAditi // (1) anyathAsiddhadoSau-pA0 1 pu0 / (2) tanvamityarthaH-pA. 3 pu0 / (3) kRtakatvAmityatvayorapi-pA0 1 pu. / For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 15.7 zaGka0 To0 / tadvattA vA daNDilakuNDalitvavaditi yatpUrva vikalpitaM taddUSayati / nApIti / virodhaprasaGgAditi / tathA ca tadubhayAdhyAmAdhau nadharmibhedaprasaGgAdityarthaH // bhagau: Tau0 / nApIti / tadattA vA daNDitvakuNDalitvavaditi paco'pi netyarthaH / paraspareti / anyonyAbhAvasya tayorapi mayenetyarthaH // raghu0 TI0 / tadvatteta pakSaM dUSayati / nApIti / astu tahi tasyaiva tenaiva sahakAriNA sambandho'sambandhazceti virodhaH na vikalpAnupapatteH / tathAhi sambandhinaH sambandhyantare svAbhAva svAbhAvyaM vA viruyeta abhAvapratiyogitvaM vA tadaiveti sahitaM vA tacaiveti sahitaM vA ubhayasahitaM vA tathaiveti sahitaM veti // zaGka0 TI0 / mahakArisamavadhAnAt samavadhAnAdhIne karaNAkaraNe iti yat samAhitaM tatrApi virodha ityAha / zrastu tati / sambandhina iti / sahakArisamavadhAnaM tAvanna sambhavati yata ekasya mahakAriNaH sahakAryantaramabhAvasvarUpameva na ca bhAvAbhAvayoH samavadhAnasambhAvanetyarthaH / zrasamavadhAne virodhamAha / zrabhAveti / (viruddhAta iti sambadyate sahakAriNo yadyabhAvaH For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka syAt tadA tadasamavadhAnaM syAt tadeva tu nAsti nahi bhAvasyApyabhAvapratiyogitvaM mambhAvyate virodhAditi dvitIyavikalpArthaH / bhavatu vA bhAvasyApyabhAvapratiyogitvaM tathApi khAvacchinna eva kAle svAbhAvaH kathaM bhavet yena vidyamAnenApi kSetreNa bIjasya samavadhAnaM na bhavediti hatauyavikalyArthaH / nanu bhavatu vidyamAnasyApi tatkopyabhAvo'stu tathApi yatraiva pratiyogI tatraiva tadabhAvo viruddha iti caturthavikalpArthaH / yatra kAle yatra deNe yaH pratiyogau tasya tatra tadAnaumabhAvo viruddha iti paJcamavikanyArthaH / yadavacchedena yadA yatra pratiyogau tadavacchedenaiva tadaiva tasyaivAbhAvo viruddha iti SaSThavikalpArthaH / sambandhina dti| mahakArimamavadhAnaM tAvanna mambhavati yata ekasya sahakAriNa: sahakAryantaramabhAvasvarUpameva na ca bhAvAbhAvayoH samavadhAnasambhAvanetyarthaH / samavadhAne virodhamAha / prabhAveti / ) (1) virudyata iti sambaDyate / sahakAriNo yadyabhAvaH syAt tadA tadasamavadhAnaM syAt tadeva tu nAsti nahi bhAvasyApyabhAvo virodhaadityrthH| bhavatu vA bhAvasyApyabhAvo viruddha ityaah| tdaiveti| prAbhAvapratiyogitvaM virudhyata itynussnggH| evaM paratrApi bhavatu vA bhAvamamAnakAlaunopyabhAvastathApi yacaiva bhAvastatraiva tadabhAvaH kathaM syA virodhaadityaah| ttraiveti| kAlabhedenaikadezatvasambhave'pi yadA yatra yatmattvaM tadaiva tasya tatrAmattvaM viruddhamityAha / ubhaya (1) ( ) kuNDalIsthaM pAThAntaraM DhatIyAdarzapustake 'dhikaM dRzyate / For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNAmar3avAdaH / 158 mhitmiti| yenAvacchedena pratiyogaM tenaivAvacchedena tatraiva tadabhAvo na sambhavatItyAha / tathaiveti // bhagau0 TI0 / nanvekatra karaNAkaraNe mahakArisamavadhAnA mamavadhAnAbhyAmupapAdyatayorevaikatra virodhAdamamarga ityAhe / asviti / tathAhauti / ekasya mambandhinaH svakIyAbhAvatAdAtmya sambandhyantare virUyate ekatra sambandhAmambandhayoH mattvAbhyupagame mambandhasya svAbhAvatAdAtmyamevAbhyupetaM myAt / tathA ca bhAvamya svAbhAvapratikSepasvabhAvatvaM viruddhamityarthaH / prabhAve ti| yatra mambandhini bIjAdo mahakAriNAmabhAvapratiyogitvaM tatraiva tadapratiyogilaM virodhitvmityrthH| mAmAnyato virodhaM vizeSato vikalpayati / tadaiveti / mahitamityatra sarvatrAbhAvapratiyogitvamityanuSajyate / bhAvakAla evAbhAvapratiyogitvaM vetyarthaH / tathaiveti / yenaiva prakAreNa sambandhasya yatrAbhAvastenaiveti mahitaM vetyarthaH // raghu0 Tau. / vAribojAdaunAM sambandhaH saMyogobhyupeyate ma ca mamvandhimvarUpaH / nirantarotpannakSaNikAbhyAM nAbhyAmeva mithaH mayuktapratyayAdimambhave'tirine mAnAbhAvAt / anAvo'pi nAdhikaraNasvarUpa eva ekatra ca sambandhatadabhAvopagame bandhAtmakasTA tanTa mambandhAbhAvAtmakatvaM syAt na ta svaM svayAbhAno bhavita mahotyAhe / sambandhina iti / mambandhyantare kadAcidama namaH / mAyati / nAbhAvo vidyate mata iti nyAyAditi bhAvaH / abhAvapati For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 160 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke yogitvamiti paratra sarvacAnuSajyate / tadA svakAle tatra svadeze / ubhayeti / svAkAla eva svadeza iti / tathaiva svakAle svadeze khAvacchedakAvacchedeneti // na prathamaH zranabhyupagamAt / na dvitIyaH satkAryapratiSedhAt / na tRtIyaH prAkpradhvaMsAbhAvayorbhAvasamAnakAlatvAnabhyupagamAt / na caturthaH sa hi na tAvata sthitiyaiaugapadyaniyamena sambandhinostadasiddheH ita eva tatsiGghAvitaretarAzrayatvaM niyamasiyau hi virodhasiddhiH tatsiddhau ca bhede sati niyamasiddhiriti / / na cAnyatastatsiddhistadabhAvAt aniyatopasarpaNApasarpaNakAra NaprayuktatvAcca sambandhAsambandhayoH nApi vinAzasya ahetukatvAt zrayaM virodho'rthAt siddhyati tasyApyasiddheH dhruva bhAvitve tu vakSyAmaH / nApi paJcamaH na hi tadeva tacaiva sa eva sahakAryasti nAsti ceti abhyupagacchAmaH / zaGka0 Tau0 0 / anabhyupagamAditi / sambandhyantarameva mambandhyantarasyAbhAva iti nAbhyupagamyate zradhikaraNasvabhAvazcAbhAvI na bhavatIti niSeyata eveti bhAvaH / satkAryeti / zrabhAvapratiyogitvaM bhAvasya nAstItyabhyupagame tava sAMkhyamata praveze'pyapasiddhAntaH caNikatvasAdhanavirodhonubhavavirodhazcetyarthaH / prAgiti / prAgabhAva J (1) pratikSepAt -- pA0 2 50 | For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir da gAmavAdaH / ___ 161 pradhvaMmayoH pratiyogimamAnakAlatvAnupapattAvapyatyantAbhAvamAdAya sahakAryamamavadhAna mambhavAt / mahakAriprAgabhAvapradhvaMsAvapi pratiyogibhinna kAntAvAdAya tathA mambhavAdityarthaH / ma hoti| virodhe yadi mahakAriNA sthitiyogapadyaniyamo bhavet tadaikasahakArideze mahakAryantarAbhAvo na bhavet sa ca nAstItyarthaH / nanu pratiyogitadabhAnayoH mamAnadezatvavirodhAdeva sthitiyogapadyaniyamaH sthAdityata Aha / data eveti| tadeva sphuttyti(1)| niyameti / tasiddhau virodhamilo bhede mati kSaNabhaGge mati niyamamiddhirityarthaH / kSaNabhaGga mati mahakAriNAM tathotpAdaniyamAdyogapadyaM middhyet ma evAdyApi na middha ityrthH| nanu virodhAdeva sthitiyogapadyaM mAmatsaudanyata eva kutazcitpramANAt siyata tadityata zrAha / na ceti / tdbhaavaaditi| pramANAntarAbhAvAdityarthaH / nanu mahakAriNAM yogapadyameva kathaM na bhavatItyata Aha / aniyteti| nanu dhvasamya pratiyogibhinna kAraNaM nAsti tathA ca svotpattyavyavahitottarakSaNavartidhvaMsapratiyogile kSaNikatve middhe pucAt punotpattisiddhAvAdeva sahakAriNAM sthitiyogapadyaniyamaH setsyatItyAha / nApIti / tasthApauti / vinAzasthA hetukatvamyetyarthaH / nanu vinAzo bhAvAnAM dhruvabhAvI tathA ca kuto hetvantarApekSatyata Aha / dhruvamA vitva iti / ubhayasahitaM veti dUpayati / nApauti // (1) nadeva spazyati-pA0 3 0 / For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatatvaviveka maToka bhagau 0 dau / anabhyupagamAditi / mambandhAntare mambandhamya svAbhAvatAdAmyAnanyapagamAdityarthaH / bhadena tayoranubhavAcca ti bhAvaH / mtkaati| karaNA karaNayoriva kAlabhadenakatra tatmattve 'pyanyadAbhAvAtiyo gitva na viruddha kAlabha de'pi tadAvirodha: myAdyadi nAmAvo vidyate mate ityAdi mayAnyapagamyenetyarthaH / prAgiti / bhAgabhAvayorekakAttiAlaM nApagamyata bhavetyatyannAbhAvapratiyoginostadviruTuM vAcyam tanma dezabhadanevAviruddhamityarthaH / prAginyavAbhAva iti yonya / ma hoti / ma virodhaH caNikatve hi bamala nAM svarUpayogyasya mahakAristhitiyogapadyaniyamaH sahakAryaniyamaH(1: / svarUpAyogyamyaivai katra mahakA risambandhAsambandha paviruddhadharmamamargaH syAt tadeva tvamiddhamityarthaH / parasparAzrayatvaM vivRNoti / niyamamiddhAviti / tthotpaadruupsthitiyompdyniymsiddhaavityrthH| nanu mAmAmAmIlakSaNAviruddhadharmamasAt kSaNabhaGgamiddhau sambandhinaH sthitiyogapadyaniyamaH sthAdityata Aha / na ceti / tayora virodhamya mAdhitavAdityarthaH / tathApya katra mamvandhAmambandhI kutasyAvityata Aha / aniyateti / ahetukatvAditi / pratiyogibhinna hetvana pekSatvAdityarthaH / athoditi / utpattyanantaraM kAraNa vilambAnA vilamba myAt ma ca nAnye vetyutpattyavyavahitottarakSaNavartidhvaMmapratiyo gitve bhAvAnAM bhiddha sthitiyogapaniyaso'pi miLU ityarthaH / dhruvabhAvitvAcca yathA na nAzamyAhetukatva middhistathopari STAvakSyAmaha 11 mahakAryasambandhaH- pA0 2 pa0 / For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH Acharya Shri Kailassagarsuri Gyanmandir ityAha / dhruveti / tathaiveti / sahitamityayamapi paco'nabhyupagamenaiva nirasta iti pRthaG na dUSitaH nAsti cetyato virodha ityadhyAhArtham // vabhAvi raghu0 Tau0 / zranabhyupagamAditi / anantarotpAda (1) caNikatvayoramiyA maMyogamya dharmivRttitvAnugatapratItyA cAbhAvasthAtirikasya middheriti bhAvaH / prAgasata eva kAryasyotpatteH prAmANikatayA tvayApi satkAryatvaniSedhAdityAha / satkAryeti / prAgityAdi / mayogini saMyogasya prAgabhAvadhvaMsayoH kAlabhedenaiva vRttyupagamAt zratyantAbhAvasya cAvacchedabhedena vRttau virodhAbhAvAditi bhAvaH / sa hauti / sa virodhaH sambandhinorekatarasambandhisattvakAle nerantaryeNA parasya sambandhino'vazyaM sattvamityevaM rUpeNa niyamena tAvanna miti yatastadamiddheruktarUpa niyamAmiddheH / ita eva virodhAdeva niyamasiddhAvukrarUpaniyama siddhau / tatsiddhiH virodhmidbhiH| tat siddhau virodhasiddhau / bhede mati sambandhAsambandhalakSaNaviruddhadharmAdhyAmAddharmibhede siddhe satItyarthaH / etAvatA cakrake'pi parasparAzrayatvamacatam / mAnAntarAniyamasiddhaM nirAkaroti / na ceti / nanu prathamaM sambaddhasyA sambaddhasya vA pazcAt kathamasambaddhatvaM mambaddhatvaM cetyata zrAha / zraniyateti / zrahetukanvAt pratiyogyuttarabhAvihetvanapecitatvAt / zrarthAdutpattyanantarameva bhAvAnAM nAzAdekasya kAlabhedenApi sambandhAsambandhAyogAta tasyAhetutvasya / nanu yadyasya tattadutpattyanantarameva (2) nirantarotpAda - 163 pA0 2 pu0 1 For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 Atmatattvaviveke saTauke jAyate yathAsmAkaM samarthasya kArya bhavatAM ca dravyAdeH parimANAdi dhruvabhAvau ca bhAvasya vinAza ityato'rthAdvirodhaH setsyatautyata paah| dhrubeti| nahautyAdikaM vyApyavRttyabhiprAyeNa // nanu samavadhAnaM nAma sahakAriyAM dharmaH saMyogo bhavadbhiriSyate sa ca tebhyo vytirikto'vyaapyttishcetypi| tathA ca sa eva tadaiva tatraivAsti nAsti ceti anatireke sthiravAdino vyastAnyapi baujavAridharaNidhAmAni tAnyeveti tebhyo'pi kaaryaatpttiprsnggH| vyApyavRttitve ca sarvaca raktAdivibhramaH zandAdikAryAtyattiprasaGgazca / tasmAdasaMyuktabhyo'nya eva saMyuktasvabhAvAH paramANavo jAtA ityeva jyAyaH / naitadevaM kSaNikaparamANAvaSyasya virodhasya durvAratvAt / tathAhi pUrvadigavasthitaH paramANuryathA paradigavasthitena paramANunA 'paradigavacchedenAvRtarUpa utpannaH tathaiva kiM pUrvadigavacchedenApi na vA ubhayathA vA Adye ubhayatopyanupalabdhiprasaGgaH dvitIye tu ubhayatopyupalambhApattiH tRtIye punaH sa eva durAtmA virodhaH sa rava tenaiva tadaivAhato'nAratazceti // zaGka0 TI0 / etAvatA praghaTTakena sahakArisamavadhAnAsamavadhAnAdhaune karaNAkaraNe iti yadakaM tatsamAhitaM tathaiveti / For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ngaamdd'vaad| 265 mahitaM veti SaSTha(1) pakSaM para prativandimugvena mamAdhimaH prativandinamutyApayitaM pauThaM rttyti| nbiti| na hi deva tatraiva / evAsti nAsti cetyabhyapagacchAma dati yadakam tanmayoge zabda jJAnAdAvabhyupagamena tavApamidAnta deti pUrvapakSiNo bhimandhiH / tebhya iti / mahakAribhya ityarthaH / dalapotvato ) bhavadbhiriyate ityanuSaGgaH / vyastAnyayauti / vizakanitAnyapautyarthaH / raktAdauti / arata'pi bhAge mahArajanamayogamya vyApatitayAra) rakadhau(4)pramaGga ityrthH| bharyAkAjamaMyogalya ra makalA kA pratitayA marvatra zabdotvaktipramaGgaH vibhukAryAlAmamabhavAcidezAnurodhilAt / Adi padana sukhadAsAdimAhA) samiddhAntAnamAre sopasaharati / tsmaaditi| bahA tamAdityatirikramayogapaI vizedhAda kaadityrthH| saMyuktarasabhAvA iti| avirala dezonotpannAkSaNikaparamANava eva tathotpAdAda ghaTapaTAdimAnamApannA ityarthaH / zrasya virodhsyeti| prAkRtAnAvRtarakArakAdivirodhasthetyarthaH / zrAdya iti| ubhayadigavacchedenAnAvRtatva ityartha: / dvitIya iti| kapidAvRtaH kvacidanAvRta utpanna ityarthaH // bhagau0 TI0 / bhayogamyAnatire kavyApyajitva krameNa duussyti| anatireka dti| rakAdauti / zulkapaTe rakramabhrama (1) pUrva--pA0 3 102) ityatopauyato- pA. 250 / (3) sarvadattitayA ---- pA . 2 0 / 4) raktatva ---- pA. 2 pu / (5) mukhaHlAdiparigraha:-pA. 220 / For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke maTIka nimittaM mahArajanamayogaH ma yadi vyApyattiH syAt tadA samagra eva paTe rakadhIH syAt tathA bheryAkAzasaMyogasya zabdAsamavAyikAraNasya nabhovRttitve sarvatra zabdotpattiH syAt yAvati deza vibhukAryANAmasamavAyikAraNaM tAvati kAryAvazyambhAvAdityarthaH / zrAvRtAnAtatvAdibodhAdavayavyabhAve paramANamamUho ghaTasteSAM paramANanAmataundriyatve'pi tathotyAdAt pratyakSatvamiddhiriti bauddhamiddhAntAdAha / tathAhauti / na veti / ubhayadigavacchedanAnAkRta evetyarthaH / yat kramayogapadyAbhyAmarthakriyAsu nopayujyate tadamad yathA kUrmaroma tathA cAkSaNikaM zazaviSANAdautyatrApi pramaGgaHviparyayayoH mAdhyAvaiziSTyamanvaye vyAyabhAve'pi vyatireke'pi tadabhAvaH // raghu0 TauH / SaSThamapi prativandimukhenAnabhyupagamAdeva nira mitumAzate / nanviti / ityapautyasyArtho bhavadbhiriyate nAsti cetItyasyAgre virodha iti poSaH / sarvatreti / tattatkAryotpattiniyAmakAnAM mahArajanabheryAdisaMyogAnAM makalAvayavadigdezAdyavacchedena vRttau tattatkAryANAmapi tathaivotpattiprasaGgAdityarthaH / paramANavaH ! caNikaparamANupuJjarUpA vAribIjAdayaH kAryavizeSasamarthA jAtA iti| na ceti / paradigavacchedenApyanAvRtarUpa ityarthaH / ubhaya thA veti / paradigavacchedenAvRtarUpaH pUrvadigavacchedena cAnAvRtarUpa ityarthaH // For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saamaadd'vaad| prakArabhedamupAdAyAvirodha iti cet kaH punarasau) digantagavacchedaH / yadi hi yadigavaca naiva saMyuktastadigavacche denaivA maMyuktopi tato virodhaH syAt iha tu naivamiti cet hanta saMyoga yoginobhadapakSe'pi yadyayaM siddhAntakRttAntaH syAt kIdRzo doSa iti / etena vyatireka pakSo'pi nirstH| zAGka 0 ttau| kazca punaramA vitiprazraH digantarAvacchedena ityuttaram ayaM middhAntavRttAnta iti aJcalAvacchedena mahArajanasaMyoge'pi dazAvacchedena tadabhAvAnna marvatra raktavibhrama ityarthaH / etAvatA tathaiveti mahitaM veti SaSThaH pakSo'yapagamena nirasta iti middhaM sahakArimamavadhAnAmamavadhAnaprayukta karAkaraNe ekasyAmeva vyakA viti / eteneni| mattvakSaNi kanvayoranvayavyAptibhaGganetyarthaH / yanna kSaNika tanna mat yathA viSANamiti vyatirekavyAptisvayA vaacyaa| kevalAnvayino'nabhyupagamAt / vyatirekavyAptizcAnvayavyAptivyAptA mA cennAsti tadA vyatire kavyAptirapi nAstauti bhAvaH // bhago To / mandigdhAmiddhazcatyAdidUSaNamevetyAha / eteneti| raghu0 Tau / pRcchati kaH punariti / uttarayati digntreti| . (1) kazca dhanarasau- iti zAmizrasammataH pAThaH / For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'aAtmatatvaviveke maTIka etena vyaaptivirhenn| vyatire kapakSaH yat kramayogapadyarahitaM tadamat yathA prazaviSANaM kramayogapadyara hitazca sthiro bhAva iti sthirANAM sattvavyatirekAdhanam // adhikazca tacAzrayahetudRSTAntasiddhau pramANAbhAvaH avastuni pramANApratteH prmaannprttaavlauktvaanupptteH| evaM tahyavyavahAre svavacanavirodhaH syAditi cet tat kiM svavacanavirodhena teSu pramANamupadarzitaM bhavati vyavahAraniSedhavyavahAro vA khaNDitaH syAt aprAmANiko'yaM vyavahAro'vazyAbhyupagantavya iti vA bhvet| prAGka 0 TI0 / adhika iti| anvayavyAzyapekSayAtra bani dUSaNAnautyarthaH / tAnyevAha / zrAzrayeti / zrAzrayapadaM mAdhyAbhAvaparaM tadAzritya vyatirekacyAptipravRttaH hetupadaM mAdhanAbhAvaparaM tadiparyayasya hetutvopagamAt dRSTAntapadaM sphuTArthameva / tathA ca zazaviSANAdau mAdhyAbhAvo na sAdhanAbhAvo navA zaviSANAdi pramANagaNagamyamityarthaH / yadvA akSaNikamamat kramayogapadyAbhyAmarthakriyArahitatvAt kUrmaromavadityAzrayAmiddhiH sandehamiSAdhayiSayorabhAvAt / ata eva hetvasiddhiH / vyAptipakSadharmatA viziSTasyaiva hetutvAt / evaM tarhoti / pramANamAthya eva vyavahArastadetyarthaH / tathA ca jAnamAtra vyavahArAGgaM na tu pramaiveti bhAvaH / aloke ko'pi For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / vyavahAro na saMbhavati iti vadatastava svavacanavirodhaH / amTava vyavahAramyAbhyapagamAdityAha / svavacaneti / tatkimiti / pramANAdhauna eva vyavahArastvayA ca vyavahAraniSedhavyavahAraH kriyate / tannanaM viSANAdyapi prAmANikamityAyAtamityarthaH / vyavahAra niSedheti pramANamantareNa vyavahAra niSedhavyavahAro'pyayamanupapanna ityarthaH / aprAmANiko'poti / aprAmANiko'pi vyavahArazcena tvayA ne yastadA tava svavacana virodho bhavedityarthaH / / __ bhago * Tau. adhikazceti / pUrvAnumAne hetvAzrayadRSTAntAmiddhiH sphaTeva / yadi vakSaNikamamat kramayogapadyAbhyAnarthakriyA rahitatvAt kUrmaromavaditi brUyAt tadA kSaNikatvarUpamAdhyApramiDyA pakSavizeSaNamaMza yAbhAvAdAzrayA middhiH zrata eva helvabhAva: vyAptapakSadhamamyana hetutvAt dRSTAntAsiddhirapyata evaM mAdhyAmiyA mAdhyAbhAvayApakAbhAvapratiyogitvagrahastha lAbhAvAt / nana mAdhyajAnamAtraM tavyatirekagrahaupayikaM na tu sAdhyapramA zazaTaGgaM nAmtauti vyavahArAt anyathA na tatra vyavahAra ityapi vacana vyAhatam amyeva vyavahAramya mattvAt tathA cAzrayAdau pramANApravRttAvapi nokadoSa ityAha / evaM tauti / tat kimiti / nahi tatra vyavahAraH prAmANikaH mambhavati alaukAnAmakAraNatayA pratyakSAviSayatvAt vyAptigrAhakatAdAtmyatatpattyorabhAve'numAnAsambhavAdityartha: / vyavahAraniSedheti / avastu viSayakamya vyavahAramya yo niSedharUpo vyavahAraH mo'pi khaNDitaH tathA ca vyavahAra niSedho'pi tatra na kartavya ityarthaH // For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17. aAtmatatvaviveka saTIka raghu0 ttau| pAzrayaH panaH sthiro bhAvastamyAmiddhimtanamvarUpamsa pareNa prAmANikatvAnabhyupagamAt / yat tadacyati nahi virodha sahasraNApotyAdi / tadvipreSaNamyAmattvalakSaNamya mAdhyamyAgniyA ca hetvamiddhiH hetoH kramAdivirahasyApramiddhiH mati tvayA tadanapa gamAdasataH pramANAgocaratvAt pakSamya hetozvAmiyA pakSadharma vAmiddhizca dRSTAntAmiddhidRSTAntabhyAlI kamyAmiddhiH tamya mAdhyamAdhanayozcApramiyA ca tatra tabhayavattvApratItiH alIkatvA-- nAstyevAmati pakSAdau pramANamanumAna punaramatakhyAtyaiva vyavahAra vat pravartate / atha vyavahAropi pramANAdhIna eva ttraah| evaM ta_ti! svavacanamamatyAzrayAdau pramANAbhAva iti vacanama / vyavahAre ti ! tecityanuSajyate // na tAvata prathamaH na hi virodhasahasreNApi sthire tasya kramAdivirahe vA zazazRGga vA pratyakSamanumAnaM vA dayituM zakyaM tathAtve vA kRtaM bhautakala hena, dvitIya stviSyata eva prAmANi kaiH avacanameva tarhi prAptaM kiM kurmA yatra vacanaM sarvathaivAnupapannaM tabAvacanameva zreyaH tvamapi paribhAvaya tAvannidhyAmANike'rtha mUkavAvadakayoH kataraH shreyaan| . (1) dvitIyaM tviSyata -- pA0 kvacita / (2) kataraH prAmAzika iti - pA0 1 50 For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSAbhavAdaH / mata0 TI0 / akSaNikamamat kamayogapadyarahitAvAn kUrmagemavaditya namAne pakSamAdhyahetu dRSTAnteSu pramANAnupapattimAha / nahoti / dandriyamantrikarSAbhAvAt pratyakSAnapattiyAMNyabhAvA / danamAnAna papattiriti bhAvaH / tathAtve veti / pramANopaTarzane datyarthaH / bhautI varvaraH bhUtAviSTo vA : dvitIya stviti / vyavahAgabhAvaH / vyavahArakhaNDanapakSa ityarthaH / apratibhAnigrahamthAnamunAdhayati / pravacana meva tauti / niranayogamAha middhAnto ki kurma dati / uttarAI uttarApratipatti pratibhA dadaM vRttarAImeva bhavanauti nApratibhati bhAvaH / enaMdevAha / tvamapoti / pravacana mevAtra zreya ityarthaH / niHprAmANika iti / vacanamyApi mUlabhUtapramANamA pekSAvAditi bhAvaH // bhago , tto| kramAdivira hoto pApATaGga dRzanta anno ke mAnAbhAvAt vidhivyAha raviSa dhavyavahAro'pi nete zaTaGgaM nAstauti vyavahAramya ca Ta nAmhotyartha ityAha / ditIya sviti| nanvevamatimA nigraha myAna prAtamityAha / pravacanameveti / aloke vacana hetu vivakSA kara gadA bhAra na vacanaM na mamavato tyAha / kiM kurma iti / na cA. ninAI utpaniyatira pratini tannakSaNAt na ta viyA sAdhana micidana yatrAnanarAdatibhA syAdityAha ! vAmapana / yati " . pa. / For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 yAtmatattvaviveka saTIka raghu0 Tau / TaGge veti / tamya krmaadivirhe| amace cetyapi draSTavyam / tathAtve veti / pramAlapravRttAvasattvAnupapatteriti bhAvaH / shrvcnmeveti| tathA cApratibheti bhAvaH / uttarAI uttarApratipattirapratibhA / na cedamuttarAhamityAha / tvamapoti // evaM viduSApi bhavatA na mUkaubhRya sthitam api tu vyavahAraH pratiSida evAmatIti ceta matyam yathA aprAmANikaH svavacanaviruddo'rthI mApramAGkoditi manya mAnena tvayA aprAmANika evAsati vyavahAraH mvokRtastathAsmAbhirapi pramANacintAyAmaprAmAthiko vyavahAro mApramAGkoditi mandhamAnairaprAmAzika zva svavacanavirodhaH svau kriyte| yadi tUbhayatrApi bhavAn samAnahaSTiH syAdammAbhirapi tadAna kizcidazyata iti| zaGka0 TI0 / evaM viSApoti / aprAmANike'rthe'tra makateva garaNamiti viSApautyarthaH / yatheti / mattvaM caNikatvavyApyamityamAka svacanaM tadiruddho'rthaH mattva 'satyapi zazaviSAmAdau na kSaNikatvamiti vipakSagAmitvAsaGgAt / ma mAbhUdetadartha kSaNikatvavyAvRttyA sattvavyAvRttiraprAmANikya veti tvayA yathA vyavahriyate tathAsmAbhirapi ! caNikatve kiM pramANamiti cintAyAM tvadapadarzitaH zaza viSANAdau vyatireka grahavyavahAro mA prayata: syAdi yetadartha skhaziSyAdaya evaM bodhyanta ityarthaH / yadi viti / tvaM cattatra For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lagabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir vyatirekavyAptiM na darzayasi tadA tatra vyatirekabhaGgAya mayApi na yatanauyamityarthaH // bhagau" Tau0 / nanu nAvastuni kamyaciddharmasya vidhiniSedha vyavahArAviti jAnatApi tatra vyavahAro niSidhyate na tu ma mAnavyata ityAha / evamiti / yathati / mAmarthyAnivRttivyavahAraniSedhasvavacanavirodhAdevAprAmANiko'rthaH zaTaGgAdimAtra niSedha vyavahArAkaraNa mo'stauti bhrAntirUpA pramaktiH mA mAmRdityabhi mAnAdyathA tacAnumityarthamaprAmANika eva vyavahAraH khaukatastathA pramAbhUtAyAmanumitau prArUpa eva liGgaparAmarza karaNamiti ziSyazikSAye svavacanavirodho'GgIkRtaH ! na caivaM mAmiti myAdAzrayAmiyAdestAdavasyAdityarthaH // 173 raghu 270 0 / yatheti / zraprAmANikaH pramANAviSayaH svaHcanaviruddhaH zramati pacadRSTAntAdau pramANAbhAve 'pyamatakhyAtyevAna mAnaM pravartata iti vacanaviruddho'rthaH zramati vyavahAra niSedharUpaH aprAmANika pramANAmUlakaH pramANAviSayArthako vA vyavahAroM'mati zazaTaGgAdau kramAdivirahAsattvAdivyavahAraH pramANacintAyAm zramadAdau pramANaM kimiticintAyAM vyavahAro'mati kramAdivirahAdivyavahAraH zraprAmANika iti prakRte virodhanyAmaiTitatvAdamati pramANAbhAvAdvirodhopyaprAmANika ihAyaH / kecittu svopadarzitamattvacaNikatvavyAptivirodhino'krimaca nirAkara NAya caNikatvavyAvRttyA matttavyAvRttira prAmANiko yathA For Private and Personal Use Only / Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 yAtmatatvaviveka maToka vyavayite tathAsmAbhirapi caNikatve'pramANacintAyAM tvada paDhaphritasya zaTaGgAdau vyatirekavyavahAramya nirAkaraNAya zivyAdaya evaM bodhyanna ityartha ityAhuH / pare tu yatra vyavahAraniSadhe svavacanavirodhaH myAt mo'prAmANiko'rtho mA pramAnauTamtoti bhramaviSayo mA datadartha yathA tatrAmatvAnumityarthamaprAmANiko vyavahArastvayA svIkRtamtathA pramitAdeva liGgAt matyAnumitirbhavatIti pizavyabodhanAyAsmAbhirapi svavacanavirodhoGgIkRta ityartha ityAhuH / yadi viti| amati vyavahAraniSedha davAmato dRSTAntalA dikamapi na saMbhavati pramANavirahAditi pratimandhAya yadi bhavAnukrarUpamanamAnaM na prayuta ityarthaH / / tRtIye tvaprAmANikazvApyavazyAbhyapagantavyazceti kasyeyamAJati bhavAneva praSTavyaH / vyavahArasya sudRDhanirUDhatvAditi cet aprAmANikazca sudRDhanirUDhazceti vyAghAtaH kathaJcidapi vyavasthitatvAditi cet aprAmANikazcenna kathaJcidapi vyavatiSThate prAmANikazcet tadevocyatAmiti vAde vyavasthA / zA0 To / abhyupagantavyatheti / abhyupagamasya pramANAmUlakatvasthite rityarthaH / napagame pramAmUlatvaM (?) na tantram kinta nizcayamUlatvamAtraM nizcayazcAmat gyAtirUpo'pi tatastadadhauno vyavahAropi prakRte myAdityAha / 2vahAra syati / patra virodhamAha / For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ke vAda 8 Acharya Shri Kailassagarsuri Gyanmandir aprAmANikayeti / sudRDha vamamaGgatimaMdatva nirUDhatvamidamitya meveti gTahAnamAmANyatvam / kathaJciditi / saMvRtimiddhatvenetyartha: / zraprAmANikacaMditi / saMvRtiraprametra ceta tadA tanmanto'pi vyavahAraH kayaM vyavatiSThatAm / pramAdena maMvRtistadA tanmUla pramANamevAnyatAm / taca nApnoti bhAvaH / nanu janpavitaNDayoH parasparajavArthamatramANenApi vyavahiyata eva tatkathaM vyAghAta dUtyata zrAha / vATa iti / vAda evaM tvayA mahAyamupakrAntaH sthira vA vize caNikaM veti tattvaniSiyA tatra katham zrapramANana vyavahariyamatyarthaH yA vAdakathAyAM khavacanavirodho na nigrahasthAnaM nApyapratimA kiMtu nyUnAdhikApamiddhAnta helAbhAmapaJcakAnAmeva tatrodbhAvanAyatvAdityarthaH 0 bhago Tau 8 | sudRDhatvamabAdhitaviSayatvam / nirUDhavyavahAraH svarUpAnapahAraH / kathaJciditi / mAtratatvenetyarthaH / zraprAmANikazruti / mAMvRtera pramANatAyAM nAvazyasvIkaraNIyatva pramANale cama eva vyAghAta ityarthaH / vAdakathA svavacanavirodhAGgIkAre'pi pravartata evetyAha: vAMdeti // 275 1 raghu0To | sudRDhanirUDhatvamidamitya seveti pramAviSayatvaM afra svarUpa va viSayato vA jaDagavavazAdivadabhyupa gamyata eva gagaviSANaM nAmtotyAdipratyacamiddhAH zabdAH dvitIye tvAha / zraprAmANika iti pramANAviSayArthaka dUtyarthaH / kathaJciditi maMtranimitvAdityarthaH / na kathaJciditi / zraprAmANika mya For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveka maToMka matimahasraNApi vAstavIkaraNAyogAdityarthaH / tadeva pramANameva / bAda iti / svavacanavirodhe'pyamiddhena hetunA nirNayAjananAna vakSyamaNA janyAdirotirihApi na nivAryata iti tAtparyam / jalpavitaNDayostu pakSAdiSu pramANa praznamAtraprahattasya na svavacanavirodhaH tatra pramANenottaramaniSTamazakyaM ca apramANenaiva tUttare mvavacanenaiva bhaGgaH madakteSu pakSAdiSu pramANaM nAstauti svayameva svIkArAt / anuttare tvprtibhveti| __zaGka0 Tau / nana na tvayA mamaM tattvanirNayArthamahaM pravRttaH kinta vijayArthameva tatra ca svavacanavirodhenApratibhayA vA nimTa hota NvAmautyata Aha / janyeti / aniSTamiti / zazaviSApAderapi prAmANikatva pramAdityarthaH / tena svavacanabigedhamaGgokRtyApi pramANamavazyaM praSTayosi tatra cottarAnuttarayostvameva nigrAhya ityarthaH / etadevAha ! madagviti / bhagau* To0 nApi janpavitaNDayo: cnniktvmiddhirityaah| jalyeti / jalpe vipakSakhalaukAramAtramuddezyaM vAde tu tatvanirNaya uddezya iti svavacana virodhaanggiikaarH| aniSTamiti / acaNikasyApi dharmiNaH praamaanniktvaaptteH| azakyaniti / kramayogapathavirahasyAloke pramANena grahaNamabhakyamityarthaH / For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir raghu0 TI0 / jalpati / zaTaGgAdizabdA hi padaviSayA nArthabhedabodhakA zramAmayikatvAt vAkayaviSayA tu tathAtve zRGgAdau zazAdisaMmageM bodhayeran tathA ca nityaH zabda ityatra zabde nityatva va TaGgAdau zAdisaMbarge pramANaprazno na vyAhanyata iti bhAvaH / aniSTam / prakRtapakSAdaH prAmANikatvAnabhyupagamAt / zakyam / zRGgAdau maMsargasAdhakapramANAbhAvAt // 39 199 yadi ca vyavahAraskhokAre virodhaparihAraH syAt asau svokriyeta pi na tvevaM na khalu sakalavyavahArAbhAjanaM ca tanniSedhavyavahAra bhAjanaM ceti vacanaM parasparamavirodhi | zaGka0 Tau0 / nanvalauke svavacanavirodhabhabena mUkatvamaGga kRtyApratibhA svIkRtA / vyavahAra evaM kathaM tatra nAGgIkata ityata zrAha / yadi ceti / makala vidhiniSedhavyavahArAbhAjane 'laukavyavahArasvakAre'pi virodhaca tAivasthyAdityarthaH / etadevAha / na khalvati // bhagau0 Tau0 / svavacanavirodhenAlauke vyavahAro'bhyupeta datyapi nAsti tatra niSedhavyavahArakhaukAre'pi virodhAdityAha / yadi veti / na khamiti / malayava dArAbhAjane niSedhavyavahAra - bhAjanatvasya vyAhatalAdityarthaH // For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauka ragha* ttau| vyavahArAbhAjanatvena svayamabhyapagate alIke kramAdyabhAvavyavahAratA tvayApi svavacanavirodhaH svahamtita evetyAhU yadi ceti // vidhivyavahAramAvAbhiprAyeNAbhAjanatvavAde kuto virodha iti cet hanta makalavidhiniSedhavyavahArAbhAjanatvena kiJcivyavahiyate na vA ubhayathApi svavacanavirodhaH ubhayathApyavastunaiva tena bhavitavyam vastunaH sarvavyavahAravirahAnupapatteH / zAGka * To' / nanu yena makalavyavahArAbhAjanatvamalaukasyAGgaukriyate tasya tava niSadhavyavahAra mayA kriyamANaM niSedhaH syAt svavacanavirodho mayA tu vidhivyavahArAbhAjanavamAtramaGgo kriyate tatra tathA ca mattvakSaNikavAdiniSedhavyavahAraM kurvato mama kutaH svavacanavirodha ityAha / vidhoti / vidhivyavahAramAtrativadatA tvayA vidhiniSedhavyavahArAbhAjanatvena na kiJcidazaukaromauti mAtrapadakha rasaH / tathA pratIyate ca tAvatApi tava svavattanavirodha eveti vikalyate / drshyti| hanteti / ubhayatha ta vyavahArAvyava hArayorityayaH / ubhythaapauti| makalavidhiniSedhavyavahArAbhAjanatvavyavahAro yasmin dharmiNi tadavastu kathaM na syAt / yadi ca makalavyavahArAbhAjanatvaM vyvhiyle| tadA makalavyavahArabhAjanatva For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAmaDanAdaH / 376 kApi pramiddhaM pratiSidhyeta / tathA ca yatra pratotaM tadevAvagna kathaM na syAdityarthaH / ubhayamabhipretyAha / vastuna iti // bhagau 0 Tau / vidhoti| makalavyavahArAbhAjanatvena vidhivyavahArAbhAjanatvameva vivakSitamato niSedhavyavahArabhAjanavaM tatrAviruddhamityarthaH / ubhythaapauti| makalavidhiniSedhavyavahArAbhAjanatvavyavahAraH kvacit pratIto na vA anye kathaM niSedhaH pAdya nadAzrayo'pi pratyetavyaH / tathA ca makala vidhiniSedhavyavahAgabhAjanatvaM ca vyavahriyate ceti svavacanavirodha ityarthaH / ragha0 Tau. / vividhavidhivyavahArAbhAjanatvamevAvastuno vayamabhyapagacchAma ityaashngkte| vidhIti / teneti / makalavyavahArAbhAjanenetyarthaH // netipakSe sakalavidhiniSedhavyavahAravirahItyanenaiva vyavahAreNa virodhAt avyavahRtasya niSeDamazakyatvAt vyavahiyata itipakSe'pi viSayasvarUpaparyAlopanayaiva virodhAta na hi sarvavyavahArAviSayazca vyavahiyate ceti / zAGka * Tau / netipakSa dti| vidhiniSedhavyavahAravirahitvasya niSedhasya pratItyartha tadAzrayapratIterAvazyakatvAt / tccaalaukmevetyrthH| avyvhRtmyeti| apratItasyetyarthaH / vyavahiyata iti / sakalavidhiniSedhavyavahArAbhAjanaM ca vyavahiyate ceti viSayasvarUpa For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 Atmatattvaviveke saTauke meva tathopasthitam yena sphuTataraH svavacanavirodha ityarthaH / etdevaah| nahIti // bhago0 TI0 / nanu vidhivyavahArAbhAjanatvaniSedhavyavahArAbhAjanatvAbhyAM na vyavahiyata ityatra virodhe'pi na vyavahiyata ityatra na virodhavyavahAra niSedhamAtramya vivakSitatvAdityata Aha / neti pakSa dati / tayApi na pahiyate tavirahitatvavyavahArazceti virodhastadavastha evetyarthaH / nanu vyavahAramAtraniSedhAt tadvirahitatvavyavahAro'pi nAnumata evetyata Aha / avyavahatamyati / pratiyogivyavahAranirUpaNaM vinA niSedhavyavahAro'pi tatra na sthAdityarthaH / vissyeti| makala vidhiniSedhavyavahArAbhAjanatvavyavahAreNaiva virodha ityarthaH / tdevaah| nahIti / raghu0 Tau / ubhayathA virodhaM vyutpAdayati / metItyAdinA / skleti| sakalavyavahArazUnyatvaM yatra pratotaM tatraiva tadvyavahArAt kathaM sarvatra taavhaarnissedhH| atha na kvApi tatpratItaM tadA tayavahArasyApyapratyayAt kathaM niSedha ityAha / , avyavahatasyeti / ajJAtasyetyarthaH / vissyeti| sakalavyavahArAbhAjanasya kavahArAbhAvavyavahArAbhyupagamAdityarthaH / tadevAha / nahauti // yadi cAvastuno niSedhavyavahAragocara tvaM vidhivyavahAragocaratApi kiM na syAt pramANAbhAvasyobhayacApi tulyatvAditi / bandhyAsutasyAvaktRtve 'cetanatvAdikameva For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAmavAdaH / pramANaM vaktRtve tu na kiJciditi cenna tatrApi sutatvasya vidyamAnatvAt / na hi bandhyAyAH suto na sutaH tathA sati svvcnvirodhaad| vacanamAcame vaitat na tu paramArthataH suta evAsAviti cenna acaitanyasyApyevaMrUpatvAt / cetanAdanyat svabhAvAntarameva hyacetanamityacyate caitanyanittimAtrameveha vivakSitam tacca sambhavatyeveti cenna tavApya sutatvanittimAcasyaiva vivkssittvaat| gaGka0 Tau / yathA cAloke sattvaM caNikattvaM ca vyatirekamiyartha niSedhyate tathA tayovidhireva kathaM na kriyate vidhivaniSedhasvApi pramANAdhInatvAt / niSedhavyavahAre pramANaM zaGkate / bandhyAsutamyati / atrApayAmiddhiH svarUpAsiddhizca dvayorapi pramANAviSayatvAditi yadyapi tathApi para parihAmAya satpratipakSamAha / tatrApauti / vanave pautyarthaH / svarUpAsiddhiM nirasyati / na hauti / tathA moti| asutale satItyarthaH / bandhyAsuto na vati vadatA tvayaiva tatsutatvAbhyupagamAditi bhAvaH / vacanamAtramiti / arthazUnyamityarthaH / tvayA tu mAdhanatvenopAttaM sutarAM na vacanamA bhavitumarhatauti svarUpAmiddhiriti bhAvaH / paryaMdAmAbhiprAyeNAha / acaitanyasthApauti / paryaMdAmameva vivRnnoti| cetanAditi / tathA ca tavApi svarUpAsiddhireveti bhAvaH / prasajyapratiSedhAbhiprAyeNa shngkte| caitanyeti / tathA cAbhAvasthApi tucchalAtucchatve ca For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 yAtmatattvaviveka maToke natsaMbhavAnna svarUpAsiddhiriti bhAvaH / tatrApoti / asmatprayoge'pautyarthaH / tvanmate 'nyApoha(1)myavApadArthatvAditi bhAvaH // bhagau 0 Tau / kiJcidvidhivyavahAravaniSedhavyavahAro'pi pramANAmA dhyatvAvizeSAda loke na myaadityaah| yadi ceti / nanvaloke prAmANika evAbhAvavyavahAraH syAdityAha / bandhyAmRtasyati / bandhyAmatelauke 'nalokaH prAmANiko niSedhavyavahAro na mambhavatauti dUSaNe matyevAha / ttraapoti| tathA matIti / bandhyAsatamyAsutatve matautyarthaH / vacanamAtramiti / mAtrapadanArthazUnyatvamukram / bandhyAsutapadamayogyatvAnnAnvayabodhakamiti hetoH svarUpAmiddhi rityarthaH / paryuTAmanatramAzrityAha / cetanAditi / pramajyapratiSedhamAzrityAha / caitanyeti // .. ___ raghu * Tau / nanvayaM prazno bhavato'pi daruttara ityata pAra / yadi ceti / ubhayatra / niSadhe vidhau c| niSedhe pramANamAzaGkate / bandhyeti / pramANapravRttAvalaukatvAnupapattau matyAmevAha / tatrApauti / vanatvaM vcnkrnnyogytaa| mUkasyApi mUkatva viraheNa vA sutatvaM vizeSyaM mUkatvasya tadvizaSatvAt / vacanasyopalakSaNatayA kriyAnnarakartRtve vA tAtparyam / pracaitanyaM hi cetanabhinnadho vA caitanyaviraho vA zrAdya Aha / cetanAditi / dvitIyaM gate / cetanyeti / astatvaM satetarasvabhAvatvaM tanivRttiramati niHsvabhAve na virudhyata iti bhAvaH // (1) nyAyoDa - pA. 2 pa0 / For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nayAbhaivAdaH 183 asutatvanittimAcasya mvarUpeNa kRtijJatyorasAmarthaM samarthamarthAntaramadhyavase yamanantarbhAvya kuto hetutvamiti cenna acaitanyepyasya nyAyasya mamAnatvAt / vyAttirUpamapi tadeva gamakaM yadatasmAdeva yathA ziMzapAtvaM bandhyAsutastvasutAdiva ghaTAdeH sutAdapi devadattAdervyAvartate ato na heturiti cet nanvidama caitanyamapi asyaivaMrUpameva nahi bandhyAsutazcetanAdiva devadattAdenacetanAdikASThAdena vyAvata te ! zaGka0 tto| asatatvanivRttaralokatvena vakratvaM mAdhayitumayogyatayAdhyavase yamAlocanIyavastusvarUpamantareNa hetutvaM na sNbhvtotyaashngkte| prasutatveti / pariharati / * acetanyepauti / vyAvRttirUpatayA dvayorapi hetvorapi(1) vizeSa ityarthaH / pramya nyAyasyeti / vyAvRttirUpatayA tucchatvarUpasyetyarthaH / bandhyAmRtastviti / bandhyAsutaniSTaM sutatvamityarthaH / tena na pUrva virodhaH / atasmAdeva khAvacchinna pratiyogikAnyonyAbhAvavata evetyarthaH / yathA zizapAtvamiti ! ziMzapAtvaM hi panamAdereva vyAvartate na tu ziMzapAto'pautyarthaH / tathA ca tanmate vyAvRttirUpatayA(1) zipApAtvAdivat maddhatatvaM tadabhayavyAvRttitayA'titucchatvamiti bhAvaH / atammAditi vipkssaadevetyeke| tathA ca mapakSavipaca bhayavyAttatayA (1) bujhyorapi - pA0 2 40 (2) tanmAvattirUpatayA - pA0 2 pu0 / For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 aAtmatattvaviveke saTa ke umAdhAraNya miti bhAvaH / parokepi hetau doSamimamatidizati nanvidamiti / nahi bandhyAsuta iti / bandhyAsutaniSThabhacetanatvamityarthaH / bandhyAsute yadaktanatvaM vartate tadeva na kASThAdau vastuni tathA ca tulyamamAdhAraNyamiti bhAvaH / bhagau0 ttau| tasmAdeveti / vipakSAdeva na mapakSAdapi / yathA ziMzapA tvaziMgapAta eva vyAvarttate na tu zizapAto'pi bandhyAmRtastu sutAdapi sapakSADyAvartate ityamAdhAraNatayA na gamaka ityarthaH / alaukAnalokavyAvRtterekasya dharmamyAbhAvAditi bhAvaH / nanu pUrva satatvamAtrameva hetukRtaM na tu bandhyAsutatvam na ca tamya sutAd devdttaadeaattiH| atrAhuH satAdapauti bhAvapradhAno nirdeza: devadattAde riti vyadhikaraNe sssstthii| tathA ca devadatAdiniSThastatvAdidharmaza nyatvaM bandhyAsutamyetyarthaH / evaMrUpameveti / amaadhaarnnaanekaantikmityrthH| tadevAha / nahauti / nahi bandhyAsuto'cetanAdiva kASThAdezcetanAdapi devadattAdena vyAvartata iti yojanA ato vipakSAdiva sapakSADyAvRttikA bhavati / kASThAdimAdhAraNasyAcaitanyasya prAmANikasyAlo ke vRttyabhAvAt tanmAtravRttyaraitanyaM hetU kartavyam tatra cAsAdhAraNatvamevetyarthaH // raghu * ttau..| asuttveti| nivRtte stucchatvAditi bhAvaH / svarUpeNa svtH| kRtirvacanamya / japtirvakratvasya / avase yam pariceyam / avasAyajanakaM nirvikalpaka vaa| atrAvasAyaH tadviSayaM For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAdaH / 185 skhalakSaNaM mkhalakSaNamapi mavikalpaka viSaya itimatenedam ityapi kazcit bandhyAsutastvalaukatvAdasamartha iti bhAvaH / asya nyAyamya tucchatvenAmamarthatayA jJaptijanakatvavirahasya / vakSyate ca bandhyAsatAde rapyamAmarthya pramANAbhAvaH / zrAzaGkate / vyAvRttauti / seva vyAvRttimtaddharmAvaloDhamya dharma mAdhayati yA taddharmazUnyatvAvacchinnAyAvRtte taddharmAvacchinnAddA vyAvRtte vartate tathA zipAtvamaziMzapAnAtmani pizApAtmani vartamAnaM zizapAdharma vRkSatvam / atraivakArabalalabhye taddharmAvalauDhamAtravRttitve tAtparyam / bandhyAsutastu sutAsatobhayavyAvRtto'to na tavRttirasatatva nivRttiH sutadharmamya maadhikaa| na ca yevAsatamAtravyAvRttamaitrAdivRttiramatatva nivRttiH mava bandhyAsute pauti vAcyam madamatorekadharmavattvAyogAt / bA tanmAtracyAvRtte pakSa vartata dati vArthaH tathA ca tanmAtravyAvRttapakSadharmatAmampattyeva vyAvRttirgasike ti phalitArthaH / maiva vyAvRttirgamikA yA'tasmAdeva vipakSAdeva tyAvartate bandhyAsutamna bandhyA sutavRttirasatatvanivRttimta mapakSavipakSacyAvRttatvenAmAdhAraNatayA na heturiti tu vyAkhyAnam asatATeracetanATerityAdyagrimagranyasvaramaviruddha miva pratibhAti // vaktatvaM vastvekaniyato dharmaH sa kathamavastuni sAdhyo virodhAditi cet sa punasyaM virodhaH kutaH pramANAta singghH| kiM kaktRtvaviviktasyAvastuno niyamenopalambhAta A hosvid vastuviviktasya vaktRtvasyAnupalambhAditi / For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 154 www.kobatirth.org batA Atmatattvaviveka saTIke Acharya Shri Kailassagarsuri Gyanmandir na tAvadavastu kenApi pramANenopalambhagocaraH tathAtve vA nAvastu nApyuttaraH samAnatvAt / nahi vaktRtvamiva vaktRtvamapi vastuviviktaM kasyacit pramANasya viSayaH / zaGka0 TI0 0 / svarUpAsiddhiM nirasya bAdhamAzaGkya sAmyApAdanena nirAkaroti / vaktRtvamiti / viviktasya zUnyasya yadalaukaM tanna iti tAvanna kenacitpramANenopalabhyate yato virodha: myAdityarthaH / zraho viditi / vastunye vakratvaM kvApi nopalabhdhamityayaM virodha ityarthaH / tadayamarthaH / kiM vazUnyasyAlIkamya niyamenopalambhAdvirodha uta vastunye vaktatvasyAnupalambhAdvirodha ityarthaH yaH / zrAdya zrAha / na tAvaditi / dvitIya zrAha / samAnatvAditi / atrApi pramANApecayA zrAvazyakatvAdityarthaH / anu palambhasyApyabhAvagrAhakatve pramANameva mUlam / zranupalambhamAtraM tu kevalamatantraM svAdRSTisarva dRSTivikalpa karaM vitatvAditi (1) bhAvaH // 8 bhagau0 Tau0 / vakRtvamiti / ghaTAdau pramitasya vakRtvasya mAdhyatve bAdha dUtyarthaH / vaktRtvavivikrasya vakRtvazUnyasyetyarthaH / vastuvivikrasya vastvasambaddhasyetyarthaH / nahauti / yathA vaktRtvaM vastuvivikaM pramANA viSayastadvadavatvamapi tat kathamatrastuni sAdhyaM bAdhAdityarthaH / nanu vastuvivikrasyAvakRtvasya pramANAgocaratve'pyanupalabdhirastyetAvataivAvatvAvastunorvirodhaH syAt mevam sAnupalabdhirna vastuvivikre (2) kavajitatvAditi - pA0 2 0 / For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAbhavAda naropalabdhirvirodhAt nahi vakratva vivikramavastu pramANagocaraH nANupallavinittimAtra svAdRSTaya'bhicArAt marvAdRSTazca mande hAt // raghu0 ttau| ma punarityAdi / vana tvasyAvastatvena samavirodho hi avastutvAbhAvavastula vyApyatvaM tacca kimavastuni niyamena vakratvAbhAvopalambhAt middham / avastuni vakRtvamyAnupalammamAcAdetyayaH / vakratvavivikramya vakratvAmasRSTamya vakratvazUnyasyeti yAvat / vanavivikramya vastvamasRSTasya vastu bhinnamasRSTamyeti yAvat / samAnatvAditi / yathA'vastu ni vakratvasthAnupalambhana vastutvavyApyatvaM tahata RtvamyApyavastu nyanupallambhana vastutvavyApyatvaM syAt tathA ca anakatvamapi virodhAda vastuni na mithadityarthaH // tadvivikta vikalpamA tAvadastauti cet tatsaMsRSTavikalpane'pi ko vaaryitaa| nanu vaktRtvaM vacanaM prati kartRtvaM tat kathamavastuni tasya sarvasAmarthya virahalakSaNatvAditi cet avaktRtvamapi kathaM taba tasya vcnetrkrtRtvlkssnntvaaditi| sarvasAmarthyavira he vacanasAmArthaviraho na viruSva iti cet atha sarvasAmarthya viraho bandhyAsutasya kutaH pramANAt siddhaH avastutvAdeveti cet nanvetadapi kutaH siddham sarvasAmarthya virahAditi cet so'yamitastataH kevalairvacanairnirdhanAdharNika iva sAdhUna bhrAmayan parasparAzrayadoSamapi na pazyati / For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8c aAtmatattvaviveka maTauka zaGka0 ttii0| tadvivikrati / bandhyAsuto na vakrati vastuvivekenAvatatvaM gRhyata evetyarthaH / tatsaMsRSTeti / bandhyAsato vakrati vakratvasaMsRSTamapyavedanamapyasatkhyAtirUpaM tanmate syAdevetyarthaH / pratyakSamAne bAdhakamAgate / nanviti / paryudAmapakSe tavApi tulymidmaah| avakRtvamapauti / svamAdhye pramajyapratiSedhamAstyAha / avakratvaM vacanamAmAbhAva eva mayA mAdhyata iti na virodha iti bhAvaH / marvamAmarthavirahAt vatanamAmarthya virahastadA ma eva kuta: siddha ityAha / atheti / etaTapauti / avastatvamapautyarthaH / kevalariti / arthazUnya rityarthaH / paramparAzrayeti ! zravastutvAt mAmI - virahastata eva cAvastutvamiti pravasati / bhagau 0 Tau / tadivikra ti / vastuvivikramavatatvamitijJAnamAtramityarthaH / tatmasRSTeti / pramANAbhAvasyobhayatrApi tulyavAda vakatvasaMsRSTAvastu jJAnamastyeveti na virodhanizcaya ityarthaH / pUrva vakratvasya vastutvavyApyatve vAvastuni virodhaH gaGkitaH idAnauM tamavastuni mAmarthyAt svarUpaM virodhaM zaGkate / manviti / avakrapada paryadAsanatramAzritya pariharati / aveti / avakatva vacanakartRtvAbhAva iti prmjyprtissedhnnymaashrityaah| marveti / zrAzrayA siddhau matyAmeva svarUpA siddhimpyaah| atheti| kevalairnirathakaiH vAdino dhanaM pramANameva tena hono nirdhanaH / raghu * Tau 0 / mAbhUdavastu ni vakratvAbhAvamya pramANajamanAvirNayAM For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org : jagAbhaGgavAda Acharya Shri Kailassagarsuri Gyanmandir 2 vikalpamAtraM tu myAditi siMhAvalokitena zaGkate tadvivikreti vaktRtva viviktAvastu vikalpanamAtramityarthaH / tatsaMsRSTeti tvaSTa vastuvikalpana ityartha / tathA ca vipakSavRttitvagrahAnna vyAptibuddhirityarthaH / apare punaH mannidhimanurundhAnA varNayanti / tadviviketi / vastuviviktAvakatvavikalpanaM bandhyAsuto na vktetyevmaakaarmityrthH| tatsaMsRSTeti / tatsaMsTaSTAvastuvikalpana ityartha iti / tatkathamiti / kartutvaM hi kAritvavizeSo vA tatmAmadhye vA dvayamapi sarvasAmarthyAvirahiNyavastuni na mambhavatItyarthaH / zravakRtvamityatra natrayasya dhAtyarthenAnvayaH taddhitArthena vA zrAdye vacanAbhAvo vacanabhinna vA'rthaH niSedhavidhau prAbhAkarANAM kriyAvirahavat zrapramANamityatra pramAbhinnajJAnavadA ubhayathApi vacanaMtara kAryakartRtvaM paryavasyatautyAha / tasyeti dvitIyaM zaGkate / savaiti / kecittu vizeSaniSedhasya zeSAbhyanujAphanakatAyA autsargikatvAdacanakartRtvaniSedhenujJAtaM vaca nerakartavaM dUSayati / zravatvamapIti zrapavATika niSedhamAcapara tvAbhiprAyeNa zaGkate sarvetyAdityAjaH / vacanetyAdi / upalakSaNametat vacanakAritvavirahopi draSTavyaH // 8 3 For Private and Personal Use Only -- kramayaugapadyavirahAditi cenna taddira hasiGghAvapi pramANAnuyogasyAnuvRtteH / sutatve ca parAmRSyamANe tadavinAbhUtasakalavaktRtvAdidharmaprasaktau kutaH kramayogapadyavirahasAdhanasyAvakAzaH kutastarAM cAvastutvasAdha Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18. yAtmatattvaviveke saTIke nasya kutastamAM cAvaktRtvAdisAdhanAnAm tasmAt pramANameva saumA vyavahAraniyamasya tadatikrame tvaniyama eveti| zaGka0 Tau. / kramayogapadyavirahAt sAmarthyavirahe mAdhye kAnyonyAzraya ityarthaH / na hi kramayogapadyavirahAt sarvasAmarthyavirahaH tatazcAvastutvamavastutvAcca kramayogapadyaviraha iti cakrakamiti bhAvaH / sutatvenaiva hetunA vakratvaM kramayogapadyaM vastutvaM ca bharvamekavArameva mayA sAdhanauyamiti tvtsaadhnaanaamnvsrpraahttvmityaah| sutatve ceti / evaM prativandimukhena paramatena dUSayitvA svamatamupasaMharati / tasmAditi // bhagau0 Tau / krameti / kramayogapavirahAbhyAM sarvabhAmarthyavirahamiddhau nAnyonyAzraya ityarthaH / kuta iti / arthakriyAyAmavastuni kartavyatAyAM kutaH kramayogapadyavirahamiddhiH tadamiddhau ca na tatmAdhyamarvasAmarthyavirahasiddhistada siddhau ca na tatsAdhyAvatatvasiddhirityarthaH / evaM paramataM dUSayitvA khamatamAzrityopasaMharati / tasmAditi / tathA cAloke mAnAbhAvAnnAvakatvAdisAdhanamityarthaH / raghu0 Tau / avamtutvAt kAlpanikatvAt arthakriyAkAritvazanyatvAdA kramAdivirahAdavastutvasiddhirityAzaGkate / krameti / zaGkA nirasyati / neti / na vA kramAdivirahaH mAdhayitumapi zakya For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nayAbhavAda: 101 ityAha / satatva cati / sutatvamavinAbhUtaM yena sutatvavyApakamiti yAvat vakRtvAdautyAdipadAn sAmarthyavastutvakramAdaunAM parigrahaH / ka mAdivirahAvastutva sAmarthya virahAvakratvAdInAM pUrvapUrvasyAmiyA tatsAdhya tarottarA middhirityarthaH / astu tarhi vidhiniSedhavyavahArabhAjanatvamevAmata ityetadupasaMhAravyAjena niramyati / tasmAditi / tathA cA'mati pramANavirahAna pravRttiriti / na hyaprataute devadattAdau sa kiM gauraH kRSNo veti vaiyAtyaM vinA praznaH tacApi yoko'pratItaparAmarSaviSaya(1) evottaraM dadAti na gaura iti aparo'pi kiM na dadyAnna kRSNa iti| na caivaM sati kAcidarthasiddhiH pramANAbhAvavirodhayorubhayacApi tulyatvAditi / zaGka0 ttii0| vyavahArAviSaye (2) marvavidhiniSedhavyavahAramaryAdAvilopamudAharaNena darzayati / nahauti / vaiyAtyaM dhArya / avyavasthA meva darzayati / tatrApoti / arthasiddhiriti / praznaviSayArtha siddhirityrthH| bhagau0 ttii0| aprAmANike'rtha uttaravAdIva praSTApyaprAmANika evetyAha / na hauti ! vaiyAtyaM dhAryam svAjJAnAnAvaraNaM (2) aviditaparAmarza viSaya iti bhagIrathasammataH pAThaH / (2' vyavahArAvi rAdhe 'ghi - pA0 2 pu0 | For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvati pIka vaa| aviditeti / na viditaH ma iti marvanAmnaH parAmarSaviSayo yena ma tthaa| na caivamiti / aprAmANikAdyathA kramayogapadyavirahAdaprAmANiko'mAvahArastavadaprAmANikAt kramayoga padyamadbhAvAdaprAmANikaH mAvahAro'pi kiM na myAditi bhAvaH / ragha0 Tau. vayAtyaM dhAma / apratau teti / na pratItaH ma iti tacchabdaparAmarzaviSayo yena saH // nanvapratIte vyavahAgabhAva iti yuktaM kurmaromAdayastu pratauyanta eva na hyete vikalpAH kaccidarthabhedamanullikhanta eva utpadyante na ca pramANAspadameva vyavahArAspadamiti tattvamuktam ) tathAhi zazaviSANamiti jJAnamanyathAkhyAtirvA syAt astkhyaatirvaa| na tAvadAdyaste gecate tathA sati hi kiJcidAropyaM kiJcidAropaviSaya iti syAt tathA cAropaviSayastavaivAsti AgepaNIyastvanyapaiveti jitaM naiyAyikaiH / nApi dvitIyaH kaarnnaanupptteH| indriyasya jJAnajanane viSayAdhipatyenaiva vyApArAt / liGgazabdAbhAsayognyathAkhyA timAtrajanakatvAt / apahastitasvArthayozcAsatakhyAtijanakatve zaza (1) tanna yuktam - pA. 1 pu. / For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 25 kssnnbhnggvaadH| Acharya Shri Kailassagarsuri Gyanmandir viSANAdizabdAt karma romAdivikalpAnAmapyutpatti prasaGgAt niyAmakAbhAvAt / za0 TI0 0 / nanu lAghavAd jJAta eva vyavahArostu kiM pramitatvaparyayAte nanviti / eta dUti / kUrmarosTaGgAdigocarA ityarthaH / na ceni / gauravAditi bhAvaH / viSa yatvaM pramAviSayatvavyApyaM na vetyamatakhyAtau vipratipattiH vyApyatva - vyatireko niradhikaraNa zrAkAzAdau prasiddhaH sAmAnAdhikaraNyavizeSamya vyAptilAt / yadvA nityadravyAviSayakamidaM rajatamiti jAnaM vizeSaNAnyavyAsajya pratiyo gikAtyantAbhAvAtyantAbhAvApratiyogibhAtraM (?) svAtirikraprameyAtiriktaviSayaM na veti vipratipattiH / jitamiti / pramitameva vyavahAraviSaya iti vAdibhirityarthaH / parizeSeNa kAraNAbhAvameva vyavasthApayati / indra 1 indriyArthasannikarSajanyatvAt pratyacasyetyarthaH / AropyasyAsannikarSo'pi kvacitsannikarSo vaktavya eveti bhAvaH / nanu pratyakSAbhAsAbhAve'pi liGgAbhAsAcchabdAbhAvAdvA syAdacatkhyAtirityata zrAha / liGgeti / dhUlopaTale dhUmAropAdasadvahirbhAseta parvate tatra dhUmasya dhUlopaTalasya va pramitatvaM kvacidvAcyamevetyanyathA khyAtiparyavasAnamevaM cAnAptodIritAcchabdAt padArtho vAkyArthI vA pratIta eva bhAmata ityanyathAkhyAtirevetyarthaH / nanu svAdevaM yadi vyAptibalAt marubalAdvA bhAnaM bhavenna tvamityata zrAha / apahastiteti / tiraskRtasvArthayorityarthaH / liGgasya svArthI vyApako jyAdiH zabdam cArthaH maGketaviSayaH tattiraskAre niyamo na syAditi Ava: !! viSayAdhipatyaM viSaya sahakAritA 193 For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 Atmatattvaviveke saTauke __ bhagau * Tau / nanu yadajAtaM tanmA vyavahAri jJAte tu kUrmaromAdau vyavahAraH syAdeva na ca pramAtvaM vyavahAraprayojaka lAghavAjjJAnamAtrasyaiva tatprayojakatvAt kathAnArambhApattezcetyAha / nanviti / tathAhauti / amatkhyAto viprtiptiH| bhramaviSayatvaM pramAviSayatvavyApyaM na vA navetyAkAmAdau pramiddham zrAkAzasthAnadhikaraNatvena niyatamAmAnAdhikaraNyarUpavyApyatvasya tatrAbhAvAt / yahA nityadravyAviSayakamidaM rajatamiti bhramajJAnaM vizeSaNAnyakevalAnvayyatyantAbhAvapratiyogimAtraviSayakaM na vA atra sabapi kazcidbhAsatAmityarthAntaravAraNAya mAtrapadam / evaM cAkAza jJAne'pyAkAgratvAdeH kevalAnvayyatyantAbhAvapratiyogino bhAnAnmAtrArthasthA siddhiH syAditi vizeSaNAnyeti vizeSaNam kebalAnvayyatyantAbhAvApratiyogino vizeSaNasyaivAkAzatvasya bhAnAt kebalAnvayitvaM cAtyantAbhAvasyAtyantabhASApratiyogitvaM tatra tyatiriko deza: bhramaviSayaubhUtarajatatvAbhAvavAn dezatvAt zaktivat na cAprayojakatvaM purovartirajatayoH sattvena bhramatvAbhAvApattyA tayostAdAtmyasya parizeSeNa viSayatvAt tasya caatyntmsttvaaditypre| jitamiti / bauddhAnAmacaNiko ghaTa iti dhauryadhanyathAkhyAtistadAropyasyAkSaNikatvasya kvacit miyApatteriti bhAvaH / alokasya pratItireva nAsti tatkAraNAbhAvAditi kuto vyavahAra ityAha / kaarnneti| viSayAdhipatyeti sanilaSTaviSayamahakAritvenetyarthaH / khaprAdibhramANAmapyAropaviSayArthamanikarSajatvAt zrAropyaM ca yadyapi kacidamavikRSTamapi bhAsate tathApi sthAnAntare tenendriyamanni For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 185 karSo'styeva tathA ca tathAtvopagame'laukatvavyAghAta iti bhAvaH / zazaviSANAdizabdAH svArthasmRtyapekSA : saMsargamamantaM bodhayeyukavirapecA vA evama liGgaM liGgatayA gRhItaM svavyApakasmRtyapecamanumityAbhAsaM janayet tanirapecaM vA zrAce nAmatvyAtiH teSAmanyatramattvenAnyathAkhyAtipaJcapravezAdityAha / zabdeti / anye tvAha / / apahastiti / svArtha: zaGketaviSayaH svavyApakazca / tathA ca zazaviSANamiti padaM vikalpajanakatve mati kUrmagemAdyaviSayaka vikalpaprayojyarUpavadyadi na syAt tadviSayakavikalpotpAdakaM syAdityApAdanam / raghu * ho / tathA vyavahAre jJAnatvenaiva prayojakatvaM na tu pramAvena gauravAt tvayApi bhrAntestathAtvopagamAdityAzayenAha / nambiti / ete zazaviSANaM kUrmarometyAdyAkArAH viSayAdhipatyaM viSayasannikarSaH / vibhramAdau ca jJAnAdikameva tatheti bhAvaH / liGgeti / aliGgamapi liGgatayA gRhItaM gRhItavyApakabhAvaM tajjAtIyaM vA pakSAsaMsRSTameva pacasaMsRSTaM bodhayadanyathAvyAkhyAtimevotpAdayet vyAptigrahAnapecaNe'tiprasaGgAt / ananvitau ca svArthAvanvitau bodhayantau zabdAvapi tathaiva | svArthatiraskAreNa zabdasya bodhakatve punarAha apahastiteti // sa hi saGketo vA syAt zabdasvAbhAvyaM vA / zradyastAvat saGketaviSayApratItereva parAhataH tata eva tat (1) (1) ita eveti bhagaurathaThakkArasammataH pAThaH / For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 186 Acharya Shri Kailassagarsuri Gyanmandir raafari aToke pratautAvitaretarAzrayatvam padasaGketabalenaiva pratItau svArthaparityAgAt tathA cAnanvitAH padArthA evAnvita - tayA parisphurantauti viparautakhyAtirevAnuvartate / svArthaparityAge tu punarayaniyamaH asAmayikArthapratyAyanAt zabdasvAbhAvyAt tu niyame vyutpannavadavyutpannasyApi tathAvidhavikalpodayaprasaGgAditi / : 5. Gka 0 TI0 zazaviSANazabdAdityupalakSaNaM zazaviSANavyApyatvena gRhItAdityapi draSTavyam / upalacaNavidhayA zabdAbhAsameva tantraM kRtvA vikalpayati / sa hIti niyAmaka dUtyarthaH / saGketagrahaH svArthe padaM niyamayet sa ca nAstItyarthaH / vAkyArthaniyamo'pi saGketaviSayApratItereva parAsta iti bhAvaH / nanu zazaviSANAzabdAdeva gRhItasaGketastato niyatamarthaM pratauyAdityata zrAha / tata eveti / nanvakhaNDaH zazaviSANapadArtha: kazcinnAstu prazaviSANazabda yo(1) gRhItasaGketayoreva sAmarthyAdvAkyArthaH kacidamanneva bhAkhatAmityata zrAha / padamaGketeti / evaM ca zazasambandhitvaM viSANAMze samAropyata (2) dUtyanyathAkhyAtirevetyarthaH / nanu padayoH svArthasphuraNaM syAdeva na tvetadastItyata zrAha / svArtheti / kathamaniyama ityata zrAha / asAmayiketi / nanu viSayApratIteH to mA gRhyatAM zazaviSANAdipadAnAmIdRza eva svabhAvabhedo (1) padayo - pA0 2 pu0 / (2) zazasambandhitvaM viSANe viSANasambandhitvaM vA zaze samAropyata pA0 250 / For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / ' Acharya Shri Kailassagarsuri Gyanmandir yena niyatArthapratItiH syAdizyata Aha / zabdeti / evaM mati sarveSAM padAnAmevaM khAbhAve kaletagrahopayogo na syAdevetyarthaH / 187 C' bhagau : Tau / ma hauti / ma niyAmaka: saGketazca zaza viSANamiti paramamudAyamya vA pratyekaM vA zazaviSANapadayoH prathame zradyastAvaditi / ita eveti / tatra saGketagrahe zazaviSAkhAdipadAt tatpratItiH tatyadAdeva ca tatpratItau tatra saGketagraha ityarthaH / nanvastu dvitauyaH / tathAhi yathA subhrupade pratyekagTahotasaGketapadasyArthamupajIvya vAkyArtha saGketagrahastathA zazaviSANapade'pi syAdityata zrAha / padamaGketeti / padAnAM pratyekapadArthamupajIvya saMsargabodhakatvamanupajIvya vA zrAdye'nyathAkhyAtirevetyAha / tathA ceti anye pratyekapadArthAnupajIvanam pratyeka padArthaparityAge satyavati pUrvoktAniyamapramaGga evetyAha / svArtheti // raghu Tau 0 0 1 ma hauti / sa niyAmakaH / saGketo vAkyasya padayorvA zrAdye zrAdya dUti / vAkyasya maGketa viSayo'khaNDazazaviSANAdiH / dvitauye tvabhihitaivAnyathAkhyAtirAvartata ityAha padeti / vAsanAvizeSAditi cet zrathAsadullekhinaH pratyayasya vAsanaiva kAraNam uta vAsanApi / na tAvadAdyaH zazaviSANAdipratyayAnAM sadAtanatvaprasaGgAt / kadAcit prabodhAt kadAciditi cet na prabodho'pi sahakAryantaraM For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke vA atizayaparamparAparipAko vaa| zrAdhe vAsanaiveti pakSAnupapattiH dvitIye'pi yadyarthAntarapratyAsoktadA pUrvavat / svasantatimAcAdhInatve tu vAzyavAdayAghAtaH naulAdibuddhInAmapi vAsanAparipAkAdevotpAdAt) / vAsanApauti pakSe tu tadanyo'pi hetuH kazciraktavyaH sa ca vicAryamANaH pUrvanyAyaM nAtivartata iti / ___zaGka0 ttii0| vAsanAvizeSAdityanantaraM niyamaH syAditi zeSaH / sadAtanatvapramaGgAditi / apekSaNIyAntarAbhAvAditi bhAvaH / kdaaciditi| zazaviSANAdipratyayA iti vipariNAmenAnuSaGgaH / atizayeti / atizayo vAsanA ttprmpraayaaH| sa kazcitparipAko yena zazaviSANAdipratyayotpattirityarthaH / paripAkopi vAmanAyA yadyarthAntarapratyAsatyadhInastadA vAsanaiveti pakSAnupapattirevetyAha / yadyarthAntareti / nanu svasantatimAtrAdhIna eva tatparipAko na tu tatrApi sahakAryantarApekSetyata paah| svasantatIti / evaM mati naulAdivikalpaH kAdAcitkatvamapi vAsamAparaupAkAdeva syaadityrthH| naulAdivikalpakAdAcitkatvena tvayA naulAdIni vAhyAni sviikriynte| tacca kAdAcitkatvaM yadi vAsanAmAtrAdhaunameva tadA gataM vAhyanaulAdiskhaukAravyasaneneti bhAvaH / pUrvanyAyamiti pratyakSaliGgazabdAbhAsAnAM tatra nirAkRtatvAt / shkaaryntraabhaavaadityrthH| (1) paripAkAderevotyAdAt-pA0 1 pu0 / For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhnggvaadH| bhagI * TI / vAmanA saMskAraH / praNeti / anAdivAsanA santateH sadAnuvRttau tanmAtra prabhavaM jJAnaM madotpadyatetyarthaH / kadAciditi / vAmanobodhazca kadAciditi kAryamapi kadAcit myaadityrthH| atizayeti / kurvapatvajAtiviziSTotpattirityarthaH / dvitIye viti| tAdRzavAmanAkSaNA yadyAnsara pratyAsattimtadA vAsaneveti pacAnupapattirityarthaH / na cArthAntarapratyAmattirakAraNaM paripAkamAtramya janakatvAditi vAcyam vAmanAvadanvayavyatirekataulyAt paripAka dvArA vikalye tajjanakatvAt paripAkatastAdRzakAraNAntarasthAbhAvAt paripAkAbhAve vAmanAyA eva kAraNatve prAga kasadAtanatvaprasaGga ityartha ityanye / svamantatiH vAsanAsantatiH / pUrvanyAyamiti / indriyAdInAM jJAnajanakatvAnupapattyA kaarnntvaabhaavaadityrthH| ragha. ttii.| atha matorevArthayordoSavamAdamatsaMsa liGgabhabdAbhAmAbhyAM bodhyata iti cet tatrAmabiti matyaM sarvathaivAma niti tu kutaH vAsanAvizeSavazAt niyata viSayA'satkhyAtiriti zeSaH / sadAtamatveti vAsanAsantAnasyAvicchimatayA zazaviSANAdivikalpamansAnopyavicchinnaH sthaadityrthH| kadAciditi / vAsanAyAH kadAcitprabodhAt zazaviSANAdipratyayAnAM kadAcidutpattiriti / atizayastattatkAryAnukulaH svabhAvavizeSaH / yadauti / arthAntarasya mahakAriNa: pratyAmatteryadi paripAkaH tadA pUrvasmin pratyayamya mahakAryantarAdhInatve yadRSaNaM mahakAryamambhavo vakSyate For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 Atmatattvaviveke saTIka mocaapautyrthH| kecitta paripAko yadi mahakArivizeSAt tadA paripAkadvArAvazyakatvAt sAkSAdeva vA vikalpa tasya kAraNatvAvAsanaiveti pakSAnupapattirityartha ityaahuH| pUrvanyAyaM dundriyAdeviSayAdhipatyAdikam / na vAdRSTavizeSa evaM mahakArI vakravyo naulAdivikalpAnAmapi vAsanAmamutthatvaprasaGgAt / vastutastva satkhyAtipramANamattve tatra kAraNaM kanyanIyaM tadeva tu nAmti pramANenAmadaMzasthAnullekhe'satkhyAtitvAmiddhiH ullekhe tu pramANasyApramANatAyA asato vA mattvasya prasaGgAditi / na ca zazaviSANAdizabdAnAmasadarthaiH saha sambadhAvagamo'pi tathAhi parabuddhaunAmanullekhAt tadviSayasthA'pyanullekha eva / na cArthakriyAvizeSo'pyasti yato viSayavizeSamunnauya tatra saGketo gRhyatAM na ca saGketayitureva vacanAt tadavagatiH taviSayANAM sarveSAM vacanAnAmapratItaviSayatvenAgRhItasamayatayA aprtipaadktvaat| saGka TI. / nirAkRtamapyartha viziSya nirAkaraNArthamAha / na ceti| nanu prazaviSANAdipadaprayoktaravaNyaM tadviSayajJAnamasti / anyathA prayogAnupapatteriti zrotastatra saGketadhauH syAdityata paah| preti| tabuddheH parokSatayA tadviSayasya viziyyAnavagamAdityarthaH / nanu prayojakavRddhodauritAt tu zazaviSANAdizabdAt prayojyavRddhasya vyavahAraM dRSTvA taTasthasya vyutpattiH syAdata prAha / For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 201 na ceti / 'arthakriyA nayanAnayanAdirUpA / nanu yathA kambugrIvAvAnartho ghaTapadavAcya iti yathA saGketagrahastathAtrApi syAdityata zrAha / na ceti / yena padakadambena yo'rtha upanetavyaH sopyaparicitArtha evetyarthaH / bhagau0 Tau / pUrvaM saGketaviSayApratIto saGketAsambhavAt kAraNAbhAvenAmatkhyAtyabhAva uktaH uktaH samprati tatsattve'pyalIkasya jJAnaM na sambhavatItyAha / na ceti / zazeti / nanu svAtanvyeNendriyANAmalaukajJAnAjanakatve'pi jJAnAvacchedakatayA mAnapratyacesath saGketagrahaH syAdityata Aha / tathAhIti / alaukopanAyakaM mAnasapratyakSaM yadi parakIyaM tatrAha / parabuddhaunAmiti / na ceti / zralokatvavyAghAtAdityarthaH / unnIya parabuddhiviSayamiti zeSaH / nanu saGketayitRvacanAdeva saGketaviSayopasthitiH syAdityata zrAha / na ceti / taddhi zabdavidhayA tamupanayelliGgIbhUya vA tatra nAdya ityAha / tadviSayANAmiti // raghu. Tau 0 0 / zramato bhAnAsambhavena taca vyatpattivirahaM vyutpAdya satyapi tadbhAne taM vyutpAdayati / na ceti / parabuDyA - diviSayatvenopasthite loke zatigrahaH prakArAntareNa vA zradyepi viziSyopasthite sAmAnyato vA prathame pareti / zramumarthamabhimandhAya vakvaM zabdaM prayuktavAn zrotA vA zramAcchandAdamumartha pratItavA - 26 For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 Atmatattvaviveke saTIke nityAdinizcaye hi mati saGketo grAhyaH sa ca na sambhavati parabuddhyAdaunAmanugne khAt pratyakSeNAgrahaNAt tadviSayasyApi yato'nulekho vibhikhyA nirNaya ityarthaH / athAyamahaM gAM badhnAmautrAbhidhAya parakIyaM vA gAM vadhAnetivAkyamAkalayya gAM vadhnato vyavahAravizeSAt tadauyabuDyAdiviSayavizeSaM nirNoya tatra gopadasya saGketagraha va vA zazaviSANAdipadasyApi syAt ttraah| na ceti : unnIya parabuDyAdiviSayatayA buddhetyarthaH / maGketayituH saGketaM grAhayituH vaH zroturva vacanAt damamarthamabhisandhAya mayedaM padaM prayukta ammAcchandAdayamoM mayAvagata ityAdyAkArAt / na ca zazaviSANamuJcArayataH kazcidabhiprAyA vRtta iti tahiSayo'sya vAcya iti sugrahaH samaya iti vAcyam na hyevamAkAraH smygrhH| gAM badhAnetyukte apratItazabdArthasyApyabhiprAyamAcapratotA samayagrahaprasaGgAt / na ca vizeSAntaravinAkRtaH kalpanAmAcaviSayo'sya vAcya iti sAmpratam ghaTakarmaromAdaunAmapi tadarthatvaprasaGgAt / zaGka0 Tau / nanu zazaviSANAdipadamucArayituryatra tAtparya tadeva tadartha iti saGketagrahaH syAdityata Aha // na ca mA vissaanneti| parabuddhaunAmityatra jJAnaviSayatayA zaGkitamidaM tu tAtpayaviSayatayetyapaunaruktyaM na hyevamAkAraH mamayagrahazAbdavyavahAropayogauti zeSaH / atra hetumaah| gAM vadhAnetyukta iti / For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org !! kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir nanu zazaviSANAdizabdAnAM vizeSavinAkRto nirupAkhyortho vAcya iti sarvereva pratIyate / tathA ca kathamatra saGketagraho duHzaka ityata zrAha / na ca vizeSeti / ghaTakUrmaromAdInAmiti / ghaTaromakarmaromAdaunAmityarthaH / yadvA yanmate ghaTasyApi kAlpanikatvaM tamatamAzritam 203 zranyamAzaGkaya nirAkaroti / na bhago Tau / citi / nauti / pravRttinivRttyaupayika iti zeSaH / saGketagrahazca pravRttinimittavizeSopasthitiM vinA na sambhavati tAdRzAbhiprAyaviSayatvaM na ca tathA gauravAdanubhavAcetyarthaH / nanu maGketagrahasya na viSayaparyantamavagAhanaM kiM tu vyAvartakadharmavati tatkalpanAmAtraviSayo'kastadviSayaH / tathA ca bhramaviSayatvenaivopasthite tatra saGketagrahaH syAdityata zrAha / naca vizeSeti / kalpanAmAtrapadhAnena sarveSAmalokAnAM zazaviSANapadavAcyatA syAdityarthaH // raghu0 TI0 / dvitauyamAzaGkya nirAkaroti / caceti / kazcitkicidarthagocaro'bhiprAyo vikalpo vakuH zroturvA zranumodanAdibhAjaH zrasmAcchandAtkizcidarthapratyayo vRtta iti / samayagrahorthapratyayopayogI zrabhiprAyamAtrAdipratItau zrarthapratyayAdyupayukta - samagra prasaGgAt prakArAntareNa vetyAzaya nirAkaroti / na ceti / vAdhya iti vAkyAtsatagraha iti mAmprataM yuktamityarthaH pareSAmavayavimAtrasyAlaukalyAt ghaTekam / sa cetyAdeH kataro'rthaH 1 For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 204 www.kobatirth.org vyatmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir kimatorthAniva vAsanAvazAdeva taiH samaM tattacchandAnAM saGketaM pratipadyante kiM vA vAsanopanIteSu teSu svarutaM tattacchandataM pratipadyanta iti nAdyaH zazAdipratyekapadArthAvyutpannasya viSANAdizabdAdarthapratyacaprasaGgAt // na ca sarve pratipattAraH svasvavAsanayA sadartha zabdasambandhapratipattibhAja iti sAmpratam parasparavArtAnabhijJatayA aparArthatvaprasaGgAt na hi svayaM kRtaM samaya ( )magrAhayitvA parerA vyavahArayituM zakyate na ca vyavahAre padezAvantareNa grAhayitumapi / na ca gAM vadhAnetivat zazaviSANapadArthe vyavahAraH na cAyamasAvazva itivadupadezaH na ca yathA gaistathA gavaya itivadupalakSaNAtidezaH na ceha prabhinnakamalodare madhUni madhukaraH pibatautivat prasiddhapadasAmAnAdhikaraNyam / zaGka 0 Tau 0 . | nanu vAmanayaivopasthiterthe zrotuH saGketagrahaH svAdityata zrAha / na ceti / vaktRzrotroH samAnamaGketA jJAnAt parArthaM tatprayogo na syAdityarthaH / anyathA ghaTAbhiprAyeNa paTapadamapi prayuJjauteti bhAvaH / nanu svayameva kvacidarthe mataM parikalpya zazaviSANAdipadaprayogaH syAdityata zrAha / na hauti / svayaM maGketakalpanepi parasya tadajJAnAta / parArthaM prayogAnupapatte (1) svayaM kRtaM saGketaM - pA0 1 50 | For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAbhavAdaH / 205 rityarthaH / hizabdazcArtha shngkaantrsmuccyaarthH| taIi tadartha zrotApi vyutpAdyatAm / tathA ca tadartha prayogaH syAdata prAha / na ca vyavahAreti / tarhi vyavahArAdeva paro vyutpAdyatAmata uktaM prpnycyti| na ca gaamiti| tadarthaM nayanAdiyavahitasamayatvA dityartha:1) / nadyapadezAdeva vyutpAdyatAM paraH ityata aah| na cAyamiti / tadgocara zabdAnAmapyagTahautamamayatvA dityarthaH / nanu sAkSAdapadezAsambhave'pyupamAnamanumAnaM vA dvArIkRtyopadezaH syAdata prAdhamAzayanirAkaroti / na ca yatheti / pravRttinimittasya gavayatvasyopalakSaNaM gosAdRzyaM tadatidezastatkathanamityarthaH / anumAnamAzaya nirAkaroti / na ceheti| ayaM prANI madhakarazabdavAcyaH prabhinnakamalodare madhupAnakartRtvAt yannaivaM tannaivaM yathA ghaTa ityarthaH / zaviSANAdipadArthasya madhapAnAdivadamAdhAraNakriyAvirahAditi bhAvaH // bhagI. ttii.| nanu svakIyamAnasa pratyakSaviSayenAnAvacchedake'lauke saGketagrahaH sthAdityata Aha / na ca sarva iti / paraspareti / mayA yoo'vagataH sa evAnenApIti saMvAdAbhAva ityarthaH / aparArthatveti / zazaviSANApadaM yadyanyasAdhAraNasaGketavattayA jJAnaviSayo na syAt parArthaprayogaviSayo na syAdityarthaH / tAdRzazca saGketagraho vyartha ityAha / ma hauti / paravyavahAre parakIyasaGketagrahasyAhetutvAdityarthaH / tarhi paro'pi maGketaM grAhyatAmityA (1) vyavahArAbhAvAdityarthaH- pA0 2 pu0 / For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 Atmatattvaviveke saTIka aDya saGketagrahopAyAbhAvamAha / na ceti| upade prazabde nAtropalakSaNAtidezapramiddhapadamAmAnAdhikaraNyayorapi saMgrahaH / yadopadezaH sAkSAt parampaparayA ca paramparA copamAnadAretyarthaH / tarhi paro'pi saGkatamurarIkRtyAnumAnaM vA tato na pUrvAparagranthavirodhaH / maketagrAhakopAyAntarasyApi vyavahAropajIvakatvAt tdbhaavmaah| na ca gAmiti / prayojakavAkyo cAraNAnantaraM prayojyapravRttidarzanAt taddhetajJAne bAlena zakiTa hyte| na cAloke pravRttiryadarzanAt taddutvazaukajJAne saGketo sTahyatetyarthaH / maakssaadupdeshaabhaakmaah| na cAyamiti ! nAtra vizeSatvena vizeSaaGketagrAhakaH zabda itythH| upamAnadvArakasya tasyAbhAvamAha / na ca ytheti| gavayatvamya pravattinimittasyopalakSaNaM gosAdRzaM tasyAtideza: kthnmityrthH| anumAnadArakopadezAbhAvamAha / na ceheti| .... raghu0 Tau / dvitIye vAha paraspareti / khakhakRtasaGketasthAnyonyamajJAnena parArthatvaM parArthabodhopayogitvaM na myAdityarthaH / tarhi grAhyatAM paropi majhetamata aah| na ceti / upadezaH pravRttinimittaviziSTe vAcyatAbodhakaM vAkyaM yathA pikaH kokilaH ayamasAvazya ityAdi paramparayA maGketagrAhakavAkyamyApyupalakSakamidaM pravRttinimittopalakSakamAmAnAdhikaraNyena vAcyatAbodhakamupalakSaNAtidezaH // tadamUH zazaviSANAdikalyAH nAsatsyAtirUpAstathAtve kAra zAbhAvAt mUkasvamavadAsAM vyAvahAri For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 207 katvapraNAca tasmAdanyathA gyAtirUNA eveti / naitadanuronApyavasnune niSedhavyavahAragocA tvmiti| bhavatu vAsatakhyAtistathA vana tato vyatirekA praamaannikH|| zaGka' To: prakRta mupasaMhara ti / tadamUriti / na ca sarva pratipattAraH stratva vAmanayetyAdI dUSaNamuktaM siMhAvalo kitavyAyena prakArAntaretA mahArayati / mUketi / svapneti / asatkhyAtirUpatAvyatirekamupamaM hatyAnya yAkhyA tirUpatAmupasaMharati / tasmAditi / tadanurodhenApauti gshvissaannaadiprtyyaanurodhenaapautyrthH| nanu sattvavaNikatvayoH pramitatvAttayatirekAvapi prmitaavev| tathA cAprAmANikepyAzraye vyatirekagrahAtu yadAha kIrtiH / tammAdharmyadRSTAnta neSTovAmihAzrayaH / tadabhAvepi tanneti vacanAdeva tahateH // ityatobhyupagamyApi nirasyati / bhavatu veti / shrmtkhyaatiraashryaaNshe| yadvA nanu naiyAyikairapi zukrirajatatAdAtmyasyAsata eva bhAnamaGgIkriyate ityata Aha / bhavatu veti / yadyapi nirajatatAdAtmyaM ca tatra bhAmate tacca marva sadeva / na cAsadviSayatvaM bhramatve tantraM kiM tu prakAraveyadhikaraNayamAtra tathApi saduparakamamadibhAsata iti pakSe'bhyapagamavAdo'yaM na tata iti na tatretyarthaH / bhagI. ttii.| marva pratipattAraH svasvavAmanayA 'sadarthapratipattibhAja ityatra duSaNamupasaMharati / muuketi| naitaditi / na (1) ra sada noye- pA0 2 0 | For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 Atmatattvaviveke saTIke kevalaM pramANAbhAvAdapi tu prazaviSANAdivikalpArthabodhAdapi tasya zaviSANAroparUpatvamityarthaH / bhramasya zaktirajatatAdAtmyaviSayatve'pi nAmakhyAtiH zaktirajatayoriva tAdAtmyasyApi sattvAt / na ca tayostAdAtmye'satkhyAtau ca tAdAtmyaM cetyatodhikamya tasyAbhAvAt teSAM ca sattvAt madviSayatve'pi bhramatvaM na hyamadviSayatvena bhamatvamapi tu vibhezyAvRttiprakArakatvAditi bhaavH| nanu sAdhyaviparItadharmavatyeva dharmiNi vyatireko na kiM tu tadabhAve'pi vyatireko gTahyate tasyApi tadviSayatvaM dharmatvAvipreSAt tasmAd vyatirekayo AptiralaukarUpa evAzraye gTahyatAmityAzayenAha / bhavatviti / kSaNikamattvavyatirekayorapyalokatayA vyAptigraho na pramANena zakya datyarthaH // ragha 0 Tau / upasaMirati / tdmuuriti| naitadityAdi / apirbhinnakrame zaviSANAdivikalpAnAM vinA'vakhyAti durupapAdatayA tadanurodheno petatayA tayA avastuni dhrmaantraabhaavgrhaat| tasthApi niSedhavyavahAragocaratvamiti netyarthaH / zazaviSANe ghaTatvAdikaM nAstauti vikalpAnAmamakhyAtI kAraNAbhAvenAnyathAkhyAtitvaprauvyAvastuna eva niSedhavyavahAragocaratvaM nAvastunaH apiH pramANAntarAbhAve smuccyaayetypyaahuH| na tataH tasminnamati kramayogapadyayoH sattvasya ca vyatireko virahaH // tathAhi ko'yaM vyatireko nAma yadyato vyatiricyate tasya tavAbhAvo vA tadabhAvasvabhAvatvaM vaa| taba na For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH | Acharya Shri Kailassagarsuri Gyanmandir tAvata kramayaugapadyayoH zazaviSANe zrabhAvaH pramANagocaraH vRkSarahitabhUbhRtkaTakavat kramayaiAgapadyarahitasya zazaviSANasya pramANAgocaratvAt / vAbhAvo'dhikaraNasvabhAvo'dhikaraNasvarUpaM zaGka 0 TI0 / yadyato vyatiricyata iti / vyatiricyate bhidyate / yathA bhUtalAdbhinnamya ghaTasyAbhAvo na bhUtala iti svamate / prAbhAkaramate tvAha / tadabhAveti / tathA ca bhUtalAderadhikaraNasyaiva ghaTAbhAvasvarUpatvamityarthaH / adhikaraNabhitrI veti vikalpArthaH / zrapavyAkhyAnamanyat utiretAdRzau paranayena / na tAvaditi / parvatanitambe yathA vRkSAbhAvo yogyAnupalambhena gRhyate na tathA vyatirekagrahaH prakRte bhavatItyarthaH // 27 206 bhagau0 TI0 / yadyata iti / yadvastu yatriSThAbhAvapratiyogitvena jJAyate tatra tasyAbhAva iti na sAdhyAvaiziSTyam / yadA yad yato vyatiriSyata ityanena caNikamadanyonyAbhAvaH zazaviSANAdAvukraH sa ca vaidharmyanirUpyaH taca dharmasyAtyantAbhAvena nirUpyata ityAzayenAtyantAbhAvamAha / tasya tatrAbhAva iti / krameti / kramayaugapadyAbhyAmarthakriyAyA ityarthaH / vRkSeti vyatirekadRSTAntaH // raghu 0 Tau / yato'dhikaraNAt vyatiricyate vyAvarttate yadavRttauti yAvat yadadhikaraNaM yato yaddharmavato vyatiricyate For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 Atmatattvaviveka saTauke bhidyate tatra tasya dharmasyetyanye / kevalamadhikaraNamabhAva iti matenAha / tadabhAveti / tasya adhikaraNasya / krmeti| arthakriyAnukUlakramayogapadyayoH kramAdikaM mattvasyApyupalakSaNam / evamagre'pi // nApi kramayogapadyAbhAvarUpatvaM zaviSANasya prAmANikaM ghaTAbhAvavaccha zaviSANasya pramANenAnupalambhAt / ghaTAbhAvo'pi na pramANagocara iti cet na tasya tadviviktetarasvabhAvasyApi pramANata eva siddheH asiddhau vA tacApyavyavahAra eva / zaGka0 ttii0| dvitIyaM nirasyati / nApauti / syAdevaM yadi zaviSANe kramayogapadyAbhAva iti pratItiH kenApi pramANena sthAnna tvevamityarthaH / ghaTAbhAvavaditi vyatirekadRSTAntaH adhikaraNasvabhAvatvepyabhAvamya pratItiretAdRzyevAbhyapeyeti bhaavH| nanu yayA pramANAviSayasyApi ghaTAbhAvasya vyavahAraH sarvajanaunastathA kramayogapadyAbhAvavyavahAropi sthAditya bhiprAyeNa shngkte| ghaTAbhAvopauti : pariharati / tasyeti / ghaTavivikra ghaTabhinnaM bhuutlaadi| tadatiriktakhabhAvamya ghaTAbhAvamyetyarthaH / yathAdhikaraNAtiriko ghaTAbhAvaH pratyacata uplbhyte| naivaM kramayogapadyAbhAva dati bhaavH| nanu bhUtale ghaTo nAstauti pratItirapyamatkhyA tirevetyata Aha / amiddhAviti / tatrApi ghttaabhaavepi| pramitamyaiva vyavahAryatvAditi bhAvaH // For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 211 bhagI0 TI0 / dvitauyaM kalpaM nirasyati / nApIti / ghaTAbhAvavadityayamapi vyatirekadRSTAntaH / nanu bauddhAnAM ghaTAbhAvo'pi na prAmANika iti sarvatrAprAmANiko lokavyavahAra ityAha / ghaTAbhAvo'pIti / zratiriktAbhAvasya sAdhanIyatvena svamatamAzrityAha / tadvivikreti / tasmAdabhAvAdvivikro bhinnaH pratiyogoM ghaTastaditarasvabhAvasyetyarthaH / tadviviko ghaTaviviktaH paTAdimtaditarasvabhAvasyetyanye / guruvacanamAzrityottaramityapare / tathA hyatiriktAbhAvasyAprAmANikatve'pi bhUtalAdirUpastannaye vyavahartavyaH prAmANika evetyarthaH // raghu * Tau0 / ghaTAbhAvavaditi vyatirekeNa dRSTAntaH tasyAsiddhimAha / ghaTAbhAvopIti / tathA ca pacaH sthiro bhAva dUva sapacAdirapyaprAmANika upayujyata iti bhAvaH / tadvivikretareti / tadvivikrastadbhinnastaditarasvabhAvasya pratiyogivadabhAvasyApyatayAvRttasvabhAvasya pramANasiddhatvAcca kevalamadhikaraNamanyo vetyanyadetaditi bhAvaH / tatrApi ghaTAbhAve'pi // svAbhAvavirahasvabhAvaH pramANasiddhaH ghaTastAvat tAdrayeNa kadAcidapyanupalambhAt / etAvataiva tadabhAvo'pi ghaTavirahasvabhAvaH siddha iti cenna ghaTabhAvasya tadabhAvaviraha svabhAvatvAnabhyupagamAt / na cAnyasya For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 Atmatattvaviveke saTauke svabhAve pramANagocare tadanyo'pi siddhaH syAdatiprasaGgAt / zaGka0 Tau / pramANa viSayasthApi ghaTAbhAvastha vyvhaaryvmuppaadyti| ghaTastAvaditi / tATrabeNeti / sAmAvarUpatavetyarthaH / na hi bhavati ghaTAbhAva ghaTa iti pratItiriti bhAvaH / ghaTavirahasvabhAvaH siddha iti / na tu khAtantyeNa pramita iti rahasyam / gddhaabhisndhiraai(?)| ghaTabhAvasyeti / kacidAbhAvasyeti pAThaH / sa ca ghaTaJcAsAvabhAvazceti kazcidupapAdyaH prabhAvasyAprAmANikatve ghaTasya khAbhAva virahakhAbhAvyasthA vipratipadyAmaha iti bhAvaH / dossaantrmaah| na ceti tathA ca stambhe pravarttamAnaM pramANaM kumbhamapi mAdhayedityarthaH / bhagau* Tau. / nanu cAprAmANikenApi babahAraH na pAtiprasaGgaH yaH svAbhAvavirahasvabhAvaH prAmANiko bhavati tadabhAvenAprAmANikenApi vyavahAra ityasya niyaamklaadityaah| ghtttaavditi| tAdrapyeNa prtiyogyaatmtvenetyrthH| etAvateveti / yadi ghaTAbhAvo ghaTavirahasvabhAvo na syAt tadA ghaTasthApi sAbhAvavirahakhabhAtvaM na syAt tathA ca tathaivopalatetyarthaH / ghaTo na ghaTAbhAvaviraharUpo virahasya banmate'saukatayA ghaTasya tdrptve'loklprsnggaadityaah| ghaTabhAvastheti / ghaTarUpo bhAvo ghaTabhAvamtamyetyarthaH / kacid ghaTAbhAvasyeti pAThaH / tatra tadabhAvo paTakathA ca ghaTAbhAvasya ghaTavirarasvabhAvatAbhyapagamelaukatvayAdhA aTAthA caTAbhAva For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 213 tastasyAsvabhAvatvAdityarthaH / dUSaNAntaramAha / na ceti / ghaTastha khAbhAvavirahasvabhAvatvagrAhakamAnena ghaTAbhAvasthAviSayIkaraNAdaviSayasiddhau cAtiprasaGga ityarthaH / raghu * Tau / asiddhe vyavahArAbhAva iti satyam prabhAvastu pratiyoginaH svAbhAvavirahaskhabhAvasya middova middham ityaashngkte| ghttstaavditi| tAdRpyeNa khAsAvarUpatvena / tathA ca taviruddhakhabhAva. pratiyogyeva tdbhaavH| pratiyogisattvagrahe kadAcidapyabhAvasthAvyavahArAt ghaTAbhAvopi ghaTavirahakhabhAva: middha ityatra tnmtvirodhmaah| ghttbhaavstheti| tadabhAvo ghaTaH tadirahaH tadabhAvastathA ca ghaTAbhAvasya ghaTavirahakhabhAvatAyAvayAnabhyupagamAt abhAvamAtrakhaiva niHsvabhAvatayA tvayA tucchatvAbhyupagamAt / ghaTAbhAvasyeti pAThe tu ghaTarUpasya skhabhAvasya svAbhAvavirahatvAnabhyapagamAdityarthaH / pratiyoginaH svAbhAvavirahAtmatve prAmANike abhAvaprAmANikatAbA AvazyakatvAditi bhAvaH // evambhUtAveva ghaTatadabhAvA yadeksya paricchittiraparasya vyavacchittiriti cet na ghaTavadghaTAbhAvasyApi prAmANikatvAnabhyupagame svbhaavvaadaanvkaashaat| pramAyasiddhe hi vastuni svabhAvavAdAvalambanaM na tu svabhAva For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 214 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke vAdAvalambanenaiva vastusiddhiriti () bhavatAmeva tacataca jayadundubhiH / zaGka0 TI0 / atipramaGga paro vyudasyati / evaMbhUtAveveti / pratiyogini pravRttaM prabhANamanuyoginAmapi viSayakarotyatra pratiyogyanuyogIbhAva eva niyAmaka dRti nAtipramaGgo na vA'bhAvasya svatantrapramANaviSayatvamiti bhAvaH / ghaTavaditi / vyatirekadRSTAntaH / svabhAvo hi svarUpaM tacca niHsvarUpasya pramANapathAnavatIrNasya na sambhavatotyarthaH / tvayApi pramANa miTTU eva svabhAvAvalambanamaGgaukartavyamityAha / pramANasiddhe hoti // bhagau0 TI0 / nanu yadyapyanyasya pratautiranyaparicchittirna bhavati tathApi ghaTatadabhAvayorekasya pratautiranyavyavacchittirna bhavati tathApi ghaTatadabhAvayorekasya pratItiranyavyavacchittireva bhavati na hi pramANapratItameva vyavacchedyamityasti niyamaH paramatasyAvyavacchedyatvApatteH zratipramaGge ca svabhAva eva zaraNamityAha / evambhUtAviti / evaM svabhAvAvityarthaH / ghaTavaditi vyatireka dRSTAntaH // raghu0 Tau0 / api ca ghaTasya ghaTasvabhAvatvena miyaiva tadabhAvasya siddhiH svAbhAvavirahasvabhAvalena siyA vA zrAdye na ceti svabhAvabhedasya niyAmakatvAnnAtiprasaGga ityAzaGkate / evambhUtAviti / evaM svabhAvovityarthaH / paricchintirbhiyaH / vyavacchittirabhAvAvadhA 1 (9) vastuvyavasthitiriti pA0 1 50 / For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org nagAbhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 215 rAma nA na ghaTaparicchittau svAbhAvatairazcinyena ghaTAbhAvopi middha iyarthaH / nirAkaroti / ghaTavaditi / vyatireke dRSTAntaH svabhAveti / niHsvabhAvale nAbhyapagamAt zrabhAve svabhAvatvAbhyapa gamavirodha iti bhAvaH // tat kimidAnI jAbhAvavirahasvabhAvo ghaTaH pramANAnnaiva siddhaH tava dRSTyA evametat ghaTA diyAdRktAdRkmyabhAvastAvat pramANapathamavatIrNastasya tu yadi paramArthato'bhavo'pi kazcit syAt syAt paramArthataH so'pi svabhAva iti tathaiva pramANenAveditaH syAt / na caitadabhyupagamyate bhavataH tasmAd ghaTavat tadabhAvasyApi prAmANikatvenaivAnayoH parasparavirahalakSaNavyatirekasiddhiH aprAmANikatve tvanayeorapi na tathAbhAva iti zazaviSANAdiSThapauyameva gatiH // zaGka Tau0 / tatkimiti / tathA sati svAbhAvAbhAvo naiva ghaTaH svAditi sAkSepaparAbhiprAya: (1) / tava dRSyeti / dRSTirdarzanam / laddarzane vedabhAvo na prAmANikastadA tadvirahasvabhAvo ghaTo'pi na prAmANikaH syAdityarthaH / yAdRktAdRksvabhAva iti / zravayavI paramANasvarUpo vetyarthaH / tathaiveti / svAbhAvaviraha svabhAvatvenetyarthaH / ubhayoH prAmANikatvamupasaMharati / tasmAditi / anayorghaTatada (1) sApekSAbhidhAnAbhiprAyaH- pA0 250 | For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 mAtmatattvavibeke saTauke bhaavboH| na cAnaboranyonyApekSAyAmanyonyAzrayaH ghaTatvena ghaTe gTabamANe tadirahAnapekSaNAt tadirahasthApi pramevatvAdinA jJAne(1) ghaThAnapekSaNAditi bhAvaH / na tathAbhAva iti / nAnyonyavirahakhabhAvatvamityarthaH / vivAhAdibapauti / prazaviSANAdaunAM prAmANikatve paratantrakramayogapadyavirahanirUpaNaM naanytheyrthH| tathA ca pramAviSayasyaiva vyavahAraviSayatvAditi badapakrAntaM tamiddhamiti bhAvaH // __ bhagau* tto| tat kimiti / tathA ca ghaTaH vAbhAvAtamakaH sthAditi bhAvaH / taba dRSTyeti / prabhAvasya prAmANikatve ghaTastadvirahAtmakaH / na cAbhAvamtava mate prAmANika ityarthaH / tasmAditi / nanu ghaTatadabhAvayoH prAmANikatve yadi parasparaviraharUpatvaM tadA parasparApecapratautikatayA naikasyApi pratItiranyonyAzrayAt / maivam amti hi ghaTalya ghaTatvaM khAbhAvAbhAvAtmakatvaM na rUpaM tatra yadyapi svAbhAvAbhAvatvena pratItau pratiyogyabhAvanirUpaNApekSA tathApi ghaTatvena rUpeNa pratIto na tadapekSA anyathA bhAvAbhAvayorabhedaprasaGgaH tathA prameyatvenAbhAvapratItau na pratiyogijJAnApekSA prabhAvatvena tatpratItau tadapekSA prabhAvAbhAvatvaM tatra dharmAntaraM vartata ityanye / zaviSANAdiSvati / yadi zazaviSANAdi prAmANikaM syAt tadA kramayogapadyavyatirekastaTrapatvaM ca prAmANika sthAna caivamityarthaH / (1) bhAne-pA0 2 pu0|| For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhgvaadH| 217 raghu0 ttii0| atha bhAva evaitAdRzakhabhAvo yadetastha paricchittireva tadabhAvavyabachittiriti cet bhAvaparicchittestadabhAvavyavacchittirUpatAyAH prAmANikatve tadabhAvasyApi prAmANikatvamajanIyam / dvitIyaM gate / tatkimiti / tathA ca ghaTazUnya duva ghaTavatyapi ghaTAbhAvavyavahArapramaGga iti bhaavH| nirAkaroti / tadetyAdi / tadeva vyutpAdayati / ghaTo hauti / yAdRgiti / paramANapuJo'vayavI ceti| mo'pi ghaTopi tadvirahakhabhAvaH khAbhAvavirahasvabhAvaH tathaiva svAbhAvavirahasvabhAvatvenaiva bhAvasya svAbhAvavirahAtmakatAyAH prAmANikatve vAbhAvaprAmANikatvazrauvyAt anayorghaTatadabhAvayoH vyatireko virodhaH tadauyatvenaiva ca nirUpaNe tajajJAnamapekSyate nAnyatheti vinApyabhAvajJAnaM tadabhAvAmanobhAvasya nirUpaNaM nAnupapannam / " nanu kAlpanikarUpasampattirevAstvanumAnAGgaM tantra tasyAH sarvatra sulbhtvaat| nanu pakSamapakSavipakSAstAvahastvavastubhedena dirUpAH taca ye kalpanopanautAstatha kAlpanikA eva pakSadharmAnvayavyatirekAH pramANopanauteSu tu prAmANikA raveti vibhaagH| tadiha kAlpanikAniragneryadyapi prameyatvAAttiH kAlpaniko siddhA tathApi prAmANikAjalahadAdeH prAmANikyevaiSitavyA sA ca na siddheti kutastasya hetutvam / evaM prAmANike For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 aAtmatatvaviveka maToka / / zabde pakSIkRte prAmANika eva hetusadbhAvo vaktavyaH / na cAsau cAkSuSatvasyAstauti so'pi kathaM hetuH evaM kRtakatvasyApi vastvekaniyatasya dharmasya vAstava evAnvayo vaktavyaH vastuno vipakSAca vAstava eva vyatirakaH // zaGka0 ttau| nanu mattvakSaNikanvayorvyatirekaH kalpanayA tAvadapanauta etAvateva tadanumAnaM pravarttatAm kiM vyatirekasya prAmANikatvagraheNetyAha / nnviti| parvato vajhimAn prameyatvAmahAnamavat / zabdo'nityazcAkSuSatvAt ghaTavat / nitya: prAbdaH kRtakavAdityatra vyabhicArAmiddhivirodhAnAM yathAkrama hetvAbhAmatayA'mAdhakatvaM tvayA yadacyate tadapi na syAdityAha / tamyA iti| kAlpanikarUpasampatteH marvatrodAhateSu mullamatvAdityarthaH / nanu niragnikAt kUrmaromAdevipancAt prameyatvavyAvRttyA vipakSAvyAvRttiH kAlpanike zabde cAkSuSatvamattvena pakSamattvaM kAlpanike nitye gaganAravinde kRtakatvamattvAdanvayo nityatvakRtakatvayoriti kAlpaniko rUpasampattiryathA tvayocyate / tathA hude vipaI prameyatvasya sattvAdvipakSagAmitvaM vAstave zabda cAkSuSatvamyAsattvAdapakSavRttitvaM nitye vastuni kRtakatvamyAvRtteviruddhanvamata (ukAnAM hetUnAM kathaM gamakatvaM syAdityAzaGkate / nanviti // bhagau ttau| nanu yantra baNika tannArthakriyAkArItyatra yadyapi prAmANiko vipakSAd vyAvRttirnAsti tathApi kAlpanikyeva maanumitijnikaastaamityaah| nanviti / rUpaM pakSama For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / vaadi| tathA mati mavyabhicArAsiddhaviruddhAnAmapi kAlpanikauM rUpasampattimAdAyAnumitijanakatvaM sthaadityaah| tasthA iti / bauddhAnAmanaikAntikA siddhaviruddhavAstrayo hetvAbhAmAstatra krameNa kaalpnikruupmmpttergmktvmaah| tadiheti / raghu0 TI0 / rUpaM sapakSamattvAdi / tasyAH kAlpanikarUpamampatteH / marvatrAnaikAntikAsiddhaviruddheSu tvadanumateSu hetvAbhAseSu tatra teSu dvirUpeSu pakSAdiSu mdhye| tatra teSu kaalpnikpkssspkssvipksseviti| tathA cAmattve sAdhye kAlpanikayo: pakSamapakSayoH sthirabhAvazAzTaGgayoH kAlpanikameva kramayogapadyavirahasya hetoH mattvaM caNikattve ca sAdhye matvamya kAlpanika gaTaGgAdau vipakSe kAlpanika eva vyatireko gamakataupayikarUpamiti bhAvaH / tadiha vahau mAdhye evaM zabdasyA nityatve mAdhye evaM nityatve maadhye| vstvekniytsyeti|| na ca tasya to staH tat kathamasAvapi heturiti pralapitametat nahi niyAmakamantareNa sampadaM prati kalpanA tvarate vipadaM prati tu vilambata iti zakyaM vaktum tathA ca niranikamapi kUrmaroma sadhUmamiti kalpanAmAtreNa vipakSavRttitvAt dhUmo'pi nAgniM gamayet / vAstavyAM rUpasampattau kimanena kAlpanikena doSeNeti cet For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 220 Acharya Shri Kailassagarsuri Gyanmandir yatmatattvaviveke saTIke tarhi vAstavyAmasampattau kiM kAlpanikyA tayeti samAnaM virodhAvirodhau vizeSa iti cet kuta eSaH ubhayore kaca vastvavastutvAdanyacAvastutvAditi cet tat kiM kAlpaniko'pi dhUmo vastubhUto yena kUrmarokhalena saha virodhaH syAt kvacidastubhUta eveti nirdhUmatvamapi afest bhUtamiti tenApi virodha eva / tasmAd yathA kAlpanika vipattirna doSAya tathA kAlpaniko sampattirapi na guNAyeti vyatirekabhaGgaH // zaGka0 Tau0 / pariharati / pratnapitametaditi / pralApo'narthakaM vaca: tathA ca tvadabhidhAna marthazUnya mityarthaH / tadeva darzayati / na hauti / caNikatvasattvayoraloke vyatirekasiddhiH kAlpaniko tava mampat / saGketorapyamadvetutvApattirvipat / vipadameva darzayati / tathA ceti / nanu vastuno vipacAddhUmasya vastuno vyAvRttirasyeveti dhUmo vahiM kathaM na gamayedityAha / vAstavyAmiti / mattvacaNikatvayorapi tvadupadarzitA vyatirekamampattiravAstayetyAha / tati / nanu kuurmromni vastusato dhUmasya vRttau virodhaH caNitvasya kramayogapazcavirahasya cAsata evAsati kUrmaromni vRttAvavirodha ityAha / virodheti / ubhayoriti / dhUmakUrmaromNorekatra dhUmAnumAnasyale vasvavastutvAdanyaca tvadupadarzite vyatireke'vastutvAditi virodhAvirodhAdityarthaH / tatkimiti / zravastubhUtasyaiva dhUmasyAvastuni nirajhike gatatvena vyabhicArasya mayokatvAt ka virodha dUtyarthaH / kaciditi / For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lAbhaGgavAdaH / 221 hetutvenopAtto dhamo vastubhUta eva(1) ma ca nAvastunauti na vyabhicAra ityarthaH / tahi nirdhamatvamapi kUrmaromni kathaM vartatAM hRdAdau tasya vastutvAt tathA ca niragnike'sauke na dhamavattvaM nApi nirdhUmatvamiti mahAvirodha rsyaah| nirdhmkhmpauti| yatirekabhaGga iti| vyatirekabAptigrahamaGga ityrthH| tathA ca banmate nAnvayavyatirekagrahopi mattvacalikatvayoriti bhAvaH // bhagau0 ttau| yathA kAlpaniko rUpasampattimamikA tathA tAdRzyeva liGgarUpavipattiragamikA sthaadityaah| nhauti| ruupbipktimevaah| tathA ceti| tayA kAlpanikarUpamampattye tyrthH| mamu kalpanApi na viruddhaM viSayaukaroti dhamasya hi vastunaH kUrmarobAlIkena virodho'kSaNikatvakUrmaronnazcobhayorappalIkalAntra virodha dati niyAmakaM syaadityaah| virodheti / ubhayoriti / niranikamaSi kUrmaroma sadhUmamiti zaGkite ubhayodhUmakUrmaronorekaca dhamenAgranumAne dhamasya vastutvaM kUrmarobazvAvastutvamiti vastuno dhUmasyAvastunA kUrmaromnA sambandhI viruddhH| anyatrANikamarthakriyArahitamityatra vyatireke zazaviSANArthakrivArahitvaboI boraSavasAlAntra virodha ityarthaH / tat kimiti / vaeno dhamAdavamadhUmo'nya haveti na tasyAlokatvena mambandho viruddha itvrssH| nirdhmtvmpauti| nidhUmatvasya jalahadAdau vasuno yacA kAlpanikena tena virodhastathA dhUma (1) vastusata eva- pA. 2 dhu0 / For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 222 yatmatattvavike saTIke syApi kvacidvastutve'pi kAlpanikena tena na virodha iti vipace kUrmaromAdau vRterdhUmo'pi nAgniM gamayet yadi cAloko vi rapi tatrAstIti na dhamasya vipache vRttistadA zazaviSANe'pi kAlpanikaH mAdhyasAdhanasavo'stIti na tayorvyatireka ityarthaH // Acharya Shri Kailassagarsuri Gyanmandir raghu 0 TI0 / vastumAtradharmasyAvastuni nitye 'loke'nvayo virodhAt kalpayituM na zakyata iti sUcanAya tatyAdi / rUpasyAsampattau / tayA rUpasampattyA'sati vipakSe mato dhUmasya mattvaM kalpayituM na zakyate virodhAt zakyate punarasato: pacamapakSayorasataH kramAdivirahasya sattvaM satopi ca sattvasyAsati za zTaGge'sanneva vyatireko'virodhAdityAha / virodheti / kuta eSa vizeSo virodho'virodhazcetyarthaH / ekatra dhUmena vau saadhye| ubhayordhUmazazazTaGgayoranyaca kramAdiviraheNAmattve mattvena caNikatve vA / pacahe vo haitumapacayorvipakSahetvabhAvayoryAdRzaM kvacidvastubhUtaM tAdRzaM yadyavastubhUtamapyavastu kinpayituM na zakyate tadA nirdhUmalaM kacidvastubhUtamityavastubhUtamapi tadavastuni na kalpeta vAstavaM tu sutarAmazakyakalpanamiti kAlpanika vipacavyatirekavirahAt dhUmo nAgniM gamayedityAha / nirdhUmatvamapauti atha yadvAstavaM tasyaivAvastuni saMsarge virudhyate na tu tAdRzasyAvAstavasyApi hetuzca vAstave vau vA eva dhUmo na cAsya kAlpanikamapi vipacavRttitvaM virodhAditi cedrastvavastunoH saMsarge viruhyate nAvastunorityatra na 1 For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nshaabhvaadH| 223 kiJcidapi prabhASAM kalpanAmAtramya vaiparItyenApi sulabhaM vastuno dhUmamya vastuni jalahadAdau kalpanaM ca darvAraM vAstavameva ca pakSAcAdikamanamAnopayogikRptatvAdanyathAtipramaGgAt / nanu kacikicidAsta kvacicAvAstavamapi niyAmakAbhAvAt klpnaagaurvmnggshcybhimndhaayopshrti| tsmaaditi| vyatirekaH kramAdivi hega sthirasya mattvavyatine kamAdhanaM kSaNikatvamAdhanasya ca sattvasya gaNapaTaGge vytirekstyorbhnggH| pratiyogyatarabhAvino hi kAraNasyApekSaNIyatve matyapi pratiyogini tadvilambAdvilambo nAzasya sAt niraste ca tasmin bhAvasyotpattyanantarameva vinAza: ma eva ca kSaNabhaGgaH // astu tarhi dhrubabhAvitvena vinAzasyAhetukatve siddhe) kSaNabhaGgaH na viklyaanupptteH| taddhi tAdAtmyaM vA nirupAkhyatvaM vA tatkAryatvaM vA tadyApakatvaM vA abhAvatvameva veti / na pUrvaH niSedhyaniSedhayorekatvAnapapatteH / upapatto vA vizvasya vaishvruupyaanupptteH| zaGka" Tau / dhruvabhAvitve tu vakSyata iti yaduktaM tabAha asviti / dhruvamavazyaM bhAvo'myAstauti dhruvabhAvau vinAzaH / etA. vatA mattvakSaNikatvayorvyAptiH metsyatauti hRdayaM vikalpeti / vikalpasya prakRtavicAraupayikamA ysyaanuppttortyrthH| yadvA vikamtyAnAM vividhaka nyAnAM tvadabhimatAnAm anupapatterityarthaH / yadA vikalye (1) dhruvabhAvitvAdinAzamyAhetukatvena- pA0 1 puM0 / For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 224 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir kriyamANe tvadabhimatapacAnupapatterityarthaH / tauti / vinAzasya dhruvabhAvitvAnAmityarthaH / yadyapi hate vikalpA dhruvabhAvitvasya na bhavitumarhanti tadarthAsaMsparzAt / tathApi tAtparyAnusAreNa kathaMcidvinAzasyAhetukatvaprayojakA draSTavyAH bhAvAnAM vinAzo'hetukaH dhruvabhAvitvAt yadyaddhruvabhAvi tadahetukaM tAdAtmyaM veti vinAzasya pratiyogitAdAtmyamityarthaH / nirupAkhyatvamiti (1) zrakhau katvamityarthaH / tatkAryatvamiti / pratiyogi kAryatvamityarthaH / vyApakatvaM ceti / pratiyogivyApakatvamityarthaH / niSedhyeti / nahi ghaTa evaM ghaTavinAza iti kasyacidanubhavo vyavahAro vaiti bhAvaH / nanu parIcitAnA tAvattadubhayamastItyata zrAha / upapattau veti / vaizvarUSyaM vaicitryaM tadanupapatiH / sarveSAM ghaTapaTAdaunAmabhAvekasvabhAvatvAdityarthaH // bhagI0 TI0 / sattvaccaNikatvavyAptigrAhakaM mAnAntaramAha / zrastu tati / yanmAtrasyotpattimattAdutpattimatAM ca vinAzazrauvyasyobhayavAdisiddhatvena prayogaH / yadyasya bhruvabhAvi tatra na taGketvantarApecaM yathA jalaparamANo rUpaM yadA bhuvabhAvitvena vinAzayA hetukatvaM bAdhyaM tacca pratiyogauvyApaka sAmayokatvaM vastuto bhAvotpattvavyavahitottaracaNaH dhvaMsAdhAraH bhAvotpattyavahitottaracalatvAt ubhayamiGkatadAdhAracaNavat / baDhA etaiTadhvaM etadabAbahitottaracaNotpattikaH etatkAryatvAt etadrUSavadityaca tAtparyam / tAdAmyamiti / dhvaMsasya ghaTAtireke dhvaMsotpattau ghaTatAdava (1) nirUdhAkhyamiti kvacit- pA0 / For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 225 syaaptteH| anatirekasiddhau ghaTotpAdakamAmagrauta eva tadhvaMmo'pauti siddhaM caNikatvavyApakatvaM sattvasyeti bhAvaH / nirupAkhyatvamiti : upAkhyA dharmamtacchUnyatvamalaukatvamiti yAvat / alaukamya ca kAraNApekSitve'lokatvavyAghAtAt siddhamahetukatvamiti bhAvaH / tatkAryatvamiti / pratiyogijanyatvamityarthaH / tena pratiyogautara hetvanapekSattvaM mAdhyamiti bhaavH| vyApakatvamiti / pratiyogivyApakatva mityarthaH / yadyasya vyApaka tatra tasya hetvantarApekSAyAM vyApakatvAnupapatteriti bhAvaH / prabhAvatvamiti / prAgabhAvadRSTAntena dhvaMmasyApya hetukatvAdahetukatvamiti bhAvaH / niSedhyeti / viruddhayorbhAvAbhAvayorekatve bhAvotpattikSaNe'pi tadabhAvA patte: 9) marvazUnyatAprasaGgAdityarthaH / upapattau veti / virodhirUpavatorapyaikye gvAvAdaunAmapyakyaprasaGgAt // raghu0 Tau / yadi caivamutpattimatAM kSaNikatve middhe'pi nityatvena pararabhyapagatAnAM paramANanAM tanna middhamiti vibhAvyate tadA nityeSu middhavyAptikena sattvena teSAM vinAzitvaM kSaNikatvaM vA mAdhayiSyate ityaashyvaanaashngkte| prastu tauti / ahetukatvaM ca nadatyattyuttarabhAviDevanapekSatvam / atra ca yo 'yamya dhruvabhAvau ma tadatpattyuttarabhAvi hetvanapekSo yathA pUrvasya baujakSaNamyottaraH yathA vA karmaNo vibhAgaH, dhruvabhAvau ca pratiyogino vinAza iti vastutasteSAmabhimataH prayogaH / udakSaramapi parakauyasiddhAntabhedAnusAreNa (1) tadabhAvotpatteH pu0 pA0 / For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 Atmatattvaviveke saTIke vikalpya dUSayati / tjhautyaadi| tat dhruvabhAvitvam / tAdAta pratiyogitAdAtmyam / na ca tadAtmanastadattarabhAvisApevatvasambhava iti bhAvaH / nirupAkhyatvaM niHkhabhAvatvamalokatvamiti yAvat / alIkamya ca na kAraNApekSitvaM vilakSaNameva ca tadalokaM pratiniyatadezakAlamiti nAtiprasaGga iti bhaavH| nissedhyeti| mithoviruddhasvabhAvatvAditi bhAvaH / vaizvarUpyeti / nivedhyaniSedhayorekye kvacidapi virodhAmiyA viruddhadharmasamargocheda bhedamiddhAvadvaitameva sthAt myAca jagadevAbhAvazeSaM svadezakAlayorapi tasyAmattvAdityarthaH // nanu kAlAntare 'rthakriyAM pratyazaktirevAsya nAstitA sA ca kAlAntare samarthetara svabhAvatvameveti cet / nanvayameva kSaNabhaGgastathA cAsiddhamasiddena sAdhayataH karate pratinanda:(1) // zaGka0 Tau. / yaddA virodhinorapi tAdAtmye gavAvAdaunAmapi taadaatmyaaptterityrthH| prakArAntareNa vinAzasya pratiyogitAdAmyaM shngkte| nanviti / svotpattyavyavahitottarakSaNe bhAvo'rthakriyAM pratvasamartha ityazaktireva tadAtanau nAstitA / tathA ca mamarthatarakhabhAvo bhAva eva nAstitA saiva ca nAza ityarthaH / prathamakSaNe mAmImayimakSaNe cAmAmarthyamiti viruddhadharmAdhyAmena bheda evaM tava vivakSitaH / tathA ca kSaNabhaGga ravAnayA vacanabhajhyA vayocyate / - - - (1) pratimamallaH- pA0 1 / 3 pu0 / For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 227 sa ca pUktisAmarthyAmAmarthyaprayojakapramaGgatadviparyayAdhaunaca, tau ca dUSitAvevetyAha / nanvayameveti / tathA ceti / tathA ca prakArAntareNa mamarthatarasvabhAvatvamamiddhamamiddhena kSapAbhaGgena mAdhayata ityarthaH / yadi ca ghaTanAstitA ghaTAtmikA dezAntarakAlAntarayoranuvartate tadA tadrUpatayA ghaTasyaivAnuvRttiH, atha tatra nAnuvarttate tadA svarUpata eva ghaTAnuvRttiriti ghaTAdeH kAlAntarakAya pratyazakireva / nahi khakAle bojAdi kAlAntara kAryANi karotIti vakAle pi bIjAderasattvaprasaGga dUti prathama vikalpArthaH // bhagau . Tau. / navalokenAbhAvena bhAvasya tAdAmyAbhAve'pi vidhivyavahAraviSayeNAbhAvAntareNa tAdAtmye nokadoSa ityAha / nanviti / atha kriyAkAritvaM mattvamiti tadabhAve'mattvaM paryavasthatautyarthaH / tathApya zakirnAstitA na tvabhAvAtmiketyata shraah| mA ceti / mamarthetarasvabhAvatvaM bhAvasthAmattvamiti pramaGgataviparyayamiddhau siyet tayorevA middhirityAha / nanvayamiti / - raghu0 Tau. / nanu kAlAntare samarthetarasvabhAvobhAva eva vinAza iti nokradoSa ityAzate / nanviti / mA ceti / nAstitetyarthaH / kAlAntaravattau bhAvo hi sAmarthyaviraheNa mamarthAtprAcobhAvAdbhidyamAno lAghavAt tasya vinAzobhyapeyate ? prathA bhinna eva ? zrAdye nnvityaadi| sAmarthyaviraho hi bheda mAdhayana kSaNabhaGge paryavasthati na cAmAvadyApi siddha ityarthaH / vinAzasya pratiyogitAdAtmyAbhyapagamavirodhazcetyapi draSTavyam / For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 Atmatattvaviveke saTauke __ api ca dezAntarakAlAntarAnuSaGgiNyasya nAstitA yadyayameva ! nanamanakSaramidamuktaM yadayameva deshaantrkaalaantraanussnggauti| yadi vA svadezakAlavat kAlAntaradezAntarayorapi nAstitAnanuSaGge'stitvaprasaGgaH / azataH kathamastu zaktaH sattAlakSaNa tvAditi cet ! atha kAlAntarakArya prati svakAle zaktiramattvaM kiM vA svAkAryamapi prati kAlAntare'zaktimattvam // zaGka0 TI0 / svakAne 'pi kSaNikatAM mAdhayitu mudyatamya nityatvaM vibhutvaM ca paryavamitamityabhayataHpAzA rajjarityAha / api ceti / ayameva bhAva eva / nanu dezAntare kAlAntare vA bhAvasyAzati bamasta thA ca tadarbhayatra kathaM matvamApadyatAmiti pAte / prAtariti / kAlAntara kArya pratyazakiramattvamiti tedabaSe tadA bIjAdeH svakAlepi tasya bIjAdestATrapyAt kAlAntara kAya pratyazakavAdityarthaH // bhagau 0 Tau / kiM ca samarthasvabhAvasya nAstitA dezAntarakAlAntaramambandhinau na vA / zrAdye'pi mA yadi bhAvAdabhinnA tabAha / api ceti / bhAvA de bhAvAbhAvasya hetvantarAdhInanamiddhau sthairya eva paryavamAnamiti bhAvaH / nanvarya kriyAzakatvaM attvaM kAlAntare ca tadabhAvAt kathaM sattvaM myAdityAha / prazariti / For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 226 raghu Tau. / dvitIye api ceti / dezasyApi caNikatvAddezAntaretyakam / prabhAvamAmAnyAbhiprAyeNetyanye / clsntaanmbhiprtytypre| pUrvamaza kirazanakhabhAvarUpA zaGkitA, mamprati zakiviraharUpatAmA shngkte| azakaH kathamastviti / kAlAntare'stittvamiti ghoSaH / kAlAntareti / kAlAntarIya kAryAzake: vakAle pi bhAvAt svakAla ityuktam / na tu vikalpAntargata mantavyam // Adye sva kAle'pyasattvaprasaGgaH tadAnImapi tasya ndrssyaat| kAlAntara kArya pratyevametaditi cet ! kimayaM mantra pAThaH nahi yo yatrAzaktaH sa tadapekSayA nAstauti vyvhiyte| nahi rAmabhApekSayA dhUmo jagati nAsti, tata kasya hetoH nAzaktasya svarUpaM nivartata iti // zaGka, Tau 0 / tadAnaumiti / tadAnImapi svakAle'pi / evametaditi / etad baujAdi / evaM vakAlepi kAlAntarakAyaM pratyama devetyarthaH kimymiti| madapi kiJcidapekSayA maditi virodhaparihAro mantrapAThaM vinA nopapadyata iti bhAvaH / vyavahAravirodhamAha / na hauti / vyavahAravirodhameva sopapattikamAha / na hi rAmabheti // bhagau0 Tau / zrAdya dati / kAlAntarakAyeM prati yadyazAkirasattvaM tadetyarthaH / idAnImapi svakAle pautyarthaH / tATrapyAt For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 Atmatattvaviveke saTIke kSaNAntarakArya pratya zaktatvAdityarthaH / tathA ca mattvakAle'pyamattvamiti virodha iti bhAvaH / nanu kiJcidapekSyA'mattve'pi kiJcidapekSayA mattvamaviruddhamityAha / kAlAntareti // raghu0 / Tau / hitIye tu yadi kAlAntarAdhArAzaktiH kathaM tdaatmikaa| tadAdhArA cet tadaivAmattvaprasaGgaH kAlAntare tu vipryyH| tasmAt vidhirAtmA'sya bhAvasya niSedhastu tataH paraH / so'pi cAtmeti kaH prekSaH zRNvannapi na lajjate // zaGkaTau. / svakAryamapi prati kAlAntare'pi zakiramattvamiti dvitIyaM padaM dRSayati / yadauti / kathaM tadAtmikA-katha pratiyogyAtmikA / pratiyoginaH kSaNamAtravRttitayA dvitIye kSaNa 'matvAdityarthaH / tadAdhArA cediti / pratiyogikAlAdhAretyarthaH / kAlAntara iti / svakAlAkAreranyadazaktirasattvaM tadA svakAlAtirike kAlne bhAvasya mattva prasaGga dati sthairyamevAvarttata iti bhAvaH / prathamavikalpaprasaGgamupasaMharati / tasmAditi / svabhAvAbhAvayovidhAyakaniSedhakapramANagocarayostAdAtmyaM marvathA'nupapannamityarthaH / praSTA IcA prekSA tathA vyavaharatoti prekSaH // For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / 1 Acharya Shri Kailassagarsuri Gyanmandir 1 bhago * Tau0 / zakteH kAlAntaraM yadyavadhistatrAha / kathamiti / bhAvasya bhinnakAlaunAzakritAdAtmyasvIkAre sthairyApattiriti bhAvaH / zrathAzakrirbhAvamattvAdhikara NakAlAdhArA kAlAntarArtha 1) nirUpakamAtraM tatrAha / tadAdhArA cediti / tarhi bhAvasya sattvakAla evAmattvapramaGga iti virodha evetyarthaH / viparyayaH sattvamityarthaH // svakAyeM prati kAlAntara nirUpitA tasyAzaktiH katha raghu0 Ta kAlAntaraniSThA tanniSThA vA ? zrAdyaM dUSayati yadauti / miti / tamya tvayA kSaNikatvAGgIkArAditi bhAvaH / dvitIye tvAha / tadatyAdi / tadAtmikAyA azaktastatkAla eva mattvAditi bhAvaH / zrabhede kathamAdhArAdheyabhAva ityapi draSTavyam / viparyatadAdhAretyamya tatkAlAdhAretyarthaH iti tu kecit / yo'mattvavyatirekapramaGgaH / upasaMharati / tasmAditi / zrAtmA svarUpamasya niSedha ityanvayaH // (1) ntaratvani- 2 pu0 pA0 / (3) syoddhAraH -- pA 2 pu0 / 231 astu tarhi bhAvasvarUpAtiriktA nivRttirnAstautivAkyasya () sopAsyeti zeSaH / nanvayamapi kSaNabhaGgasyodvAra : ( ) sa ca ( ) kaphoNiguDAthito barttate / bhavatu vA (2) nAstItyasya - pA0 2 0 / (4) saca - pA0 2 0 / For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 Atmatattvaviveke saThIke nivRttirasamarthA tathApya hetukatve tasyAH kimAyAtam / tucchasya kaudRzaM janmeti cet ! yAdRzaH kaaldeshniymH| so'pi tasya kaudRza iti cedevaM tarhi na ghaTanivRttiH kvApi kadApi sarvacaiva sadaiva veti syAt // zaGka0 Tau0 / nirUpA vyatvaM veti dvitIyaM vikalpamutthApya nirAkaroti / astviti / bhAvasvarUpAtirikA nivRttirnAstIti kaurtivAkyaM mopAkhyati zaghaM dattvA prajJAkareNa vyAkhyAtaM tena nirupAkhyA nivRttirityarthaH paryavamyatItAbhiprAyaH / etadadUSayati / nanvayamapauti / nima pAkhyA cenivRttirahetukA tadotpannamAtrasyeva bhAvasya mA bhavediti kSaNabhaGgamiddhiriti tavAbhiprAyaH, ma ca nivRtteH mopAkhyatvamAdhanAt pUrvameva nirasta iti bhaavH| kaphoNi: kRrparaH / tatparyantagatasya guDamya yathA lehanabhanupapanna tathA bahudhA niramtasya kSaNabhaGgasya punarArambho'nupapanna ityarthaH / bhavatu veti / nivRtteralaukatvaM dhruvabhAvitvaM tena tasyA ahetukatvamAdhanamanupapannamiti bhAvaH / tucchatvAdevAhetukatvamiti gate / tucchasyeti / yathA vastuno janmakAlAdi niyamagamyaM tathA tuccha syApoti pariharati / yAdRza iti / mo'pi niyamaH / tamya tucchasya / evaM tahA~ti / tucchAyA nivRtta rutpAdAbhAva ityarthaH / tathA ca kSaNikatva miyartha vinAmyAhetukatvaM dhruvamA vitvenAbhimataM nityatvameva bhAvasya mAdhayediti zuddhA buddhiriti bhAvaH // For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / bhagau. TI0 / parakauyagranthe bhAvasvarUpAtirikA nivRttinAstItyatra bhAvAbhAvayomtAdAtyAnupapattyA mopAkhyeti pUrayitvA bha tiri kA mopAkhyA nivRttirnAstItyaryAnnirUpAkhyA nivRttimtatra ca na kAraNApekSeti kenacidivaraNakAreNokamupadayaneva dvitiiypkssmutthaapyti| asta noti| tadapi nivRtte nAdezakAlAnugamAdalaukatvamanalokasya kSaNikatvamiddho syAt tadeva tvmiddhmityaah| nnvympauti| middhamabhya petyaapryojktvmaah| bhvnviti| tucchamyeti / nirdharmakamyAdyakAlamambandharUpadharmAmambhava datyarthaH / yAdRza dti| alaukamya niyata dezakAlamambandhavajjanmApya stvityarthaH / so'pauti| anaukatvAdeva dezakAlaniyamo'pi tucchamya nAstautyarthaH / nivRttedaMzakAla niyamamya viziSTasyAbhAvo yadi dezakAla-- mambandhamna vizeSaNasyAbhAvAt tatrAha / na ghaTanivRttiriti / atha tatmambandhamatve'pi vizeSyaniyamAbhAvAt tatrAha / sarvatreti // raghu0 TI0 / dvitIyaM pakSa nadauyagranyA viruddhaM vyatpAdayannApAte / astu toti / zeSa: adhyAharaNIyo bhAgaH / tathA ca bhAvasvarUpAtirikA mopAkhyA nivRttirnAmtauti paryavamitavAkyamya nirupAkhyA nivRttiriti tAtparyam / etadRSayati / nanvayamapauti / nirUpAkhyA cennittirahetukA tadotpannamAtrasyaiva bhAvasya mA bhavediti kSaNabhaGgamiddhiriti tavAbhiprAyaH / ma ceti / nimapAkhyatvamevA middhamiti bhAvaH / kaphoNi: kUrparaH ! mo'pauni / tamya tucchasya ghaTanivRtterdezakAlamambandhaniyamo nAstItyarthaH / 30 For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 Atmatattvaviveke saTIka ghaTanivRttedaMzakAlasambandhaniyamaniSedho hi kiM vizeSaNasya sambandhAMzasya niSedhaH kiM vA vizezyasya niyamAMzamya / zrAcaM vipoti| na ghttetyaadi| dvitIye tvaah| sarvatraiveti / ghaTa nivRttirityanuSajyate / bhavatu(1) prathama eveti cet / so'yaM bhAvanAstitA svarUpapratiSedho vA bhAvapratiSedhena nittisvruup(2)niruktirvti| Adye bhAvasyaiva sadAtanatvaprasaGgaH hitoye tu nihattereveti // zaGka, Tau. / etadeva vibhAvayituM zakate / bhavaviti / prathama iti| na kApi bhAvanivRttiritipakSa ityarthaH / mo'ymiti| ghaTanivRttiH kvApi nAstauti pakSa ityarthaH / nAstitAsvarUpanirukiriti / bhAvamya nAstitA na kAdAcitkIti nAstitAyA eva svarUpaM nirucyata ityarthaH zrAdya iti / nivRtterevAbhAvapakSa ityarthaH / dvitIya iti / nivRtteH mArvatrikatvamAdikatvapakSa ityarthaH / evaM mati kadApi bhAvo na myAditi bhAvaH // bhagau0 Tau. / bhavaviti / na kApi kadApi nivRttiriti pakSa ityrthH| so'ymniymH| nivRttisvruupeti| nivRtteralaukatvaM (1) asviti kvAcitkaH pAThaH / (2) pratiSedhena 'nAstitA' svarUpa- vA0 1 pu0 / For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 235 dezakAlasambandhena nirUpyata ityarthaH / zrAdya iti / nivRttisvruupsyaivaabhaavaadityrthH| dvitIye viti / bhAvAnAdhArakAlavat tadAdhArakAle'pi nivRttistulyeti kadApi bhAvo na syAdityarthaH // ragha* TI0 / prathamo ghaTanivRttidezakAlamambandhaniSedhaH / mo'pi kiM dezakAlamambandhasya niSedhaH kiM vA ghaTanivRttaH / nAdyaH nihatterdezakAlAmambandhitvenAvirodhitvAt ghaTamya mArvatrikatvamadAtanatva prasaGga iti / dvitIyamapi nivRttaniSedho vA ghaTasya veti vikalpya dUSayati / mo'yamiti / bhAveti vikalpaviSayasya gunntvenaabhidhaanmitrphlktvsuucnaay| nivRttirUpanirUkriparyavamAyo bhAvapratiSedho vetyarthaH / nivRttirUpamatyantAmatpratiyogikatvam / bhAvode zakAlayoH mambandhastatpratiSedhena nivRttirUpamalokatvaM nirUpyata ityarthastu na yuktaH vakSyamANamadAtmatvaprasaGgAmaGgateH / bhAvapratiSedhena kvAcikatvakAdAcitkattvapratiSedhena nivRttisvarUpanirUnirityartha ityanye / taccintyam / prathamapakSamya kvAcitkatvAdipratiSedharUpatvAbhAvAt / sadAtanatveti mArvatrikatvasyApyapalakSaNam / nivRtteriti sadAtanatvetyAdikamanuSajyate // astu tarhi tatkAryatvameva dhruvabhAvitvaM ! na, tasyApi kArya iti pakSe virodhAt tasyaiva kArya ityasiddheH / yatkiJcidatpannamAcasya kArya sa eva tasya nAza iti cet / tarhi yasyAH sAmagramA yat kArya tat tadariktAna For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 Atmatattvaviveke saTauke pekSamiti sAdhanArthaH tamimaM ko nAma nAnumanya te(1) kAryameva vinAza iti tu kenAnurodhena vyavahartavyaM kiM taddiA havattvAt kAyasya kiM vA tadiraharUpatvAt // zaGka0 Tau / hatauyaM dhruvabhAvitvaM dUSayitamAha / asviti / etahaTadhvaMma etadavyavahitottarakSaNotpattikaH etatkAryatvAt etadghaTasvarUpavaditi tAvattava vivakSitaM (tadA) taba tatkAryavAditi tasyApi kAryatvAdityarthe'pizabdena kAraNAntaramamuccayazcattava vivakSitastadA tadvilambana dhvaMmavilamvena tadutpattyavyavahitottarakSaNotyattikatvaM viruddhaM tanmAtra kAryatvaM ca hetu: svarUpAmiddha ityarthaH / yahA etadghaTadhvaMsa etanmAcahetukaH tatkAryatvAdityatra virodhAsiddhI vikalpite draSTavya / asiddheriti : muharAdarapi ghaTanAzaM prati kAraNatvadarzanAdityarthaH / nanu tamyApi vA tamyaiva veti na samuccayo navA niyamo vivakSitaH kintUtpannamAtramya yatkArya taMva tasya vinAza iti mama mataM tadatirike dhvaMme mAnAbhAvAditi shkte| ytkinyciditi| tarhi kAya kAraNAtirikAnapekSamityahetukatvArthaH tadatra kAraNapadaina yadi sAmagrI vivacitA sadA middhasAdhanaM , tadekadezazcet tadA bAdha: 'na kiJcidekamekasmAt sAmayyAH sarvasaMbhava' iti tavAbhyupagamAt / evamabhyupagamo'pasiddhAnto mAbhUdata Aha / ko nAma nAnumanyata iti / (1) anumanute- pA0 2 pu0 / (2) etatpaTadhvaMsaH- pA0 2 pa0 / For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 237 kAryameveti / kAryamAtrasya vinAzivAbhyapagamo mama prauDhivAdeneti bhaavH| kAryasya kAraNa vinAzAtmakattvavyavahAraboja vikalpayati / kimiti| tadvirahavattvAtkAraNAnyonyAbhAvavattvAt / tadviraha kapatvAtkAraNavirahAtmakatvAtkAryasyetyarthaH / / bhagI. Tau / hatauyaM kalpamutthApayati / astviti / tatra yadi tamyApi kAryamiti vivakSitaM , tadA kAraNAntarasyApitAbdena mamunyAt pratiyogItarakAraNAnapekSatve mAdhye virodha ityAha / tamyApoti / tamyaiva kAryamiti ca vinAzasya pratiyogItarakAraNAjanyatva miTTo, tadeva tvmiddhmityaah| tamyaveti / nana mamuccayaniyamau vinaiva kAryatvamAtra hetuH na ca mandigdhavipakSavRttitvamatiriktadhvaM me mAnAbhAvAt parizeSeNa yat yatkiJcidatyatyanantaraM kArya janayati kAraNaM tasyaiva tadvinAzarUpatvA dityAha / yatkiJciditi / yat yamya kArya tat taditarakAraNAnapekSamityatra vyabhicAra eva, sAmagrautaH kAryotpatte riti yatsAmagraujanyaM yatkArya tat taditaramAmayapekSamiti mAdhyaparyavamAne siddhasAdhanamityAha / tauti / tathApi yadyadatpannamAtrasya kAyaM tadeva tamya vinAza ityatra kiM bAdhakamityAha / kAryameveti / tadvirahabatvAt tadanyonyAbhAvavatvAdityarthaH // raghu0 TI0 / tasyApautyapizabdena yadi taduttarabhAvi samuccaya tabAha / virodhAditi / zramiddheriti / apramiddherityarthaH / For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 238 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir athApinA hetvantaramAtraM mamuzceyamavivacitavizeSaM tatkAryatvamAtraM vA heturityAzayenAzaGkate / yatkiJciditi / tadmaktikAryatvasya mandigdhavyatirekatayA tatsAmagraukAryatvaM hetUkAyeM, parAmarSaNauyA ca tadA tAtisAmagrau tatra vyAptimanumanyAmahe na tu pacadharmatAmityAha / tatyAdinA / yasyAH vyakteH / tadatirikreti taduttarabhAviparam / yayA sAmagryA yajjanyata ityarthepyevameva / kecittu bajazrutastasthApi kArya ityAdezcAnurodhAditara kAraNAnapekSatva me vA hetukatvaM varNayanti, taJca puJjAtpucotpattiM vadato vainAzikamya kacidapi vastuni na pramiddhaM, sphuTataravirodhavyabhicArANAM ca tattAdAtmyatatkAryatvatayApakatvAnAM tatra hetutvA mamanucitamityapecitam / vyavaharttavyaM svaukarttavyam / tadviraharUpatvAditi / tatkAryastu dvirahasta dvinAza ityubhayasampratipannatvAditi bhAvaH / na tAvat pUrvaH sahakAriSapi tathAprasaGgAt (") virahasvarUpAniruktezva / na dvitIyaH sa hi kAryakAle kAraNasya yogyAnupalambhaniyamAddA bhavet vyavahArAnurodhAdA atirikta vinAze bAdhakAnurodhAdeti // zaGka0 Tau0 / tathApramaGgAditi / vemAdAvapi tantuvinAzavyavahAraprasaGgAt tadanyonyAbhAvavattvasya mattvAdityarthaH / viraha (1) tathA bhAva prasaGgAt pA0 2 pu0 | tathA vyavahArapramaGgAt pA0 3 pu0 / For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 236 svarUpeti / virohyabhAvaH sa cAlaka eveti tadvattA kAryasya svalakSaNAsya kathaM bhavediti bhAvaH / yadvA kAraNa biraho yadi kAryameva tadA kathaM tenaiva tadvattA / zratiriktazcedabhAvastadA kimaparArddha kAryavyAtiriktapradhvaMseneti bhAvaH / na dvitIya iti / yadyapi bhAvasyAbhAvatAdAtmyaniSedhAdevaitadapi nirasta, tathApi prakArAntareNApi nirasyati / na dvitIya iti / ma iti / dvitIyaH pakSa ityartha: / kAryakAle kAraNaM sarvathApi nopalabhyata iti mUlaM kAryameva kAraNavinAza ityarthaH / zratirikreti / kAryAtirikta ityarthaH // bhagau0 Tau. / mahakAriSvapIti / tantUnAM yathA paTe kArya 'nyonyAbhAvastathA vemAdiSvapIti teSvapi tatvabhAvavyavahAra prasaGga ityarthaH / kiM ca kAryasya tadvirahavattvAdityaca yadi virahapadArthaH kAryameva tadA viraha padavaiyarthyApattyA tadvirahavattve kAryaviraha ukraH myAditi svavacanavirodha ityAha / virahasvarUpeti // viraharUpeti / viraho yadyabhAvaH ma raghu0 Tau0 / bhavatAmalaka dati kathaM tadvattA vastunaH kAryasya, sadamato: zrathAdhikaraNasvarUpaH kathaM tenaiva tadvattA'mA saMmarganiSedhAt / dhAraNyaM vetyarthaH // ma hauti / ma dvitauyaH kAryasya tadviraha rUpa svarUpaH // For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * 240 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIke na prathamaH upalabhyante hi paTakAle vemAdayaH / na ta iti cet ! kimaca pramANam / zrabhede'pi di pramANamiti cet ! mAbhUt tAvat sandeha sthitAvapi anupalabdhivalAlambana vilayAt / na dvitIyaH nahi paTo jAta ityukte tantavo naSTA iti kazcidyavaharati / paTasthAnatirekAt tantumAcajanmani bhedAgrahAdavyavahAra iti cet ? na tarhi vyavahArabalamapi ( ) / visabhAgasantatau tAvadyavahArabalamastauti cet naitadevam // zaGka 0 Tau. / nanu paTakAle ye vemAdaya upalabhyante te tadbhinnA eveti zaGkate / na te ta iti / caNabhaGge matyevaM (na) myAt / ma cAdyApi na siddha ityabhiprAyeNAha / kimatreti / yadyapi pratyabhijJAnaM tatra mAnaM tathApi tadanupadarzanepi na catirityAzayenAha / mAbhUditi / kAryakAle kAraNAnupalambhaH sandigdha iti talaM tava bhagnamevetyarthaH / zravayavebhyo'nanyatvamavayavina iti pakSamAdAya zaGkate / paTamyeti / kAraNAbhAvatvena vyavahartuM yogye'pi paTe tatvAtma ke pUrvatantubhedAgrahAnna tathA vyavahAraH yena tu paraukSa ke bhedo gRhyate tasya tathA vyavahAro'styeveti bhAvaH / vyavahAro hi laukikaparIkSakamAdhAraNa: pramANaM ma ca prakRte nAstItyAha / tati / parokSakasya viparIta eva vyavahAro na kathamatreti (1) vyavahArAbalambanamapi - pA0 2 pu0 / For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH | 9 31 Acharya Shri Kailassagarsuri Gyanmandir bhAvaH / nan paTe naSTa tantumAlAlacaNaM kAyeM yatra jAyate tatra paTanA pratautivyavahArau sta evetyAha / vibhAgeti / vibhAgamantatAvapyetaddRSTAntena tathotreyamiti hRdayam // 1 bhagau0 Tau0 / yadyapi paTakAle vemAdaya upalabhyante tathApi paTotpattiprAkAlau navamAdibhyo'nya evaM paTakAlaunAsta ityAha / na te ta iti / caNikatvAmidbhAvidamapyamiddhamityAha / kimaceti / nan ta evopalabhyanta ityamAnakatvAdasiddhamityAha / abhede'pIti yadyapyabhede pratyabhijJAnameva mAnaM vakSyate tathApyApAtataH sandehe 'pi na kAryAtmatA vinAzasya nirvahatItyAha / mAbhUditi / nanu tantubhinne paTAvayavini mAnAbhAvAt tantava eva tathotpannAH paTatvena vyavahriyante tathA ca pUrvAparatantUnAM mithastantuvamAjAtyena bhedAgrahAt pUrvatantuvinAzatvenottaratantavo na vyavar3iyante ityAha / paTamyeti / nanu yattantubhistantavo janyante paTo vA taca tantuvinAzAyavahAro'pi yatra paTena tantavo janyante tatrotpanneSu tantuSu paTo naSTa iti vyavahArosyeveti tadanusArAt sabhAgamantatAvapi kAryameva vinAza iti kalpyata ityAha / visabhAgeti : vimabhAgo vimadRzaH // 241 raghu * TI. * / na te taiti / upalabhyamAnA vemAdayaH paTapUrvakAlonebhyo bhinnA ityartha: / paTasyeti / tathotpannAnAmeva tantUnAM paTavAta teSA ca mamAdRzyena bhedAgrahAjjanyatvAgrahaNa na vinAza For Private and Personal Use Only F Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 Atmatattvaviveke saTauke vyavahAra ityarthaH / visbhaageti| mamAnAH sadRzA: bhAgAH mAntAnikA yasyAH mA mantatiH mabhAgA, vimadRzamAntAnikA ca vimabhAgA, kASThAGgArAdisantatAvaGgArAdijanmani kASThAdivinAzavyavahArAt kAryasya vinAzatvasthitI mabhAgamantatAvapi kAryameva vinAzatvena kalyate bAdhakAmAvAdityarthaH // yadi hi tantumAlaiva paTanittiH kathaM tadAzrayastadAtmako vA paTaH praak| anyavAsAviti cet ! na tAvajjAtikRtamanyatvamupalabhyate (1) vyaktikRtaM tu nAdyApi siddhyti| ata evara) tasiddhAvitaretarAzrayatvam / tathApi yadyevaM syAt kaudRzo doSa iti cet ! na kazcit, kevalaM pramANAbhAvaH vyavahA nadasiddhAvapi miDyatastasya nimittAntarApekSaNAt // __zaGka0 Tau0 / yadi hoti / tantumAlAyAM paTastAvadvarttata ityanubhavamiddham / mA cettantamAlA paTanivRttiH syAt tadA svadhvaMsa eva paTo varttata ityAyAtamini svamate / paramate tvAha / tadAtmako veti / paTopi tantamAlA paTanittirapi tantamAlA tathA ca pratiyogyAtmikaiva nivRttiH myAditi virodha ityarthaH / nan pUrvatantumAlAyA uttaratantumAlA anyeva tathA ca kathamayaM (1) manyadupalabhyate- pA0 1 0 / (2) ita eva-pA0 kvacit / TIkArasammato'pi / For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 243 virodha dati zaGkate / anyaiveti / tadvijAtIyA vA tabhitrA vA / nAghaH tthaa'nnubhvaat| nAnyaH kSaNabhaGgAmiddheriti prihrti| na taavditi| yadyapi jAtikRtAnyatvaM vyakrikRtAnyatve maTeva, na hyekasyAM vyako krameNa jAtibhedaH sambhavatIti pRthak vikalpAnupapattistathApyupapattimaukaryAdetadakram / uttaratantumAlA pUrvatantumAlAto bheda eva mati tabittirUpA bhavati nAnyatheti tasiddhirityatrAha / data eveti / pUrvAparatantumAlayorbhede mati nittirUpatvaM, nivRttirUpatAyAM ca matyAM bheda ityanyonyAzraya ityarthaH / evamiti / uttaratantumAlA pUrvatantamAlAnivRttiH syAt ko doSo nivRttyatarakhaukAre gauravamiti bhAvaH / pramANAbhAva iti / uttaratantamAlAyAH pUrvatanta nivRttirUpattve bhinnatve ca pramANAbhAva datyarthaH / na vA IdRzo 1) vyavahAra ityAha / vyavahAreti / nadamiddhAviti / yatrAzrayanAmAdeva paTanAzastatra tantumAlAyA apramiddhAvapi paTanAzavyavahAro nimittAntarAt paTadhvaMmarUpAdeva vakravya ityarthaH / tantumAlAyA nivRttirUpatvAmiddhAvapautyanye / bhagau 0 TI0 / svamatamAzrityAha / kathamiti / vinAzasya pratiyogyanAzrayatvAdityarthaH / bauddhanayenAha / tadAtmakattve veti / vinAzamya pratiyogdhanAtmakatvAdityarthaH / anyaiveti / amau tantamAlA kAraNavirodhinau kAryamantatiramyaiva vinAzAmiketyarthaH / na tAvaditi / tantaSu jAtibhedasya yogyA nupalazcibAdhitatvAdi (1) tAdRza iti 1 pu0 pA0 / For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 Atmatattvaviveke saTauke tyarthaH / vyatikRtaM viti / mivau vA tatsAdhanAya hetvabhidhAnavaivaryamityarthaH / kAryasya vinAsatve middhe vyakibheda mizita miDDau ca kAryamya vinAzatvasiddhirityarthaH / yadyevamiti / yadi kAryameva vimAnaH sthAdityarthaH / tadasiddhAviti / tantumAlAyA nivRttirUpatvAsiGAvapi siyatamtamya paTanivRttivyavahArasyetyarthaH / nimittAntaraM kAryabhinnaM dhvaMsarUpamityarthaH // raghu0 ttau| ekatra bAdhakabalAdatirike vinAze siddhe vivabhAgamamtAnepi tathaiva kalyata ityAzayavAna bAdhakamAha / yadi hauti / tantu bhinnatvA bhinnatva vipratipattAvapi durapahavamtAvatmarvAnubhavamiddhaH paTo dharmoM, bhavitavyaM ca tamyAvazyaM kAdAcitkasya sato vinAzena, ma cedatirikSaH, middhamauhitam / atha tantumAlAmAcaM kiM vA tadvizeSaH / zrAdhe kathamiti / tadAzraya iti svamatena / tadAtmaka iti paramatena / dvitIyaM shkte| anyaiveti / paTAkArebhyastantubhyo'nyaiva taduttarakAlonA tantumAletyarthaH / dUta eveti / vartamAnatantamAlAyAH pUrvakAlInatanmAlAvyAvRtteH paTanAgAtmakale siddhe bhedasiddhiH middhe ca bhede tasiddhirityarthaH / namvevamapi sandehe na bAdhakabalamata prAha / tadasiddhAvapautyAdi / upalakSaNaM caitt| tatsiddhAvapyasihAta ityapi draSTavyam / paTo hi yAdRzastAdRzo bhavatu, gTahya te tAvat tantabhyo bhinnatvena tanjanyatvena ca, na ca tathApi tantuvinAzabuddhivyapadezau bhavataH, bhavatazca tantumAlAyAH pUrvatantavirahAbhinnatvena gRhyamANe 'gTahyamANe ca paTa For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / 245 janyatvenAbhAvAtmani ca paTajanyAntare paTasya tAviti miti kAryabhAvAdanya eva bhAvasya vinAza ityarthaH // api ca tanta vinAzaH sAmAnyatastantuviraha svabhAvo vA syAt tadipato vaa| Adhe kathaM sanvantaraM. na hi sAmAnyato naulmnaulvirudvsvbhaavmnaulaantrm| ditIya kathaM tadigedhau, na hi naulaM sAmAnyato'pi naulaantrvirodhi| vizeSamAtra evAyaM virodha) iti cet ! tat kiM sAmAnya tA'nubhayasvabhAva eva vinAzaH / zrAmiti bravato'nyataramupAdAya vinaashvyvhaagnuppttiH| sAmAnyasyAlokatvAt tatra virodho'pi kiM kariSyatauti cet ! bilaunamidAnoM viruDvadharmAdhyAsena bhedapratyAzayA, tasya tdaashrytvaat|| zAGka * Tau / tantu vinAza iti| tanturUpo vinAzastastvantarasya tantatvAvacchinnasyaiva yadi virodhI tadA tanvantaraM kathaM bhavet / na hi mAmAnyata evAnaulaviruddhasvabhAva naulamanaulaM bhavatItyarthaH / dvitIya iti| mAmAnyato na tadvirodhauti yadi tadA tantaH sAmAnyataH tanta virodhI kathaM bhavet / na hi naulaM naulatvena kadAcinaulavirodhi bhvtiityrthH| nanu na tantatvenaiva tantostanta (1) vizeSa evAtra virodha-pA0 1 pU0 / For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 yAtmatattvaviveka saTauke virodhitvaM bramaH, kiM tu pUrvatantoruttaratantarvirodhotyAcakSma he dati na virodha dati zaGkate / vizeSa eveti saptamI / vizeSAzrito virodho na mAmAnyAzrita ityartha / anubhayeti / mAmAnyato na virodhI nAvavirodhItyarthaH / sAmAnyato virodhitve tantareva na syAt avirodhitve tannamittirUpo na syAditi bhAvaH / nanu bhavat tantaH sAmAnyato'nubhayakhabhAva: kiM naH kinna vizeSata eva virodhAnivRttikapatA bhavedityata Aha / zromiti / anyatareti / virodhamAdAya tamtavyavahArAnupapattirityavirodhapakSa pAzrayaNIyastathA ca vinAzayavahArAnupapattirityarthaH / nanu sAmAnyato virodhyavirodhicintA tadA bhavet yadi mAmAnya bhavet tadeva tu nAstItyAha / mAmAnyasyeti / evaM mati govAzvatvalakSaNaviruddhadharmAdhyAmAbhAvAdivAzcAdaunAmabheda ApadyatetyAha / bilaunamiti / tamya bhedamya / tadAzrayatvAt tadadhaunatvAdityarthaH // bhagau0 ttau| tantamAlAtmaka eva paTa: pUrvatantumAlAyA vinAza ityatra dUSaNAntaramAha / api ceti / tanta vinA gaH pUrvatantuvinAzatvenAbhimatastantu vizeSa ityarthaH / mAmAnyata iti / tantvana rUpeNa tannobinA gasvarUpatvamityarthaH / tadviparIta iti / na sAmAnyena rUpeNa tantomtathAtvamityarthaH / kathamiti / tantostantatvenaiva rUpeNa tantuviruddhatve tantuvizeSatvaM na myAdityarthaH / mAmAnyato naulatvenaiva rUpeNetyarthaH / nanu tantatvenAviruddhatve'pi For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ca www.kobatirth.org , 10 kSaNabhaGgavAdaH / tavi vizeSata evaM virodhaH syAt tatkAraNamya tatoreva tatkArya tantu rodha:, tathA ca tantujAtIyo'pi tantvantaravirodhI syAdityAha / vizeSeti / evaM sati sAmAnyatastantu vinAzo na tantu virahasvabhAvo na vA tadviparIta ityubhayAnAtmakatvaM viruddhaM 'parasparavirodhe hi na prakArAntarasthiti'riti nyAyAdityAha / tatkimiti / yadi sAmAnyatastantavinA zobhihitapakSadayAnAtmako vizeSata eva virodhAGgaukArAdityupeyate tadAnugata vinAzavyavahArAnupapattiH kAryameva vinAza iti hAnApattizcatyAha / zrImiti / nanu tantatvAdimA mAnyamalokatvAnna viruddhatvAvacchedakaM na vA'lokasvalakSaNayoH sambandhaH sambhavatItyAha / sAmAnyasyeti / evaM mati viruddhadharmAdhyAmAdbhedo na syAdiruddhadharmasyAnugatatvenAlIkatayA svalakSaNanAmambandhAdityAha / vilInamiti / tasya bhedasya / tadAzrayatvAt viruddhadharmAzrayatvAdityarthaH // Acharya Shri Kailassagarsuri Gyanmandir 247 mabhAgasantAne kAryasya vinAzatve bAdhakAntara C ghu To mAha / api ceti / mAmAnyatastantu vinAzatvena / tantostantumAmAnyasya vira ho'nyonyAbhAvaH svabhAvo yasya sa tathA tantuvinAza: tantuvinAzatvAvacchedena tantubhAmAnyabhinnastantumAmAnyAbhinno beti vikalpArthaH / zrAdya iti / tatsAmAnyabhinnatvAvacchedakarUpavatastadvizeSatvAyogAt na hyanaulamA mAnyabhinnatvAvacchedakarUpanaulatvavannaulamanaulavizeSo bhavi tumarhatItyarthaH / virodho bhedaH / dvitIye bhasmAdilacaNavimabhAga (5) vizeSa iti pu0 pA0 / For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke mantAnIyastantuvinAzaH kathaM tantumAmAnyavirodhI, tatsAmAnyA bhinnatvAvacchedakarUpavatastatmAmAnyabhinnatvAyogAt / na hi nolamAmAnyAbhinnatvAvacchedakanaulatvazAli naulaM naulamAmAnyabhinnamityarthaH / naulapautAdivattantu vinAzayoH mAmAnyato na virodho'pi tu vyaktivizeSayoreveti na tanta vinAzamya nanta vizeSatvAnupapatcirityApAte / vizeSamAtra praveti / yathA bhavatAM janyavinAzinorammA ke vA kalamAGkara kurvaTpayoH sAmAnyato na virodhI nAyavirodhaH kvacitmamAvezamya mitho vyabhicAramya ca darzanAt, tathA tantavinAzayorapautyabhyupagame 'nyataratantumAdAyA'nugatatantuvinAzavyavahArAnupapattirityAha / zromitauti / nanu na tantamAmAnyaM na tantamAtraM vA tantu vinAza vyavahAra nimittam ? zrAdya tannatantubhanmanorvyabhicArAt, paraM tu mabhAgo visabhAgo vA tatkA yemantAna eva, evamanyatrApauti cet / n| mantAnatvasya darvacatvAt / nanu tantu bAdimAmAnyamyAlaukatvAdapAdhimAhityenAnugatatanta vinA zavyavahAra ityAzayena zaGkate / mAmAnyasyeti / apikaaraadvirodhH| tamyeti / tasya bhedamiyapayogino virodhasya tadAzrayatvAtmAmAnyAzrayatvAt / sAmAnyamanugato dharmaH / ayamarthaH ekamAtravRttidharmayo virodho nAzrayabhedamagTahautvA zakyagrahaH gTahote tu tammin virodhAnudhAvanamanarthakamata: mAmAnyayoH mAmAnyAvacchinnayorvA zrAzrayAntare virodho rahautavyaH taccedalokatayA na virodhopayogi, na tarhi viruddhadharmAdhyAsena bhedamya middhiriti // For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 246 nanvatiriktAbhAvapakSe yathA paTaH paTAntarAbhAvavAMca tajjAtIyazca abhAvo vA paTavirodhau paTAntarasahavRttizceti na kazcibirodhaH tathA kAryAbhAvapakSe'pi bhvissytiiti| naitadevaM, pratiyoginA hi tAdAtmyasaMsargakajAtIyatvAni dhyante apratiyogitvaprasaGgAt bhinnakAlatvAt mAmAnyato viruddhadharmasaMmargAca, apratiyoginA tu saMsarga ko doSaH na hi bhedavijAtIyatakakAlatAH saMsargavirodhinyaH tAdAtyaM hi saMsargitve viruddhaM vigedhitvaM ca te ca neSyete ev| nApi bAdhakAnurodhastadabhAvAt // ____AGka * To0 / paTAntarAbhAvavAnityantarapadaM sphuTArtham / yacA paTaH paTAbhAvavAnapi paTajAtauyastathA tantarapi tantu nivRttirbhavet paTavirodhyayabhAvaH paTAntaramamAnAdhikaraNastvayA yathecate tathA tantu vinAzopi tantarmayeyyata ityrthH| kAyAbhAvapakSa iti| kAryarUpAbhAvapakSa ityarthaH / pratiyoginA hoti| svAbhAvatAdAtmyaM svamamargAbhAvasAmAnAdhikaraNyaM svAbhAvamamAna )jAtau yatvaM viruddha tacca na mayeSyata ityarthaH / zrabhAvamya pratiyogitAdAtmyAbhAve hetamAha apratiyogitvati / pratiyogyanuyogibhAvasya bhedaniyatattvAditi bhAvaH / vinAzasya pratiyogyamaMsarga hetumAha / bhitrakAlatvAditi abhAvasya pratiyogyekajAtyAbhAve hetumAha / sAmAnyata dati (1) sambandhakajAtIya-pA0 2 pu0 / For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 lagAtmatattvaviveke saTauke pratiyogyabhAvayoH sAmAnyato viruddhadharmamamarga evAnubhUyate / ma caikajAtye na myAdityarthaH / apratiyoginA viti| na hi naulaghaTamaMsargiNaH pautaghaTAbhAvasya naula ghaTa eva pratiyogI yena tatmama! na syAdityarthaH / na hauti / bhedavaijAtyaikakAlace mati saMsargasyAnubhavamiddhatvAdityarthaH / nanu tvatpakSavanmatyapi syAdabhAvasamarga ityata Aha / tAdAtmye hauti / tvayA pratiyogitAdAtmyamabhAvasyeSyate pratiyogyaviruddhatvaM ca / tacca mayA nevyata') dati na matya doSAvakAza iti bhAvaH / virodhitvaM cetyatra viruddhamityanuSajyate / atirikAbhAva bAdhakAnurodhA ti yadalaM tabAha / nApoti // bhagau0 Tau. . prabhAvo veti / yathA tasminne tantau bhAvinaH paTAntarasya prAgabhAva utpannazca paTa ityarthaH / tathA kAryati / kAryamevAbhAva dati pakSe 'pi tadvirodhilaM tajjAtIyatvaM ca myAdityarthaH / pratiyoginAmamamabhAvasya tAdAtmyAnabhya pagamahetamA / apratiyogitveti / pratiyogyanuyogibhAvamya bhedAdhiSThAnatvAdityartha: / bhinnati / prAgabhAvapradhvaMmayo: pratiyogyamamAnakAlatvAdityarthaH / sAmAnyata iti / pratiyogitAvacchaTakAnuyogitAvachedakayorabhede pratiyogya nu yo gibhAva eva na myAdityavazyaM tako viruddhadharmasaMmoM vAcyaH / na hauti / bheda vejAtyamamAnakAlatve mati samargadarzanAdityarthaH / tAdAtmya hauti / hizabdasnu zabdArtha (1) te ca mayAneyete-pA0 2 pu0 / For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhaGgavAdaH / 251 mamargasya bhedAdhiSThAnatvAdityarthaH / virodhitvaM ceti / maMsargitve viruddhamityana ghajyate virodhamyakatrAsaMsarganiyamanirUpakatvAdityarthaH // ragha 0 ttau| yathA bhavatAmananugatA eva tattattavinAzAstantavinAzatvenAnugatA anugataM tantuvinAza vyavahAramarjayanti tathAsmAkamapi marUpAli virUpANi ca tantakAryANi tantakAryatvena tanna vinAzatvena vA anugatAni, yathA ca bhavatAM vizeSato virodhepi mAmAnyato na tathA, tathAmmAkamapautyAzayena shngkte| nncityaadinaa| paTAntarAbhAvavAna paThAntarabhinnaH paTAbhAvo vA svapratiyogipaTavirodhI vApratiyoginA paTena mahekatanvAdittiriti saMsarga ekakAsAcA dene kadezavRttitva dhvamapratiyoginostAdAtmyAdyanabhyapagame krameNA hetunAha / zrapratiyogitveti / sAmAnyataH zrAdye tantau vimabhAgasthalauyatantanAza ca tantatvatantavinAzatvayoH virodhaavdhaarnnaadityrthH| bhAvatvAbhAvatvalakSaNaviruddhadharmamamargAditya pre| tAdAtmyaM hoti / histvarthaH / tAdAtmya virodhitve tu samarNitvaviruddhe datyarthaH / virodhitvaM mahAnavamyAyitvam / nanu yathA janyatvena kADhAcitkavAdinA abhAvatvena vA tantomtatprAgabhAvasya vA majAtIyopi kazcit taGghamamta thA tannajAto yopyastu upadarzitazca mitho vyabhicAriNorapi mamAveza dati cedevamapi tauyAditantatyAda prAthamikA ditannostatIyavisabhAgasantAnotpAde ca prAtha. mikamantAnamya vinAzavyavahAro na syAt tamanyasya vilayAt / marva etatmAntAnikastadadIcyastamgha vinAza iti cet / na / mantAnasya For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 aAtmatattvaviveka saTauka durvacatvAdityatatvAt calamantAnotpannamAlini madgepi deza dezAntara vilInasya prAthamikamya vinAzavattAvyavahAra pramaGgAta anantamAntAnikAnAM vinAzatvakanyanAma pekSya ekamyaiva vinAzamya kalpanAyA: nyAyyatvAcca / athevamananta ghaTavyako nAmabhAvavikalpane gauravAt ghaTamAmAnyAbhAvamyAdhyabhAvo'tiricyateti cenna / ghaTagrahe ghaTAbhAvamyAgrahAdabhAvaravahAgacca ghaTatvanAnugatA ghaTavyaya Nva tadabhAvatvena svau kriyanta NvamanyonyAbhAvAnAM pratiyogitAvakeTakA eva dhamA iti / abAdhitAbhAvapratItyanurodhAdabhAvamcApya tarika evAbhAvo na cAnavasthA tayoH paraspara viraharU pavAGgokAgA / evaM dhvaMsaprAgabhAvayorapi prAgabhAva dhvaM mAvityapya kardazinaH / anyonyAbhAvamyApyanyonyAbhAvasvanavasthAbhayAdanA yatyA tattadadhikaraNarUpaH tattadRttidravyatvAdirUpo vA svau kriyata iti / nanu ghaTAbhAve ghaTo'sti na vA! Adya ghaTavAta tadabhAvaH kapAle ghaTo'stoti tAnyapi tahanti prasajyerana, nAstautipakSa'navasthAprasaGgaH, abhAvAntaramantareNa taca nAstitAvyavahAre bhAvAntare'pi tathA pramagana, bhAvAntarasya (sa)svajAtIyatvenAviruvasajAtIyatvAta viruddhajAtoyasya vA samAnajAtIyatvAnupapatteH, anyatvamAtreNa tathA vyavahAre tahatyapi prasaGgAt / abhAvasya tu viruvsvbhaavtyaivaabhaavaantraanubhvtrkyorbhaavaaditi| For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 253 ma. Tau. / atirikAbhAve bAdhakamAzate / nanviti / kapAleSu prAgabhAvasya pradhvaM mamya vA sattvena tadabhayakAle'pi kapAlAni ghaTavanti sma evaM ghaTAbhAvavati ghaTe ghaTo'pi syAt / svAbhAvavati khamA svasminnapi myAdeva tatra tatrApauti ghaTaparamparApattiriti bhAvaH / anavamyati / abhAve abhAvAntaramevaM tatra tatrApautyarthaH / bhAvAntare'poti / bhUtalAdAvapi ghaTAbhAvavyavahAro'dhikaraNamvarUpeNeva myAdityarthaH / na bhAvAntarasyeti / majAtIyatvena bhAvajAtIyattvemA'viruddhajAtIyatvAdabhAvAdhikaraNatvAvirodhismAdityarthaH / virudeti / prabhAvAdhikaraNatAvirodhenAbhAva jAtIyatvAnupapatterityarthaH / nanu pratiyogibhinnatvenaiva bhUtalAdaunAM ghaTAbhAvavyavahArapravartakatvamastu kimatirikAbhAvasvIkAregotyata paah| anytveti| evaM sati ghaTavatopi bhUtalasya ghaTAbhAvavyavahArapravartakalaM. myAdityarthaH / nanakamabhAve'pi tarhi khaukriyatAmabhAvAntaramityata pAha / prabhAvamya viti / zrabhAve'bhAvAntaraM tAvabAnubhUyate yaddalenAbhAvAntaramaGgaukriyeta / yadi ghaTAbhAvo ghaTAbhAvavAna na myAditi topi nAtra prabhavati / yataH pratiyogivimaddhasvabhAvatayA prathamAbhAvAdeva ghaTAbhAve ghaTo nAstauti vyavahAropapattaddhitIyAbhAvakalpanAyA anavakAzAt adhikaraNasyAbhAvarUpasya dvairUpyAbhAvAcca / na hyabhAvaH kadApi pratiyogimAnapi bhavati yathA bhRtlaadiH| dvitIyAbhAvAbhyupagame 'navasthApatti zvetyarthaH / apavyAkhyAnamanyat / kecitta prabhAvepi abhAvAntaraM, na cAnavasthA hatauyamAdAya tadApatteriti vadanti // For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 prAtmatattvAMva ke mauke bhagau 0 Tau / atirikavinAzapakSa baadhkmaah| naciti / zrAdya iti / vama prAgabhAvayoH pratiyogimamAnadezatayA ghaTamamavAyikAraNa kapAle vRttamtayazca vRttI ghaTasahitadhvaMsavAkapAla sthAdityarthaH tathA ca ghaTavamA dikAle'pi ghaTa upalabhye teti bhAvaH / bhaavaantrsyti| atra majAtA yatra bhAvamajAtIyatva. viruddhujAtIya tvamabhAvajAtIyatvam / tathA na bhUtanAderbhAvajAtIyatvena bhAvapratikSepa pataya! bhAnAmambhavAdAdhArasvarUpAtirikAbhAvazAbhyapeya ityarthaH / nana ghaTavaddhatanamvarUpAhilakSaNabhUtalasvarUpeNAbhAvavyavahAra: syAditya pAha / anyalamAtraNeti / tadvatyapi pratiyogimatya pi / ghaTavabhUtalAntaramyApi bhAvatvAt tenApyabhAvavyavahArApattarityayaH / etattakamahito bhRtale ghaTo nAmtoTabAdhitAnubhavo yathA'tirikAbhAve mAnaM na tadvadabhAveSyabhAvAntare mAnaM adhikaraNa rUpyAbhAvAt tenevAbhAvavyavahArAnyathAmiddharityAha / abhAvamya viti / __ kecina prato testaulyena ghaTAbhAve'pyabhAvo vartata eva na cAnavamthA, dvitIyatadaGgIkAre tadabhAvAt / aya dvitIyamAdAyavAnavasthA / tarhi prathamamAdAyava meti tulyam / ghaTAbhAvo yadi ghaTAtyannAbhAvavAnna myAt ghaTavAna myAditi tarkasyApi mattvAt / abhAvAntarAnabhavatarkayo riti ca viSayamanamA / abhAvAdityamyAtirikAbhAvasvo kAgadityarthaH / tathA cAnubhavatarka rUpajJAnaviSayobhUto 'bhAvo'bhyapeya datyarthaH / yadA ma evAbhAvamta tra vartate prameyatvavat pramANa miTTatvAdityAhuH // For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tamAmar3avAdaH / 255 ragha. TI . / baadhkmaashngkte| nanviti / ghaTAbhAve ghaTavase / tadata tyamya paraMparayetyAdi / tathA ca ghaTadhvaMmakAle'pi ghaTaH yAdapalabhyata ceti bhAvaH / bhaavaantrmyti| atra majAtIyatvaniruddhajAtIyatve bhAvatvAbhAvatvAbhyAm / anyatvamAtreNa pratiyogya* tvamAtraNa / tathA vyavahAre pratiyogya bhAvatvavyavahAre / tadvatyapi prtiyogimtypi| tadabhAvatvavyavahAramya pramaGgAt atipramaGgAcca pratiyogini ! tadvadanyatvana tathA vyavahAra dati cet anyatvasya mvarUpabheda tvanAnanagamAt / zrabhAve abhAvAntaraM niramyati / abhAvamyati / zrabhAva prabhAvAntara na tAvada viruddha svabhAvena, nApyadhikaraNasvarUpeNAbhAvavyavahAramanane pratiyogimayapi tadApatnyA bokAryama prabhAvasya viruddhasvabhAvatvena tadayogAt, nApyanubhavaralA miliH nApyabhAvavatvapratyayAt prabhAvAntaropagama anyonyAzrayacakrakAna va myAnAmanyatarapramaGgana laghavADhAtmAzrayamyopagamAt / etena ghaTAbhAvo yadi ghaTabhAvavAnna mJAta ghaTavAna myAdityAditamyApyApAdakAmiyA abhAvAditi // bhinnAbhAvajanmani ghaTatAdyayaM doSa iti cenna / ghaTatAdyayaM hi yadi ghaTatvameva abhimatameva tat / na hyabhAvajanmani ghaTeo'ghaTatAmupaitItyabhyapagacchAmaH / tatkAlamattvaM canna tAbhAvo prAtaH kAlAntare ghaTAnavasthAnamvabhAva eva hi tdbhaavH| astu tarhi niru For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 Atmatattvaviveke mauke pAdAnatvaM bAdhakaM janmana upAdAnavyAptatvAt iti cenna / dharmigrAhakapramANabAdhAt bhAvAvacchedAcca vyaapteH| etena nirupAdeyatvaM vyAkhyAtam / gaNAdimiDau cAnakAntikanvAditi / zaGka0 ttau| nan yathA paTe jAte'pi ghaTamtada vastha na tathA se jAte'pi ghaTastadavamya eva myAdanyatvAvizeSAta tathA ca pratiyogitAdAtmyameva vinAzasthAbhyapeyamityAha . bhannati / tAdavasthyamiti / ghaTa jAtIyatvaM vA ghaTasya dhvamAnantarakAla - sthAyitvaM vaa| zrAdyamAha / evametaditi / tadevopapa dayati / nahauti : dvitIyam zrAha / tatkAleti / dhvaMmakAlamattvamityarthaH / dhvaMmamya pratiyogyamamAnakAlInatvasvAbhAvyA dityarthaH / atirikA bhAvapace bAdhakAntaramANa Rte / astu tahati / dhvamo na jAyate nirupAdAnavAdAkAzavadityartha: / upAdAnaM mamavAyikAraNama / dahedAnauM ghaTo naSTa dani pratyakSaNa dhvaMma myotpannatvameva viSayokriyate, tathA cAnutpAda mAdhye dharmigrAhakamAnabAdha ityarthaH / nirUpAdhedhimyAnavakAzApAdhimAha / bhAveti / yadyapyabhAvAntare sAdhyAvyApakoyamupAdhistathApi dhvaMsetaratvamihopAdhitvena vivacitam, na ca pakSataratvaM, bAdhonItamya tamyAnamatatvAt / nana dhvamo na jAyate nirupAdeyatvAt gotvA divadityastvana mAnamityAha / eteneti / nirUpAdeyatvaM dharmigrAhakapramANabAdhena bAdhonnautapakSa taropAdhigrAsena ca nirAkAryatvana vyAkhyAtamityarthaH / gRpAkamA For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH / 257 dazca gaNibhannatvena miDhau tatrAne kAntika kAryatvAzritatva ra mityA ra / guNAdIti bhagI. Tau / nanu yadi ghaTAbhinnastadabhAvamtadA tada tvacA aghi ghttm| na kiJciddhoyata dati ghara: myAdeva, nahi yo yadbhinna: ma tadabhAvAtmA paTotpATe'pi ghaTamya nivRttyA patteH ato'bhAva jhavAbhAvatAdAtmyamupalabhyata ityAha / bhinnati / astu tauti / atirikAmAva iti poSaH / janmanaH mamavAyikAraNavyAptatvAt "mamya cAmamavetatvena tadabhAvAt janmeva nivartata tathA ca mo na jAyate nirupAdAnatvAt prAgabhAvava dityarthaH / taddharmigrAhaka mAnavAdhina dhvamamya pratiyogijanyAbhAvatayA tadgrA hakamAnena anyatvamyApi vissyokrnnaadityaah| dharmigrAhake ti| yadyapi bhAvatvamupA dharabhAve mAdhyAvyApaka tathApi bAdhonautapakSetaratva mupAdhirane nopalakSyata ityAzayenA ha / bhAveti / yadyapi mphaTe yabhicAre niSpanna upAdhistathApi nirUpAdhe dhAnavakA ityapAdhi naH / bAdhakAntaraM nirAkAryatvenAtidizati / etene ti / / da) upAdeyaM mamaveta kArya tannirgataM yasmAt tat tathA tamya bhAvamtattvam / avApi dharmigrAhakamAnabAdhonnautapakSataratvamupAdhirityarthaH / nirAkaraNAntaramAha / gunnaadauti| yamya no pAdayaM tana jAyata dati rANAdergaNyA dibhyo bheTa middhAvanaikAntikaM tdmiddh| vyApyatvAmiddhamityarthaH // (1) kAryAnAzrayatvamiti 2 pu0 pA0 / For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 Atmatattvavive ke saThauke raghu * TI0 / bAdhakAntaramA zaGkate / bhinnAbhAveti / nahya kAryotpAde akAraNaM nivarttate ghaTotpAde paTanivRttipramagAdataH kAryameva vinAza pAsthIyata iti bhAvaH / bhinnamA dava kAryamAtre'pi vinAzabaddhivyavahArayorabhAvAt kAryavizeSa eva vinAma zrAsthauyata ityAzayavAn nirAkaroti / neti / baadhkaanaarmaashngkte| astu tau ti| janmana iti| janmavyApaka mya mopAdAnatvamya nivRttappyamya janmano nivRttiriti / dhrmiyaahketi| ghaTAderiva dhvamamyApi janyatAyAH pratyakSasiddhatvAditi / bhAveti / bhAvajanmana eva mopAdAnavaniyamAdityarthaH // astu tarhi vyApakatvaM dhvabhAvitvamiti cenna / atAdAtmyAt zratatkaraNatvAca amma dizApi vyAptigraho na mAhityaniyamena virodhitayA viSamamamayatvAt / nApi janmAnantaryaniyamena tadasiddhaH, siDau vA tata eva kssnnbhnggsiddheH| kimanena, bhaviSyattAmAtreNa vyApakatvamastauti cedastu, na tvetAvanA hetvantarAnapezatvamiddhiH adyatanaghaTasya shrstnkpaalmaalyvaankaantiktvaaditi)| zaGka0 TI0 / caturtha dhruvabhAvitvaM nirAkataM zAzte / asviti / vyApakatvaM pratiyogivyApakatvaM vinaashsyetyrthH| tathA ca siddha (1) anekAntAditi 2 pu0 pA0 / For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 256 mahetu katvaM nAgasyeti bhAvaH / paramate tAdAtmyatatpattibhyAmeva vyAptirityabhipretyAha / atAdAtmyAditi / yadA pratiyogI tadA dhvama iti kAlaga pi na vyAptirityAha / viSamasamayatvAditi / yaH pratiyogI sa eva vinAza iti tu pUrvameva nirastam / yatra pratiyogI tatra dhvaMya iti dezagarbhApi na vyAptirAzrayanAzajanya - dravyAdidhvaMse vyabhicArAditi bhaavH| svotpatyavyavahitottarakSaNa eva dhvaMsa ityapi niyamonAstya siddherityaah| nApauti / tata eveti / etaniyamabalAde vetyarthaH / tathA ca dhruvabhAvivAda hetukatvamahetukatvAcca dhvasamyAgrimakSaNa evotpAda iti prakriyAgaura vamiti bhaavH| nanUtpannamya vinAzo bhaviSyatyavetyapi niyama evetyAzaGkate / asviti / etAdRzadhvabhAvitvenA he tukatva vA pratiyogi. bhinna hetvanapekSitvaM vA mAdhayituM na zakyata ityarthaH / kuto na zakyata ityata Aha / adyatane ti / zvastanakapAlamAlAyA nazyaMbhAvinyA api muharaprahArAdirUpahetvantarApekSitvanAnekAnyAditarthaH // bhagau 0 tto| bauddhavAnAM tAdAtmya tadatpattibhyAmeva vyAptigrahaH na ca dhvaMsaH pratiyogyAtmA na vA tatkAraNamityAha / atAdAtmyAdi ti| na dhvamamya pratiyogimAtrajanyanayA vyApakatvaM tamya mAmagraujanyatayA tadasiddheriti bhAvaH / ammanmatenApi yadA yadA pratiyogI tadA tadA ma iti na kAlagarbhA vyAptiH dhvaMsapratiyoginobhitrakAlatvaniyamAdityAha / asmaddizati / na ca pratiyogyavyavahitottarakSaNabhAvitayA dhvaMsasya vyAnigrahaH tasya For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 Atmatattvaviveke maTauke mAdhyatvenAmiddharityAha / naapauti| vyAptigrahaH ityanuSajyate / middhau veti| tadgrAhakAdeva mAnAt kSaNabhaGgamiddhirityarthaH / bauddhamatena vybhicaarmaah| adyataneti / zvamtanakapAlamAlAyA ghaTaM prati bhaviSyattAmAtreNa vyApakatve'pi hetvantarApekSavAdityarthaH / raghu0 TI0 / pareSAM tAdAtmayata datpattibhyAmeva vyApyatvagrahAyApakatvamapi tadAtmakatatkaraNa yoreva grahyate / na ca dhvamaH pratiyogyAtmeti prAgevAveditaM na vA pratiyogikAraNamiti nataDyApakatvagraha ityAha / zratAdAtmyAdinyAdi / sAhitya niyamo hi dezato vA syAtkAlato vA ? dezopi bhayogau vA mamavAyau vA ? nAdya. gTahe jAtasyApi prAGgaNe vinAzopagamAt / netaraH zrAzrayanAgopi vinAzopagamAt / dvitIyetvAha virodhitayezAdi / virodha: ekakAlAnavasthAyitvam / etena sApekSatve vyabhicAro'pi syAt vinAzahetRnA pratibandhavaikalyasambhavAditi parAstam / kapAlasantatitulya yogakSematvAt vinAzasyeti / astu tarhi caramaH pakSaH tathAhi vinAzo na jAyate abhAvatvAt prAgabhAvavat jAto'pi vA nivartate jAtatvAt ghaTavaditi / naitadevam / prAgabhAvo jAyate abhAvatvAt vinAzitvAhA dhvaMsavat ghaTavaDA, For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 261 ajAto vA na nivartate ajAtatvAt pAkAzavat zazaviSANavaddativadamAdhanatvAt / zA0 Tau / nanu yadi vinAzasya hetvantarApekSA tadA kadAcidatpannopi bhAvo na nazyet hetumAkalye matyapi pratibaMdhamaMbhavAt hetUnAM vaikalyasyaiva (cA) vA saMbhavAdityAha / eteneti / evaM mati kapAlamAlApi kadAcina bhavedityapi maMbhAvyeta ityarthaH / caramaH pakSa iti / pravabhAvitvavikalpasyeti zeSaH / ma cAbhAvatvaM beti pakSaH / dhravabhA vitvaM vinAzamayAbhAvatvaM tathA ca tenaivA hetutvamahetutve ca prayoga svamatena darzayati / tathAhauti / vipkssbaadhkmaah| jAtopi veti / yadi jAyeta vinazyeta tathA ca ghaTonamajjanapramaGga iti bhAvaH / atrAprayojakatvaM darzayati / prAgabhAva iti / yathA prAgabhAvasyA' jAtatve 'bhAvatvamaprayojakam, tathA dhvamamyajAtatve'bhAvatvamaprayojakam / tathA cAnubhavato dimA ciyamihAnamaraNIya miti bhAvaH / krameNA dRSTAntamAha / dhvaMmavahaTavadeti / vipakSe bAdhakamAha / prajAto veti / prAgabhAvo yadi na jAyeta na nivartata, nivartate ca, tasmAjjAyata ityarthaH / bhagau* Tau / nanu yadi vinAza: pratiyogItarajanyaH sthAt kadAcit tu nAzo'pi na syAt vinAza hetUnAM kadAcita pratibandhena vaiklymmbhvaadaa| eteneti / kapAlamAlAvaDetvantarAnapekSatvAvadhAraNAdityarthaH / caramaH pakSaH prabhAvatvamityarthaH / For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 262 www.kobatirth.org Atmatattvaviveke saToke Acharya Shri Kailassagarsuri Gyanmandir vipacabAdhakamAha / jAto veti / tathAca bhAvonmajjanApattiriti bhAvaH / hetudraye krameNa dRSTAntadayamAha / pradhvaMmavaditi / vipace bAdhakamAha / zrajAto veti // 2 " raghu Tau / utpannasyApi pratiyoginoryadautara viraheNApi vinAzAjanakatvaM tadA yAvajjIvaM pratibandhakAdivazAt tadasamabahito vinAzaM na janayedityutpannopi bhAvaH kazcidavinAzau syAt, na caivam zrato notpannasyetara viraheNa vinAzAjanakatvamiti, tadidamutpattimatAM bhAvAnAM vinAzaniyamAmiddhau na mitauti tatsiddhiravazyamupeyA tathA cAnvayavyatirekamiddhakAraNabhAvAnAM mahakAriNAM sarvatra samavadhAnaM maiva mAdhayiSyatItyAzayavAnAha / etenetyAdi pratibandheti / pratibandhena vaikalyasyetyeke / pratibandhavaikalyayorityapare / caramaH pakSo'bhAvatvameva / dhruvabhAvitvamiti / janmavira he hetvapekSAvirahaH sutarAM midhyatauti taM sAdhayata tathAhauti / vipakSe bAdhakamAha, jAtoveti / prAgabhAva iti / zrabhAvale to dhvaMso vinAzitve ca ghaTo dRSTAntaH / zrajAto vetyAdivipakSe bAdhakaM bhAvAvacchinnetyAdi yathAyogyaM dUSaNamUhanauyam / jAtalena vinAzitve vinAzivena ca jAtale sAdhye sAdhanAvacchinnamAdhyavyApakasya bhAvatvasyopAdhitvAt tatra tayoraprayojakatvaM vinAzitvasya ca mopAdhitayA jAtatvAvyApyatvena jAtatvAbhAvonAvinAzitvavyApya iti tasyA'prayojakatvaM vipakSabAdhakayozvAprayojakatvenAjAtatve jAtatve cAbhAvatvasyAprayojakatvam // 1 For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 263 kimeteSAM dUSaNamiti cet ! bhAvAvacchinnavyAptikatvAdaprayojakatvaM prAkpadhvaMsAbhAvagrAhaka pratyakSabAdhaH prAk pazcAcca kAryAnmajjanaprasaGgalakSaNapratikUlatarkazca / athonmajane ko doSa iti cet ! kaalvicchedprtyysyaanubhyaatmktvprmnggH| ayathArthatve tasya hicandradarzanakAla candra dezavicchedavat tahataH kAlAviccheTe bhAvasya prAkpradhvaMsamahattitvenAvirodhapramaGgAt / yathArthatve tu bhedasthitA tdnmjjnaanupptteH| etena prAgabhAvanadhvaMsonaprajjanaM tatka le ca praagbhaavaanmjjnmpaastm| bhAvavadabhAvayorapi ubhayavirodhisvabhAvatvAditi / zAza* TI0 / svamataparamatayovRdhAntadvayamAkAzavadityAdi / eteSAmiti / anumAnatANAmityarthaH / bhAvaneti / jAto vA nivartata jAtatvAditya tra ajAlo vA na nivarteta ajAtatvAdityatra ca mAdhanadharmAvacchinnamAdhyavyApakaM bhAvatvamupAdhirato vipakSabAdhakadvayamya zrAbhAmatve dhvaMmapakSakaprAgabhAvapakSaka yornumaanyorpryojktvmityrthH| tarkayobhAvatvAvacchinnavyA ptikatvAddhetvora prayojakatvamiti yojanA / apavyAkhyAnamanyat / prAgiti ! prAgityatrAbhAva iti sambadhyate / dahedAnauM naSTa iti pradhvamagrAhakaM pratyakSaM tabAdhita dhvamamyAjanyatvamAdhanaM dUha tantaSu bhaviSyati paTa dati prAgabhAvagrAhakaM pratyakSaM tadAdhitaM ca prAgabhAve janyatvAnumAnaM, prAgabhAvasya For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 yAtmatattvaviveke saTauke hi janyatve tasyApi prAgabhAvAntaramevaM tamyApyanavasthAdasyatayA pratyakSamevaitAdRzaM nodoyAditi bhAvaH / prAgiti / prAgabhAvazA janyatvA yAkkAryonmajanaM pradhvaMmasya nAzamatve pazcAtkAryonmajjanapramaGga ityartha: : nanu pUrvamapi ghaTa zrAmaut kutazcinimittAnopalabhyata iti syAdevaM dhvaMsAnantaramapi ghaTa: syAt kutazcinimittAnopalabhyata iti syAdityAGka te / atheti / kAle ti| ghaTadhvaMsA nantaramidAnauM ghaTo nAstauti yaH kAlavicchedapratyayaH sa yadyayathArthamtadAnaumapi ghaTasattve dhvaM mamattve ca tayovirodho na myAt dvayoH mamAnakAlaunatvAt / yathArthatve tu ghaTadhvaMma esa tadA anubhUyate iti kuto ghaTonmajanapramaMga ityarthaH / anubhayAtmaka tvamiti / yathArthatvAyathArthatvobhayAnAtmakatva mityarthaH / vicandreti / eka eva candromadhye vichinnatvena yo'nubhUyate ma madhyepi yathAmTe va vicchedapratyayasyA ythaarthtvaat| evaM madhyepi ghaTaH syAdeva nAmtauti pratyayasyAyathArthatvAdityarthaH / evaM prAgabhAvakAlau nepi ghaTe nAstitApratyayo vikalpanauyaH / nanu maMtu prAgabhAvAH pradhvamAzca anantAevaghaTavirodhinamtathA ca jAtatvAdvinAzitvAcceti hetu api prAgabhAvotpannatvapradhvaMsanA zitvamAdhake mamAhite bhavata dati cet / n| pradhvamAnAM prAgabhAvAnAM ca tAvatAM bhedAnanubhavAt(2 / hetudaye ca bhAvatvasyopAdherutatvAt kalpanAgauravaprasaGgAce ti / nanu ghaTaprAgabhAvakAle ghaTazcet nAsti tadA tadvirodhinA dhvaMsena (2) janyatve 1 pu0 pA0 / (2) nanugamAt 2 pu0 pA0 / For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 265 bhamitavyamevaM ghaTadhvamakAle ghaTascenAsti tadA prAgabhAvena bhavinavyame kavirodhivirahasya(1) virodhyantaraniyatatvAdityata zrAha / ete neti / vicchedapratyayasyAnubhayAtmakatva pramathene tyarthaH / tahi virodhivigamakAle virodhyantaraM kathaM na bhavedityatAha / bhAvavaditi / yathA ghaTasya prAgabhAvapradhvamau virodhinI tathA prAgabhAvasya ghaTataddhvaMsau dhvamasya ca ghaTatatprAgabhAvAviti nAmo virodhivigama kAla ityarthaH // bhagA Tau / bhAvAvacchinneti / atra prAgabhAvAvacchinnamattAyogicaM mAdhyamatobhAvatvaM nAbhAvAntare mAjAvyApakamiti mampradAyavidaH / yadvA pUrvAparitoSeNAha / prAgiti / abhAvapadaM prAgityanenApi mandadhyate / dhvamo na jAyata ityatra dhvamagrAhakamAnabAdhaH pratiyogijanyAbhAvamya dhvamatvAta, tathA prAgabhAvo jAyata ityatrApi, tathAhi tantaSu paTo bhaviSyatIti buddhiH prAgabhAve pramANaM tamya ca jAtatve tamyApyanyaH prAgabhAvaH ityanavastha yA prAgabhAvajJAnameva na myAdityarthaH / prAkpazcAceti / prAgabhAvasya jAtatve tadanAdhArakSamAmya prAgabhAvadhvaMsAnAdhArakSaNatvena pratiyogyAdhArattvaprasaGgaH / eva dhvaMmamya dhvaMmapratiyogitve tadanAdhArakSaNasya prAgabhAvadhvaM mAnAdhArakSaNatvena pratiyogyA dhAra va pramaGgaH / nanu yathA prAgabhAvamya pratiyogitadhvaMsobhayavirodhitvaM tathA prAgabhAvaprAga (1) ekavirodhivira hakAlamya 2 pu0 yA0 / 34 For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIke bhAvasyApi, evaM dhvaMsadhvaMmamyApi pratiyogiprAgabhAvobhayavirodhitvaM sthAditi nokadoSaH / mevam / atra vyavahAra syAnyathopapatteH / nanu yo'yaM paTAdirutpadyamAno dRzyate ma pUrvamapyatpannaH kiM tu dhvaM senAntarita zrAmodevaM prAgabhAve'pi vAcyamityAzayenAha / atheti / anubhayAtmaketi / dhvaMmaprAgabhAvAbhyAM vicchinnasya ghaTasyAnubhava yathArthatvA yathArthatve ubhaye apyanu papanne syAtAmityarthaH / atrAyathArthave bAdhakamAha / ayayArthatva iti / kAlavicchedapratyayamyA yathArthatvaM viSayAbhAvamatyatve syAditi pratyayA'yathArthatvAnupapattyA pratyetavyAnyathAbhAvasyAvazyakatve bhAvAbhAvayorekakAla - sattvAt virodho na myAdityarthaH / yathArthatvaM vini / pRrvAparakAlavartinormadhyakAle'pi sattvena sthairyApattyA tayorbhaTa siddhau svokRtonmajanAbhAvApattirityarthaH / nanu ghaTadhvaMmakAle prAga bhAvamya dhvaMmamattve tamyApi prAgabhAvo'nya ityanavasthA myAt tathA ca damattva vAcyam evaM mati prAgabhAvonmajjanApattiH evaM ghaTaprAgabhAHkAle ghaTadhvaMmamya prAgabhAvAstitve tApi mo'nyatasyApi prAgabhAvo'para datya navasthApattyA ghaTaprAgabhAvAmattve tadAnauM dhvaMmapramaGga ityata prAha / eteneti / bhAvavaditi / yathA ghaTamya virodhinI tatprAgabhAvapradhvaMmA viti tatkAle na ghaTasyonmannanaM tathA tatprAgabhAvamya ghaTatatpradhvaMmo ghaTapradhvaMsya ca ghaTatatprAgabhAvAviti na tayorunmajjanamityarthaH / na caivaM pratiyogitvAvizeSeNa ghaTaprAgabhAvasya ghaTapradhvaMsanirUpyatvApattiH bhAvatvasyopAdhitvAt / For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 267 raghu0 Tau 0 / prAgityAdi / prAgabhAvasya janyatve mAdhye yadyapi pratyakSaNa na bAdhaH tasyAjanyatvAgrAhakatvAt tathApi pratyakSataH siddhasya prAgabhAvasya prAgabhAvAntarakalpanAyA manavasthAnAdajanyattvasiDyA pratyakSabAdho 'bhihitaH dhvaMmasyAjanyatve mAdhye tajjanyatvagrAhakapratyakSabAdhaH prAgabhAvasya janyatve tatpUrva dhvaMsasya ca vinAzitve pazcAtkAryasatvaprasaGgodhramaprAgabhAvAnAdhArakAlasya pratiyogimatvaniyamAdityAha / prAgiti / anubhayeti / yathArtho'yathArthazcetyabhayam / bhAvavaditi / yathA bhAvasya pratiyogino dhvaMsaprAgabhAvavirodhittvaM tathA dhvasamya pratiyogiprAgabhAvayoH prAgabhAvasya ca dhvaMmapratiyoginovirodhitvamityarthaH / na caivaM dhvaMsaprAgabhAvaparamparayorapi bhAvavirodhitvAnInmajjanamiti vaacym| anantatAdRA kalpanAmapekSya lAghavena tayorevAnantatvAnAditvayoH kanyanAyA nyAyyatvAt / kutaH punaH sthirmitiH| pratyabhijJAnAt kSaNikatvAnupapattezca / lakSaNAbhedena vyabhicArijAtIyatvAt pratyabhijJAna pramANamiti cenna / avaantrlkssnnbherenaavybhicaarniymaat| kiM taditi cet ! viruddhadharmAsaMsRSTaviSayatvaM siddhaM ca tadacha / evambhUtamapi kadAcivyabhica rediti cenna / viruddhadharmasaMsargAnAskanditasyaikatvapratyayasya vyabhicAre sarvakatvocchedaprasaGgAt tathA cAnekatvamapi na syAditi bhava niSkiJcanaH / For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 Atmatattvaviveke saTauke tasmAdbhedapravRttAvavazyaM viruddhadharmamaMsargaH tadasaMsarga vA vizyaM bhedayAttiriti bhedAbhedavyavahAra maryAdA / zAGka0 TI0 / evaM sthairya yathA bAdhakaM pramANaM nAmita tathA mAdhakamapi nAsti tathA ca mAdhakabAdhakamAnAbhAvAt mAya: sthA dityanuzayena pRcchati / kutaH punariti / uttaraM pratyabhijJAnAditi / ma evAyaM ghaTa iti pratyakSameva pUrvAparakAlayorabhedagrAhakamityarthaH / mAnAntaramAha / kSaNikavAnupapatteH / apohavAda nirAmana gotvAdimAmAnyAnAM deza kAlA nugatAnAM kSaNikalvaM marva thApyana papanna miti tadgrAhakamAnA deva myaryamiddhiritihRdayam / nanu tattedaMtonne khijAnatvameva pratyabhijJAnamya lakSaNaM taca jJAnAdipratyabhijJAnepyasto ti vyabhicArijAtIyatvena tadapramANa miti paate| lakSaNati / pratyabhijJAnamAtraM na pramANamapi tu pratyabhijJAna vizeSa dati pariharati / avAntareti / kiM taditi / apramANakapapratyabhijJAnavyA varttaka ki kSaNamityarthaH / nan marvana mAmAmAmayalakSaNaviruddhadharmamamargamya darzitattvAdibhizAnaM pratyabhijJAnamamiddha me vetyata prAha / middhamiti / tatsAdhaka pramaGga tadviparyaya nirAbhena middhameva tAdRzaM pratyabhijJAnamityarthaH / evambhUtamiti / viruddhadhAma sRSTa viSayamityartha: / marvatreti / kSaNikamapyeka na syAdityarthaH / mAbhUdekatvaM tataH kimityata Aha / tathA ceti / ekatvapayudAmAtmakatvAdanekatvamyetyarthaH / vyabhicArAbhAvamevopasaMharati / tammA diti / For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / bhagau * To0 / kuta iti / etAvatApi mAdhaka bAdhaka - mAnAbhAvAt sthairya mAyaH zAdityarthaH / sthairya mAnaM prara kSamAha / pratyabhijJAnAditi / pUrvApAkAlaunayorabhedagrAhakatvAdilAH / mAnAntaramA ha / kSaNikatveti / caNikAve bhAvAnAM nAnAdezakAlAnugata vidhirUpamAmAnyAnupapattestatsAdhakameva mAnaM sthayamapi viSayau karotItyarthaH / nana yathArthapratyabhijJAnamamiddhamayathArthe viruddhaM pratyabhijJAnamAtraM vyabhicArauti na mAnamityAha : lakSaNeti / lakSaNamabhedavyApyatAvacchedakaM pratyabhijJAnatvamabhimata saccAyathArthapratyabhijJAnasAdhAraNatayA na gamakamityarthaH / pratyabhijJAnamAtraM na tathApi tu viruddhadharmAmasRSTaviSayavizeSitamityAha / avaantreti| ragha. TI. / bAdhakAnavatArepi vinA mAdhaka nArthamiddhi rityA zayena pRcchti| kutaH punariti / puttara pratyabhijJAnAditi / prarvApara kAlonAbhedAvagAhipratyakSameva stharya pramANa mityarthaH / arthApatiM pramANayati / kSaNikatve ni / kSaNikatve anugatagavAdivyava hAramyAnupapatterityartha: / nizcitArthavya bhinA ra jvAlA dipratyabhijJA mAdhAraNa pratyabhijJAtvaM na prAmANyaprayojaka na cAtra tatprayojakAntaramokSAmahe ityAgate / lakSaNeti / avyabhicAro yathArthalam / vidadhammAmamRSTaviSayamapi mandigdhAprAmANya miti zakate evambhatamapoti // For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 270 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke niSkampapradIpa kujhaleSu nipuNaM nibhAlayanto'pi na viruddhadharma saMsargamau zAma he, zratha ca pratyabhijJAnamavadhUya taca bheda eva padaM vidhatta iti cet ? kasya pramANasya balena / zrAzrayanAzasya hutAzananAzahetutvena vidyA tatvAt tasya cAca pratikSaNamupalabdheH vartitailayoruttarottara mapacaudhamAnatvAt pUrvasya nAza uttarotpAdazca nyAyamiDa iti cet ! nanvayaM pratyanaukadharmasaMsarga eva, naSTatva naSTatvayorAzrayanAzA nAzayorvA ekaca tejasyanupapatteH / , zaGka0 Tau / nanu bhedapravRtteratabhyaM viruddhadharmasaMsarga ityeva niyamo nAmita niSkampapradaupe bhede satyapi viruddhadharmasaMsargabhAvAdityAha / niSkampeti / kasyeti / pradaupe kena pramANena bhedaH siddha ityarthaH / bhedamAdhakaM pramANamupanyasyati paraH zrAzratha nAzasyeti / zrAzrayo'tra nimittakAraNamindhanAdiH / pratikSaNamiti / sUkSmakAlopalakSaNam / pUrvasya daupasya / evamuttaramyeti / nyAyasiddha iti / daupo nAzapratiyogI naSTAzrayatvAditi nyAyamiddha ityarthaH / nanvayamiti / pUrvasya nAza uttarasyotpAda iti vadatA tvayaiva naSTAnaSTatvalakSaNaviruddhadharmasaMmargaH svIkRta ityarthaH / zrAzrayanAzAnAzayoriti / naSTAzrayatvAnaSTAzrayatvayorityarthaH // For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhaGgavAdaH / 21 bhagau0 TI0 / nanu vAstava viruvadhAmasRSTaviSayatvamamiddha miti darzanaM hetUkarttavyaM tacca vyabhicArotyAha / niSkampati / yadvA viruddhadharmamaMsU S tvaM vyabhi naratautyAha . niSkampati / shraashrbeti| indhanamihAzrayaH / na ca tailana pAnAzyatvaM caramadIpamyeveti dopAntare vyA prigrahabAdhaka maikya pratyabhijJAnaM syAditi vAcyam / bhAmAnyataH kAryakAraNabhAve bAdhakAbhAvAt lAghavAcca dopatveneva telanAzanAzyatvAt / nanviti / tathA ca viruddhadharmamamage vinA na bheda ityarthaH / raghu0 To0 / tAdRzamapi nizcitApAmANya mityAzaGkate / niSkampati / shraashryeti| yathAlokAnubhavametat / vastutastutpannamya vaharavayava kriyAdikrameNa nAzo vajhyantaramya kAraNAbhAvAdanatpAdaH / avayavAnAM vimagalasvabhAvatvAcA vinAzo'navaratAnubhUyamAnaparimANabheda middha iti // so'yaM zataM zirazchede'pi na dadAti viMzatipaJca tu prathacchatauti kimatra bramaH / bhaviSyati tarhi ihApi viruddhasaMsargA durUha iti cet ! atha ma evAyaM sphaTika ityatra pramANapratItasaMsargANAM virodha AzaGgya te ! tatpratautavirodhAnAM saMsargaH! athApratItasvarUpavirodhasaMsargA eva kecibiruvatayA! saMsRStayA? veti / For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 202 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke sahauke zaGka 0 TI0 / soyamiti / viruddhadharmasaMsarga sAkSAnna svIkaroti / prakArAntareNa ca tamevAhetyarthaH / ihApIti / matyapratyabhijJAnatripautyarthaH / pramANapratIteti / sattvadravyatvasphaTikavAdaunAmityarthaH / pratauti / golAzvatvAdInAmityarthaH / pratauteti / kauciddharmAvihApi viruddhau syAtAmitizaGkAmAcamityarthaH // 0 bhagau Tau / nanu kuto'pyApatato viruddhadharmAdarzane'pi tatsambhAvanA syAdityAha / bhaviSyatauti / atheti / na pratItaH svarUpaM virodhaH saMmargatazca yeSAM te tathA / 0 raghu0 Tau / bhavatu prAmANyaprayojakaM viruddhadharmAsaMsRSTa viSayatvaM na tu tatprakRta ityAzaGkate / bhaviSyatauti / zrapratIteti / na pratataM svarUpaM virodho dharmisaMsargaH yeSAM te tathA // na prathamaH prAgeva nirAkRtatvAt / na dvitIyaH yogyAnAmanupalambhavAdhitatva t / ayogyAnAmapi kAraNAdivyApyavyApaka vigamavilokanavya / vartitatvAta / na tRtIyaH tasya / tiprasajja katayA sarvacaikatvocchedaprasaGgAditi / etena pratyabhijJAnAdeva lakSaNabhAgamA kRSya anu mAnena sthairyasiddhiH / tathAhi vivAdAdhyAmitobhAvaH For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jagAbhaGgavATaH 273 kAlabhede'pi na bhidyate taDe de'pi viruddhadharmAsiSTatvAt yo yaddede'pi na viruddhadharmasaMsRSTo nAmI ta Te'pi bhidya te yathA pratisambandhiparamANabheTe'pi ekaH paramANaH tathA cAyaM vivAdAdhyAminobhAvaH tammAt kAlabhede'pi na bhidyata iti / zaGka, tto| prAgeveti / mAmAmAmI karaNAkaraNAdaunAM pUvameva nirAkRtatvAdityarthaH / ayogyAnAmini / manastvAtmatvaca caTprabhRtonAmityarthaH / kAraNAdauti / dhAdipadena kAryagrahaNa vyAyavyApakapadAbhyAM kAryakAraNavyatirikavyApyavyApaka grahaNaM tathA ca dvndH| vyApyapadena ca mamavyApyamabhimatam / vyApakapadena tabhinna vyApaka yathAyogyamatrohanoyam / karmadhArayaH samAma duhetyeke / vyartha vishessytaabhyenaah| lkssnnbhaageti| tadeva darzayati . vivAdAdhyAmita iti / nana kSaNikopi bhAvaH svasmAnnabhidyata eveti miTThamAdhanaM myAdata paah| kAlabhedeti / nanu kAlabhedasaMsarga eva viruddhadharmamamarga: myAditya siddhIviruddhadharmAsaMsRSTatvA dityayaM hetu rityata shraah| tabhedepoti / kramikakAlabhedasyAviruddhatvAditi bhAvaH / nanu saMyogavibhAgalakSaNa viruddhadharmAdhyAmo baujAdAvapi tatha gyAmapAkara kAdiviruddhadharmAbhyAmo ghaTAdAvapoti cet / na / teSAM kAlabhedenAvirodhAt / na hi yo yadA zyAma: ma eva tadA rakaH / tadepoti svarUpAkhyAnaparameva / ayaM vivAdAdhyAsito (1) dharmAviziSyatvA0 2 pu0 yA0 / / For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 Atmatattvaviveka saTauke ghaTo bhAvikapAlamAlAparyataM na vinazyati vinAzakAraNAsamavahitatvAt vinaSTatvenApratIyamAnatvAttApyeNa pratyabhijJAyamAnatvAt sabhAgamaMtAnatvena vivakSito ghaTo na nAnA ekatvena prtiiymaantvaat| kSaNikaparamANavat / prAtaHkAle dRSToyaM ghaTo madhyaMdinasthAyau tadantarAlamamaye vinAzakAraNAsamavahitatvAdityAdi kthnyciddssttvym| vastutaH pratyakSameva sthairya pramANaM svotpattyavyavahitottarakSaNavRttidhvaMsapratiyogitvamya sarvapramANabAdhitatvAditibhAvaH / pratimambadhauti / SaTvena yagapadyogeSyeka eva paramANaryathetyarthaH // bhagau0 ttau0| prAgeveti / mAmarthyAmAmarthyAdisaMmarganirAsenetyarthaH / kAraNAdivyApaketi karmadhArayaH / zrAdipadAt kArya / yadyapi kArya vyApyaM, na ca tannivRttyA vyApakanivRttiH tathApi vyApakatve sati yayApyaM samaniyataM tadatra vivakSitaM yathA sparzakampAdi vaayoH| anumAnabhAvenApi pratyabhijJAnaM pramANayati / eteneti : yathArthapratyabhijJAnalakSaNarUpo bhAgo viruddhadharmasaMsRSTatvamityarthaH / na ca tatsahitameva pratyabhijJAnaM liGgamastu kiM lakSaNabhAgAkarSaNeneti vAcyam / asamartha vizeSyatvapramaGgAt / na bhidyata ityetAvanmAtre mAdhye kSaNiko'pi bhAvaH svammAna bhidyata eveti siddhamAdhanaM syAdityata ukram / kAlabhede'pauti / nan sAdhyasAdhanayoH mahacArAnupadarzanAyApyatvA siddhiH / yattayAM vyAptigrahasthAnanugamenAzakyatvAt / viruddhadharmAmaMsRSTatvAdityasyaiva gamakatve tatede'pauti vizeSaNavaiyayaM / na ca kAlabheda eva viruddhako For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaad| dharmaH syAditya siddhivAraNArtha taditi vAcyam / amiddhivArakavizeSaNasyApi vyarthatvAt / atrAhaH vivAdAdhyAmitA baujakAlA ekabIjamambandhinaH viruddhadharmAsaMsRSTamambandhitvAt aGkaramAmagraumadhyagatAGkurakurvadrUpabaujamambandhisahakAricakravat / yadvA etatkAlauno bhAvo'nyakAlonAnna bhidyate tadviruddhadharmAsaMsRSTatvAdityatra tAtparyam / raghu0 TI0 : kAraNAdautyAdipadena kAryasya maMgrahastasthApi caramasAmagrI nivezikAraNavyApakatvAt / vyApyaM smniytN| snehAdejalavAdi / vyApaka viSamavyApakaM tasyaiva dravyatvAdi lakSaNabhAga viruddhadhamAsaMsRSTatvam / yadyapi pratyabhijJAnasthApi hetutve na kSatidhUmaprAgabhAvavadavayAt tathApi tanmAtrasya vyabhicAritayA viziSTasthopAdeyatve prathamopasthitattvAvizeSaNasyaiva hetUkaraNamucitamityAzayaH / tadeva darzayati / vivAdeti / nanu kSaNiko pi bhAvo na bhidyata eva svasmAdata paah| bhedepoti / uttarakAlauno bhAva: pUrvakAlaunAttasmAnna bhidyate taviruddhadharmAsaMsRSTatvAditi prayogArthaH / / atra(1) vyAptau na kazcit vipratipadyate pakSadharmatA ta prasAdhitaiva kssnniktvaanuppttishcaanugtvyvhaaraannythaasiddheH| zabdaliGgavikalyA hi sAdhAraNaM rUpama 1) atra ceti pATho raghanAdhaziromaNi sammataH / For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 Atmatattvaviveke saTauke nupasthApayanto na tRNakunaukaraNe'pi samarthA ityavivAdaM bAhyArthasthitau sthirAsthiravicArAta / pAka * Tau / na kazciditi ! anyathaikasminnapi kSaNe bhAvo bhidyateti vipakSabAdhikA labA pauyaM vyAptirabhyupagantavyatyarthaH / nanu nAnAkSaNamyAyimAM viruddhadharmAsaMsRSTatvaM heturevAmiddha ityata pAha / anugateti / dezakAlAnugataM dharma vinA'nugatavyavahAra eva na myAdityarthaH / nanu yadi dezakAlAnugato dharmaH pratItipathamavataret tadA tamya myeyacintA, tadeva tu nAstau tyata Aha / zabdeti / maGketagrahArthaM vyAgrihArthamanugatavikalpArthaM ca mAdhAraNarUpabhAnamavazyamabhyupagantavyamityarthaH / hnneti| anugatarUpAvacchedamantareNa vyAptisaGketayoragrahe'numitizAbdajJAnAnudaye tadadhaune pravRttinivRttau na myAtAmiSTatAvacchedakadharmagrahaM vinA toyAdivikalpAnAM pravartakatA ca na syAdityarthaH / nanvastu jJAnAtmakameva mAdhAraNaM rUpaM tathApi gotvAdInAM bAhyAnAM kathaM sthairyamityata Aha / bAhyArtheti / bAhya myAthamya vyavasthApanauyatvAdityarthaH / bhagau * Tau. atra vyApyatvAmiddhisvarUpAmichau nivArayati atra ceti / sthairyamAdhakadvitIyahetAvamiddhi nivArayannAha kSaNikatveti / kSaNikatve vastUnAM kAlAntarAnugatavyavahAro na myAt tadasiddhau ca vyApyagrahe anumAnAnna kSaNikatvamiddhirityarthaH tadevopapAdayati / zabdeti / grahautamakatA eva zabdAH svArtha For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / 277 mamargabodhakAH maGketazca mAdhAraNarUpapuraskAreNeva gTahyate liGgamapi gTahautavyAptikaM gamakaM vyAptizcAnugatadharmAvadena rahyate mavi kalpakarmApa pravartakamichamAdhanatAjJAnarUpaM tacca vajAtIyatvaliGgaprabhavamiti marvatrAnugatamatiraGgau kartavyatyayaH / baahyaarthti| vijJAnavAde jJAnAnAM svasvamAtra nimagnamRttikatayA sthiratvA sthiratve na viSayAviti kocyAmiddhe vicAraH sthAdityarthaH / na ca vijJAnaka pe eva te tatrApi middhe iti yaka, tanmate'pi jJAnarUpasthiratvasya jJAnAntarAviSayatvAt // raghu 0 Tau / marvabhAvAnAM kSaNikatve 'nanyathAsiddhAnekakAlAnugatagavAdivyavahArAnupapattiracaNikatvaM mAdhayatautyAha / cnnikceti| ananyathA siddhAnugatayavahArabalAt kSaNikatvabAdhAdakSaNikatva middhirityapi kazcit / shbdeti| anugatadharmAvacchinnamamayaniyamagrahAdhaunapravRttikayorapravRttireva zabda liGgayorantareNAnugatadharma tathA gRhoteSTajanakajAtIyatvaM rajatantrAdirUpa mamuglikhyapravartayato vikalpamyApautyarthaH / zabdena liGgena ca vikalpadatyartha ratyapi kazcit / baahyaarthti| vijJAnavAda vijJAnAnAM svamAtramAkSikattvAdanyenAnyanyAgrahaNAda nekakSaNaghaTitamUrtikayoH sthairyAsthairyayoH kenApyanullekhAt koTyaprasiddhyA vivAda syaivAsambhavAdityartha ityeke / bAhyArthamabhya petya sthairyAsthairyavivAdasyArabdhatvAdityartha ityanye / / For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 Atmatattvaviveke saTIka tacAloka vA prAkAro vA bAhyaM vastu veti cayaH pkssaaH| tatra na prathamaH pakSaH taddhi na tAvadanubhavAdeva tathA vyavasthApyaM tasyAlaukatvAnullekhAt tathAtve vA pravRttivirodhAt nahyalokameva tat ityanubhUyApyarthakriyArthI pravartate / anyanivRttisphuraNAnnaiSa doSa iti cet etadevAsA vidhirUpasyaiva sphuraNAt / na hi zabdaliGgAbhyAmiha mahaudharoddeze anagnirna bhavatIti sphuraNamapi tvgnirstauti| zaGka0 Tau0 / tddhauti| anugtsvruupmityrthH| tathA vyvsthaayymiti| alaukatvena vyvsthaapymityrthH| tathAtve veti| alokatve nojiyamAnatve vA ityrthH| tadevAha / na hauti / anya - nivRtirUpatayA mphuraNamevAlaukasphuraNaM bramo na tvalaukatvena mphurnnm| tathA ca nedamarajatamitijJAtvaiva rajatArthoM pravanta iti ko doSa ityAha / anyeti / vidhirUpasyaiveti / na hyanubhavopi vyAkhyAya kalyata iti bhAvaH / etdevaah| na ceti / vyavamAye hi viSaya vyavasthA'nuvyavasAyAdhaunA / anuvyavasAyazca rajatamaha pratyemautyAkAro na tvarajatamidaM na bhavatauti pratyemautyAkAra dAni bhAnaH // bhagau0 Tau. / taceti / anugatarUpamityarthaH / prAkAro veti / yadyapyataukatvanirAkaraNenaiva prakRtasiddhirityarthAntaraM tathApi zrAkArAkAriNorabhedAdAkAriNazcAnanugatatvAt kva sthairyamiti For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH 276 bhAvaH / gavAdipadaM vyAvRttivAcaka na vA vyAvRttipadameva tathA prasiddham / anugatadharma bhAvatvaM varttate na vA ityapohe vipratipattiH / nanu gauriti vikalve'taDyAvRttirevAlo kA sphurati na balaukatvenAto na pravRtti virodha ityAha / anyanivRttauti / atyantAbhAvarUpA vyAvRttimtatra bhAmata ityanubhavaviruddhamityAha / vidhirUpasyati / tadeva spaSTayati / nahauti // radhu0 TI0 / tat anugatarUpaM / zrAkAroveti / yadyapi vikapAnAmapyanugato naulatvAdirAkAro'taDyAvRttirUpatvAdaloka eva tathApi bAhyAntarabhedena pRthak vikalpaH / vikalpaviSayAnugatadharmAsyAlokatvaM ki vikalpenaiva gTahyate ki vA mAnAntaramiddham / zrAdya tddhotyaadi| dvitIyaM shngkte| anyeti / nivRtteralaukatvaM mAnAntaramiddhamiti bhAvaH / anyanivRtteravAntAbhAvasyAnyonyAbhAvasya vA ? tamyApi kiM prAdhAnyena nivRttivizeSaNatayA vA ) Adya / na hauti / vikalpamya vizeSaviSayatAyAM ma eva tadattarabhAvI vA vikanpomAnam / na cAnagninivRttiM pratyemautivikanyopi tu agniM pratyemauti bhAvaH / etena dvitIyaM pratyakam // yadyapi nittimahaM pratyemauti na vikalpaH tathApi nivRttipadArthollekha eva nivRttyllekhH| na hyanantarbhAvitavizeSaNA viziSTapratItirnAma, tato yathA sAmAnya For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke mahaM pratyemautyanuvyavasAyAbhAve'pi mAdhAraNAkArasphuraNAt vikalpadhauH mAmAnyabuddhiH pareSAM tathA nivRttapratyayAkSiptA nivRttibuddhirasmAkamiti cet ! inta sAdhAraNAkAraparisphuraNe vidhirUpatayA yadi sAmAnyabodhavyavasthA kimAyAsamasphuradabhAvAkAre ghetasi nitiprtautivyvsthaayaaH| zaGka* To * / atra shngkte| ydypauti| itaravyAvRttavastubhAnameva vyAvRttibhAnaM brama ityarthaH / nivRttimahaM pratyemautyanuvyavamAyastadA syAdyadi vyavasAye nivRttiH svAtaMtryeNa sphurenatvena mityarthaH / na viklponaanuvyvmaayH| tathApauti / rajatavyAvRttamiti bhAne vizeSaNatayA vyaavRttibhaanmaavshykmityrthH| etadevopapAdayati / na hauti| yadyapi yathAdaNDautyavAdaNDivyAvRttibhAnamasti / na tu viziSya vyAvRtyuna khaH / tathApi vizeSaNabhAnaM vyAvRttibhAnanAntarIyaka meva / atAttirvaizidhyamiti tavAbhyupagamAdityarthaH / tabhAnepi tattiprakArabhAnamAvazyaka mityatra dRSTAntamAha / ytheti| pareSAM naiyAyikAnAM / tatheti 1) / nivRttapratyayace bana nivRttipratyayopyastyevetyarthaH / vastugatyA yaDyAvRttaM tamAmate na tu vyAvRttatva nApi bhAnamaGgokurmo yena vyAvRttibhAnaM syAt / vidhi (1) tathA ceti 2 pu0 pA0 / (2) yazcanmalaM 2 0 pA0 / For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH 281 rUpaM mAmAnyaM jAmate na tu tamya mAmAnyatvamapi viSaya dati nAya dRSTAnta ityarthaH / ampharadanubhavAkAro yasyetyartha: 1) / bhagau* Tau0 / nanvatyantAbhAvarUpavyAvRttyampharaNe'pi anyonyAbhAvarUpA'mau vikalpa bhAmate viziSTa buddhe vizeSaNaviSayatvaniyamAt, tathA vyAvRttAtmaka viziSTa buddhau vyAvRttirapi vizeSaNatvena bhAmate yathA gaurityatra viziSTajJAne gotvmityaah| yadyapauti / pareSAM naiyAyikAdaunAm / ttheti| nivRttimanAdAya nivRttadhaureva na bhavatItyanupapattirevAkSepa ityrthH| yathA gaurityatra viziSTajJAne vidhirUpatayA vizeSaNa gotvamanugatatvena bhAsa te na tathA vyAvRttibhAmate kiM tu vastuto yaTyAvRttaM tadbhAsate / tathA ca nivRttapadArthAlekhe'pi na nivRttatvenoblekha ityAha / hanteti // ragha0 Tau / hatauyaM zaGkate ! yadyapoti / nivRtto nivRttivishissttH| prAdhAnyena nivRttara mpharaNe pi tadviziSTampharaNameva tsiddhirityrthH| tthetyaadi| viziSTamyAtirikramyAbhAvena vinA vizeSaNaviSayatvaM viziSTaviSayatvAnupapatteH AkSepaH / bhavedevaM, yadyagovyAvRtta dati spharaNaM myAnatvevaM, kiM tu gauritotyaah| hanteti / cetami vijJAne // (1) kAge yatra cetasi jJAne 2 pu0 pA0 / For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke na hyagopoDhAyamiti vikalpaH kiM tu gauriti, tato'nyanittimahaM pratyemautyevamAkArAbhAve'pi nivatyAkAraspharaNaM yadi syAt ko niryAttapratItimapalavauta, anyathA tvatatpratibhAnaM tatheti vyavahatiriti gavAkAre cetasi turagabodha ityastu / na ca nivRttimAtrapratibhAme'pi pravRttisambhavaH na hyaghaTo nAstItyeva ghaTAe~ pravartate, api tu ghaTo'stauti / zaGka0 Tau0 / etadevAha / na hauti / agopoDhoyamiti / agovyAvRtta ityarthaH / tata iti / nivRtterna prAdhAnyena bhAnaM naannypsjntyetyrthH| ajJAnaviSayasyApi tajjJAnaviSayatAkalpane vipakSe dnnddmaah| anytheti| tathA ca sarvajJAnaM sarva viSayaM syAditi bhAvaH / nivRttisphuraNe dossaantrmaah| na ceti| tanmate vikalpena khalakSaNAsaspanmiAtretyuktam / pravartakAnubhavalakSaNyamAha / na hauti / pravartakajJAnasvarUpamAha / api viti| anubhava evAtra mAhautyarthaH // bhagau* Tau / tadeva vizadayati / na hauti| apoDho vyaavRttH| kiM viti| agovyAvRttimajAnato'pi vidhyAkAreNa gopharaNamityathaH / yadi tu yadyatra jAne na bhAsate tadapi cet tadviSayaH tadA gobuddhau turago'pi viSayaH sthAdityAha / anyatheti / atyantAbhAvarUpayAvRttibhAne dUSaNAntaramAha / na For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 283 ceti| aghaTasya paTAderabhAvajJAne'pi ghaTArtho na pravarttate aghaTasyA(1 - pyabhAvasambhavAt, kiM tu ghaTajJAnAdeveti viziSTa jJAnAdapravRttipramaGga ityarthaH // raghu0 TI0 / atyantAbhAvarUpanivRttibhAne dossaantrmaah| na ceti| anyanivRttitvenAspharaNAt / paTArthi(vRttau paTatvena pratau tereva hetutvAt vinAtirikta paTatvamanugatAnatipramakasthApaTanivRttitvAderdanirUpaNatvAcca naivamiti bhAva:(2) // aghaTasyaiva nivRttiriti pratautau nAyaM doSa iti cenn| ghanivRttyapratikSepe niyamasyaivA'middheH / tatpratikSepe tu kastato'nyovidhiniSedhapratikSepasyaiva vidhitvAt / nihattaraparispharaNe gAM badhAneti dezito'zvamapi badhnIyAt iti cet| n| bhavedapyevaM, yadyazvo'pi gauH syAt kinta gau rizvo'zva iti / anyathA nivRttAvapi kutaste samAzvAsa iti| nivRttyntraaccednvsthaa| nivartya nittitadadhikaraNAnAM svarUpasA ye prattisaGkaraH syAta / svarUpabhedenaiva niyame vidhimAtrapratibhAse'pi tathA kiM na syAt / (1) ghaTasthApauti yuktaH paatthH| (2) paTAnni-pA0 3 pu0 ! (3) bhAva:-- pA0 1 / 3 pu. naasti| For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jagAtmatattvaviveka maToka zaGka0 Tau. / nanu cAghaTo nAstIti pratIte: pravartakatve tavAyamanuzayo yadaca ghaTanittirapi mphurati ghaTAntarApekSayAghaTasyApyaghaTatvAdaghaTamyaiva nivRttiriti pratIteH pravartakatve tu nAya doSa ityAha / aghaTasyeveti / neti / aghaTamyaiveti niyamArthA ghaTanivRttipratikSepa evA'nyathA pUrvadoSatAdavasyAt, ghaTanivRttipratikSepazca ghaToyamitijJAnaparyavamAyau, tatra ca ghaTatvameva vidhirUpaM smaret tanmate mavikanyakena skhalakSaNAmasparzAdityarthaH / zAbdaM jJAnamanyanittimukhenaiva jAyata ityavazyamabhyupagantavyamanyathA'nyaparAcchabdAdanyatrApi pravartateti zaGkate / nivRttera mpharaNa iti / bhave devamiti / gopadArtha nAzva iti kathamazvaM badhnauyAdityarthaH / gau"riti / gopadavAcyogaurazvapadavAcyo'zva iti kathamanyaparAchabdAt anyatra pravRttirityarthaH / anyatheti / nivRttAvapi nivRttipratiyogi nivRtyadhikaraNAdibhyo yadi nivRttiH mpharettadA'navasthA tadaspharaNe'zvavyAvRttigrahepi gopadAdazve pravRttiH syAdeva nivRtteH sAdhAraNyenaiva sphuraNAt / svarUpamAMkarya dati / pratiyogyAdisAdhAraNyenaiva nivRtte: mpharaNAdityarthaH / pravRttIti / niSethyozvoniSedhAdhikaraNa gauriti tavApi mate gozabdAdataDyAca - ttiparAdapyatagocarapravRttyApatterityarthaH / nanu nivRttiH svata eva vilakSaNA tatra ki nivRttyantaraspharaNeneti yadi tadA gotvAdyapi svata eva vilakSaNamiti tatspharaNo kathamanyatra pravRttiH sthAditi samAnamityAha / svarUpeti / tathA kiM na syAditi / pravRtteniyamaH kinna sthAdityarthaH // For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 285 ghaTaskhalakSaNamya bhagau0 To0 / zraghaTamyeveti / na tu ghaTasyApItyevakArArthaH ghaTapaTAdirghaTAbhAvazva / tathA ca ghaTAbhAvasyApi nivRttiH pratIyate na vA / antye ghaTasyaveti niyamAmiddhi: Adhe vidhi mAnameva payavatItyAha / ghaTa nivRttIti / na caivamapi ghaTo vidhirna ca ghaTatvamiti vAcyam / paramate nirvikalpakamA vedyatayA ghaTatvasyaiva savikalpaka vedyatvAt / nan yadi gaugyamiti zAbdaM jJAnamazca vyAvRttiviSayakaM na myAdazva jJAna mitrAzve pravartakaM syAt tathA cAce pravarttakatvamanupapadyamAnamamyAzva vyAvRttivi SayatAmAkSipatItyAha nivRtteriti / zrazva viSayapravRttijanakatva - 'zvaviSayatvaM prayojakamiti tadabhAvanAnyathopapannatAM nAcipatautyAha / bhavediti / dvitIyaM gauriti azva iti ca tacchabdavAcyatvaparam. vAcakapadaM ca vAcyaviSayaka jJAnajanakamityarthaH / nivRttivAcyatve'pi nivRttau yadi pratiyogyAdito vyAvRttiH sphurati tadA'navasthA tadamphuraNe tu pratiyoginyapi pravRttiH syAt / atha na nivRttau nivRtyantarAyAvRttiH sphurati kintu svarUpata eva tadA vidhAvapi tathAttvamastu ityAha / zranyarthAti / svarUpamA jharye'nyonyavyAtrattimphuraNa datyarthaH // * raghu0 Tau / anyanivRttera karaNe gopadAdazvamAdhAraNapratItyA'pi pravRttipramaGga ityAzaGkate / nivRtteriti / yaddharmaviziSTe yamya padasya bhaGketagrahastataH taddharmmaviziSTasya pratautigatvaviziSTe ca gopadasya saGketagrahAt tato gotvaviziSTa eva pratIyate nAzva ini For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org Atmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir nirAkurute / bhavediti / gagareva govaviziSTaH / zrazvasvazvatvaviziSTo natu gotvaviziSTa ityarthaH / gotvasyaivAzvavavyAvRttyasphuraNe kathaM tatopi niyama iti cet atrAha / zranyatheti / zragovyAvRtterapyanazvavyAvRttitovyAvRttiH sphurati na vA / Adye nivRttyantarA diti / dvitIye nivartyati / svarUpeNaiva bhinnA nivRttirbhAsate tena pravRttiniyama iti yadi, tadA vidherapi tAdRzasyaiva bhAnAnniyamo bhaviSyatItyata zrAha / svarUpeti // svarUpabheda svAnyApoho'nyApoDhasvarUpatvAdvidhe riti cenna / alokapakSe tadabhAvAt tasya svarUpavidhAvanalokatvaprasaGgAt / svalakSaNasya ca vikalpAnArohAt / api ca gAM badhAneti dezito gavi pravRtto nAve, tadapratIteH / yadA tvazvamupalapsyate tadA taca pravRttyunmukhopi gorabhAvaM pratautyaiva nivartsyatauti kimanupapannam / zaGka 0 Tau 0 / svarUpabheda eveti / yaH svarUpabhedo gotvaM tvayocyate sa evAnyApoho'tayAvRttilakSaNa: yastu vidhiH mo'nyApoho'nya eva tadbhAnaM zabdAnnirAkurma ityarthaH / zralokapakSa iti / zranyApohatvenAbhimataM gotvAdi : (1) svarUpabhedastvayocyate / tadyadyalaukaM tadA kathaM svarUpabhedaH na hi niHsvarUpamalokaM svarUpaM bhavatItyarthaH / tadabhAvAt svarUpabhedAbhAvAt / tasyeti / zranyApoha (1) anyApohalakSaNo yo gotvAdiH -- pA0 2 pu0 / For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhavAdaH / tve nAbhimataM gotvAdi yadi svarUpaM tadA kathamalaukamityarthaH / kharUpavidhAviti / svarUpata eva vidhAvityarthaH / kiM ca gotvamanyApoharUpaM yadi vidhisvarUpaM bhavet tadA svalakSaNatAmAmAdayet tathA ca vastutastasya mavikanyakaviSayatA na myAdityAru / skhalakSaNamya ceti| yadvA svalakSaNamanyApohatvena gTahyate iti vAbhimAno'nupapanna ityaah| svalakSaNamya ceti| api ceti| pUrvamazvavyAratte!zabdAdabhAnepi nAra pravartata ityukamiTAnomazvA pratItyeva nAzve pravarttata ityucyata ityapaunaruktyama / nanu gopaTAdazvavyAttintra mpharena dA gAM badhAnetidezitogavAzvamekatra pazyannava banAyA sahi tatra nAzvapratotirityata shraah| yadAviti / pravRtyunmakhoNi pravajJAnavAnapi nAzve pravarttate preSaviSayAhoraya bhinna iti jAnAdA nAyaM preSaviSaya iti jJAnAdvA preSaviSayatAvacchedakaM bola diha nAstauti jJAnAdvA nAyaM gauriti jJAnAdvA na pravartata ityarthaH / bhagau * Tau / nanu vyA rattirna vyAvRttyanta rADyAvRttA'navamdA nAt kintu svarUpata eva. vidhistu vyAvRttipratiyogauti vizeSa ityAha / svarUpabheda eveti / vyAttistucchA tamyAmasvarUpAyAM na svarUpabhedo vidhitvApatte rityaah| aloke ti| na cAvidhi:pAyAmtamyA alaukaviSayake mavikanyake viSayatvamambhava ityAha / skhalakSaNasya ceti / navagojJAnAvi pravRttivadazve nivRttiranubhUyate tada nyathAnupapattyA tamyAnubhavikago viSayakatvavadazvavyAvRttiviSayaka tvamapi kalpyata ityata Aha / api ceti / jJAnamya svaviSaya For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 aAtmatattvaviveka mauka pravRttijanakasvabhAvatayA gojJAnAivi pravRtterazve ca pravRttyabhAvo'zvAviSayatvenaivopapanno na tasyAzvavyAvRttiviSayakatvakalpaka ityarthaH / pravRttyanmakho'pi / nivRttiprayatnena rhitopautyrthH| tadarthamapi na tamya vyAvRttiviSayakatvaM kalyaM gojJAnAnantaramazve gotvAbhA vAdeva tadapapattariti bhAvaH // raghu0 Tau / vyAvRtteniHsvarUpatayA tatra svarUpabhedona saMbhavati kiMtu sA svata eva vyAvRttA vidhistu sasvarUpa iti tasvaiva svarUpabhedaH ma cAnyApoha dati svarUpabhinnamya tasya bhaane'nyaapohbhaanmityaashngkte| svruupeti| svarUpabhinnovidhiravAstavobhAmate vAstavo vA' shraadye| alau keti| alaukAsya niHsvarUpatAyAstvayavoM tattvAt masvarUpatve tu alaukatvavyAghAta ityAha / tasyeti / svarUpavidhI msvruuptaabhyupgme| dvitIye svalakSaNAsyati / skhalakSaNasya nirviklpkmaatrvedytaayaastvyaa'bhyupgmaadityrthH| asmAkaMtu vikalpa - viSayasyAnyApohazAlinopi vidhe: svarUpeNa mpharaNaM na viruddhamiti bhaavH| api ca gozabdAdanyavyAvRttibhAnaM ki gavi pravRttaye kivA' zva tadabhAvAya uta azvAnivRttaye, naikmpotyaah| apiceti / gozaTAtpratyakSatazca pratote gavi pravartate, nAzve, tamyAgozabdArthatvAdindriyAmannikarSAccApratIteH pravRttau pravRttiviSayapratyakSa 'syApi hetutvAt, yadAtvindriyamannikarSAgomAdhAraNAkAramazva mupalabhate tadA gavAkayA pravRttyunmukhopi tatra goranyonyAbhAvaM pratItya nivarttate yadA tvayaMgauritibhrAmyati tadA pravarttata evetyarthaH // For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 kSaNabhaGgavAdaH / 37 Acharya Shri Kailassagarsuri Gyanmandir syAdetat nahyanubhavamavadhUya bhavituM kSamamiti kI vidhisphuraNamapanhutAm, tadupasarjanIbhUtastanniSedhopi sphuratyeva, anyathA vidhera vacchedakatvAnupapatteH, na nyato vizeSyamavyAvartayato vizeSaNatvaM nAma, na cAsnyato vyAvartanaM vyavacchittipratyAyanAdanyat, tato yathendIvara puNDarokAdizabdebhyo guNIbhUtanauladhavalAdividhizekharA pratotistadanyavyavacchedastu tadgarbhArbhakAyamANastathA sarvaceti cet / zrastu tAvadevaM, vidhistu sphuratotyaca samprati no nirbandhaH, anyathA'vacchedyAvacchedakayorapratau teravacchittirapi na syAt yatheotpalA - dAveva naulatvAdyapratItau / zaGka0 TI0 / kaurttidiGnAgAdibhigauriyamityAdivikalpe vidhisphuraNa nAstyevetyuktaM jJAnazriyA tu vidhisphuraNamabhyupagamya niSedhasphuraNamapi tatra bhavatIti svIkRtaM yadAha 'tatrApo hastaguNatvena gamyata iti tadatthApya dUSayati / syAdetaditi / na hyanubhavamabhibhUya bhavituM camamityapi tanya eva / tasyArthaH zranubhavamabhibhUya tiraskRtya zAstraM bhavituM na kSamamiti / zAstramyAnubhavAnusAritvAt / tadupasarjanaubhUtovidhyupasarjanIbhRtaH / zranyatheti / vyavacchedoyadi na spharettadA golAdervidhervyavacchedakatvaM na bhavedityarthaH / tadevopapAdayati / noti / vyAvarttakaM hi vizeSaNamityucyata ityarthaH / // (1) vizeSaNattvaM - pA0 2 / 26 For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 Atmatattvaviveke saTauke nanu vizeSaNa vyavacchittipratyayaM janayati, anyatovyAvRttipratyaye tu kimAyAtamata Aha / na ceti / sphuTa tara vyAvRttipratyaye sthAnadRSTAMtena (2) gavAdipratyayAnAmapi vyAvRttiviSayatvamAha / ytheti| indIvara naulotpalam puNDarIka sitAMbhojam / nauladhavalAdividhimekharA nauladhavalAdividhipradhAnA / tadgarbhArbhakAyamANastakrovattauM / tathA sarvatra gomahiSamAtaGgAdipratItAvapautyarthaH / atra smptipttimaah| asviti / sphuritasya vidheracaukatva yadyapi tava hadi vartate tathApi vidhisphuraNaM svIkRtameva tvayeti tAvatpadArthaH / prAthamikaviziSTajJAne niSedho na spharatItyanuzayastAvatpadArtha iti kecit / tanna / prathamaviziSTa jJAnepi vyAvRttispharaNAt / tadanaM gunnkirnnaavlyaamaacaaryH| ataDyAvRttirvaiziSTyAmiti / vaiziSTyaM ca prathamaviziSTajJAnepi bhAmata eva / yatta vizeSaNattvajJAne vyAvRttipratyayo na viziSTajJAna iti / tanmandaM / vizeSaNAtvajJAne hi vyAvartakatvaM sphurencata vyAvRttiH / yadapyanyonyAbhAvagrahe vaidhaya'jJAnaM tantramiti / tadapi na / anyonyAbhAvatvena tadhe tathaiva, na tu vaiziSyarUpatayA'nyonyAbhAvagrahe tantramitilIlAvatIkaNThAbharaNe eva visttm(1)| avacchedyAvacchedakayoriti / vizeSaNavivyayorvidhirUpayorityarthaH / vyavacchittiya'vacchittipratyayaH / yatheti / naulaM naulatvamutpalamutpalatvaM ca yadi na bhAsate tadA'naulAdanutpalAt vyAvRttirna bhAsata evetyarthaH / (1) vivatam / pA0 2 / For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 261 bhagau * Tau 0 / nanu yadyapyagopoDhoyamitinAstipatautiH - - - kinta gaurityeva tathApi tamya viziSTajJAnatayA vizeSaNavizeSya sambandhavadvizeSaNatvamapi viSayaH taccAtayAvRttidhaujanakatva miti tasya vyAvRttibuddhiviSayatvaM siddhamityAha / syAdetaditi / tadapasarjanaubhUtaH tadguNIbhUta ityrthH| anytheti| vidhirUpasya gotvAdisAmAnyasya vizeSaNatvamapi vyAvRttyaviSayakatve viziSTajJAnasya na syAdityarthaH / etadanurUpaM dRSTAntamAha / tato yatheti / indauvaraM naulotpalam / puNDarIkaM sitapadmam / evamapi vidhirUpaspharaNaM prakRtaM middhamevetyAha / asviti| tAvacchabdena hyanupagamaM sUcayati / tadvaujanta viziSTajJAne yadyapi vizeSaNaM viSayastathApi tasya vizeSaNatvaM na bhAmate tamyAtaDyAvRttidhaujanakatvarUpasya viziSTajJAnAnantaraM bhAnAt vizeSaNattve jJAta eva tatra vyAvRttibhAnAt anyonyAbhAvagrahasya vaidharmyagrahAdhInatvAt / na ca daNDapuruSasambandhA iti samUhAlambanAddaNDautijJAnasyAvizeSApattyA tasya vyAvRttiviSayatvaM vAcyam / viziSTa jJAnasya vizeSaNajJAnajanyatayA kAraNAdhInasyaiva vizeSaNatAvizeSasya sattvAt / anyathA vyAvRttyA'pi samUhAlambanAdavizeSApatteH / anyatheti / padi viziSTajJAne vidhirUpayovizeSaNavizeSyayorbhAnaM na syAttadA vyAvRttidhIrapi na syAt // raghu0 Tau. / vizeSaNaM tAvaditaravyAvRttibodhajanaka vizeSaNajanyA ca viziSTabuddhireveti tasyAmavazyamitaravyAvRttirbhAsate ityaashngkte| myAdetaditi / vyavacchedakatvaM vizeSaNatvaM, vizeSaNaM hi nATa hotaM nApyagTahItavizeSyasambandhamanyavyAvRttibuddhimAdhatte paranta For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 Atmatattvaviveke saTIka vizeSye grahautamambandhama, ma eva ca grahoviziSTabuddhistadadhaunA tu pazcAttanautaravyAvRttibuddhiriti yadyapi tatvaM tathApi vidhimpharaNA- . mAtreNaiva mamprati kRtArthA vymityaashyvaanaah| astu tAvaditi / avacchedyAvaccheda kayorvizeSyavizeSaNayoH / avacchittiritaravyAvRttibuddhiH // na ca niSedhyamaspRzato pratautiniSedhaM spaSTamarhati tasya tannirUpaNAdhaunanirUpaNatvAt / na ca niSedhAntarameva niSeAmataretarAzrayaprasaGgAt / paganapekSanirUpaNe tu vidhau nAyaM doSa iti / tataH pratotAvitarenagazrayatvamaktaM maGkete saccArya yatparihataM jJAnazriyA. tadetat prAmyajanadhandhIkaraNaM golakAdivat sthAnAntarasaJcAgat / * Tau / nana niSedhamAtrameva bhAmatAM kiM niSedhyamyotpalAdara pi bhA ne netyata Aha / na ceti / nanu cAgavi mahiSAdau yA govyAvattiH gavi ca dhavalAdo yA govyAvRttimtayoreva parampara vizoSaNavizeSyabhAvo'stu ki vidherniSa dhyatvenetyata Aha / na ceti / evaM matyanyonyAzrayApattimtadukka - 'middhazcA'gaurapodheta goniSedhAtmakastu maH / tadA gaureva vakrayo natrA ya: pratiSidhyate' // iti / nanu bhAvopi svAbhAvaviraharUpa iti tatrApyanyonyAzraya For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhnggvaadH| 283 evetyata Aha / praanpeksseti| yadyabhAvavirahAtmatayA bhAvanirUpaNamavazyaM bhavettadA'yaM doSa: myAtkinta svarUpeNApi bhAvanirUpaNaM sambhavatyeveti kAnyonyAzraya ityarthaH / anyonyajJAnAdhaunamanyonyajJAnamiti naiyAyikokamanyonyAzrayamanyonyasaGketagrahAdhaunamanyonyamahetagrahaNamiti balataH maJArya jJAnazriyA yatmamAhitaM tadetabAmyajanamya pAmarajanamya vyAmohana, na tu paraukSakasya, yathendrajAlikogaTikAntarasthAne guTikAntaraM nivezayati / pRthagjanAstu tAdrapyeNaiva pratipadyanta ityAha / tata iti / saGkete'nyonyAzrayamacAro yathA agaurmahiSAdirmahiSAdipadamaGketagrahAdhaunagrahaH gauca goSadasaGketagrahAdhaunagraha iti / asya ca parauhAraH gavAdirUpArthagrahAdhaunogopadasaGketagraho na tu mahiSAdipadamaGketagrahastatropayujyate venAnyonyAzrayaH myAditi / tathA ca kalyitayyadUSaNatvAdanyonyAzrayasya nApattiritibhAvaH // bhagau* Tau / dUSaNAntaramAha / na ceti / yadyagovyAvRttiraupadasyArtha: tIgorUpapratiyoginirUpyatvAgoragozca go niSedhAhamakatayA gonirUpyatvAdanyonyAzrayaH ityarthaH / yadA:___middhazcA'gaurapohyeta goniSedhAtmakazca maH / gaureva ma tu vakravyo natrA yaH pratiSiDyAta ' iti / nanu bhAvo'pyabhAvaviraharUpa iti paramparAzrayatvaM tathaiva syAdityata Aha / parAnapedeti / abhAvaviraharUpatayA bhAne tathAtvepi gotvAdinA vidhirUpeNa bhAne nokadoSa ityrthH| ayaM cAnyonyA For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 Atmatattvaviveke saTIke zrayazchalena jJAnazriyA parihataH evaM kila parairanyonyAzraya ucyate agojJAnAttayAvRttijayA agozca mahiSAdipadasaGketa upajIvyAtatra cAmahiSAdivyAvRttistatpadArthaH pramahiSAdizca gauriti gopadamaGketa upajauvya ityanyonyapadamaGketopajIvanenAnyonyamaGketagraha ityanyonyAzrayaH yadA gopadamaGketamupajIvya gojJAnaM tadapajIvanAdagovyAvRttau gopadamajhetagraha ityanyonyAzraya iti / tacca na, gopadasaGkete hi grAhye'gorUpANAM mahiSAdaunAmAnAmevopajIvana, na tu tatpadamotasya, nApyattarottarAnyonyAzrayaH na hi gopada saGketa upajIvyo'pi tu gosvalakSaNamevetyAdinA, tat hastalAghavena jatuguDakasyAnyatra saJcAreNa grAmyajanasya vyAmohanaM natvasmAkaM, arthapratautAvevAnyonyAzrayasyoktatvAt maGkete saJcArya tadRSaNaM kalpitaduyyarUpaM chalamityarthaH / yahA itthaM maGka te'nyonyAzrayasaJcAraNaM apohavAdina iva yasyApi mate govajAtimati gopadaM zAmiti vAkyAt saGketagrahaH tasyApyanyonyAzrayaH zAbdajJAnasya saGketagrahAdhaunatvAt / atha nAnAdezakAlAnugataM mAdhAraNaM rUpaM puraskRtya gopiNDeSu vyavahArAchakrigraho na vAkyAdatonAnyonyAzrayaH, tadA mamA'pyagovyAvRttyAdizabdamanapekSya tadvijAtIyAzeSavyAvRttau gozabdavAcyatAM pratipadyata iti parihAraH saGkete maJcAraNAcchalamityarthaH / nanu nA'nyonyAzrayo niSedhAnnarasyaiva niSedhyatvAt tasya caa'naadivaasnaavshaadevopsthiteH| na ca tatrA'pi niSedhAntarameva niSedhyamityanavasthA / anAditvena parihArAt / athaikagovyaktyanyonyAbhAvo'nyasyAM govyakAvastauti mA gaurna syAditi yAvaGgovyaktyanyonyAbhAvavatAmagopadArthatvaM vAcyam For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 265 tAvatAM ca pratiyoginAmupasthitiyadi gotvatvena tadA'nyonyAzraya dati cet / n| anAdivAmanAvazAdeva tAvatAmupasthiteH abhinavaghaTAdivyatarapi ghaTatvAdinA vAsanAviSayatvAt / maivam / anAdivAmanAvaNAdyAvatpratiyoginAmupasthitAvapi pratiyogitAvandakarUpAjJAne tAvatAmabhAvA nirUpaNAt / na ca tadakAraNam prameyatvAdirUpeNA'pyapasthitAnAmabhAvanirUpaNApatteH / na ca tAdRzau pratiyogyupasthitimtatpratibandhi keti vAcyam / nirvikalpAtmakapratiyogyapamyitAvaSyabhAvanirUpaNApatteH / tampAt pratiyogitAvacchedakaviziSTa pratiyogijJAnamabhAvanirUpakamiha nA'stIti kathamabhAvanirUpaNam / raghu0 ttau| api ca yatkiJciditaracyAttiratiprasakA yAvaditaravyAvRttiH yAvaditarAnavagato daravagamA / na ca sarveSAmitareSAM prAtivikarUpeNAzvatvAdinA bhAna janmanAM sahasraNApi zakyaM na vA bhavatAM bhAvikamazvatvAdikaM tAdrapyeNApratItAnAM vA'gavAM vikanyavAmanayApyupasthApanaM zakyaM, meyatvAdinA copasthitirna bheda nirUpaNakSamA pratiyogitAbacchedakarUpeNa pratiyogyupasthiti vinA tadasambhavAt / yatkiMcir3avetaratva tu gavAntaramAdhAraNaM gomAnetaratvena bhAne ca gotvaM bhAvikamanugatamupetavyamityAha / na ceti / niSedhyaM niSedhapratiyoginaM / atha gavetaretarattvameva gotvaM tatrAha na ceti / niSedhAntaraM gavetaratvarUpaniSedhaviziSTam / takram - For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 Atmatattvaviveke saTauke 'middhazcAgaurapohyeta goniSedhAtmakazca maH / tatra gaureva vakravyo nanA yaH pratiSidhyata' iti / maGketa iti| agovyAvRttogopadavAcya iti vAkyAhopadazakti hyA tadAkyapravRttizca gopadazakrigrahAdhaunetiyadyanyonyAzrayaH tadA gaupadavAcyetyatrApi ma syAt, yadi ca pratyakSAdinopasthite gotvaviziSTe vyavahArAdayaM gopadavAcya ityAdivAkyAdA maGketagraha iti nAnyonyAzrayastadA tathaivopasthite gavetarApoDhe tata eva ma iti saJcAra parauhArau / jAnazriyA jJAnadhanena jJAnAtiriktapadArthAnabhyupagantrA bAhyenetyarthaH // (9) sphuratu vidhyalokamiti cet| n| vyAghAtAta / kiJciditi vidhyartho na kiJciditi cA'lokArthaH / atadrapaparAttimAtreNAlaukatve skhalakSaNasyA'pyaslokatvaprasaGgAt / rUpamAcaparAvRttau tu kathaM vidhirnAma / zaGka0 Tau / tadatra dharmottarasya mataM shngkte| sphrviti| yadAha'asatyarUpamAdarzayana vikalpaH kathaM bAhyamadRzamAdarzayet tayoratyantavaidhA'diti / vidhyalokamiti hi karmadhArayo'tra vivakSitaH / tathA ca vidhitvamalaukatvaM ca naikatra sambhavati, kiJcittvaM hi vidhitvamakiJcittvaM hyalokatvamiti pariharati / na vyAghAtAditi / nanu golamagovyAvRttiriti kRtvA'lokamityucyate / vyavahArabalAtu (1) jJAnazriyetyAdyArabhya bAhyenetyartha ityantaH pAThaH pustakAntare nAsti / For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 267 vidhirevAnovidhyalokatvaM na viruddhamityata Aha / ataTrapati / skhalakSaNamyA pyatadrapaparAvRttisambandhAdalaukatvameva pramajyata ityarthaH / nanu khalakSaNe'tadrUpaparAvRttitvaM gotvAdikaM tu rUpamAtrapararAvRttiriti kathaM svalakSaNasyAlokatvamityata Aha / rUpamAtreti / skhalakSaNAdetAvatA bhedepi puna: prakri eva vyAghAta: na hyeka niHsvarUpaM makharUpaM cetyarthaH / / bhago. TI. / nanu vidhirUpamaloka vikalpagocaraH / tathA ca vidhitvenA'nyAnapekSanirUpaNatayA nAnyonyAzrayaH alaukatvena ca vyAvRttivyavahArarAspadatvamityanyaH zakate / mpharaviti / paramArthato vidhizca tadalokaM ceti na sambhavati viruddharUpadayamyakatrAbhAvAditi pariharati / vyAghAtAditi / tadeva mphaTayati / kiJciditi / nana svarUpavizeSavyAvRttyA'lokatvaM vidhitvena vyavahAraviSayatayA na vidhitvamiti tayoravirodhaH myAdityata Aha / ata peti / svalakSaNApi svarUpavizeSavyAvRttimattvAdityarthaH / nanu taMtra na svarUpamA vyA vRttiH svato'pi svarUpatvAt, gotve tu svarUpamAtracyAttiriti vaiSamyamityata Aha / rUpamAtreti // raghu0 ttii0| vidhyalokamiti ko'rthaH : kiM vidhikharUpamalokaM kiM vidhitvenAropitaM kiM vA'gTahautavyanibhedakamiti / prAdya Aha / vyAghAtAditi / - - rUpavyAvRttyA anugatasya 19 For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke vidheralaukatvamiti cet / kimatadra pavyAvRttyA rUpamAtravyAvRttyA vaa| zrAdya ataditi / dvitIye rUpamAtreti // vidhyaMzasyAropitatvAdayameva doSa iti cet / na / svalakSaNavidhervikalpAsaMsparzAt sAmAnyavidheranupagamAt parizeSAdalokavidhau virodhasyaiva sthiteH / ___ zaGka * Tau / navalauke vidhitvamAropitaM sphuratauti vidhyalaukamiti brama iti kuto virodha iti shngkte| vidhyaMzasyeti / aloke khalakSaNasya vidherAzaGkA na mambhavati / bhAropo hi vikalpamtatra ca skhalakSaNaspharaNaM tvayA nevyate / mAmAnyaM yagotvAdi sa eva vidhistatrAropyata ityapi nAsti / mAmAnyavidhestvayA'naGgaukArAt / tathA cAlaukameva vidhirityAyAtaM, tatra ca virodha uka eveti pariharati / svalakSaNeti // bhagau* Tau / nanu paramArthAlauke vidhitvamAropitamityeva vidhyalokamitya syA'rtha ityAha / vidhyaMjasyeti / AropitaM tatra tadvidhitvam tatkhalakSaNarUpaM vA sAmAnyarUpaM vA / zrAdye khalakSaNavidheriti / antye mAmAnyeti / tathA ca vidhitva syAropAbhAvAt paramArthato vidhizvAlokaM ceti vivakSitamevaM ca vyAghAta ityata pAra / parizeSAditi // For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSagAbhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 266 raghu 0 Ta 0 / dvitIyaM zaGkate / vidhyaMzasyeti / khalakSaNarUpo vidhirAropyate sAmAnyarUpo vA / zradye svalakSaNavidheriti / tava mata iti zeSaH / dvitIye sAmanyoti / na hi kacidapi kazcitsAmAnyarUpo vidhirupeyate bhavatA ya ihAropyeta iti 1 tathA cAropAsambhavAdalIke bhAsamAnaM tadAyameva vidhitvaM vAcyam, tathA ca virodha evetyAha / parizeSAditi // (1) bhedAgrahAdvidhivyavahAramAcamiti cet / sambhavedapyetat () yadi svalakSaNamapi vidhitvamapahAya sphuret yadi cAlokamapi niSedharUpatAM parihRtya prakAzeta / na caivam / ubhayorapi niraMzatayA prakArAntaramupAdAyAprathanAt nikasyAM (zAMzibhAvasthAta eva mUla eva mihitaH aprathamAnarUpAsambhavAcca / kAlpa kuThAraH / zaGka0 TI0 0 / nanu svalakSaNa vidherAropaM na brUmo yena vikalpe tatsphuraNaM syAdapi tu tadbhedAgrahamAtraM brUma iti zaGkate / bhedAgrahAditi / bhedAgraho vidhyalokayostadA bhavet yadi vidhividhitvena na sphuredalaukaM vA tattvena / tathA ca na sambhavati autofu tatvenaiva sphuraNAt / na hi zukritvenaiva bhAsamAnAyAH zukre (1) bhavedevamiti pAThaH zaGkara mizrasammataH / sambhavedapyevamiti pATho bhagaurathaThakkarasammataH / (2) kAlpanikasyApIti bhagIrathaThakkarasammataH pAThaH / For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 Atmatattvaviveka saTauke rajatabhedAgrahaH mambhavati vyavahAropayogI ceti pariharati / bhavedevamiti / niraMzatayA nirdharmakatayA / prakArAntara svarUpAtirika prakAram / nanu yaH prakAro na bhAmate tena bhedAgrahaH syAdityata pAha / aprathamAne ti / tatra pramANAbhAvAditi bhAvaH / etacca paramatenoktam / tena vidhau rUpAntarAnabhyupagamAt / alaukamAtraparaM vaitat / nanu alaukambalakSaNayoH pAramArthikadharmAbhAve'pi kAlpanika dharmamAdAyAropa .eva syAt / tathA ca vidhervikanyAsaMsparzapi na doSa datyata Aha / kAlpanikamyeti / bhAropasya hi mUlaM bhedAgrahaH sa tu nirastastadA kA''ropamambhAvanetyarthaH / na ca vizeSadarzane satyapyAhArya evAvamAropa: syAditi vAcyam / tamya vyavahArAnaGgatvAdyavahArArthameva hi mpharaNaM cinyata iti bhAvaH / bhagau* ttau| nana mAbhUdAropo vidhyalokayorbhadAgrahAyavahAraH sthAdityata Aha / bhedAgrahAditi / mAtrapadamAropavyavacchedArtham / bhedAgraho vaidhAgrahaH / tAvanmAtra ca na vyavahArAGgamiti mAdhAraNarUpagrahA'pi taddhatarvAcyaH na ca vidhyalaukayoH kiJcitmAdhAraNaM rUpamamti yena tayorbhAnaM syAt / tathA ca vidhitvAlokatvAbhyAmeva tayorjAne kuto bhedAgrahA - - - - - bhedayohAdityAha / sambhavedapyevamiti / niraMzatayA nirdharmakatayetyarthaH / na ca rUpAntareNApi bhedAgrahaH sambhavatItyAha / aprathamAneti / yadyapi vidhAvaprathamAnamapi rUpaM sambhavati tathApi khalakSaNe yAvanto dharmAstAvatAM svalakSaNa - - - - - yama iti For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| vivakSitvedamukam / yadvA'laukasthAprathamAnapAramArthikarUpAbhyapagame'laukatvavyAghAta ityalokamAtraparamevedam / nanu tayoniraMzatayA pAramArthikAprathamAnarUpAsambhavepi kAlpanikamamambhedamAdAya tatprathanaM sthAdityata Aha ! kAlpanikasthApauti / aMzAMzikalpanAyAmapi bhedAgraho mUlaM ma cokarItyA nirasta evetyarthaH / na ca vighoSadarzane matyevAhAryAroparUpA kalpanA myAditi vAcyam / tathA matya prathamAnavavirodhAt kantyanAyA eva tatprathanatvAt - - - - - - dagAyAM ca niraMzatAtAdavasthAta // raghu * Tau / hatauyaM gate / bhedAgrahAditi / abhedavyavahAro hi vyAvarta kena rUpeNAnupasthitayorUpasthitayozca mAdhAraNena bhedAgrahAdbhavet na ceha tatsambhava ityAha / mambhavedapotyAdi / niSedharUpatAM vidhiviru. raNarUpatAm / ubhayorapi / bhavatAmiti zoSaH / niraMzatayA nirddharmakatayA / prakArAntaraM sAdhAraNaM rUpam / upasthitayoAvartakavidhitvaniSedhatvAgraheNAbhedavyavahAra ityapi nAsti svato vilakSaNatadabhayAtirikrayorvidhitvaniSedhatvayorbhavatA tAnabhyupagamAt tava tayornirdharmakatvAdityAha / aprathamAneti / nirddharmakayorapi tayoH kAnpanikAbhyAmeva vidhitvaniSedhatvAbhyAM saha kAlpaniko dharmadharmibhAvo bhaviSyatItyAha / kAlpanikamyeti / aMgAMzibhAvo dharmadharmibhAvaH / ata eva nityaM vizeSadarzanagrastatvAdeva / mUle bhedaagrhe| tadadhaunatvAt kalpanAyAH / prathAmatsyAtyapanautasya vidhitvasya niSedhatvamya ca vidhau niSedhe ca For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 302 www.kobatirth.org Atmatattvaviveka maTAka grAhako vikalpa eva vizeSadarzanama zratastadvirahadazAyAM bhedAgraho na viruhyata iti cenna / tatra vidhervikalpAsaMsparzAt zramatkhyAtinirAsAt gotvAdau pratIyamAnasya vidhitvamya vAstavatve bAdhakAbhAvAcceti // 15.27. 0 Acharya Shri Kailassagarsuri Gyanmandir sAdhAraNaM ca rUpaM vikalpagocaraH na cAlaukaM tathA bhavitumarhati / tasya hi dezakAlAnugamo na svAbhAvikaH) tucchatvAt / na kAlpanikaH tasyAH kSaNikatvAt / nAropitaH (1) anyacApyaprasiddheH / 10 prakArAntareNa vidhisphuraNaM sAdhayati / sAdhAraNaM ceti / zranugatapratyayo'nugatadharmAdhauno na cAlokamanugatamityarthaH / bhAvikaH svAbhAvikaH / tucchatvAt / niHsvbhaavtvaat| nanu kalpanA maMvRttiH sA svakIyamanugamaM golAdAvalI ke grahauvyatItyata zrAha / na kAlpanika iti / kalpanAyA api saMvRtterdezataH kAlatazcAnanugamAt jJAnatvena tasyA api kSaNikatvAdityarthaH / nanu gotvAdi yadyapyalokamananugataM ca tathApyanyatra dRSTaM dezatvAnugamaM tatrAropayiSyatItyata zrAha / nApyAropita dUti / tAdRzasya kasyApi tvayA'nabhyapagamAdityarthaH // (9) bhAvika iti zaGkara mizrabhagauratha ThakkarasammataH pAThaH / (2) nApyAropita iti zaGkaramizrasammataH pAThaH / For Private and Personal Use Only - Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagAbhaGgavATaH / bhagau* ttau| dUSaNAntaramAha / sAdhAraNa ceti / nAnAdezakAlAnugatamityarthaH / bhAvikaH pAramArthikaH / tucchatvAt niHsvabhAvatvAt / kAlpanika iti / kalpanAyA nAnAdezakAlAnugamaH paramparAsambandhana viSaye bhAmata iti kalpanaivopAdhiriti vivakSitaM kalpanAviSayaukata iti vA / zrAdye tamyA iti / kalpanaiva caNikatvenAnanugatA kathaM tadapAdhikamanugatatva - mityarthaH / antye nA''ropita iti / amatsyAtezca nirAmAditi bhAvaH // raghu0 TI0 / prakArAntareNa vAstava vidhispharaNaM mAdhayati / sAdhAraNaM ceti / mAdhAraNaM bahutaradezakAlamambaddham / tasya alokasya / kAlpanika iti ko'rthaH ? kiM kalpanopAdhika: nathA ca svadharma eva bahudezakAlamambaddhaH kalpanayA gotvAdau rAta iti ? athAnyadauya evAyaM kalpanAyA viSaya iti / zrAdyapi sambandhI viSayitvaM vRttirvA / nAdyaH gotvAdi nAnAdezakAla - viSayakamiti pratItyApatteH / anye tvAha / kSaNikatvAditi / bhukaalaanvsthaayitvaadityrthH| bahukAlAvRttitvAccetyapi draSTavyam / dvitIyaM dUSayati / nAropita iti / amakhyA teza nirAmAditi bhAvaH // bhedAgrahAdekatvamAcamanusandhauyata iti cet / na, bhAvikasya bhedasyAbhAvAt, bhAve vA kAlpanikatvasya For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka mAke vyAghAtAt, paramArthAsataH paramArthAbhedaparyavasAyitvAt AropitasyAgrahAnupapatteH, abhedAropAnavakAzAcca, pAropitAsattvasya paramArthasattvagrasaGgAt, catuHkoTinirmuktasya cAtiprasaJjakatvAt, tadagrahasya trailokyapi sulabhatvAt / anyatra pAramArthikabhedapratautI kathamabheda AropyatAmiti cet / evaM tarhi yasya pratibhAse yannAropyate niyamena tasyaivAprakAze tadAropyam, na tu tannAmakamAtrasya atiprsnyjktvaat| ata eva na vyadhikaraNasyApi sato'sato vA bhedasyAgraho'bhedAropopayogauti / zaGkA * Tau / nanu vikalpaviSayANAmalokAnAM parasparabhedo na gRhyate etAvatA'nugatapratyayaH syAditi zaGkate / bhedeti / pAramArthikastAvadalokAnAM bhedo nAmti yadagrahaH syAdityAha / bhAvikamyeti / nanvastu teSAM pAramArthiko bheda ityata Aha / bhAve veti / pAramArthikadharmAzrayatvena vikalpe viSayANAM pAramArthikatvaprasaGgAdityarthaH / nanu yathA rajate rajatabhedaH paramArthato'sanneva na grAhya te tathA vikanyaviSayANAM pAramArthiko'sanneva bhedaH syAdityata Aha / paramArtheti / yathA rajatasya natra paramArthAbhedaH paryavamyati tathA kalpanA viSayANAmapi paramArthAbhedaH syAt / tathA ca siddhaM vikalpaviSayANAM dezakAlAnugamopi viSayatvaM cetyarthaH / nanu vikalpaviSayeSu yo bheda For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 305 pAropitaH tasyA'grahaM brama ityata Aha / Aropitasyeti / bhAropazcAgrahazceti virodha ityarthaH / nanu yasya bheda syAmattvamAropyate tasyAgrahaH syAdityata Aha / pAropiteti / asattvaM cadAropitaM tadApi paramArthamanneva bhedastatra syAt tathA ca punaralokatva pramaGga ityarthaH / koTiH prkaarH| cailokyeti / tathA ca sarvatraivAnugatapratyayaH syAditi bhAvaH / nanu ghaTapaTAdAvatyantavilakSaNe bhedapratItirevAstyato na bhedAgraho na ca tadadhInA'nugatapratyaya iti shraah| anyatreti / pAramArthikabhedagrahazcedabhedAropaparipanthau tadA pAramArthikabhedAyA evAbhedAropAnuguNaH syAditi vikalpaviSayANAM pAramArthikabhedo'ndhupagantavyo yadagraheNAbhedAropaH sthAditi pAramArthikadharmakatayA(1) miLU pAramArthikatvaM vikalpaviSayANAmityarthaH / tannAmaketi / avyapadezyabhedasyetyarthaH / ata eveti / pratiprasaJjakatvAdevetyarthaH / na hi yamajayorbhedo na rahyate etAvataiva nirajatayorabheda aAropyate / ghaTasya vA khAtmapratiyogiko'sa do na gRhyata etAvataiva zaktirajatayorabheda bhAropyate ityarthaH / bhagau* ttau| nanu vikalpaviSayANAmalokAnAM bhedAgrahAdalaukatvamAtragraha evAnugatatvabhAnamityAha / bhedAgrahAditi / alaukAnAM bhedaH pAramArthiko vA pAramArthikAsattAko vA pAropito vA pAropitAsattAko vA aloko vA vyadhikaraNo (1) dharmavattayA iti 2 pu0 pA0 / For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke maTauke vaa| zrAdye bhAvikamyeti / dvitIye paramArthati / hatIye aaropitsyti| Aropitasyeva tadgatvAdityarthaH / caturtha aaropitaamttvsyeti| paJcame catuHkoTauti / utacatuHkozyatirikAvyapadezyabhedAgrahAdabhedArope trailokye'pyabhedAropa: syAdityarthaH / navalaukabhedAgrahasya sarvatra sambhavepi yatra ghaTapaTAdau pAramArthikabhedasyAgrahastatraivAbheda dhAropyate'to yatra tadvahastatra nAbhedAropaH syAdityAha / anyatreti / tathA mati pAramArthikabhedasyaivAgraho'bhadAropaheturityalokabhedAgrahe pyabhedAropo na myAdityAha / evaM tarhoti / yaditi tAdAtmyam / SaSThaM nirAkaroti / zrata eveti / ghaTapaTayo: pAramArthiko bhedaH pAzaTaGgakUrmaromNozca kAlpanikoyobhedaH tadanayoragraho'pi nAbhedAropahetuH anyabhedAgrahAdanyatrArope'tipramaGgAdevetyarthaH // raghu0 ttau| ananugatAnAmevAlokAnAM bhedAgrahAdabhedAropeNAnugatavyavahAra ityaah| bhedAgrahAditi / alaukAnAM bhedaH pAramArthiko vA paramArthAmattAko vA Aropito vA prAropitAsattAko vA alauko vA vyadhikaraNo vaa| zrAdye bhAvikasyati / bhAve ceti / tahatabhedasya pAramArthikatve tasyApi pAramArthikatvAt asataH madAzrayatvAnupagamAt / dvitIye paramArtheti / tadbhedasya tatrAmattvaM yadi pAramArthikaM tadA tatra taTabheTo'pi pAramArthiko yathA svalakSaNe khabhedAsattvasya pAramArthikatve svAbhedaH pAramArthikaH tathA ca middhaM naH samauhitamiti / hatAye zrAropitamyeti / zrAro For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / pitasyaiva tadharUpatvAt bhedagrahe cAbhedAropAnavakAzAt zrAropitabhedamya pAramArthikAbhedaparyavamAyitvAt bhaaropyaaropvissypaarmaarthiktvmntrennaaropaanupptteH| etena kAlAntarAropitasya tadAnImagraha ityapi pratyakam / caturtha prAropitAmatvamyeti / bhadasya ca pAramArthikatve pratiyogya nu yoginorapi pAramArthikatvAcAlaukatvamiti / paJcame catuHkoTauti / koTi: prakAra: / alaukabhedAgrahamyabhedAropahetutve tasya sArvatrikatayA marvatraivAbhedAropaH myAdityarthaH / alaukabhedAgrahasya mattvepi pAramArthikabheTagraheNa pratibandhAnAbhedAropa ityAzate / anyatreti / tarhi pAramArthikabhedagrahamya pratibandhakatAyA Avazyakatve alaukabhedAgrahagya tathAtve mAnAbhAva ityAha / evamiti / kathaM tarhi rajata eva rajatabhedagrahe na rajatAbhedapratyaya iti ceta raGgAdo mataH pAramArthikamya rajatabhedamyAropeNa pratibandhAditi pratauhi / kUrmaromavAjiviSANayoH kathaM nAbhedapratyaya iti cet paramArthasatoreva romaviSANayorAropitakUrmavAjisambandhayoH pAramArthikabheda grahaNa pratibandhAditi grahANa / evaM zazazTaGgavAjiviSANayorapyanusandheyam amarakhyAtau mAdhakAbhAvamyokatvAt / SaSThe ata eveti / amata iti| pareSAmasayabhedasyAsattvAt / vyadhikaraNAsya yasya kasyacidbhedasyA'graho yadyabhedagrahe hetuH tadA tamya mArvatrikatvAt gTahyamANabhedAnAmapyabhedapratyaya pramaGgaH / zratha nikhilAnAmeva teSAmagrahastathA tarhi rAyoH kayozcidapi bhedagrahe kApyabhedapratyayo na myAditi / For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke nApi nyAyAdanyApohasiddhiH tadabhAvAt / yadbhAvAbhAvasAdhAraNaM tadanyavyAttiniSThaM ya yaJcAtyantavilakSaNAnAM sAlakSaNyavyavahArahetustadanyavyAttirUpam iti nyAyA sta iti cet / n| kAlAtyayApadezAt / na hi prathamAnasya niSThA nyAyasAdhyA nAma, pravanazaroraM tu cintitameveti niSphalaH prayAsaH / yadA cAnaloka eva dhruvaM nyAyasyAnubhavAbhAmaH tadA kaiva kthaa'loke| na hi tasyApratIyamAnarmApa kiJcidasti yanyAyena sAmityuktam / ___ zaGka0 Tau / gotvAdaunAmanyavyAvRttirUpatve pramANaM pAte / yaditi / bhAvAbhAvamAdhAraNyamastinAstipratyayaviSayatvaM zrAzrayanAzAnAzayorapyanAzitvaM vaa| anyavyAvRttiniSThA kharUpaM yasyetyarthaH / tathA ca gotvamanyavyAvRttisvarUpaM bhAvAbhAvamAdhAraNatvAt atyantavilakSaNAnAM zabaladhavalAdaunAM sAlakSaNyavyavahArahetutvAhA / mAlakSaNyaM samAnalakSaNatvaM mAdRzyaM vA / atrobhayatra bAdhamAha / neti / pratyakSato vidheH sphuraNasya vyavasthApitatvAditi bhAvaH / etdevaah| na hauti| yadeti / anauSaNyasAdhakamapi nyAyamau SaNyagrAhi pratyakSaM bAdhate cettadA alokamAdhakaM sutarAM tadvirodhi pratyakSaM bAdhiSyata ityarthaH / nanu pratyakSamapi khaviSaye nyAyaM bAdhatAM, viSayAntare. nyAyaH pravarttivyata evAlokepautyata Aha / na hauti // For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssmaabhnggvaadH| 306 bhagau0 ttau| bhAvAbhAvAmAdhAraNyamAzrayanAzAnAzayoravinAzitvamityarthaH / niSThA rUpam / yacceti / mitho vyAvRttAnAmanugatavyavahArahetutvamityarthaH / ubhavatrApyamUtatvaM dRSTAntaH / bAdhaM spaSTayati / na hauti / baddhi yadraSeNa prathate tasya meva niSThA / prathanaM ca vidhitva naiveti tATrapyameva tasyeti niSedharUpatAmAdhanaM dharmigrAhakamAnabAdhitamityarthaH / yadi ca niSedharUpatayaiva prathanaM tadA tata eva tApya siddhau vyarthamanumAnamiti bhAvaH / dhanakokasthekena rUpeNa prathanepi rUpAntareNA'prathanaM sambhavet / alauke tu tadapi nAsti tat kiM nyAyena mAdhyamityAha / yadA cati // rghttau| vyAvRttiniSThamiti / niSThA kharUpam / rati anena prakAreNa / tenAnurUpopanayalAbhaH / kAlAtyayApadezAt dharmigrAhakapratyakSeNa vidhitvenaivollekhAt / anekarUpazAlinopi vidheH mambhavada pyagTahyamANaM rUpaM yadAnubhavabAdhAnna miDyati tadA kathamasambhavadapyagTahyamANarUpasyAlokasyAgrahyamANamanubhavabAdhitaM rUpaM setsyatItyAha / yadA ceti // kiJcedaM bhAvAbhAvasAdhAraNyaM na tAvadabhayarUpatvaM virodhAt / na thmtvmnbhyupgmaat| na hi gotvasabhAvasyApi dharma ityabhyapagamyate / na tavamitvamanaikAntAt / vyaktirapi bhAvAbhAvadharmazAlinI na niSedhaikarU peti| na tadubhayasAdRzyamasambhavAt / For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke atanivRttyeva tathAtve sAdhyAvizeSAt / nApyastinAstisAmAnAdhikaraNyaM virodhAt anyathAsiddhezca / na hi yadasti tadeva nAstItipratyayagocaraH syAt / prakArAntaramAzritya syAdeveti cet / evaM tarhi tameva prakArabhedamupAdAya vidhivyavasthAyAM ko virodho yena pratibandhaH siyata / tasya vidhirUpatAyAmasti nAma (kimadhikamupaneyamiti cet / niSedharUpatvepi nAsti nAma ki)madhikamupaneyamiti samAnam / ata eva sAdhAraNyamiti cet / tathApi kiM tadubhayAtmakatvamubhayaparauhAro vetyazakyametat / zAGga* tto| kiM ca nyAyopi vicAraM na mahata ityAha / kiM ceti / virodhAditi / na hi ya eva bhAvaH sa evAbhAva iti bhavatItyarthaH / na hi gotvAderbhAvAbhAvobhayadharmatvamasmAbhirabhyupagamyata ityAha / na taditi / nanu gotve jAtitvaM varttate varttate ca gaNAdyatyantAbhAva ityabhayadharmitvameva bhAvAbhAvamAdhAraNyaM myAdityata Aha / na taddharmitvamiti / anaikAntikatvamAha / vyaktirapauti / nanu vyaktarapi svAbhAvaniSedhAtmakatvamatyevetyata paah| niSedhaiketi / vidhitvasyApi tatra mattvAdityarthaH / asambhavAditi / bhAvAbhAvayohi mAdRzyaM tadabhayavRttitAyAM (1) astinA kimiti raghanAthaziromaNisammataH pAThaH / (2) nAstinA kimiti raghunAthaziromaNisammataH pAThaH / For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| 319 gotvAderbhavet / nacaitatsambhavatItyarthaH / nanu bhAve cAbhAve cAtayAvRttirastyeveti tatsvarUpaM gotvaM kathaM tadabhayamAdRzyaM na bhavedityata paah| atddyaavRttyaiveti| gotvAderataDyAvRttirUpatAyAM siddhAyAM tathA syAttaTrapatA ca na middhetyarthaH / kecittu bhAvAbhAvAbhyAM gotvAdeH mAdRzyamiti zaGkArthamAhuH / gotve ca na bhAvatvaM nApyabhAvatvamiti parihArArtha bAdhitavantaH / taccinyam / astinAstimAmAnAdhikaraNyamiti / astinAmtipratyayaviSayatvamityarthaH / tadubhayapadavAcyatvaM vaa| virodhameva vivRNoti / na hauti / ekasya vidhiniSedhapratyayAviSayatvAdityarthaH / anyathA siddhiM vivarautamAzaGkate / prakArAntaramiti / zrAzrayanAzAnAzaprayukramastinAstisAmAnAdhikaraNyamityarthaH / tarhi tadaghaTitaM vidherapi gotvasyAstinAstisAmAnAdhikaraNyaM nAnyavyAvRttirUpatAmAdhanAyAmanyathA siddhi-1 rityAha / tauti / pratibandha iti / yadbhAvAbhAvamAdhAraNaM tadanyavyAvRttiniSThamiti pratibandha ityarthaH / tasyeti / sAmAnyasya gotvAdeH tathA ca gauretAvatavAstitve labdhe'stauti punarukamityarthaH / nAstauti viruddhamityapi draSTavyam / niSedheti / nAstauti punarutaM astauti viruddhamiti mamAnamityarthaH / ata eveti / asmAdeva virodhapaunarutyabhayAdityarthaH / ubhayAtmakatvaM bhAvAbhAvAtmakatvaM ubhayaparauhAro na bhAvatvaM nApyabhAvatvam / azakyamiti / parasparavirodhe hi na prakArAntarasthitirityarthaH // (1) siddheH-pA0 2 pu0 / For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 Atmatattvaviveke saTauke bhagau0 ttau| ubhayeti / bhAvAbhAvarUpatvamityarthaH / taddharmatvaM bhAvAbhAvadharmatvam / taddharmitvaM bhAvAbhAvarUpadharmazAstitvamityarthaH / asambhavAditi / gotvasya bhAvAbhAvAbhyAM na mAdRzyamasti / na hi bhAvatvAbhAvatve sAdRzyaM gotve dvabasyApyavRtteH / nApyatannivRttyAzrayatvameva tat vyakAvanaikAntAdityakalAdityarthaH / nanu cAtannivRttivamAtreNa tadubhayamAdRzyaM sthAdityata Aha / atannivRttyeti / gotvasyAtannittirUpatvasyaiva sAdhyavAdityarthaH / sAmAnAdhikaraNyamastinAstidhauviSayatvaM tatpadavAcyatvaM vetyarthaH / tadyadya karUpeNa vivakSitaM tabAha / virodhAditi / atha rUpAntareNa tat / tatrAha / anyatheti / anyathAsiddhiM sphaTayitumAha / prakArAntaramiti / astinAstimAmAnAdhikaraNyAnupapattyA tasya bhAvAbhAvarUpatvamityeva bhAvAbhAvasAmAnAdhikaraNyamastvityarthaH / azakyamiti / ubhayatrApi vyAghAtAdityarthaH // raghu0 Tau. / ubhyeti| bhAvAbhAvAvubhayam / niSedhaiketi / khAbhAvaniSedharUpatvepi khato vidhitvAt / mAdRzyam mAdRzyarUpatvam / asmbhvaat| prabhAvAvRttitvena tathAtvAsambhavAt ubhayavRttereva dharmasya sAdRzyatvAt / bhavedevaM yadi gotvaM bhAvo bhavet, na tvevam, kintu gavAnyAtmakamahiSAdivyAvRttiH, mA ca nirAtmake prabhAve gavAtmani vartata ityata Aha / ataditi / nivRttyA nivRttirUpatvena / mAdhyAvizeSAt / nivRttirUpatvasyaiva mAthatvAt / kecittu gotvasya bhAvAbhAvasAdRzyaM na bhAvatvAbhAvatvam, asambhavAt / nApyanya - For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ata kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir F vyAvRttimAcaM bAvanekAntAt nApyanyavyAvRttirUpatvam, bhAve zrabhAvAt / yadi cAbhAvamAtramA dRzyamanyavyAvRttirUpatvaM hetU kuryAtta cAha / sAdhyAvizeSAditautyAGaH / zrastinAstimAmAnAdhikara Nyam, tAdRzasya vikalpasya vyapadezasya vA viSayatvam, khalakSaNa tu na vikalpasya na vA vyapadezasya viSayaH, dharmadharmiNozcAbhedo nAto vyabhicAra iti bhAvaH / tadekena rUpeNa vivakSitaM rUpAntareNa vA / zrAdye virodhAditi / dvitIye zranyatheti / virodhaM vivRNoti / na hauti / na hi yadyena rUpeNAstautivikalpavyapadezayorviSayaH tenaiva rUpeNa nAntauti vikatvavyapadezayorapautyarthaH / pratyayaH pratautirvyapadezazca pratauyate'neneti vyutpattyA / vidhirUpatve bAdhakaM zaGkate / tasyeti / astinA vidhitvabodhakena / upaneyam vidheyam / tathA cAstIti punaruktam vidhitvazUnyatvabodhakaM ca nAstIti viruddhamityapi draSTavyam / niSedhatvam vidhitvazUnyatvam / apaneyam niSedhyam / zravAstIti viruddhamityapi draSTavyam / evaM paunarutya virodhAbhyAmeva / bodhakAsti nAstivyapadezayogyatvameva mAdhakam, ekaikavyapadezA yogyatvenaikaikA nyAtmakatvaM ekaikAtmakatva - viraho vA viyat zrarthAdbhAvAbhAvAtmakatve bhAvAbhAvAtmakatvavira he vA paryavasyet, tacca virodhAnna sambhavatItyAha / tathApauti || bhAvAbhAva bhAvAbhAvasAdhAraNyamabhAvatva - 313 For Private and Personal Use Only - tasmAdasti nAstibhyAmupAdhyanta ropasamprAptiH prAptopAdhiniyamo veti sArthakatvaM tayoH / tadetadvidhAvapi 40 Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 aAtmatattvaviveke maTauke tulyam / zAntAzeSavizeSatvAdalokapakSe kvopAdhyantaravidhistanniyamo* veti vishessdossH| tato gozabdo gotvaviziSTavyaktimAtrAbhidhAyo paryavasitaH, tAstu viprakorNadezakAlatayA nArthakriyArthiprArthanAmanubhavitumauzata iti pratipattA vishessaakaangkH| sA ca tasyAkAlA'sti goSThe kAlAkSI dhenurghaTonau mahAghaNTA nandinautyAdibhirniyAmakaividhAyakairvA nivAryata) iti vidhau na kshciddossH| gotvaviziSTasadasazaktimAtrapratautesta deva tyAdipadaprayogavaiphalyamiti cet tAvamAtrapratipattyarthameva tat / anekapratipattyarthantu tadupayogaH tasya prAgapratauterityuktam / zAGka * ttau| niSedharUpatve'stinAstisAmAnAdhikaraNyena virodhapaunaruktye yathA tvayA mamAdhethe tathA vidhirUpatve myaapautyupmhaarvyaajenaah| tasmAditi / upAdhyantaropamaGkrAntimaye svayameva sphuTayiSyati / tvatpakSe naitadapi mambhavatItyAha / zAnteti / alaukasya kenApyapAdhinA vaiziSTyameva na sambhavatIti na vidhi:(2) / khapakSe'stinAstimAmAnAdhikaraNyaM samarthayati / tata iti / tAstu vyAyaH / arthakriyAe~ gokAryadAnadohanAdyartho / tatprArthanAM tadupAditmAm / anubhavituM prApnum, bhU prAptAvitidhAtvanusArAt / tadayamarthaH / gAM dadyAt gAM dhucca gAM badhAneti dezita: sarvAsAM * staniSedha iti pu0 pA0 / / (1) nivartata iti zaGkaramizrasammataH paatthH| (2) sambhavatItyarthaH pu0 paa0| For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH | Acharya Shri Kailassagarsuri Gyanmandir 315 gavAM dAnAderazakyatayA tAvadpAdityaiva notpadyate, dUre tu pravRttiH, yadA tu vizeSamadhigacchati vizeSopAdAnamahimnA tadA pravarttate, ma ca vizeSo yatrAprApta eva bodhyate tadA vidhAyakaiH maH, yadA tu sAmAnyato dezAdInAM prAptAnAmeva vizeSo bodhyate tadA niyAmakaiH vAkArastu vyavasthita vikalpArthaH / mA cAkAGkSA nivarttata ityagretanenAnvayaH / evaM ca gaurastauti tatkAlInadhvamApratiyogitvaM bodhyate / nAstIti tatkAlInadhvaMma pratiyogitvaM tadAzrayasya bodhyate / zrAtmAstItyAtmano vartamAnakAlasambandhI bodhyate, nAtmAstItyanAzritatva ) mAtmanobodhyata, goSThe gaurastauti dezo niyamyata ityAdyUhyam / nanu gopadAtsadasayatimAtra pratItameva cet tadAstyAdipadavaiyyaM tadavasyamevetyAha / gotveti / tAvanmAtreti / zrastyAdipadAnAmapi yadi gotvaviziSTapiNDapratipattimArca phalaM tadA bhavatyeva paunarutyaM etadeva tu nAstItyarthaH / bhagau0 Tau0 / nanu gotvasya vidhirUpatve * tata evAstyarthamiddherastipadapaunaruktyaM nAstItyanena virodhazca syAt, evaM niSedharUpatvepi nAstItyanena punarukramastItyanena virodhazca syAdityata zrAha / upAdhyantareti / upAdhyantaram dharmAntaram / gopadAdvidhirUpagolaviziSTajJAnepi vartamAnatvamastipadenopanIyate / na hi bhAvatvameva vartamAnatvam, zratItAderapi bhAvatvAt / gotvamastotyaca nityatvAdeva talAbha prAmANikatvaM tenopanIya / sAmAnyataya (1) nAstyAtmetyatrAnAzritatvaM - pA0 2 0 / For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 316 Atmatattvaviveke maTauke dezAdimambandha prApte'sti goSTha kAlAkSI dhenurityAdinA dezavizeSAdibodhanamanya dezAdiniSedhazca bodhata ityarthaH / niSedhAtmakatve bAdhakamAha / zAnteti / vidhipakSe dharmAntaraprAptiniyamau sphaTa yati / tata iti / mA cAkAsA nivAryata ityanvayaH / goSThatvAdinA taddezAdyaprAptau vidhAyakaiH tatprAptau tu niyAmakairiti vyavasthita vikalpaH / nanu dharmadharmiNorabhedAnedepi vyaktyA tamAdAya paunaruktyamevAha / gotveti / dharmadharmitomaiMdAddharmasya ca nirAzrayasya bodhayitumazakyatvAdasatopi paunaruktya netyAha / tasya prAgiti // raghu * Tau / talimamtinAstivyapadezAvanupapannAvevetyata paah| tasmAditi / upAdhyantaram dezakAlavizeSasatvAsatvarUpam / tasyAprAptau prApaNaM prAptau tu niyamanamiti / zAntAzeSavizeSatvAt niHsvarUpatvAt / pratipattA goedajanyagojAnavAn / vizeSAkAGkSaH gauritivAkyapravaNAnantaraM atyAdivizeSAkAGkSaH, gauritivAkyazravaNAnantaraM asyAdi vizeSamAkAGkSata ityarthaH / astitvAdikaM na dharmyatirikta, dharmAdharmiNorabhedAdityAyavAnAzaGkate / gotveti / dharmadharmiNorbhada evetyAzayenottarayati / tAvanmAtretyAdi / atha bhAvAbhAvamAdhAraNyaM zrAzrayasya matva va vinAzeSyavinAzitvam, tadanyathAsiLU, nityatvAtkAryasyaivAzrayanAzanAzyatvAt // yastu nipuNammanyo vikalpameva pakSayati sma, yajjJAnaM yadbhAvAbhAvasAdhAraNa pratibhAmaM na tena tasya viSayatvam, For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 317 yathA gojJAnasyAzvenetyAdi / tadyadi govikalpasyAzvaviSayatvameva tadbhAvAbhAvasAdhAraNyaM gavyapi bA tathA. tataH sAdhyAviziSTatvam / zaGka0 TI0 / gotvamanyavyAvRttirUpamatra vidhirUpatayA pratIyamAnasya gotvasya pakSaukaraNe bAdha eva zranyasya tu gotvasyApratItatayA''zrayAsiddhiriti tadubhayadoSaM parijihIrSu janazraurvikalpameva pacayati sma tadetasya naipuNyaM vikalpoviSayeNa nirUpaNIyaH ma ca vidhirUpatayaiva bhAmata iti, tathApi bAdhAparIhAra iti nipuNamanyatA / yajajJAnamiti / ( gojJAnaM goviSayaM gobhAvAbhAvasAdhAraNatvAt zrazva jJAnavaditi mAnArthaH / yadvA zrayaM gauriti vikalpo na goviSayakaH, tadbhAvAbhAvamAdhAraNatvAt, gAM badhAneti govikalpavaddhiti mAnArthaH / yathA gojJAnamyAzvena viSayeNAviSayitvamiti vadatA zrazva jJAnasyApi gavA viSayeNAviSayitvamiti dhvanitam / tathAcAzva jJAnameva dRSTAntaH / zranyathopasaMhArAbhAvAt / gobhAvAbhAvasAdhAraNatvaM yadi gavAviSayatvameva, tadA sAdhyA viziSTatvamityAha / tadyadIti / gojJAnasyAzvena viSayeNAviSayitvamazvAviSayatvenaiva tvayA vAcyamiti bhAvaH / gavyapati ! govikalpasya govalakSaNabhAvAbhAvasAdhAraNyaM tadaviSayatvameva / tathA ca mAdhyAvaiziSTyamityartha : (1) / ) yo vikalpo yadbhAvAbhAvasAdhAraNaH ma tena viSayeNa viSayau, yathA govikalpo'zvabhAvAbhAvasAdhAraNa (9) kuNDalIsthaH pATho nAsti 3 pu0 / For Private and Personal Use Only - Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 Atmatattvaviveke saTI ke vAcAvena viSayeNa viSayo, tathA ca goskhalakSaNaM na govikalpaviSayo na vA gotvaM vidhirUpaM tadviSaya iti / atra tadbhAvAbhAvamAdhAraNatvaM yattadaviSayatve hetUkata tadvikalpya dUSayati / tadA hauti| govikalpamyAzvabhAvAbhAvasAdhAraNatvamazvAviSayatvamevaM gokhalakSalabhAvAbhAvamAdhAraNatvamapi gokhalakSaNAviSayatvameva vAcyaM / tathA ca sAdhyA viziSTatvaM 1) tadaviSayatvenaiva tadaviSayattvamAdhanAdityarthaH / evaM gotvepi vidhirUpe vAcyam // bhagau* ttau0| yastviti / govikalpo bAhyamya gorbhAve'bhAve ca tulyapratibhAma ityabhayamiddham, ato yathA'zvabhAvAbhAvayostulyapratibhAmo govikanyo nAzvaviSayastathA bAhyagorUpaviSayopi netyarthaH / vikanyapakSaukaraNe nAzrayAmiddhirnavA vidhyaviSayakatvamya mAdhyasya bAdha dati naipuNam, tasya viSayanirUpyatayA viSayavidhitvagrahe kammAnna bAdha iti tanmanyatA / yadi tadaviSayatvameva tadbhAvAbhAvamAdhAraNyaM tabAha / tadyadauti / gavyapauti / gavyapi bAhya vastubhUte govikantyamya tathAtvamaviSayatvamiti mAdhyAvaiziSTyama, gavAviSayatvameva govikalyasya bhAvAbhAvamAdhAraNyaM yata ityarthaH // raghu * Tau / yastviti / gotvaM vyAvRttirUpaM vidhirUpaM vA na pakSaH, zrAdya middhamAdhanaM, antye prAzrayAmidbhiH, siddhau bAdha iti doSaM parijihorSa nipuNammanyo na tu nipuNaH / govikalpa (1) vaishiyNpaa| For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH ! 316 dUtyatrApi gauranupAkhyaH svalakSaNo vA viSayatayA pakSatAvacchedakaH, zrAdye asmAkamAzrayAmiddhiramatravyAtivirahAt, dvitIye ca bhavatAM svalakSaNamya vikalpAgocaratvAt, gocaratve vA bAdhaH, gaugoriyanagatavyavahArahetuttvena pakSatvamiti yadi tadA tAdRzavyavahAraviSayatvAdinA taditi mamAnatvAt / ityAdautyAdipadena golakSaNabhAvAbhAvamAdhAraNapratibhAmazca govikalpa ityasya saGgrahaH / tadbhAvAbhAvasAdhAraNyaM hi tamya matva davAmatvepi jAyamAnatvaM, tadastitvanAstitvayoryAdRzatvaM tadagrAhakatvamiti vA tadastitvanAstitvAkAzotthApakatvaM vA tadviraho vA tadastitvanAmtitvA grAhakatvaM vA nAdyaH / vikalpasya viSayAjanyasya vinApi viSayamupapatteH, ajanakasyApi viSayatvAvirodhAt, kathamanyathA tavAlokaM khAkAro vA vikalyaviSayaH / dvitIye tvAha / tadyadauti / bAhya svAkArAtirikta vastuni // athAsyAdivizeSAkAGkSA, tadA'sAdhAraNyam / na yadAhRto govikalpo'zvAtyAdivizeSamAkAGkSati / niyamavidhau tu virodha eva / na hyatahiSayasya tadizeSaniyamAkAGkSA nAma, gojJAnasyApi vizeSaniyamAkAGgAprasaGgAt / zaGka * Tau / nanu yo vikanyo yatrAtyAdi vizeSAkAsA mutthApayati sa tena viSayeNa viSayau na bhavatoti vyAptirviva For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 Atmatattvaviveke saTauke kSitetyata paah| prathAstyAdauti / govikalpamyAzvagocarAkAsosthApakatvenAzvAviSayattvaM yathA tathA gogocarAkAzotthApakatvena gavAviSayatvaM sAdhyaM tatra govikalpamyAzva gocarAkAzotyApakatvameva nAsti yenAzrAviSayatvaM prasAdhya tadRSTAntena gavAviSayattvaM setsytautyrthH| etadevAha / na hauti / dRSTAnta evAyamanupapannaH, mAdhanavikalattvaparyavamAyitvAt mAmAnyatastadAkAMkSotthApakattvasya mAdhanamyaiva tato vyAvRtterata evAmyAmAdhAraNya mityayaH(1) / nanu taddharmaniyAmakattvaM tada viSayattve hetUkarttavyamityata Aha / miyameti / gehe goSThe vA gauriti taddharmaniyAmakattvaM tadviSayatayA vyAptamato virodhAttadaviSayatAM na mAdhayatItyarthaH / virodhameva mphaTayati / na hoti / nanu kathamayaM virodha ityata Aha / gojAnamyeti / azvAviSayatvenevobhayasiddhatva netyartha: (2) // bhago. Tau. / atheti| tatra bhAvAbhAvAkAGkSotthApakatvameva hetu rityarthaH / zrAmAdhAraNyam sapakSAdapi vyAvRttirityarthaH / tadeva mphorayati / na hauti / bhAgAmiddhirapi mantavyA, sarvasya govikalpasyAstyAdyAkAsAnutthApakatvAt / nanu svavAcakapadopamandAne svavizeSaniyamavidhigocaratvaM hetvarthaH, yathA hyabhAvasya vighoSA dezakAlakatA nAstautipadopamandAne niyamyante, tathAstautipadopasandAne sadbhAvavizeSA ityata shraah| niyameti // (1) iti bhAvaH-pA0 / (2) siddhasyetyarthaH-pA0 / For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSagAbhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 0 raghu0 / Tau / tRtIye astitvAdisAmAnyAkAGgotthApakatvaM dezavizeSAdiniyata tadAkAGkSotthApakatvaM vA zrAdye atheti / zramAdhAraNyaM dRSTAntasya mAdhanavikalatvAt, tadeva vivRNoti / na hoti / virodhAccetyapi draSTavyam / atadviSayavikalpasya tatrAstitvAdyAkAGkSA hetutvAyogAditi / zrandhe niyameti / zrasAdhAraNaM cetyapi draSTavyam ! na caturthaH zrasiddheH, govikalpasyAstitvAdyAkAGkSA hetutAyA anubhavasiddhatvAt kacidajananasya kAraNAntaravirahaprayuktatvAt / tadIyasadasattvAnupadarzanaM cet, tadyadi svarUpameva tato'siddhirdoSaH / na hi govikalpo gosvarUpaM (1) nopadarzayatIti mama kadApi siddham / tava (9) cAdyApi / upAdhyantaraM ( ) cedanaikAntaH / na hi yo yasyopAdhyantaraM nopadarzayet nAsaiA tadapauti ( ) niyamaH / zaGka0 Tau0 / nanu govikalpasya gokhalacaNasadasatvAnupadarzakatvAdgosvalacaNAviSayatvaM vetsyatItyata Aha / tadIyeti / sadasattvaM yadi gosvarUpameva tadA tadanupadarzakatvaM hetuH kharUpAsiddha (1) kharUpameva iti 1 pu0 pA0 / (2) tavApyadyApi iti 1 pu0 pA0 / (3) cettadA iti 1 pu0 pA0 | (4) vamapIti iti 1 pu0 pA0 / 41 For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maToM ke evetyarthaH / nanu mayA tasya gosvarUpAnupadarzakatvamabhyapagamyata eveti kathaM svarUpAsiddhirityata Aha / taveti / adyApi tvayA yatne kriyamANe talvarUpAnupadarzanaM na sAdhitamamtItyarthaH / nanu sadasatvaM na vasturUpaM yenAsiddhiH myAdapi tu mattvAmatvayostadurmayoranupadarzakatvaM hetu: myAdata prAha / upAdhyantaramiti / dharmibhinnamityarthaH / anekAnta iti / dharmAnupadarzakamapi dhampadarzakaM bhavatyevetyanakAnta ityarthaH / mandigdhAnakAntika ityanye / aniyamameva darzayati / na hauti // bhagau. Tau0 / madamattvaM dharmisvarUpaM vA tadbhinnaM dharmAntaraM vA, zrAdya tadyadoti / dharmikharUpatve'darzakatvaM svarUpAmidyamityarthaH / anya upAdhyantaramiti / anekAntaH mandigdhAnakAntikamityarthaH / anyeSAM pakSasamatayA vyabhicArAbhAvAt / yadA marvA vikanyAvyApakatayA bhAgAsiddha ityarthaH / tadoyamadamacopadarzake vikalpa tadabhAvAt, na ca tasya na pakSatvam, kintu viziSTajAnatvAdeva sAdhyamanumeyama, vizeSyAsaMsparza viziSTajJAnatvAbhAvAt / mandigdhAnaikAntikameva sphuttyti| na hauti / dharmadharmiNonisya bhitramAmagrIkavAdityarthaH / ragha. Tau / pacame tvAha / tadIyeti / anekAnto vyApyatvAmiddhaH // For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ngaamdd'vaad| nanu niyama ev| tathAhi yanna yatsamavetadharmabodhanaM na tat tatsvarUpabodhanaM, yathA govikalpazabdau turge| tathA ca taiA gayapi nolatvAdyapekSati vyaapkaanuplbdhiH| dharmibodhepi hi dharmANAM kasyaciddodhaH kasyacidabodhazcetyupakArabhedAnniyamaH syAta, upakArabhedazca zaktibhedAnaveta, na caivaM prakRte, anavasthAprasaGgAt / tataH(2) zaktarabhedAdapakArAbhede sapiAdhisahita bodho'bodho veti yo gatiriti pratibandhasiddhiH / duSprayuktametat / upAdhitahatAM bhede pratiniyatasAmagraubodhyatvAdeva tadayogapadye bodhaabodhopptteH| pratiniyatasAmagrobodhyatvasyApi svabhAvavaiciyanibandhanatvAt, tasyApi svakAraNAdhInatvAt, tasyApyanvayavyatirekasiddhatvAt, tasyApi kAryAnneyatvAditi / zaGka0 TI0 / nanu yadyatmamavetaM dharma nopadarzayatIti niyama eva / tathA cAyaM gauriti vikalpaH zabdo vA gogataM naulAdi nopadarzayatyato gAmapi nopadarzayati / tatsamavetadharmaviSayatayA vyApyA tadviSayatA ca go vikalpazabdAbhyAM nivartamAnA tadviSayatA. mAdAya nivartata ityarthaH / vyAptimeva draDhayati / dharmibodheti / (1) dabodhaitya0 iti 1 pu0 pA0 / (2) tatra iti 2 pu0 pA0 / For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 Atmatattvaviveka saTIke dharmANAmiti / dharmANAM madhya ityrthH| upakAre epakArApekSA zAkAvapi prAtyantarApekSAyAmanavasthAbhayena dharmidharmohe pAhakANAM samAneva bhakiriti dharmiNi grAhyamANe taGgatAH sarva eva dharmAgyorannato dharmyapi na grAhyata ityAyAtam / atra ca vikalpa zabdAnAM svalakSaNAviSayatvamA parasyoddezyaM, na tu vyAvRttiviSayatvamapi, tatparatve mAnamyAnupadarzanAdityavadheyam / upAdhitahatAmiti / bhedasya bahuzaH sAdhitatvAditi bhAvaH / tadayogapadya data / dharmigrahadharmagrahamAmayyorayogapadya ityarthaH / nanUnaM mamAnazakikatvamataH pratiniyatamAmagrIvedyAtvameva kathamata zAha / svabhAvavaicitryeti / nanu vicitrasvabhAva evAnupapatra ityata Aha / svakAraNeti bhagau* To0 / pUrva madasavamAtrAnupadarzakatvaM vikRtam, idAnauM dharmAntarAnupadarzakatvaM hetumAha / yati / dRSTAnte zabdapadaM tajjanyajJAnaparam / yahA bodhanapade bhAvakaraNavyatyattyA hetadvaye krameNa govikalpago zabdo dRSTAntau / nanu gozabdavikalpayo!tvatvAtmakadharmApadarzakatvAddhetvamiddhirata paah| naulatvAdauti / tadbodhanepi naukhatvAderabodhanamastyeveti yAvattadgatadharmAnupadarzakatvaM heturityarthaH / yadyapyanena gokhalakSaNAviSayakatva middhAvapi vikantyasya vyAvRttiviSayakatvaM na midyati, na vA gotvasya vyAvRttitvam, tathApi vikalpatvAt svAtirikrapAramArthikAviSayatvaM vikalpasya saGgavikalpavat mAdhyamityAH / vyApti For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNAbhavAdaH / 325 grAhakamAha / dharmibodhepauti / dharmANAmiti nirdhAraNe SaSThI / dharmijJAnepi kazciddhI gTahyate kazci vetyupakArabhedAniyamaH syAt, evamupakArepi kartavye upakArAntarasya zakAvapi zaktyantarApekSAyAmanavasthetyupakArazaktyorabhedo vAcyaH, tathA caikopAdhiviziSTa dharmigrahe makalopAdhiviziSTatadvahaH syAdityarthaH / tadAha / ekopakArake grAhye nopakArAstatopare / dRSTa tasminadRSTA ye tadguhe sakalagraha iti / mAmagrIbhedAddharmibodhepi kasyaciddharmasya bodhepi kasyacidabodha: sthAditi mandigdhAnekAnti kamityAha / upAdhitadvatAmiti // raghu0 ttii0| bodhanatvaM bodharUpatvaM bodhajanakatvaM yatpattibhedAt / tathA ca vikalpe dharmAbodharUpatvena dharmibodharUpatvAbhAvaH zabda ca dharmAbodhakatve dharmibodhakatvAbhAva: mAdhya iti / prathAmiddho heturgAdharmagotvabodhanatvAt tayorata aAha / nauleti / tathA ca yatkiMciddharmAbodhanatvaM hetuna tu dharmamAtrAbodhanatvamiti bhAvaH / niyama maadhyti| dhrmoti| dharmANAM madhye / etaduktaM bhavati, jJAyamAne dharmiNi dharmabhya jJAnaM dharmiNi mattAmAtreNa, dharmijanita jJAnAnukUlopakArazAlitvena vA, pAdya yugapatmarvadharmagrahaNadhrauvyaM, anye dharmiNopakArasya janane svarUpeNa tadanukUlazanizAlivena vA / prAye avirodhAtmarvatropakArAdhAnAyugapatmarvagrahaNam / dvitIye'pi zaktirekA anekA vA / ekA cet pUrvoktamanuvartate / anekA cettajananAyAnekazakyantarAbhyapa For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 AtdA tattvaviveka maToka game'navasthA / dharmisvarUpamAtrAdhaunatvena dharmikAraNAdhInatvena vA zaka dAnupapattiH, zakriyogapadAccopakAramya jJAnamya ca yogapadAmAvazyaka, tadanaM ekopakArake grAhye nopakArAmatato'pare / dRSTe tamimannadRSTA ye tadgrahe makanagrahaH / dati TIkAkAropadarzitastu grantho vistarabhayAnneha prastuyate iti pramANaTokAyAmevAnamaMdheya iti / tamya bhAvavaicizasya / svakArapoti, janyanupAdhimadhikRtya / tamya kAraNasya / myAdetat / middhe bodhakamAmagraupratiniyame tanniyAmaka svabhAvavaicitryamAstheya, tadeva tu kuta ityata Aha / tamyApauti / tadA vyavahitasya guNIbhUtamyApi mAmagraupratiniyamasya parAmarko yogyatAbalAt / kArya dharmiNi sahyamANe kadAcideva kasyacidapAdhehaH anvayavyatirekAbhyAM kAraNatvagrahepi aparidRzyamAnakAraNAsya kathaM middhirityata Aha / tasyA pauti / ityapi kecit // yatta zaktarabhedAdityAdi, tattadA zobheta yadi dharmimAcAdhaunastaddodhamAtrAdhIno) vA tAvanmAvabodhasAmagyadhauno vA yAvadupAdhibheda bodhaH syAt, na caivam / (1) dhaunastAva0 iti 1 pu0 pA0 / (2) upAdhibodhaH iti 1 pu0 pA0 / For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH 327 zaGka0 Tau / jarabhedAdapakArAbhede sarvopAdhisahitabodho'bodhoveti dUSayati / yattviti / yadyapi dharmimAtrAdhaunatve taddodhAdhInatve ca yogapadyabodhaniyamo na bhavati, tathApi tadapi neSyata iti bhAvaH // raghu0 Tau. / tadvodheti / yadyapi dharmabodhasya dharmibodhAdhaunatvena dharmAbodhanatvena dharmibodhanatvAbhAvasAdhanaM sudUranirastaM, tathApi yagapadazeSadharmagrahApAdakatvAbhAvAttanniramyata iti bhAvaH / tAvanmAnaM dharmimAtram // etena bhedAimiNaH pratItAvapi zabdaliGgahArA dharmANAM cedapratautiH, indriyahArApi mAbhUdityAdikaM tu karNasparza kaTicAlanamapAstam / tattadupaH dhyupalambhasAmagrauviraha kAle prasajjitasyeSTatvAt / vicitrazaktitvAcca pramANAnAm, liGgasya prasiddhapratibandhapratisandhAnazaktikatvAt, zabdasya samayasaumavikramatvAta, indiyasya tvartha zaktarapyapekSaNAt / na tu sambaDDo'rtha ityeva pramANaiH pramApyate, 2) atiprsnggaat| yasya tUpAdherupalambha eva yena pramANena dharmyapalabhyate tasyAnupalambhe sa tena nopalabhyata iti paraM yujyate, sarvopAdhyanupalabha vA, tathA ca siddhasAdhanamiti saGkapaH // (1) pratyApyate iti 1 ghu0 pA0 / For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 Atmatattvaviveke saToke zaGka0 ttau| bhedAditi / dharmadharmiNo dAdityarthaH / prAbdaliGgAbhyAM yathA vahe rUpaparimANAdikaM na gTahyate, kiMtu vahivarUpamAtraM, tathA pratyakSamapi dharmimAtraviSayamantu, pramANAnAM tulyapratibhAsamAmAnyA(diti bhaavH| zabda liGgasvAbhAvyaM karNasparza:, tadadeva pratyakSasvAbhAvyApAdana ktticaalnm| yadA yAvaddharmANAmagrahaNaM karNasparzaH, tahadeva dharmiNopyagrahaNApAdanaM kaTicAlanam / yadA yAvaddharmaviziSTadharmyagrahaNaM cediti karNa svargaH, tadA vikalpakAnAmatayAvRttiviSayatApAdana kaTicAlanam / yathA zabdaliGge upAdhi na TalautaH, tathA pratyakSamadhyapAdhiM na lauyAdityApAdane vaiyyadhikaraNyAnmUlazaithilyamuktA dRSTApAdanamAha / tattaditi / tarkamUlavyAptAvupAdhimAha / vicitreti / zanivaicitryAnna tulyAbhAsaniyama ityarthaH / vicitrazakikatvamevAha / liGgasyeti / prasiddho dRDhatarapramANAvadhArito yaH pratibandhastatpratisandhAnaM pakSadharma maiva zakiryasyetyarthaH / samayaH maGketaH / OMva maumA maryAdA tadAyattovikramaH pravRttiryasyetyarthaH / arthazakeriti / tathA cendriyArthamannikarSAdijanyaM pratyakSamato yAvadbhirUpAdhibhiH mannikarSastAvadapAdhiviziSTasya dharmiNo grahaNaM syAdevetyarthaH / nanu rUpasparNasaGkhyAparimANAdiviziSTa syaiva vApyo dhUmaH zabdazca vastugatyA tAvadupAdhiviziSTa eva saGketita iti tAbhyAmapyupAdhi viziSTa dharmigrahaH syAdityata Aha / natviti / tAvadupAdhivaiziSTyena na (1) sAmarthyA-pA0 1 pu0 / / (2) tAvadupAdhi-pA0 1 pu0 / For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhvaadH| 324 vyApakatA na vA vAcyatetyarthaH / yadvA nanu yAvadapAdhaundriyamantrikarSe cetAvatAmupAdhaunAM grahaNaM tadA sarvopAdhiviziSTagrahaNaM pratyakSeNApAdyata ityata Aha / na viti / tatrApi dRSTAntikAnuvidhAnAniyama ityartha: / vyApakatAvacchedakasya zakyatAvacchedakasya vA vahivAde spasnam eva liGgazabdAbhyAM vahi mate iti tadanupalambhe vA vahina tAbhyAM bhAsatAmiti cet mAdhyate tadA middhamAdhanamityAha / yasyeti / sarvati / kasyApyupAdheranupalambha ityarthaH // bhago Tau / eteneti| dharmANAM bhinnasAmagrI bodhyatvavyatpAdanenetyarthaH / ekasya pramANasya dharmavizeSAbodhakatvenAnyasyApi tamya tabodhakatvamiti bhrAntirUpahAmabIjam / na viti / cakSaSA rUpagrahe, tahatagatyAdigrahaprasaGgAdityarthaH / nanvevaM dharmadharmiNormeMdA ninasAmagraubodhyatvena kadAcitrirddharmakasyApi dharmiNo bodhaH syAt, na caivam, antataH sattvamyApi grahAdityata Aha / yamya viti / yena karaNenetyarthaH / mopAdhyanupalambhovetyatra nopalabhyata ityanuSacanauyam // raghu0 ttau| etena dharmANAM bhinnamAmagrIbodhyatvena / bhedAccedapratItirityanvayaH / pramANAnAM dharmibodhakatvA vizeSe dharmabodhakatvAbodhakatvalakSaNo vizeSaH kutastya ityata Aha / vicitreti / pratisandhAnaM pakSadharmatAnizcayaH / arthasya zakriogya 42 For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maTI ke tAdiH / atiprasaGgAt rUpAdipratIto ramAderapi pratyayaprasaGgAt / kamyeva marveSAmapi dharmANAmagrahe dharmigrahaNApattirata Aha / yamya viti / yena pramANena / yathA grAhyamANe eva rUpe nayanena TravyaM vyApakatAvacchedake ca liGgena vyApaka miti / ma dharmoM / mopAdhyana palambha vA sa nopalabhyata iti yujyate // syAdetat / yadondriyeNa mamAnaviSayAveva liGgazabdau, tataH pratibhAmabhedo'nupapannaH / ekaviSayatvaM hi pratibhAmAbhedena vyAptaM mavyetagnayana dRSTavata dRSTam, na ceha tathA, yathA hi pratyaye cetasi dezakAlAvasthAniyatAni parisphaTarUpANi svala kSagaNAni pratibhAnti, na tathA zabda lainggikviklppi| tatra hi vijAtauyavyAmiva parasparAkArasaGkIrNa mivAsphAmiva pratyakSAparicitaM kiJcidrapamAbhAmamAnamanubhavaviSayaH, na copAyabhedamAtreNa pratibhAsabheda upapadyate, na hi pratipattyapAyAH pratipattyAkAraM parivartayitumauzate, na caikaM vastu dyAkAra miti pratibandhasiviH / asya prayogaH, yo'yaM kvaci dastuni pratyakSapratibhAsAdiparotaH pratibhAso nAsaiA tenai kaviSayo yathA ghaTagrahAt paTapratibhAsaH, tathA ca gavi pratyakSapratibhAsAdiparotaH pratibhAso vikalpakAla iti / For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org naagmnggvaaH| Acharya Shri Kailassagarsuri Gyanmandir 331 zaGka0 Tau0 / yathendriyaM svalakSaNaviSayaM tathA liGgazabdAvapi Q yadi afruit syAtAM tadA pratibhAmAvelakSaNyaM na syAt zratastau na svannanaNaM svAdetaditi / yathetyAdinA mta ityAha / pratibhAmabhadrameva sphuTayati / parivarttayituma anyathAkartum / nanu vastusvAbhAvyameva dirUpamastu bhinnapramANapratibhAeM yena syAdityata bAha / na caikamiti / pratibandhati / yadbhAvAbhAvasAdhAraNaM tadanyavyAvRttiniSThamiti pratibandhamiddhirityarthaH / bhAvAbhAvasAdhAraNatvasyaiva hetoranena prakAreNa prapaJcanAt / zrasya prayoga iti / ayaM praghaTTakArthaH, prayogamAroSya dRzyata ityarthaH / etatpratibandhAdhInaH prayogo vetyarthaH / vastunIti sphuTArtham, pratyakSa pratibhAsatvAvacchinnAdaM parautyaMna vivakSitaM tena na dRSTAntAsiddhiH zranyathA parapratibhAsasyApi pratyakSa pratibhAmavApagetyAbhirdRSTAntAsiddhiH syAt / gavati / svalakSaNe yaH pratyakSa pratibhAmo nirvikalpakaM tadviparItaM vikalpakamiti na tasya svalakSaNaviSayatetyarthaH // bhagau* Tau. / nanu yadyena makaviSayaM tattena mahAnyUnAna - tiriktaviSayaM yathA vAmadaciNacacarjanye jAne, indriyeNa mamAnaviSayau ca zabdavikalpAviti tayorapi tathAtvApattirityAha / yadIti / pratibhAsabheda: parasparAviSayaviSayakatvam / dRSTavadityaca bhAve kraH / pratibhAsabhedamAha / vyAvRttamiveti / majAtIyavyaktaunAmapi mitho vyAvRttibhamita datyarthaH / asphuTamiveti / zramAdhAraNo dharmo na gRhyata ityarthaH / nanu jJAnakaraNabhedAdupa For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke pasyata ityata Aha / na hauti / tAvatA jJAne paraM vaijAtyaM sthAt, na tu viSayabhedaniyama ityarthaH / bhinnakaraNajajJAnayostvayApya - bhinnapratibhAmatvopaMgamAditi bhAvaH / yo ya iti / vivAdapadaM vikalpo na pratyakSeNa mamAnaviSayaH, tenA nyUnAnatirikaviSayatvavirahitvAdityarthaH // raghu * Tau0 / samAnaviSayatvaM vyApArAnubandhitayA / pratibhAseti / 'pratibhAsasya bhedo nyUnAdhika viSayatvaM, tadvirahazcAbhedaH, tayApyamityarthaH / dRSTavaditi matamausamarthAdatiH / nayanAbhyAM dRSTa nayanayorekaviSayatvaM pratibhAsAbhedazceti / cetami jnyaane| vijAtauyayAvRttamiveti / yAvarttakagotlAdimphUrtAvapi vyAvRtterasphuraNAt / etacca gotvAdervidhirUpatAmate / vyAvRttirUpatAnaye tu vyAvarnakadharmAmpharaNAt / paraspareti / mjaatauyaantraayaavRttersphurnnaat| asphuTamiti / amAdhAraNadharmAspharaNAt / vaiyadhikaraNyaM nirmynnaah| anya prayoga iti / karivastunauti yatkiJcidviSayApecyA nyUnatvasya lAbhAya / tathA ca yo yatpratibhAmaviSayayatkiJcidvastva viSayako nAmau tadviSayaviSayaka iti vyA ptiH // idmpyvdym| cicAcicapratibhAsAbhyAM mitho viruddhAbhyAmekanaulaviSayAbhyAmanaikAntAt / na hi cicAdhyakSa yantraulaM cakAsti tadeva pazcAnna kevalaM tadaiva vA puruSAntarasya / yenAkAreNaikaviSayatvaM tayona tenaiva For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / virodho yena ca virodho na tenaikvissytvm| dharmAntarAkAreNa virodho naulamAcAkAreNa cai kaviSayateti cet, nanvihApi dharmAntarAkAreNa virodho gotvavatyiNDamAcAkAreNa cai kaviSayateti tAvanmAcanirAkaraNe'siddho hetuH| pUrvaba siddhsaadhnm| na hi zAbdalaiGgikavikalpakAle dezakAlaniyamAdayopi sarva eva dharmavizeSA viSayabhAvamAsAdayantItyabhyapagacchAmaH / zaGka0 Tau. / ekameva nollaM mamastacitrapaTadarzinA citratvena mavRtAparabhAgapaTadarzinA cAcitratvena pratIyate, pratibhAmabhedepi na viSayabheda ityanekAnta ityAha / citrAcitreti / yadyapi tatra nole'citrabuddhiAntA tathApi pratibhAmabhedo'styevetyarthaH / nanu citratvAcitratvAbhyAM virodho naulatvena caikaviSayateti na tatrAnakAntikamiti zaGkate / yene ti / gotvavaya niviSayatayA mamAnaviSayatvaM mAdhayAmaH prasibhAmabhedazca dezakAlaniyatattvAniyatatvamphuTAsphuTatvAdibhiH tvaTpadarzitairiti tulyamiti pari harati / nanvihApauti / tAvanmAtreti / zabdaliGgavikalpAnAM khalakSaNaviSayatAnirAkaraNa prasibhAmabhedo hetuH svarUpAsiddhaH, vastuni sarveSAM smaanprtibhaamttvaadityrthH| pUrvaveti / dezakAlaniyamAdiSu pratibhAmabhedena bhinnaviSayattvaM yadi mAdhyate tadA middhasAdhanaM, na hi ye dezAvacchedAH pratyakSeNa bhAmante te zabdaliGgAbhyAmapautyarthaH // For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 aAtmatattvaviveka saTIka bhagau* Tau / pratibhAsabhedo yadi viSayabhedakRta eva vivakSitaH sthAt, tadA sAdhyA vizeSaH syAditi svarUpata eva ma vAcyaH, ttraah| citreti| na hauti| yadeva citrAdhyakSe naulaM bhAtaM tadeva kevalamapi pazcAt tamya puruSasya naulabuddhau na bhAsata iti nAsti, api tu tadeva bhAmata ityarthaH / kSaNabhaGgamulikA parasyAsiddhiM nivArayati / tadeva veti / yadekaM naula yade kasya naulabuddhau cakAsti, tadevAnyasya kevala tannaulaM na cakAstauti netyarthaH / yenAkAreNa naulatvena / yena virodhaH citratvena / dharmAntaraM citratvaM citravikalpe, kevalanaulavikalpe ca nadaviSayatvam / prasiddha iti / viruddhadharmAntare kaviSayatvAvirodhAt sandigdhAnekAntikatvena vyApyatvAmiddho heturityarthaH / nanviti / yena rUpeNa virodhastenaikaviSayatvasya naiyAyikairanabhyupagamAdityarthaH / tadeva vizadayati / na hauti / tathA ca pratyakSe ye dharmA bhAsante tadaviSayakatvepi laiGgikAdivikalpAnAM dharmiviSayatvamaviruddhamiti bhAvaH // raghu* ttau| pareSAM bhAvAnAM cnniktvaadaaH| tdevetyaadi| yenAkAreNa naulattvena / yena virodhazcicatvena / athaivaM yatpratibhAmaviSayayadarthAviSayako ya: pratibhAso nAmau tenArthena tatmamAnaviSaya iti paryavasitA vyAptiH, tathA ca yadi pratyakSaviSayagotvavatpiNDAviSayatvaM hevakriyate tadA svarUpAsiddhiH, pratyakSavacchabdAdivikalpasyApi gotvavatpiNDaviSayatvopagamAt / pratyakSaviSayadezAdiniyamAviSayatvaM, tadA middhasAdhanaM, dezAdiniyamenArthena For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tamAmar3avAda: pratyakSamamAnaviSayatAvirahasya pAdAdivikalye'smAbhirAyagamA dityAha / manvihApautyAdinA / dharmAntaraM dezakAlaniyamAdi / nAvanmAcaM gotvavatpiNDAkAreNekaviSayatvam / pUrvatra parvA bhihitadharmAntarAkAregokaviSayatAyA nirAkaraNa / nanu dharmiNyeva sphaTAsphaTapratibhAsabhedaH katham / na kathaJcit / yathA yathA hi dharmAH pratibhAnti tathA tathA sphuTeti pratibhAnavyavahAraH, yathA yathA ca dharmANAmapratipatti stathA tathA pratimAnasya mAndAvyavahAro dUrAntikAdA pratyakSepi lAkAnAm, na tu srvthaivHprtipttau| zaGka0 TI0 / nanu yadi prAbda liGga yorapi dharmya viSayastadA ma evaikatra mphaTo'nyatrAsphuTaH kathaM bhAmatAmityAha / nanviti / prakAzaH sarva eva sphuTaH, sphuTAmphaTavyavahArazca bahutarAlpataradharmaviSayatAnibandhana ityAha / ma kathaJciditi / etadevAha / yathA yatheti / na viti / yadi zabda liGgayoddharmiviSayatA na syAttadA tatrAsphuTatApi na bhavedityarthaH // bhagau * To0 / nanu pratyakSamya sphaTa pratibhAsatvaM dharmiviSayatvaM tadaviSayatvaM ca laiGgikAdivikalpAnAmamphaTatvamiti tadanyathAnupapattyA neSAmalokamAmAnyamAtraviSayatva madhyakSamya dharmiviSayatvaM ca kalyana For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maToka ityAha / nanviti / ubhayodharmiviSayatve pi bhUyastaddharmaviSayatvAviSayatvAbhyAmeva tadapapatterna tatkalpanamityAha / na kathaJciditi / deva mphaTayati / yathA yatheti / ataeva dharmiviSayakepi durAntikapratyakSa sphuTAsphuTapratibhAsatvaM dRSTamityAha / dureti / na viti / asphuTatvamiAte zeSaH / dharmiNo'pratautAveva nAsphaTatvamitya yaH // raghu0 Tau / pratyayAnAM sphuTAsphuTapratibhAmatvaM, na caikArthaH sphuTo'sphuTazca sambhavati, virodhAt, ataH sphuTapratibhAmasthAdhyakSamya mphuTavalakSaNaviSayatvaM, amphuTapratibhAmasya laiGgikAdivikalpasyAmphaTAlaukaviSayatvamityAmate / nanviti / adhyakSANAM naulapotAdyAkArabhedavadadhyakSanaiGgikayorapi sphaTAsphuTapratibhAmatvabhedo viSayabheda vinA'nupapanna ityaashngkte| nanviti / ityapi kazcit / dharmiNyeva ekasminneva dhrminni| bahutarAlpataradharmavaddharmiviSayatvameva spATAmphaTa pratibhAbhatvaM, nAdhika, mAnAbhAvAt, tacca naikaviSayatvavirodhItyAha / na kathaJciditi / pratyakSe ekaviSayepi / na viti / tadagrAhiNastatrAsphaTapratibhAmatvAnupapatteriti // vidUrAdipratyayopi pakSa eveti cet / astu / na tu tAvatApi dharmadharmibhedasiddhau pratyakSabAdhasya tatsandehepi mandigdhAnakAntikasya vA parihAraH, tAvatApi prtibhaasbhedsyopptteH| For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / pAGka * Tau / pakSa eveti / tatrApi sphuTAsphuTapratibhAsaprabhedena sadRvyapArthivAdipratibhAmabhedena vA viSayabhedaM mAdhayiSyAma ityarthaH / ataDyAvRttiviSayatAM yadi durAdipratyayAnAM mAdhayami tadA pratyakSabAdha eva, vidhispharaNamya sAdhitatvAt / viSayabhedapratibhAmabhedena dharmiNorbheTe dUrAntikapratyayAnAM dharmAviSayatve mAdhye bAdha itya / taccinyam / pratibhAmabhedena viSayabhedamAtramAdhanaM tu mandigdhAnekAntikaparAhatam / pratibhAmabhedopi syAnna tu viSayabheda iti vipakSabAdhakAbhAvAt / tatmandehe dharmadharmibhedamande he vA bAdhamande he tA // bhagau0 TI0 / nanu durAdimavikalpakAnAmapi dharmiviSayatvamamiddhamityAha / dUrAdauti / 1) yadi dharmadharmiNorabhedaH syAttadA kiJciddhAbhAne dharyabhAnaM syAt, na tvevam, kintu tayobhedaH, tathA ca dUrAntikapratyayAnAM dharmyaviSayatve mAdhye bAdhaH, anuvyavamAyena dharmiviSayatvamya pramiteH, bAdhasandehepi mandigdhAnekAntikam, dharmiviSayakatvaM pi kiJciddharmAviSayakatvenAsphuTatvopapatteraktavAdityAha / na viti // raghu * Tau / dUradaratarAdipratyayA api nAsmAkaM svalakSaNamAkSiNo na vA mAkSAtkAriNaH para tvalaukAlambanA anAdivikalpabAmanAmamutthAH samAropitamAkSAtkArA ityAzaGkate / (9) dUrAdauti pAThamanusRtyavyAkhyAtam / 42 For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 aAtmatattvaviveke saTauke vidUrAdauti / pakSa: pakSatulyakakSaH / navityAdi / yamarthamanvabhinavaM tameva pazyAmauti laiGgikapratyakSayorekaviSayatAgrAhako'nuvyavamA yo dharmAdharmiNorabhedAt tattaddharmAgrAhiNo laiGgikapratyayasya dharmiviSayatvAnupapatyA bAdhakenApramANIkartavyaH, middhe na dharmadharmiNo de bAdhakAbhAvAt pramANenAnuvyavasAyena bAdhita laiGgikAdhyakSayorekaviSayatvAbhAvamAdhakamanumAnaM, yadA tu dharmadharmiNorbhada sandehastadA bAdhakasandehAdApAtato'nuvyavasAyasya prAmAgaya mandehepi dUrAdipratyayaH mandigdhAnekAnyaM nadityarthaH / atha dUrAdipratyayA api pakSakucau niviSyante ? tadA'prayojakatvamityAha / tAvatApoti / dharmadharmiNorabhedamAdhakaM tu na mAnamastotyAzayaH // yadi ca naivaM, dUratamAdipatya yeSu yaH samAzvAsaviSayaH / yasyArthI labhyata iti cet / nanu lAbho'pi mAnupamardanenaiva / na hi sattvadravyatvapArthivatvavRkSatvAdikaM paribhUya ziMzapA lbhyte| zAGka * Tau / yadi ca naivamiti / na viSayAbhedaH, kiM tu dUradUratarAdipratyayA bhivaviSayA evetyarthaH / dharmajJAnaviSayasya prAptireva jnyaansmaadhiiheturityaah| yasyeti / sTravyaM pRthivI vRkSaH ziMzapeti dUrAdipratyayA jAyante / tatra zizapAlAbhepi madAdaunAM lAbho'stauti tAbaddharmaviziSTapiNDagocarA eva sarve pratibhAsA ne tu viSayabheda ityarthaH // For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| bhagau * Tau / yadi ca kramikamaTravyapArthivatvAdipratyayAnAM prAmANyaM, tadA mamAnaviSayatvameva, athaika mya pramAtvam, tadA kamya taditi nAzvAma: syAdityAha / yadi ceti / aryalAbhaH viSayalAbhaH / arthalAbhopi marvasyaiva kramikatattatpratyayamyA vizeSAdityAha / nanviti / pUrvAnupamaI mevAha / na hauti // raghu0 TI0 / dUratamAdau maTvyamityAdayaH kramikAH pratyayAH yadi naikaviSayA na tarhi sarve pramANaM, na khasnattarottara pratyayolikhitarUparahitaM pUrvapUrvapratyayagocaro vastvantaraM nAma / athaika eva pramANaM, ekatamastatheti kuto nirNaya ityAha / yadi ceti / anubhUyamAnAyAmanugatAkAramya vidhirUpatAyAM vikanyasya ca dharmiviSayatAyAM na kiJcidapi bAdhakamastauti bhAvaH / bhAvArthamabhyapetyAha / yamyeti / artho viSayaH // yatrArthakriyAmiddhiriti cet, sarveSAmanuvRtteH kasyArthakriyeti kiM nizcAyakam / na kiJcit, kintu saGkorNArthakriyA virahAdekameva taca vastu, na cai kasmin pratibhAsabheda ityeka eva pratyayastaca sAlambana iti brama iti cet, tathApi katama ityanizcaye sa evaanaashvaasH| asaGkIrNApi cArthakriyA na vyaktitaH, sAmagrautaH sarvasambhavAt / ataeva na sntaantH| na hyekasantAna For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 Atmatatvaviveke saTauke niyatA kAcidartha kriyA nAma / kAJcidarthakriyAM prati pratyakSAnupalambhagocara eva tathA vyavasthApyata iti cet, tarhi dugtamAdhupalabdhA api tathA vyvsthaapyaaH| sarveSAmeva teSAM tAM tAmakriyAM prati prayojakatAyA anvayavyatirekagocaratvAditi / zAGka 0 Tau / patrakAMDAdivizeSalakSaNArthakriyA ziMzapAyA eveti tanAbha evAtamtatpratimAma eva mamAzvAma ityAha / yati / matvAdInAM pUrvapUrvapratibhAsaviSayANAM cennopamardastadA maivArthakriyA kamyeti nizcAyaka nAstotyAha / kamyeti / yadyapi bahavaH prati bhAmA dRzyante tathApyarthakriyA cedekaiva tadA tadviSaya eva vastubhUto'nye ca pratibhAmA zravastu viSayA evetyAha / na kiJciditi / nizcAyakamityanuSajyate / mAlambana iti / pAramArthika viSaya ityarthaH / madAdipratyayAnAM katamaH pratyayaH prametya nizcaye pravRttyanadhyavamAya evetyAha / tathApauti / duussnnaantrmaah| amaurNApauti / asakoNArthakriyayApi vyaktivizeSanizcayaH tadA mAdyadi mArthakriyA vyakrivizeSamAtrAivena tvevaM, ki tu mAmagrautaH sarvamambhava ityarthaH / nanu tayArthakriyayA ekA vyakkiA nizcIyatA, santAno nizcayyata ityata Aha / ataeveti / mAmagrautaH sarvamambhavo yata ityarthaH / tadeva mphaTayati / na hauti / na hyaMkuropi bIjamannAnAdikammAt, kintu tatrApi dharaNyAdimantAnApekSAyA darzitattvAdityarthaH / nanu yadyapi mAmayyadhaunA'rthakriyA tathA For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| 341 yanvayavyatirekAbhyAM prAdhAnyenAGkaraM prati bojasyaiva prayojakattvaM gTahautamiti tayA muktiparyantantadeva vidhIyata(1) ityata Aha / kAJciditi / tarhi dravyaM pRthivI vRkSazcAyaM ziMzapetyatrApi Travyatvena saMyogaM prati pRthivautvena gandhaM prati vRkSatvena patrakANDAdikaM prati ziMzapAtvena tadvizeSaM prati anvayavyatirekAbhyAM kAraNavAvadhAraNAt sarva pratyayA yathArthA ityAyAtamityAha / tnoti / bhagau* Tau / yatreti / arthakriyAkAritvameva sattvamiti yasyArthakriyA tadeva madityarthaH / sarveSAmiti / arthakriyApi viziSya kasyeti na nizcaya ityanAzvAmastadavasya evetyarthaH / na kiJciditi / viziSyAnizcayepyekameva tatra pramANamityAzvAsa evetyarthaH / kinviti / dRzyamAnArthakriyA yadi sarvasya syAttadA nAnArUpA syAt, na ca tathopalabhyata iti yasyaikasyArthakriyopalabhyate tadeva mAlambanaM paramArthamaviSayakamityarthaH / tathA pauti / sarveSAmeva madAdipratyayAnAM tathAtvAdarthakriyAprayojakalamiti prAmANyerthaviSayatvamevetyarthaH / / raghu0 TI0 / arthakriyAkAriNa eva matvAt yasyArthakriyA dRzyate tadviSayaka eva pratyayaH prametyAzaGkate / yatreti / sarveSAM sadAdipratyayagocarANAm / na kiJcit. nizcAyakamiti zeSaH / patrakANDavizeSAdilakSaNArthakriyA na sadAdeH panamAderapi tatpra(1) tayArthakriyayA tadeva nizcIyata ityata Aha / --pA0 2 pu0 / For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke maGgAt kintu ziMzapAyA evetyasti vizeSanizcAyakamata Ahe / amaurNApauti / na vyakrito naikavyatimAtrAt / tathA ca pUrvabhAvitvamya niyAmakasahakArisamavadhAnasya cAvizeSAt sarveSAmeva kuto na mA'rtha kriyeti / yatsantAnaniyatA yArthakriyA mA tamyaiva netarasya, tatmattvepi tadanutpattarityAzaya nirAcaSTe / ataeveti / tatmAntAnikamatvepi tattatmahakAriviraheNa tattadarthakriyA virahadarzanAnna niyama iti / anvayavyatirekAbhyAM vijAtIyakAryANi prati vijAtIyAnAM kAraNAnAM hetuttve sudRDhe madAdeH kAraNatAyAM mAnAbhAvenAsattvAttadviSayAH pratyayAH na pramANAnautyAzaGkate / kAJciditi / nirAkaroti / toti / tathA ca vRkSaH ziMzapeti bIjaM dhAnyaM zAli: kalama iti pratyayA upalabhyamAnamAmAnyavizeSabhAvApanapatrakANDAGkaralakSaNArthakriyAmadviSayatayA pramANaubhavanto'bhinna viSayatayA'vatiSThanta iti // syAdetat / na dharmAntarAkAreNa pratibhAsabhedo bhedahetuH kintu prokssaaprokssruuptyaa| sA hi na dharmabhedAnapyupAdAya samarthayituM zakyA, teSvapi parokSAparokSajJAnodayAt, tacApi dharmAntarAnusaraNe'navasthAnAditi cet| zaGka. TI. / pratyakSAllaGgikAdivikalpAnAM pratibhAmabhedAviSayabhedaM shngkte| syAdetaditi / dharmAntarAkAramevAha / For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAmar3avAdaH / 343 parokSA parokSarUpatayeti / nanu vastudharmAveva parokSAparokSave, tadviSayatayA pratibhAmo'pi kazcit parokSaH kazcidaparokSaM ityata paah| mA hauti| mA prokssaaprokssruuptaa| temvapi dharmabhedevapi / dharmaparokSatAdhaunA cet parokSatA tatrAparokSajAnaM na syAdevetyarthaH / ttraapauti| paroce dharma praparA parokSatA'parokSe cAparA parokSatA cettadA'navasthetyarthaH / tathA ca parokSAparokSalakSaNapratibhAmabhedAviSayabhedaH pratyakSalaiGgikA dijAnAnAmAvazyaka dati bhAvaH // bhagau 0 ttii0| nanu pratyakSalaiGgikavikalpayoH parokSatvAparokSatvarUpapratibhAmAviSayabhedaH syaadityaah| na dharmAntareti / nanu paro-- kSatvAparokSatve viSayasyaiva dharmoM, tathA cAparokSatvadharmaviziSTaM pratyakSasya viSayo laiGgikAdestu parokSatvadharmaviziSTa miti na te jJAnadharmAvityAha / mA hauti / vanmate tevapi viSayadharmabhedeSu parokSAparokSajJAnotpatteH, na ca parokSavAdAvapi parokSatvAdyantaradharmakhaukAro'navasthiterityarthaH / tathA ca parokSatvAparokSavayomitho virodhAt pratyakSalaiGgikavikalpayoH pratiniyata viSayateti bhAva. // raghu * Tau / kiM viti / pArokSyApArokSye parokSAparokSaviSayakatve / na cekaM vastu parokSamaparokSaM ca sambhavati, virodhAt, tathAtve vA tadviSayakasyaikasya vijJAnasya parokSAparokSobhayarUpatApatteH / parokSavAparokSatve ca rUpasparNAviva dharmiNo dharmabhedau taviziSTazca dharmoM parokSAparokSayovijJAnayo viSayo rUpasparNa For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke viziSTa dava nAyanaspArzanayo rityAzaGkA nirAkaroti / mA hauti / teSvapauti / tava mata ityaadi| parokSapi yoginAmaparopajJAnopagamAt aparokSeSu ca zAbdAdiparokSajJAnopagamAt // na, tyorvissyaakaartvaat| vividho hi jJAnadharmo viSayAvacchedo jAtibhedazca / tatra viSayAvacchedabhedena viSayasya bhedasthitirabhedanirAkaraNaM vA, na tu hitoyena, tasya kAraNabhedenaivopapatteH zrutyanumitismRtivat / yathA ca viSayabhedepi kAraNabhedAdevAparokSajAtImindriyaja jJAnaM tathA viSayAbhedepi kAraNabhedAdeva parokSAparokSajAtIyamindriyaliGgajJAnaM bhavat kena vaaryte| vAraNe vA kAryabhedaM prati kAraNabhedo'prayojakaH syAt, tathA cAkasmikaH sa Apadyeta / jAtibhedo'yaM na tRpAdhibheda iti kimaca niSTakaM kAraNamiti cet, anubhava eva / na hi vyavasAyakAle pArokSyApArokSyasmatitvAnubhUtitvAni parisphuranti, asAvanimAnayamagnimAn so'gnimAniti sphurnnaat| anuvyavamAyakAle tu tatpratibhAsaH, amumanuminomi imaM pazyAmi taM smarAmautyalekhAt / kathaM tarhi parokSo'rthaH pratyakSazceti vyvhaarH| yathAnumito dRSTaH smRta iti / For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 345 zaGka0 TI0 / pariharati / na tayoriti / parokSatvAparocatvayo viSayAghaTitatvAdityarthaH / tadevopapAda yati / dvividho hauti / viSayAvado viSayanibandhano yathA ghaTajJAnapaTajJAnayorUpAdhibhedaH / jAtibhedaH kAraNabhedaprayojyAnumititvamAkSAtvavadityarthaH / tatreti / viSayakRte pratibhAmabhede viSayabheda eva tantram, natu jAtikate, tatra kAraNasyaiva tantratvAt / yathA tatraiva viSaye mAkSAkArijAnamAnumAnikaM ca jJAnaM, tathA tatraiva parokSamaparokSaM cetyrthH| vissybhedepi| ghaTapaTAdilakSaNaviSayabhede pautyarthaH / viSayAbhedepauti / vajhirUpaviSayAbheda paundriyAda parokSa zabdaliGgAbhyAM ca parokSaM jJAnaM syAdityarthaH / kAraNeti / kAraNabhedaparatantro yadi kAryabhedo na syAttadA kAryavejAtyamAkasmika sthAdityartha: / jAtibheda iti / parokSattvAparokSattvaM ca jAtibhedo na tu viSayakRta upAdhibheda ityatra kiM nicAyakamityarthaH / anubhava eveti / anuvyavasAya evetyarthaH / tadeva vizadayati / na hauti / so'gnimAniti smaraNAkAraM darzayitvA trayANAmapi jAnAnAmanuvyavamAyAkAraM darzayati // bhagau* TI. / viSayAvacchedo viSayaghaTita upAdhibhedo yathA ghaTapaTajJAnayorityarthaH / dvitIyena jAtibhedenetyarthaH / zrutauti / yathA parokSaviSayatve tulyepi pAAbdatvAnumititvasmRtitvarUpajJAnagatajJAnajAtibhedaH kAraNabhedAdeva bauddhAnAM tthaaympiityrthH| yathA ceti / yadIdaM vairUpyaM viSayabhedamAtraprayojyaM syAttadA 44 For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 Atmatattvaviveka maToka bhinna viSayakaM jJAnadayamaparokSajAtIyaM na myAditi yazA tatra viSayabhedAprayojakatve kAraNabheTa eva prayojakaH, tathA viSayAbhadepi vejAtye kAraNabhedaH prayojaka ityarthaH / prAkasmika iti / dada jJAna yadi tadvijAtIyaM na syAt taviruddha kAraNAjanyaM na myAdityarthaH / upAdhibhedo viSayabhedaH / niSTako nizcayaH / anubhavaH, anuvyavamAya ityarthaH / na hauti / yadi hi tadviSayadharmaH syAt tarhi jJAnAbhAvepi tadviSayajJAna eva bhAmeta, na ca tathetyarthaH // raghu0 Tau / viSayAvacche do viSayaviSayakatvaM / jAtibhedo viSayAmpoM dharmaH, parokSavasyAnubhavatvamaGkarApatyA mAkSAtkArItarajJAnatvarUpatvopagamAt ekasminneva viSaye zabda liGgAdirUpakAraNavejAtthAt zAbdAnumititvarUpajAnAnAM vaijAtyaM bhinnepi ca ghaTapaTAdA vandriyanayanAdirUpakAraNamAjAtye mAkSAtkAritvacAkSuSattvAdirUpaM mAjAtyamityabhayato vyabhicArAt jJAnavaijAtyamAjAtyayorviSayabhedAbhedau na tantra kintvanvayavyatirekAbhyAM kAraNavejAtyamAjAtye evetyAha / na tu dvitIyenetyAdinA praghaTTakena / upAdhibhedo vissybhedH| zramAviti ayamagnimAniti pratyakSAnumitizAbdaunAM monimA niti ca smRtyanumiti zAbdInAM mitaunAmudayAcchabdabhedopyakiMcitkaraH / For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / yadapyatyanta vilakSaNAnAmityAdi, tadapi sandigdhAnaikAntikam, vidhinApi tathAbhUtena sAlakSaNyavyavahArasya nirvaahaat| tathA hyayaM vyavahAro na nirnimitto nApyanekanimitto nApyanekAsaMsargakanimittaH, atiprasaGgAt / tato'nekasaMsargakanimitto'yaM pariziSya te, tathA ca tAdRzasya vidhirUpatve ko virodhaH, yena vyAptiH syAta, pratyuta niSedharUpatAyAmeva virodho darzitaH prAgiti kRtaM pallavasamullAsaiH / zaGka0 Tau. / anumityAdidvitIyaM parAnumAnaM dUSayati / yadapauti ! mandigdheti / mAla kSaNya vyavahAra hetutve hetutvepyatayAvRttirUpaM mAstvityatra vipake bAdhakAbhAvAdityarthaH / anyathAsiddhimukhena mandigdhAnekAntikatvameva sphttyti| vidhinApoti / vidhiratra jAtiriti vyvsthaapyti| tathA hoti / nirnimittatve nityatvaprasaGgaH, anekanimittatve cAnanugatAkAratvaprasaGgaH, anekamaMjaikanimittattve'pi tathetyarthaH / tAdRza dati(2) sssstthii| vyAptiH syAditi / yadatyanta vilakSaNAnAM sAlakSaNyavyavahAra hetustadanyavyAvRttiniSThamiti tadpadarzitA vyAptiH siddhayedityarthaH / pUkti bAdhaM smArayati / pratyateti // (1) heturapyatayAvRtti-~-pA0 1 pu0 | (2) tAdRza iti pAThamAlambA vyAkhyAtam / For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 347 Atmatattvaviveka saTIka bhagau0 ttii0| mandigdheti / vipane bAdhakAbhAvAdityarthaH / tadevAha / vidhinApauti / bAdhakamAha / pratyateti // raghu0 Tau / nApi pravRttyAdivyavahAranirvAhakatvamapohakalpanAyAH, anyAvabhAsAdanyaca pravRttAvatiprasaGgAt / adhyavasAyAdayamadoSa iti cet / atha ko'yamadhyavasAyaH / kimalokasya vastudharmatayAvabhAsaH, kiM vA vastvAtmakatayA, tato bhedAgra ho vastuvAsanAsamutthaM veti / zaGka0 Tau / pohe bAdhakAnta rmaah| pravRtyAdauti 1) / vastu yadi vikalpa na bhAseta tadA tatra pravRttireva tato na syAdevetyarthaH / anyAvabhAmAditi / vyAvRttyavabhAsanAdastu ni vRttina sthAdityarthaH / jJAnasya svaviSaya evaM pravartakatvamanyathA ghaTajJAnAt paTe'pi pravRttiH syAdityarthaH // bhagI. tto| mavikanpaka jJAnasya pravartakatvamapi na syAdityapohe bAdhakAntaramAha / nApauti / jJAnasya skha viSaya eva pravartta (1) vyArattyAdIti kvacitpAThaH / For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhgvaadH| katvAt, anyathA gojJAnamyAzve pravRttyApatterghaTAdyaviSayakAdvikalpA tatra pravRttina myAdityAha / anyeti // ragha. Tau0 / apohamAtrAvalambo vikalpo na khalakSapAM spazatauti padaM nirasyati / nApauti / apohaviziSTaM skhalakSaNamAlambate vikalpa iti mataM punaragre nirasanIyam // na prathamaH, vikalpa tadanavabhAsanAt / na dvitIyaH, asAdhAraNaviSayatayA zabdavikalpayorapravRttiprasaGgAt tasyAsAmayikatvAt tasmAdikalyavastunozcakSurasavat sarvathA virodha eva, mAdhAraNaviSayatve tu vastutvApratibhAsanam, tasyAsAdhAraNatvAt / zaGka0 TI0 / vikantya dti| mavikalpakattvena tvanma te vastudharmAgrahAdityarthaH / grahe vA siddhU naH mamohitamiti bhAvaH / apravRttipramaGgAt anutpattipramaGgAt / tasyeti / svalakSaNamyetyarthaH / aAnanyavyabhicArAbhyAM svalakSaNe mamayagrahAnupapatteH vikalpopyanugatadharmapuraskAreNa syAt, na ca sva lakSaNaM tatheti bhAvaH / tammAditi / vikanyasyAnugatadharmaviSayatvA dastunacAnanugatatvAvirodha evetyarthaH / virodhameva darpayati / mAdhAraNeti / tamyeti / vastuna ityarthaH / tathA ca vastvAtmata yA bhAnamadhya vamAya dati yadaktaM tadanupapannamiti bhAvaH // For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 Atmatattvaviveke saTauke bhagau0 Tau. / vikalpa iti / nirvikalpakamAtravedyasya vastudharmamya mavikanyake 'nvbhaamaadityrth:| amaadhaarnneti| svalakSaNaviSayatayetyarthaH / tamyeti / skhalakSaNasthAsAmayikatvAt saGketAviSayatvAt, tatra dezakAlAnanugame prAnantyavyabhicArAbhyAM maGketagrahabhyAzakyatvAdityarthaH / tasmAditi / tava mate dezakAlAnanugatavastubhAne nAnanugatibhAnaM tadbhAne ca nAmAdhAraNavastubhAnamityarthaH / avirodhe vA paryavamitaM vivAdeneti bhAvaH / mAdhAraNeti / nAnAdezakAlAnugatAlokaviSayatva ityarthaH / tasya vastutvamya skhalakSaNAtmakamyetyarthaH // raghu* Tau 0 / vikalpa iti / vastudharmasya vastvanatiriktatvAdastvabhAne vastudharmatvabhAnAsambhavAcca tastvanavagAhino vikanyasya na vastudharmatvAvagAhitvamiti / amAdhAraNeti / vastunaH skhalakSa NasyAmAdhAraNatvAttadanatirikaM tattAdAtmyamapyamAdhAraNaM tadviSayatve cA'sAdhAraNaviSayatvaM syAttathA ca zabdavikalpayorapravRttiH maGketagrahAdhaunapravRttiko hi zabdaH saGketazcAnugatarUpamapuraskRtya halakSaNezvazakyo grahautumAnanyAdhiziSyAnupasthitatvAcca / na cAnugatasyAsato rUpasya satA svalakSaNena manbandho sti, vikalpopi cAnugatamamantaM bAhyamAkAramAlambyaiva pravarttata iti / tasya skhalakSaNAsya / tasya vastuttvasya vastvanatirekiNa: / / For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 352 na tRtIyaH, prattisAmAnAdhikaraNyaniyamAnupapatteH, bhedAgrahasya sarvaca sulabhatvAt / atebhyo bhedo gRhIta iti cet, kimateSu gRhyamANeSvagRhyamANeSu vaa| nAdyaH, ateSAmapi svalakSaNAnAM vikalpAgocara tvAt / na hitoyaH, pavijJAnA vadherbhedasyAprathanAt, prathane vA'dhyavase yAbhimatasvalakSaNAdapi bhedo gRhyeta, avizeSAt / gRhautAdagraho bhedasyAgRhau tebhyastu tachaha iti cet, yadi dharmalakSaNe bhedaH, tadA vipryyH| svarUpalakSaNazcet, avizeSAt sarvatastadho'nyatra tAdAtmyagrahAt / niHsvarUpatvAttasya va svarUpalakSaNo bheda iti cet, agrahautAdapi tathA syAt, avizeSAt / niHsvarUpamapi sasvarUpamiva bhinnamiva prathitamiti cet, tat kimadhyavase yApekSayA sasvarUpamiva na prathitam, adhyavaseyasvarUpamiva vA sphuritm| Adhe apratipattirvA syAt, avizeSAMta, niHsvarUpapratipattirvA syAt, ubhayathApi sAmAnAdhikaraNyapravRttau na syAtAm / dvitIyastu prAgeva duussitH| zaGka* Tau / pravRttauti / pravRttiniyamamya zAbdamAmAnAdhikaraNyaniyamasya cAnupapatteH bhedAgrahAt kutra pravRttiH syAt kutra (1) anirNItA iti 1 pu0 pA0 / For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 yAtmatattvaviveke maTI ke vAyaM gauriti mAmAnAdhikaraNyaM pratAyeta / aniyame hetamAha / bhedeti / pravRttimAmAnAdhikaraNyaniyamo jAnaviSaya eva pravRttiritiniyamo nmaadityeke| pravRttyA maha jJAnamya mAmAnAdhikaraNyaniyama: samAnaviSayatAniyamaH sa na syAdityartha ityanye / nanu mAmAnAdhikaraNyaniyamabhaGgastadA bhavedyadi govikalpAdazve pravartata, na caivaM, govikanyo hyagovyAvRttoyamityAkAreNa jAyamAnozvAdivyavacchedaM kurvana kathamazvAdiSu pravarttayedityAzaGkate / tebhya iti / pratebhyaH azvAdibhyaH / ateSAmiti / vikalpAgocaratvAttebhyo bhedagraho'nupapanna ityarthaH / avijJAte ti| pratiyogyamphuraNe bhedamyA - mpharaNAdityarthaH / nanu pratiyogyaspharaNepi bhedampharaNAmastu ko doSa datyata Aha / prathana dati / evaM mati gosvalakSaNAdapi govikalpo bhedaM grahIyAdityapravRttireva syAdityartha: / adhyavase yeti / (mana) svalakSaNo gokhalakSaNa: / gTahItAditi / grahaNaM nirvikalpaka tadanantaraM yatmavikanpakamutpadyate, tadgrahaNamamAnapratibhAsamata: mArUpyAgolakSaNA do na gTahyate mahiSAdibhyastu bhedo gTahyata eveti govikalpo gavi pravarttayati / na tu mahiSamAnaMgAdA vityarthaH / svalakSaNAnyavyAvRttibhyo grahaNaviSayattvasArUpyA do na gRhyata iti tatra pravRttirityanye / tanna / ubhayograhaNaviSayatvasya pareNAnaGgIkArAt / viparyaya iti / apohe tAtvikadharmAbhAvAdityarthaH / yahA grahapAviSayokRte dharmiNi bheda eva grAhyate na tu bhedAgraha datyarthaH / svarUpeti / yathA mahiSAdibhyo bhedagrahastathA gosvalakSaNAdapi syAdevApohasyavetyarthaH / anyatreti / tAdAtmyagraha eva For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nayAbhar3AvAda / 353 bhedagrahe pratibandhakaH, ma cApo hamya kenApi vastunA nAstIti marvatra pravRttirapranirvA myAditya yaH / tasyeti / apohanyetyarthaH / agTahItAdapoti / tathA myAditi / bhedAgraha eva sthAdityavAdAvadhi ma patra pravRttinamaH, ja hi tadapekSayA'poho na niHsvarUpa ityarthaH / niHsvarUpamayoti / tathA cAvAdito bhedagraha eveti tatra na pravartana ityrthH| tat kimili| yathA'zvAde bhinnamiva prathita tathAdhyava se yAhrombana kSaNAdapi kathaM na tathA prayateti tajhedagrahAttatrApi na pravRttiH myaadityrthH| adhyavase yeti| svalakSaNasvarUpamiva vetyarthaH / zrAdya iti / masvarUpAprathA cApratipattau niHsva - rUpapratipattau ca sthAdityarthaH / ubhayathApauti / nAprati pattau gaura yamiti sAmAnAdhikaraNyaM prakRti tatra bhavatyevaM niHsvarUpapratipattAvapautyartha: / prAgaveti / svalakSaNasya vikalpAsaMsparzAdityakravAdityarthaH // bhagau0 tto| pravRttIti / pravRtta: mAmAnAdhikaraNyaM svaviSayatvamityarthaH / yahA ubhayazetyAdyagrimagranthoparodhAt pravRtteH sAmAnAdhikaraNyasya ca zAbdamya gaurayamityAdirUpasya niyamo na bhyAdityarthaH / na ca bhedAgrahAttadapapattirityAha / bhedAgrahasyeti / atebhyo goviSayaka jJAnajanyapravRttyaviSayebhyo'zvAdibhyo goviSayavyAvRtte do grahIta evetyarthaH / avijJAteti / yadyapi pravRttyaviSayaskhalakSaNAnAM nirvikalpakAntaravedyatvamastyeva, tathApi bheda viSayajJAnaM pratiyogyaviSayaM na bhavatItyarthaH / vikalpa svalakSaNa - bhAnAnabhyupagamAt / gTahautAditi / gTahautayoH khalakSaNAnya 45 For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 grAtmatattvaviveke saTauke vyAvRttyorTahyamANatvarUpasArUpyAdagraho bhedasyAgraho tebhyazca gTahya mANatvAgrahyamANatvarUpavaidhADdagraha ityrthH| yadauti / tAttvikabhedarUpadharmavattvaM vyAvRttAvalaukAyAM na mambhavatIti kamyAgraha ityarthaH / avizeSAditi / vyAvRttiviSayAviSayaskhalakSaNayoIyora pyalokAyA vyAvRtte do grAhyata evetyarthaH / anyatreti / nAdAtmyagrahamya pratibandhakatvAttata eva tateMdagraha ityarthaH ! agTahItAditi / gotvavikalpAviSayAdavAditopi na tarhi bhedagrahaH sthAdityayaH / ni:svarUpamapi / alokamapautyarthaH / bhinnamiveti / azvAdya pekSayetyarthaH / tat kimiti / adhyavaseyaM gotvaskhalakSaNaM tada pekSayA matsvarUpamiva na prathitam, tattadaprathanAttatprathane pi ni:svarUpatayA prathanAdetyarthaH / ubhayathApauti / yadyapi niHsvarUpatayA alI ke pravRtti styeva, svalakSaNe tu pravRttistada pekSayA niHsvarUpatayAlaukamya bhAne svarUpalakSaNabhedAgrahAdeva myAttathApyazvApekSayA masvarUpatayA bhAnamadhyavaseyApekSayA tu niHsvarUpatayetyatraiva niyAmakAbhAvAdakarUpatayA bhAne pravRttiniyamo na syAditi bhAvaH / dvitIyasviti / skhalakSaNAsya vikalpAviSayatvAde vetyarthaH // raghu * tto| pravRttauti / pravRtteH zAbdasya cedaM rajatamityAdeH mAmAnAdhikaraNyasya niymaanupptterityrthH| tebhyaH adhyavase yaskhalakSaNabhinnasvalakSaNebhyaH / ateSAmapauti / na ca nirvikalpakenopasthitAnyatAni svalakSaNAnautivAcyam, khalakSaNAsparzinA vikalpenApohAgrAhiNA ca vikalpena tadabhayabhedasya grahautamazakyatvAt anupa For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSAbhaGgavAdaH / 355 sthitasvalakSaNAntare pravRtterdaritvAt dazopavane suramAni mahakAraphalAnautyAdivAkyA biyata viSayecchAnu tA dAna / gRhyamANamAdhAdagrAmANavedhAcca jAyamAnatvAdapoM he gTahyamA gayo bhedasyAgraho grahazcAgTahAmANebhya ityaashNkte| mahautAditi / nirAkaroti / yadauti / dharmo'nyonyAbhAvaH ! viparyaya dti| jJAyamAnasyaiva pratiyogino'nyo nyAbhAvogTahyate nAjJAyamAnasyetyarthaH / jAyamAnatvAcca bhedAgrahe'nadhyavaseyasva lakSaNAnAmapi tadAnauM jAyamAnattvAttajhedAgrahAttatrApi pravRttiH syAdityapi draSTavyam / svarUpamadhikaraNasvarUpam / avizeSa diti / svarUpamya pratiyogivizeSAniyaMtritatvAdaniyama ityarthaH / tadAtmatayApratIyamAnamadhikaraNaM na tATavyavahAraheturata zrAha / anyatra tAdAtmyagrahAditi / nirddharmake cAloke na vaidharmyasya maMbhAvanA vaidhayaMtvena ca tasya bhAnaM pratiyogyAnaMbanaM svarUpabhAnaM ca mAdhAraNamiti bhAvaH / niHsvarUpamapauti / anadhyavase yApekSayA masvarUpamiva, svarUpaM ca bhedo'tobhinnamivetyarthaH / ubhayathApi trajJAne niHsvarUpatAjJAne ca / gAbdasAmAnAdhikaraNyapravRttI niyate na syAtAM nAjAyamAnabhedAgrahaH pravRttyAdihetuH idaM rajatamityAdivikalpasya mattva davAsatvepi skhalakSaNeSu nirvikalpa kAt pravRttyAdyApatteH niHkharUpatayA jAyamAnabhedAgrahepi na tathA, idamalaukamitijJAnAdapi tadApatteH / masvarUpabhAnamitikortha: kiM svarUpavattAmAtrabhAnaM atatvarUpavattAmAtrabhAnaM vaa| nAdyaH kiMcidinarApekSamiti kutoniyamaH / dvitIye cAtatvarUpatayA bhAsamAne kathamatebhyo bhedagrahaH zabdAditastvajJAyamAne vikalpaH kutoniyamA For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 356 www.kobatirth.org vyAtmatattvaviveke saTIke dadhyavaseyApekSayA niHsvarUpamanadhyavameyApekSayA ca svarUpamavagAhate poham / dvitIyastviti / svalakSaNamya vikalpaviSayatvAyogAt // zaGka0 Tau Acharya Shri Kailassagarsuri Gyanmandir nApi caturthaH naulAnubhavavAsanAsamutyasya pautAnubhavasya naule pravarttakatvaprasaGgAt / nAnubhavaH pravarttakaH apitu vikalpaH sa ca yasmAta tasyaiva viSaya iti ceta / yasmAditi sAkSAt paramparayA vA / prathame zAbdalaiGgikajJAnAnAmapravarttakatvaprasaGgaH / dvitIye tu ma evAtiprasaGgaH / 1 nApIti / vastuvAnAmamutpannatvaM veti pakSaM dUSayati / svavAsanAparipAkavazAdupajAyamAnaitra mA buddhirapazyantyapi bAhyaM bAhye pravRttimAtana'nauti jJAnazriyA yatsamAhitaM tadapi na mambhavatItyarthaH / anubhavarUpA vAmanA anubhavavAmanA tanmate tadatirikrasyAyisaMskArAbhAvAt / tathA ca pautAnubhavopi naule pravarttayedityAha / naumAnubhaveti / pautAnubhavasyApi naulAnubhava mutyatvAdityarthaH / naulAnubhavo naulanirvikalpakaM, tacca na pravarttakamapi tu naulamavikalpaka, tacca nIlAnubhavenaiva janitamatastadviSaye naulasvalakSaNa eva pravarttayatItyAha / nAnubhava iti / zAbdeti / zAbdale GgikavikanyAnAM sAcAnirvikalpakAjanyatvenApravarttakatvaprasaGga ityarthaH / sa eveti / naulAnubhavopi For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| 357 paramparayA pautamavikalA ke janayatIti tasyApi naule pravartakatvapramaGga ityarthaH // bhago Tau. / vAsanA maMskAraH sthAyau tanmate nAstIti majjanyajJAnAntarameva vAsanA / tato naulajJAnAnantarapautajJAnAt bhanabhiddhAt naule pravRttipramaGgaH ityarthaH / nanu nirvikalpakaM na pravartakam api tu vikalyaH / sa ca yasmAdanubhavAdatpannastadviSaye pravarttayatIti niyama ityAha / nAnubhava iti / zAbdeti / parokSavikalpAnAM vyAptimaGketavikalpa janyatvAt tamya ca svalakSaNAviSayatvAttatra pravartakatvaM na syAt mAkSAdanubhavAjanyatvAdityarthaH // raghu : TI. / vastuvAmanA vastugrahajanyaH saMskAraH ma cAtaundriyo vA tadttarabhAvijJAnamantAno vaa| nAdyo bhavadbhistadanabhyupagamAt / na dvitIyaH naulagrahajanyapautAnubhavanitapautavikalyA - naule pravRttiprabhaGgAt / atha vastuno grahaNameva vAsyate aneneti vyatpattyA vAmaneti cetajjanyo vastagrahaNamamutthatvana tAdRzavikalpatvena vA / Adye nauleti / dvitIya zaGkate / nAnubhava iti / yasmAt anubhavAt / tasyaiva viSaye tdvissysaantaanike| vikalpajanakAnubhavaviSayasya cirAtItatvAt / pravartaka ityanuSajyate / nirvikalpakapRSThabhAvinaH savikalpa kasya mAkSAttvAropamAtrasya sAkSAdanubhavajanyatvAt tamupekSyAha / zAbdeti / teSAM ciramatIte'nubhave saparikarazabdaliGgajAnajanyatvAt // For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 Atmatattvaviveke saTIka anubhavavyApArapuraskArAniyama iti cet| kaH puraskArArthaH / na tAvadanubhavaikaviSayatvaM vikalpena tdsNsprshaat| nApyanubhavatvAropaH svAtmani kalpanApoDhAbhrAntatvAt viSaye cAbhilApasaMsargayogyapratibhAsatvAt tathAnavabhAse vA vikalpatvavyAghAtAt vizepApalabdhau cAropAsambhavAta / zaGka0 Tau / nanu naulAnubhavamya vyApAra naulavikantya eva puraskaroti, na tu pautavikalpaka iti na tamya nIle pravartakattvaM kinta naulavikalyasyaiva tatra pravartakatva mityAha / anubhaveti / vyApAra puraskArazca janyajanakabhAvavyavasyitaye tvayAdi bAcca eveti bhAvaH / tadamasyAditi / anubhavaviSayamya svalakSaNayAsamparmAdityarthaH / nanvAropitanaulAnubhavAtmA nAnna vikalyo naule pravarttayati, pautavikalye tu vedhayA naulAnubhavatvAnaropAdityata bAha / nApoti / anubhavatvaM vikanyasvarUpe vA mamAropyate tadviSaye vaa| nAdya ityAha / svAtmanoti : kanyanApoDhatvena kanyanAvyAttatvenAbhrAntatvAt / na hi vikanyaH svAtmani vastu - bhRte kalpanA, kiM tu viSaye'loke, tathA ca kathamAropa ityarthaH / anya Aha / viSaye ceti / abhillApamamargayogyo vikantya .. viSayo'lokaM tatra tvAropo na sambhavati, vizeSadarzanapratihatatvAdityarthaH / nanu mAstu vikalpo'bhilApamaMmargayora pratibhAma ityata (1) saMsarga yogyapratibhAsatvAdikalpa-~-pA0 250 / For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 356 paah| tatheti / nanu bhavatvabhilApasamayogyapratibhAmasta thApyAropa upapadyatAmata prAha / vizeSeti // bhagau . Tau. / nanu mAkSAt paramparayeti vA na vivakSitam kinta yo vikanyo yasyAnubhavasya vyApAra puraskaroti ma tamyaiva viSaye pravarttayati, puraskArazca upAdhirUpaM dhamAntarameva pravRttyanyathAnupapatyA kalpyata ityAha / anubhaveti / tadasaMspargAditi / anubhavaviSayasvalakSaNAviSayIkaraNAdityarthaH / prAropaH kiM vikalpAtmani tadviSaye vA / zrAdye prAtmanauti / vikalyasya svaprakAzAtayA vizeSa darzanAnAropa ityarthaH / antye viSayeti / tathAvidhaJcAlAkamevetyalokatvena gTahyamANe vizeSadarzanAnnAropa ityarthaH / na caitadamiddhamityata Aha / tatheti // raghu * Tau. / yo vikanyo yamyAnubhavamya vyApAra puraskurute sa tamya viSaye pravarttayatauti nAtiprasaGga ityAzaGkate / anubhaveti / vyApAro dharmaH / ma ca svalakSaNa viSayatvamanubhavatvaM prAmANyaM bhedAnavagAhitvaM, tacca svarUpato viSayatazca, zrAdyamAtmano anubhava-- bhedAnavagAhitvaM, dvitIyaM svaviSayasyAnubhava viSayabhedAnavagAhitvaM apArokSyaM svarUpaviSayatvaM mArUpyaM ca svalakSaNAlokayorekarUpazAlitvaM puraskArazcAnubhavatvaprAmANyayorAropo'pareSAmAzrayatvam / marvANi dUSayituM pRcchati / ka iti / puraskArArtha: puraskArAntArthaH / tadamasparzAt anubhavaviSayAsaMspAt / anubhavatvAropaH For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 360 www.kobatirth.org vyAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir - svAtmani svaviSaye vA / zrAdyasyAsambhavamAha / svAtmanIti | kalpanApoDhaH kalpanAvyAvRttaH prameti yAvat / ato'bhrAntatvAt anAropatvAt gurUNAmiva bhavatAmapi sarvajJAnAnAM (1) svAtmanyanubhavarUpatvAt / yadvA kalpanApoDhatvAt asatkhyAtivyAvarttakatvAditi paramatena / abhrAntatvAditi svamatena / avakAzepi tadacateH / dvitIyasyApi tamAha / viSayeti / abhilApamaMsagayogyaM bAhyamaloka / mA bhavatu vA vikalpaH zrAtmanyapyanubhavarUpaH sambhavatu vA anubhavatvAropastatra tadviSaye vA tathApi niyatapravRttyanupapattiH zranbhavatya sarva nirvikalpaka sAdhAraNatvAt tatra naulAdyanubhavatvaM tu nIlAdyagrAhiNAM vikalpena grahItumazakyamiti // 7. nApi tarmaprAmANyAropaH tasyA niyataviSayatve pravRttiniyamAnupapatteH / paramArthamadviSayatvaM ca tasya vikalpa saMsargaprasaGgAt / pralokaviSayatve cApravRtteH / lokasyAna lokatayA sphuraNaM tu niSiDam / zaGka0 Tau0 / nanvanubhavasya prAmANyaM vikalpe samAropyate, tenAnubhavaviSaye vikalpaH pravarttayatauti nAtiprasaGga ityata zrAha / prAmANyasAmAnyamAropyate viSayavizeSopahitaM vA prAmANyam / zradye tasyeti / viSayaniyamAbhAvAt pravRttiniyamAnupapatterityarthaH / dvitIye paramArthena / prAmANye chupadhAyakaM nApIti / (1) sarvajanAnAmiti ra pu0 pA0 / For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH / 361 vastu vAcyaM tacca na vikalpe bhAmata ityarthaH / nanvalokamevopadhAyakamastu / tathA ca tatprAmANyameva tatrAropyatAmityata Aha / alauketi / nanu vikalpa viSayasyAlokamyAna lokatayA bhAna pravartaka syaadity| Aha / alokasyati / analokatayA pAramArthikatayA'laukamya bhAnaM tadA bhavedyadi paramArthamadviSayo vikalpaH sthAt, tacca tvayA niSiddhamityarthaH / yadA'lokasya tAdra pyeNaiva pratIteH kathamanalokatayA bhAnaM myA vizeSadarzanapratihatatvAdityarthaH / / bhago. Tau / taddharmaH tamyAnubhavamya dharmaH prAmANyam tatrAropo vikalpa pAropa ityarthaH / tadapi yatra kvacidAgepyate niyate vA viSaye / zrAdye tasyati / tasya prAmANyam / dvitIye paramArthamati viSaya Aropo'nloke vaa| zrAye paramArthati ! anye alau keti| ala ke viSaye tatprAmANyameveti pravRtti smAdityarthaH / na cAloka cAnalokatayA bhAnaM mambhavatItyAha / alakasyati // raghu0 TI0 / taddharmaH tamyAnubhavamya dharmaH prAmA prAmANyApoho vA tattatva nakSaNAtmakaviSayagarbha vA tadanyApoharUpaviSayaghaTitaM vA / zrAdye tasyeti / tasya prAmANyasya / aniyata viSayatva viSayAniyamitatve viSayAghaTitatva iti yAvat / pravRttiniyamAnupapatteH gavAnyApohamya makalagomAdhAraNyavat prAmANyApohasya makalAnubhavamAdhAraNyAt / tadanyApohasya taddharmavAnabhyupagame tu na tathA taddharmavattvAropatvamambhavaH / tadanyApohastatvaka pameveti cet / n| For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 Atmatatvaviveke saTIka anubhavAgrAhiNo vikalpamya tatsvarUpata danyApohacAhivAyogAt / dvitIye paramArthati / paramArthamadviSayatve paramArthamatkhalakSaNAtmakaviSayaghaTitatve / tasya svalakSaNasya / vikantyeti / tadagrAhiNamtadghaTitaprAmANyagrAhivAyogAditi bhAvaH / hatoye alauketi / alaukaviSayatve alaukarUpaviSayaghaTitatve / amattvAdalokasyAnubhavAgocaratvAcca nahaTitaprAmANyasyAnubhavAdharmavAdamagarbhayA virodhena dajJayatvAcca na tadAropAtpravRttya papattirityartha: / zramataH sattvAropAkhaNDazaH pramiyA''ropa ityapi nAstotyAha / alokasyeti // nApyanubhavAt svAtmano maMdAgraha eva tadyApArapuraskAraH svarUpasya svato'vagateH viSayabhedasya ca prAgeva nirUpaNAt / nApya pArokSyam tasyApi svAtmani sarvajJAnasAdha raNatvAt / viSaye ca vikalpasya tadabhAvAt / tathAbhAvepyanyatra niyataprattyanupapatteH / zaGka0 TI0 / nanu naulAnubhava naulavikalpayorbhado na gTahyata eva tAvateva naula vikalpo naulAnubhavaviSaye naule pravarttayatItyata bAha / nApyanubhavAditi / atra jJAnayorbhadAgrahastadviSayayorvA / zrAdya Aha / svarUpamyeti / vikalpamya svaprakAzatayA'nubhavabhedenaiva grahAdityarthaH / anya Aha / viSayeti / aloke grahaviSaye pAramArthikabhedAsambhavAdityAdinA dUSita vAdityarthaH / nanu yathAnubhave'pArokSyaM tathA vikalpapautyeva kRtvA vikalponubhavaviSaye For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 363 pravarttayatItyata zrAha / nApIti / anubhavavyApAra puraskAra ityanu Sajyate / zrapArocyamAnasya 1) prayojakale svAtmani sarvavikalpAnAmaparokSatayA saveM jJAnaM sarvatra pravartayedityAha / tasyeti / nanu yathA'nubhavasya viSayo'parokSastathA vikalpasthApati pravRttiniyamaH syAdityata zrAha / viSaye ceti / na hyalIkamaparokSaM nAmetyarthaH / abhyupetyAha / tatheti / naitat pravRttiniyAmakamityarthaH // atha bhagau0 Tau / svAtmano vikalNatmana ityarthaH / yasya yadyanubhavAt svarUpabhedo na gRhyate tatrAha / svarUpaSyati / bauddhAnAM svaprakAzamarthyAdayA svarUpabhedasya svataeva grahAdityarthaH / viSayataH ma na gRhyate tatrAha viSayeti / alokasya viSayasya pAramArthikamedAsambhavAdityAdinA afarmifead: 1 nanu vikalpo'parokSarUpa zrAtmAMze'parokSarUpAnubhavaviSaye pravarttayatauti niyamaH syAdityata zrAha / nApIti / anubhavavyApAra puraskAra ityanuSajyate / Atmani marvameva jJAnamaparokSamatastena bhedAgrahopyanyatrAstIti pravRttyaniyamastadavasya tretyarthaH / nanu yenAnubhavena vikalasya viSaye sAcAttvamAdhIyate tadviSaye'nubhavaH pravarttayatItyata zrAha / viSaye ceti / mAkSAttvasya viSayadhatvAbhAvAdanubhavena niSThasyAnAdhAnAdityarthaH / tathAbhAvepoti / mAcAttvasya viSayadharmatvepi nAnyajJAnAdanyatra pravRttiH pravRttI vA na svalakSaNa eva pravartteta pravRttI vA kadAcidalaukepi pravRttiprasaGga ityarthaH // (1) aparokSa - pA0 2 pu0 / For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke raghu0 TI0 / bhedAgraho bhedanA hitvAbhAvavatvam / svarUpamyeti / anubhavAtmano bhedasya svaprakAzatayA svataevAvagamAdityarthaH / anubhavAgrAhakatvAdvikalyena ta dAgrahaNaM tu svalakSaNAntarAnubhava mAdhAraNam / apArokSyaM apArokSya tattvam // nApi viSayasArUpyaM / tadabhAvAt / kA hi parasArthasadalaukayoH samAnarUpatA naam| yadi rUpazabdo dharmivAcakaH samAnazabdazcaikaparyAyaH kvArthamaGgatiH prkRte| yadi vA rUpaM dharmaH samAnazcaiko vaikajAtautho veti tathApi kvArthasaGgatiH prkRte| atadyAttiriti cet / na / tasya cAlIkAnalokaniSThatayA sakatvaikajAtIyatvayorabhAvAt / zrAbhimAnikoyaM sArUpyavyavahAro na pAramArthika iti cet / na / abhimAnasyaiva cintyamAnatvAt / na hi cintitaprakArAn paribhUdhAparo'bhimAnA naam| zaGka Tau / viSayeti / anubhavaviSayavikanyaviSayayo: sArUpyamapi nAnubhavavyApArapuraskAra dUtyayaH / mArUpyAbhAvameva darzayati / kA hauti / prameyatvAdinAci mA darlabhatyarthaH / na hi vastvavastunoreko dharmoM nApi balavastunoreka ekajAtIyo vA dharma ityAha / yadauti / ubhayatrAnabhyupagamAdevAmaMgate riti For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhaGgavAdaH / 365 bhAvaH / nanvatayAvRttireko dharma ubhayamAdhAraNa iti kathaM nArtha - tirityA ha / prataDyAvRttiriti / atajhyAvRttireko vA ekajAtIyo vA dharma ityanu ghajyate / atrApyanamya pagamamAha tasyeti / vata hAttipamA pyanyetyarthaH / tasyA iti pAThe vyAvRtte rityarthaH / alokaniSThatayA nekatvamanalaukaniSThatayA ca naikajAtIyatvamiti mAdhyada ye hetu yametat / allokAnalau kaniSThatayetyeka eva vA hetumbhayatra / abhimAnamyavati / abhimAna va nAnAprakAreNa vikanpito, na tu tena pratiniyama upapAdita ityarthaH // bhago Tau0 / nana mavikanyakaviSayAlokena nirvikanyakaviSayasva lakSaNasya mArU najhApAra puraskAraH svalakSaNe pravartaka mityata pAca / nApauti / keti / na hi skhalakSaNAlauke kasyacidekamya dharmAvityarthaH / tathApauti / na hi tayoreka ekajAtoyo vA dharmaH mamamtItyarthaH / nanu cAtaDyAvRttimtayoH mArUpya syAt vyAvRtteralokatayA'nnaukadharmAtAyAM virodhAbhAvAdityAha / ataditi / atadyAvRttiyadi vastudharmamtadA nAlIkA tathAtve vA'lokadharmAtvamityAha / tamyA iti / atayAhatterityarthaH / tasyeti pAThe mArUpyasyetyarthaH / alaukAnalokatayeti hetudayam / na hauti / tatrAnupapattirukkaiveti bhAvaH // raghu0 Tau / viSayasArUpyaM marUpaviSayakatva zAlitva / na hi madamatoH kazcideko dharmoM dharnA vA ekaH ekajAtauyo vA For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 366 Acharya Shri Kailassagarsuri Gyanmandir vyAtmatattvaviveke saTIke zrabhyupeyate ityAha / yadItyAdinA / zrasati vidhervirodhAdvidhireva sadasatsAdhAraNo nevyate niSedhaH punariSyate evetyAzaGkate / zratayAvRttiriti / yadyapi yatkiJcidatayAvRttiratasminnapi yAvadatAvRttistu nAlIkepi / tathApi paramArthamadyAvadatAvRttigrahyetyadoSaH / nirAkaroti / tasyA iti / tasyeti pAThe tadA dharma parAmarSaH / alokaniSThatayA'nalaukaniSThatayA ca lokAnalIka niSThayora matsadra payorekatvaikajAtIyatvayorabhAvAt / sadasatoH saMsargAna bhyupagamAdityarthaH / naulavikalpaviSayasyApi vyAvRtterapItayAva dastuvyAvRttatvAnnaulavikalpasyApi paute pravarttakatvaprasaGgaH / uktaM ca zranugatatattatpadArthAnabhyupagame na zakyamatayAvRttisvarUpa nika paNamiti / , svabhAvAdeva kazciddikalpaH kasmiMzcidevAspha uritepi pravarttayati / kimaca kriyatAm / sa cAsya svabhAvabhedaH svkaarnnaadevaayaatH| tatra kaH paryyanuyojyatAmiti cet / tat kimapratyAsanna eva vikalpastaca pravarttayati pratyAsattyantarAbhAvAt svabhAvapratyAsanno vA vyavahRtireva vA pratyAsattiH / na prathamaH atiprasaGgAt / dvitIye tu svabhAveneAttaraM syAt kintu tadeva spha uraNam / na hi vyavahAre pravarttayitavye svabhAvapratyAsattimavadhUya jJAna - jJeyayoraparaH kazciddiSayaviSayibhAvaH / sadasadanirvaca For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH / 360 nauyArthakhyAtivAdibhirapi svabhAvapratyAsatteravajanauyatvAditi vakSyamANatvAt / tRtIye tu vyaktamAtmAzrayaH ''svavyavahAraniyamaM pratyeva nimittAnusaraNAt / prAGka0 Tau. / pravRttiniyAmakaM jJAna zriyo bojamarvasvamutthApayati / svabhAvAditi / tadanaM jJAnazriyA niyatazakayo hi bhAvAH pramANApariniSThita svabhAvA na pAkrimA karyaparyanayogabhAjaH kAraNazakeramadatpattiniyamAditi / nana svabhAvabheda eva katha(midRza)mityata paah| ma ceti / svabhAvapratyAsatterabhAvA? dilAye mamvaddham / svabhAvapratyAmanireva jAna viSayayo viSayaviSayibhAvaH / masvattva ? iti middhA vikalpasya vastu viSayateti miLU naH mamohitamityAha / dvitIye viti / na hauti / nanu tagocara vyavahArajanakatvameva jJAnamya viSayapratyAmattirityata paah| hatIye viti // bhagau 0 Tau / asphritepauti| avissyepautyrthH| kinviti / svabhAvapratyAttivAde'mmatpakSapraveza evetyarthaH // raghu0 Tau / zaGkate / svabhAvAditi / nirAkaroti / tatkimityAdinA / ekasminneva viSaye buddhaunAmicchAnAM kRtInAM cotpAdAttattadvikalpasya cAnanugatatvAdanugata kAryasya cAnugatakAraNa (1) avyavahAra iti 2 e. pA0 / (2) nibandhAnusa0 iti 2 pu0 pA0 / For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 Atmatattvaviveka saTau ke prayojyatvAdatiriktasvabhAvabhede pramANAbhAvAnna tamyApyanugatasyAnugatakAraNamantareNAmabhavAdanubhUyamAnasya cAsambhavabAdhakamya vikalpAnA micchAdiviSayaviSayakatvasyApalapitumazakyatvAtmamAnaviSayatvenaiva pravRttivikatAyoH kAryakAraNabhAva iti middhAntatAtparyamajhepaH // kAraNa zaktarasadatpattivanniyama iti cet / satyam / etaccintanauyaM kAraNazaktyApi niyatajAtiniyatayA bhvitvym| anyathA jvalanavikalyAjjalepi prattiprasaGgAt / zaGka0 Tau / nanu yathA pUrvasattvAvizeSepi daNDAd ghaTa eva jAyate na tu paTastathA govikalpAd gavyeva pravRttirnAzva ityAha / kAraNeti / yathA daNDatvAvacchinnasyAnvayavyatireko ghaTatvAvacchinnaM kAryamanuvidhatte tathA gavi pravRttiM prati vikalpamya jAtipratiniyamastvanmate darUpapAda ityAha / kAraNazaktyA pauti| niyAmakamantareNa sa evAtipramaGga ityAha / anyatheti / bhagI. TI. / nanu yathA kAraNaM daNDAdi kAryapA ghaTAdinA 'sambaddhatvAvizeSe'pi niyatameva kArya janayati svabhAvAt tathA jJAnamapi niyata viSaye pravRttiheturityAha / kaarnneti| svabhAvaniyamo'nvayavyatirekAvacchedake niyatarUpAvacchede matyeva syAditi tadviSayajJAnatvenaiva pravartakatvaM vAcyamityAha / kAraNazaktyeti / For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 36 jAtipadamanugatadharmmaparam / zranyatheti / zranvayavyatirekAvacchedaka rUpApuraskAra ityarthaH // raghu 0 Ta 0 ! niyatajAtiniyatayeti / anugatarUpAvacchinnayetyarthaH / anugatakAryamyAnugata kAraNaniyamyatvAt // dAhAdisamarthA kAra vikalpajAtoyaM tAttvike vahau pravarttayatauti jAtipAdhirvA niyAmaka iti cet / na tarhi ratnamarIcinicaye tataH pravartteta / tajjAtIyasya dahana eva pravarttanasAmarthyAt / tAdrSyeNa tasyaiva prathanAditi cet / prathatAm / na tu tasya pravartta nayogyatA tatra prathananiyatA vahniskhalakSaNe vahnivikalpAdapravRttiprasaGgAt / svaukuru vA tasyApi tatra sphuraNaM parihara vA vahnivikalpAdavau pravRttimiti / 0 zaGka0 Tau / nanu vahirayamityAkAra vikalpavAvacchinnameva vau pravarttakam / tAdRzavikalpatvaM ca jAtirUpAdhirvatyanyadetat / na hi tavApi jAtyaiva kAraNatA'vacchidyate kAlAkAzadizAM pratiniyatakAyeM pratyakAraNatApatterityAzaGkate / dAheti / ta iti / vahnitrikalpA dityarthaH / na hi vIjAdaGkura sambandhAt kuccarotpattiriti bhAvaH / evaM ratnanicayavikalpAt vahnisvalakSaNepi pravRttirna syAdityapi draSTavyam / tAdrayeNeti / 47 For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveka saTauke vahitvena tamyeva ratnanicayamyeva / prathatAmiti / tvanmate pravRttiviSayaprathanamatantra mityarthaH / vaminikanyAditi / vajisvalakSAprathanamya tvayA tatrAnaukAgadokAre vA siddhaM naH mamohitamityarthaH / svaukuru veti / meyamubhayata:pAzA rajjaritArthaH // bhago To* / nana dAhAdimamarthatvena jJAte pravRttinAnyati niyamaH myAt parameva maro cinicayopi tathAlna jJAta NvanyAha / tAdrapyaNa ti / yadya vaM tadA tvanma te valakSaNAviSayakA ddhi kanyA tatra na pravarttatetyAha / na viti / tamyApi rajisva lakSaNamyApi / natra kivakanye / abahI ratnamacinicaya ityarthaH / ragha. Tau. / vinApi valakSaNaviSayatvamA kAraviSAdava vikanyAnAM svannakSaNa vizeSa prartakatvAnnAtipramaGga ityAgate / dAhAToti / zrAdipadAt pAkAdiparigrahaH / dAhAdi mAmathya dAhAdyamamarthavyAvRttirvazitvam / tatsamati ca tattatpannArthinamapekSya / matyapi variyamiti vikanya dAhAdimamathAyamiti vikalpaM vinA TAhArthino'pravRtterAvagyakatvAtsa eva pravartaka ini vaadybhipraayH| tadAkAratA ca bauddhAnAM mate jAnagata AkArabhedo jAtirUpo'nyeSAM tadviSayatvam / nirAkaroti / na tahati / tato vakivikanyAt / tatrApi tamyana pravartakatve marocivikalyA tadarthI natra pravarnata / tamyApotipo'niyamo mitho vyabhicArazca / evaM marocinicayavikanyA ttadaryA vavinnakSaNe na prvrtteti| prathatA For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 371 miti / taditi vipariNatenAnvayaH / yadRcchayA cedam / marIci - svalakSaNAnAM vikalpaviSayatAyAH parairanabhyupagamAt / tasyApi nicaNamyApi / tatra vahivikalpa // etenAkAra sArUpyaM niyama heturapAstaH / arthanauyasArUpyAbhAvepi pravRttidarzanAta anarthanauyasArUpya mAcasya cAtiprasajJjakatvAta / za0 TI0 / yadakaM jJAnazriyA pratyAsatticintAyAM tadvikalpopi varjananAkAratvavikalpolekhasyApi tAvatA tacaiva pravarttanazaktijananavikalpamya na tu jalAdAviti tadatidezena dUSayati / utteneti / marocinicaye tataH pravRttyabhAvapramaGgenetyarthaH / etadevAha / arthanauyeti / arthanIyaH pravRttiviSayatayA dRSTo rananicayastasya ca vahnivikalpena mAruSyAbhAvAdityarthaH / tathApi hinA vahivikalpasya mArUpyamastyevetyata zrAha / anarthanIyeti / na hi tatra varivalambanauyaH kintu vahninicaya evetyarthaH / yadvA jvalanavikalpAjjalepi pravRttiprasaGgAdityarthaH // 2 bhago Tau0 / nanu svaviSayepi jJAnasya pravarttakatve nAtipramaGgaH yaddhammaMviziSTo'rthastacaiva taddharmmaviziSTajJAnasya pravarttakatvAeteneti / vadbhyA kArajJAnAttatsvarUpe vahau dityata zrAha / For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 Atmatattvaviveka maTI ke pravRttimambhavepi maro cinicaye pravRttirna myAt tatra vahivamya pravartaka jJAnamArUpyamyAbhAvAdityarthaH / / ragha* tto| zrAkAramArUpyaM vikalyapravRtti vipazyoM meM kAkAratvam / arthanIyamAkapyaM dayo rikAraccheda kaikAkAra pA! kina ? tadabhAvepi raGgatAkAreNa nikandana rajatArthinI yapi pravartanAt ! anarthanIyamA dhyaM dayatA navacchadakakA kAramA nitvam / tinalanakatvAt mala ra jamiti vikanyAdrajAtAdhikA lApi pratipramAda / / na ca bAdyavAde jJAnopayovivakSitamAsayamabhavaH sAmanauvaiSamdhAt ! sAmye vA jAyacaitanyaghore kazeSaprasaGgAt / na ca sAmyepyavAntara vizeSAt kAvyavizeSavyavasthA mithaH mAmagya na vidhAlenna sAyamAnatvAta / na ca kAryonneyaM mAmalA sAmyaM, bAhye dhUmAdyanuvidhauyamAnamya kAraNasya dRzyatvAt dhUmajJAnasya ca tAbhicAropalambhAt / na ca tadeva kAraNamekatra dRzyamadRzyaM cAnyaveti yuktam / / pAka * To * ! etacca mArUpyamaGgokRtyo vastuta: mArU pyameva nAmtotyAha / na ceti / vivakSita dti| pravRttiniyAmakalveneTa datyarthaH / mAmye veti / abhinnamAmagrIkatvena marvamajJAnaM syAt For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 373 jJAnameva vA syAdaijAtyaM tu na bhavedityarthaH / nanu jJAnasukhayoryathA bhAmagrausAmyepi kiJcitkAraNabhedADhejAtyaM tathA jar3acaitanyayorapi sthAdityata Aha / na ceti / ubhayorapi prakAzatamaso vilakSaNamAmagraujanyatvAdityarthaH / dhamAdyanuvidhIyamAnasyeti / dhUmAdinAnuvidhIyamAnamya vayAdeH kAraNasya dRzyatvAt dhUmajJAnasya ca vaki vinApi jAyamAnatvAt dhUmadhUmajJAnayoH kva sAmagrausAmyamityarthaH / nanu dhamajJAnepyadRzyo vahiH kAraNaM myAditi kathaM na sAmagrausAmyamata Aha / na ceti // bhagau0 TI0 / dUSaNAntaramAha / na ceti / pravRttiniyAmakatvenAbhimataM jAnajJeyayoryat bhArUpyaM tadvijJAnavAda eva sambhavati, tayoH sAmagrImAjAtyAt, bAhyavAde tanna manbhavatItyarthaH / sAmye veti / sAmagrausAmye bAhyajJAnayojAtyaM na syAdityarthaH / nanu tayore kajAtyaprayojakAdakajAtyepi vizeSamAmagrautovAntaravejAtyamapi sthAdityata shraah| na ceti| aikajAtyaprayojakasAmagrImAmyAmiddherityarthaH / nanu bAhyatajjJAnayoraikajAtyAttatprayojakatva miSyata ityata Aha / na ceti / bAhya tannAtIyatAprayojakadRzyakAraNavyabhicAreNa jJAnasya na tajjAtIyatvamityarthaH // ragha 0 TI0 / vijJAnavAde jJeyasya jJAnAbhinnatvAtmAmagrIsAjAtyAt bAdhakAbhAvAca jJAnajJeyayorAkAramAmyaM mambhavati na tu bAhyavAda ityAha / na ceti / na ca jJAnajJeyayorekAkAratA For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 Atmatattvaviveka saTau ke prayo jikA kAcanAnugatAnatipramakA mAmagrI yena tatmAmyapi vizeSamAmagrIbhedAtkAryabheda ityAha / na ceti / kAryamAjAnyoneyaM mAmagrImAjAtyaM dUSayati / na teti / vastuto bAdyabAda vijJAnasya tadviSayatvAtirikta tadAkArave na kiJcitpramANamamti yena tavalAdatIndriyameva kiJcitprayojaka kalpanIyamiti bhAvaH // yadi ca naulimAdivijJAnamya jAtivizeSaH kathaM tadatipatya neyaM spRzeta, jJeyasya cet kathaM jJAnaM tadiziMSyAditi jAtimaGkarApAdanaprastAva cintitaprAyam / tamAt sphurita eva jJAnaM pravartayatauti gale pAdukayApyaGgokArayitavyo gatyantarAbhAvAt / 50 tto| AkAramArUpyAdvikanyaH skhalakSaNa pravarttayatautyatra dUSaNAntaramAha / yadi kSati ! AkAro hi naulatvaM, tadyadi jJAnagatA jAtimtadA mA jethe nole na vartate, jayagatA rattadA jJAne kathaM varttatAmiti nAkAramAdhyamityarthaH / nanUbhayatra varnatAM ko doSa ityata Aha / jAtimakaroti / evaM mati jAnatvAnubhavatvamAkSAtvAdibhiH mAkaye myAdityarthaH / prakRtamupamaharati / tammAditi // bhagau . TI . / zrAkAramArUpye duussnnaantrmaah| yadi ceti // For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org raghu 0 at. kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir * / jAtimaGkaraM mAjAtye bAdhakamAha / yadi ceti // 375 9 tarhi sphurita svAkAre eva pravarttayatu tatra pravRtta eva cArtho tatsadRzamarthamAsAdayati prabhAyAM pravRtto maNivaditi cet / na abhimatArthakriyAsAmarthyavirahiNyapravRtteH / na ca bAhye vikalpAkArAropasambhavaH tasya tenAsaMsparzAt / na cAkAre bAhyatvAropaH svarUpe sphuratyasvarUpAropAnavakAzAt / prabhAyAM tu maNibuddhyaiva mayarthI pravarttate na tu tadabuddhayeti dRSTAntopyA bhAsaH / zaGka0 TI0 / tadanena praghaTTakena zabdaliGgavikalpAnAmalaukaviSayatvaM nirAkRtya zrAkAro veti mautrAntikamataM dUSayitumAzaGkate / tati / vikalpAnAM prAmANyAbhimAnamupapAdayati / tatreti / saMvAdAtpramANatvenAbhimAna iti bhAvaH / pariharati / neti / arthakriyAmamapyarthe'the kriyArthI pravarttate na tu jJAnAkArastathetyarthaH / nanu bAhyarthakriyAmamartha jJAnAkArAropAtpravRttiH syAdata zrAha / na ca bAhya iti / bAhyanya tvanmate vikalpenAsaMsparzAt / nanu jJAnAkAra evaM bAhyatvamAropya pravRttiH syAttadarthakriyAmamarthameva yata ityata zrAha / na ceti / svarUpa iti / svaprakAzena jAnAkAre sphurati tatra vizeSadarzanAdAropAnupapatti For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Atmatattvaviveke sauke Acharya Shri Kailassagarsuri Gyanmandir 736 rityarthaH / anyaviSayajJAnAdanyatra pravRttirityatra dRSTAntopi sAdhyavikala ityAha / prabhAyAM tviti (1) // O agau0 dauH / tadevamalIkaM veti pakSaM nirAkRtyAkAro veti pacamutthApayati / tati / pravRttimamvAdamupapAdayati / tatreti / AkAre yadi jJAnavRttitayA jJAte pravRttistatrAha / zrabhimatati / jAnAkArasya na dAhAdimAmarthyamiti pramApayatastadamamartha tatra pravRttirna syAdityarthaH / nanu bAhyaniSThatayA bAkAre jAte pravRttiriti nokadoSa ityata zrAha / na ceti / bAhyastarAmya vikalpenAviSayakaraNAt, na cAropaviSayAjAne tatsambhava ityarthaH / na ca jAnAkArasya jJAnAbhinnatayA svaprakAzatva tatrArthakriyAmAmarthamAropyamityapi sambhavatItyAha / na ceti / khaprakAzatayA svarUpe vizeSe jJAnatvena sphuratyasvarUpamya bAhyatvasyAropAambhava datyarthaH // raghu. 1 Q iyatA prabandhenAlokaM veti pacaM nirAkRtyA TauM0 kAro veti pakSaM nirAkarttamutthApayati / tati / pravRttau kathamanyalAbha ityata zrAha / tatreti / maNivaditi dvitIyAmamarthAdvatiH / nirAkaroti / netyAdi / mAmarthyavirahiNi samarthatvenAjJAte / na khala lokena vahnivikalpaH pAkAdisamarthatvena jJAto'pi tu bahiH / na cAkAraggRhI garyakriyAmAmartha (1) prabhAyAstviti - pAThaH / For Private and Personal Use Only anyatra Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| baahyyorbhedaaropaatprvRttiH| Aropo hi bAhye sva kAramya prAkAre vA bAhyamya / zrAdye na teti / tamya bAhyamya / tena vikanyana / dvitIye na ceti / prAkArAkAriNora bheTA va prakAzana jAnarUpatve grAhyamANe bAyAbhadAropAmambhavAt / vastutA va hyAnabhavabhya vikalpAkArAgrA hitvAt vikanyamya ca vAnyAmpamitrAdAropyA ropaviSayobhayAgrAhiNacAroparUpatvAyogAddAhyAnabhavo vA prAkAra . vAna vikanyo vA vikatvAntara kA nara vikalA kAra bAhyAbhedAropo bhavindumahanauti / maNibahA mamitvana prabhAyA yA ! tamyAH pramAyA abayA / prAbhAma dati / ma saprajAH vRttamAthimamAmAdyavanopanamto mAgadayAno'bhimatAdAkAgababhAmadeva pravartaka tyA viparote bAhyAbhAmapravakatva povanyanAmAma ityarthaH / jJAnamya svavivaza va pravartakatayA bhavatA yamamA / / pra yathA bhavatA prabhAyAM pravratamya maNiprApti tathAmA kamaNyA kAre pravRttasya bAhya prAtirityabhiprAya., mopi na dhutaH, praso hi mAgipabhAyAM tatsannidhAnAvinAbhAvAmaNimAmAdayati, ja cA kA ramya tathA 'sambhava dati bhAvaH // na cAkAravAde'spharatoyasya mattAdhA pramANamapyasti / AkArakAdAcitkatvasya taimirikakezAdyAkAreNAnaikAntikatvAt / zAGka Tau / mautrAntikamate doSAntaramAha / na kSeti / pramArato'rthamya naulAdeH / nanvAkArakAdAcitkatvAdeva viSaya For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 397 Atmatattva viveka saTIka middhiH syAt, na hi naulamanidhAnamantareNa naulAkAraM jJAnaM kAdAcitkaM bhavet. marva deva tadAkAra jJAna pramAdityata Aha / zrAkAreti / kAdAcikatvasyApyAkAramvArthavyabhicAra darzanAdityarthaH / bhagau * Tau 0 / jJAnAkAra kA dAcitkatvAnyathAnupapatyA'viSayopyarthaH kalyata ityatra vyabhicAra mAha / zrAkAgeti // ragha 0 Tau. / jJAnamya sAkAratvaM nirAkaroti / na ceti jJAnaM hi bAhyamavagAhate na vA / bhAye tata eva rajata jJAnamityAdivyavahArA papattAvatirike zrAdi pramANAbhAvaH / na hi jAnaM rajatamiti kazciyavaharati pratyeti vA, paranta rajatamya jJAnamiti / dvitIye tu na bAhya middhiH| rajata midamityAdika ca jJAnaM rajatAdikamavagAhamAnaM rajatAdimiddhira bhidhIyate tacce na tadavagA hi kuto rjtaadimiddhiH| AkArAtkAryAtkAraNasya viSayamya middhiM nirAkaroti / zrAkAreti / kAryAhi mAmAnyata: kAraNa mAtra vizeSatazca gTa hota hetabhAvaM miyati / pAdye na tena dahanAdinaiva bhavitavyaM / dvitIye tu vinApi dahanAdika dahanAdyA kAravikalpopagamena vyabhicArAt dahanAdyapramiyA ca na kAraNatAgrahamambhavaH // arthakriyAsamvAdasyApi sphuritasyAkAramAvazagairatvAt bAhyasya caasiddheH| nirAlambanArdhA kAravacca For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhgvaadH| 376 kvacihAsanAvazAdartha kriyAkAropi nirAlambana eva bhaviSyatIti vipakSe bAdhakAbhAvAt prtibndhsyaapymiddheH| tasmAddAhyasiddhiH sAkAraM ca jJAnamiti bAlalolapatvamiti / zaGka0 Tau / nana bAhyArthakriyaiva bAhye pramANa syAdityata Aha / arthakriyeti / artha kriyAyA apyAkAra zArIratvA dityarthaH / kiM ca yadi bAhyaM mihottadArthakriyApi pratiniyatA miyattadeva tu nAstItyAha / bAhyamya ceti / na cArthakriyA bAhye pramANaM bhavitumarhati, tena taimirikakezajJAnavadarthakriyAjJAnasyApi vAsanAmamuTa tvenopanavayituM zakyatvAdityAha / nirAlambaneti / nirAlambanArthA kArastemirikake jaanaakaarH| pratibandhamyA pauti / athakiyAkArabAhyayoH pratibandhamyAmiddheH kathamakriyAsambAdena bAhyArthamiTviH myAdityarthaH / vAhyamyArthakriyeva nAmtotyapinA samucinoti / bhagau* Tau / nanvaryakriyAvizeSAdarthavizeSaH kalpyata ityAha / arthakriyeti / tannAnamya svAkAramAtramartikatayA tatrApi mAnAbhAva ityarthaH / anAkArA cArthakriyA tvayA nAbhyapeyata ityAha / bAhyamya ceti / nirAlambano bAhyArthAnAhitaH temirikake zAdyAkAra ityarthaH / kalpanApi svAkAramAtraviSayA nArtha spazatauti na tatopyarthamiddhirityAha / tamAditi / na cAkArasya For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 pAtmatatva viveka maTIka mAkSAtAnaviSayatvaM tajjJAnajanakatayA bArArthanApi paramparAsambandha itauyameva viSayamiddhiriti vAcyam / atrApi mAnAbhAvAt vaiparItyApattezca // ragha To : mAbhUt jAna gavAhahanAdyA kAgat kAhihanAdimiddhivAhATemna sthAna Aha / arthati / mpha ritamya svapa kA manomi yavatamya / bAhyamya dAhAdaH 'amiddhadAhA dyAkANa vijJAnenAgrahaNAt / na cAgrahIta liGga laiGgikamanamApayati / mAbhUdAhyo dAhAdirda hanAdaranumApako jAnAkArastu syAt na hi vinA dAhAdika dAhAdyAkAraM nAnaM, na ca vinA dahanAdi dAhAdikamata 'grA hai| nirAlambaneti / nirAlambano bAhyAprayuktaH / athAMkAro dahanA dyAkAra: / arthakriyAkAro dAhAdyAkAraH / mandigdhAnekAnti tvaM mdala vizodhAbhiprAyeNa / prAyeNa tu nizcitavyabhicAra tvameva / bAlalolapatvamiti / bAhya vilope hi raGgajJAna rajata jJAnamiti viSo na vinAkAraM mambhavatIti miyadAkAraH, bAyopagame tu tattadiSayatveneva nadapapattAvAkAre pramANAbhAvAt // astu tarhi bAhyameva svalakSaNaM vikalpasya viSayaH / yadyapi svarUpeNAsAmayikatayA tannAbhilApasaMsargayogyam tathApyatadrUpaparAttipratyAsattyA sAdhAraNarUpa (1) pramAgAAbhAvaH---- pAThaH / For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSagAbhaGgavAdaH ! Acharya Shri Kailassagarsuri Gyanmandir 381 tAmApannaM sat tathA bhavatyeva / yathA ko gauragovyAvRttastathA'parepi gAva iti cet / atha ko'yamagautami / kimekasya gosvalakSaNasthAnAtmA shrhorikhdhrmaadirau| 2 1 prAGka0 TI0 samprati bAhyaM vastu beti vaibhASikamatamutyApayan DhatIyaM vikanyaM dUSayati / zrahati / nanUkaM svalakSaNaM nAbhilAparaMmargayogya pratibhAmamata zrAha / yadyapIti / zrapeti / govyAvRttilakSaNayA pratyAmacyA svannakSaNA bhinnApamaM marga yogyatAmambhavAdityarthaH / tathA bhavatyeva abhilApasaMsargayogyaM bhavatyebetyarthaH / tAmeva pratyAsattimAha / yathA hoti // gopiNDamitro vA govajAtizUnyo vA zragoriti vikanyArthaH // bhagau' Tau / tRtIyaM kanpamutthApayati / zrastu tati / svarUpeNeti : zrananyavyabhicArAbhyAM tatra zaktigrahAbhAvAdityarthaH / tathApIti / yadyapi vyAvRttiralaukA va vastudhastathApi vastubhUtaiva mA tammoM bhaviSyatauti nAnugatadhIrbhAvarUpe sAmAnye mAnamiti bhAvaH / tadgateti / golvasAmAnyazUnya ityarthaH // raghu0 Tau0 / bAhyaM vastu veti tRtauyaM pakSamutthApayati / 'stviti / tathApIti / bhavatAM vidhirUpasyeva niSedharUpasyApi gotvasya yogAt maGketAdiviSayatvamityarthaH / tathA abhilApa -- For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 Atmatattvaviveka saTIka saMsargayogyaM / yadyapi teSAmamatyAH vyAvRtteH matA mambandhamya mattvamya vA'bhyapagame'pasiddhAntastathApi tasya teSatvAnabhyupagamAt doSAntaramAha / atheti // prathame na gavAntarepi gozabdavikalpau pravartayAtAm, azvA divadanAtmatvAvizeSAt / atiprasaGgazca, mahiSamAtaGgAdyagovyAhattyA'zvepi govyavahAraprasaGgAt / sa gorapi vyAvatteta iti cet / tat kimabhimato gorgorapi na vyaavrtte| vyAvata te kintu svayamapyasau gauriti cet / yadyagovyAttirevAsya gotvaM tadazvepi samAnam / anyaccettaducyatAm / __zaGka0 tto| gavAntara iti / tasyApi agotvAdityarthaH / mahiSAdagomAtaGgAcAzvasyApi vyA vRttatve govyvhaarH| azvAdi.. gArapi vyAvarttata iti na tatra govyavahAra ityAha / ma gorapauti / ekammAd gopiNDAdaparopi gopiNDo vyAvarttata iti tatrApi govyavahArAbhAvaprasaGga ityAha / tatkimiti / gopiNDA TekammAnino pi gopiNDo gaurbhavatyeveti tatra govyavahAraH myAdevetyAha / vyAvarttata iti / tadazve poti / mahiSAdagoAtto'yopi gaureva sthAdityarthaH / anyaditi / gotvAvacchinnapratiyogikAnyonyAbhAvavAnagIstadanyazca gaurityarthaH / tathA ca siddhaM gotvamiti bhAvaH // For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhagavAdaH / 383 bhagau* Tau / yadyagaurekagosva lakSaNAnAtmA tadazAdivagavAntaramapyagauriti na tatra govyavahAraH myAdityAha / prathama iti / atipramaGgamevAha / mahiSa iti / ma gorapauti / zragovyAtopi yo goto na vyAvarttate ma govyavahArahetura yazca gotopi vyAvartata iti na sotyrthH| tat kimiti / evaM gaurapi govyavahAra viSayo na syAta yatkiJnihota myApi vyA vRttavAdiyarthaH / nanu makala govyAcamAnayAdigauzca na tathA svatamtayAvyAvRtteriyAha / kinviti / svayamAyayaM gogAvayogAt / gova na yadi yakiJcana bhovyAttanvA tadA've pyago pahiSAdivyAvRttavAhotvapramaga ityAha / padAti / anyaditi / yadi ca gotva jAtimAna gostadA vana sAmAnya middhamevatyarthaH // ragha 0 To / eka gosvalakSaNa bhinyA sAmanyo vyAttiryataH kutazciddhA / Adye gavAnta repoti / dvitAye atipramaGgazceti / atipramatadayogye tatpramaGgaH / tadapapAdayati / mahiSati / kathaJcitprakArabhadAt / pramAditi paJcamI mmrthniiyaa| golAvacchinnavyAvRttayAvayAttigovyavahAre nimittamityAzate / ma iti| gotvamananugatamanugataM vA / Adya tat kimiti / dvitIyaM gate / vyAvarttata dati / anugataM gotvaM vidhika.paM cemiddhaM naH mmohitm| niSedharUpaM cetttraah| ydauti| agovyAvRttirekagokhalakSaNAnAtma kebhyo yAvadbhyo vyAvRttista tAdRzAdyataH kutazcit / zrAdye na tasya gotvaM tasyApyekagosvalakSaNabhinnatvAt / dvitIye For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 384 www.kobatirth.org tmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir tvAha / tadA'zvepauti / zrazvasyApyeka gosvaRcaNAnAtmakayatkiJcimahiSAdivyAvRttatvAt / tathA ca gotvAvacchinna vyAvRttyavacchinnamahiSAdivyAvRttimattvAttatrApi govyavahArApattiH / vidheranyaccAnu - gatAnatiprasakaM darda vamityAha / zranyaccediti / etena yAvagovyaktivyAvRttayAtrAvRttirgovyavahAra nimittamityapi nirastam / viziSya yAvadgovyaunAma sarvajJAvedyatvAt ekadhasepigrahaM vinA yAvadgovyaktivyAvRtterdurjJeyatvAt // dvitIye tu tagatadharmmavira hivyAvRttastadvAneva syAt / tatra ca na vivAdaH / zaGka0 Tau / tadgateti / gotvAtyantAbhAvavadanyo golavAnevetyarthaH // bhagau0 Tau0 / dharmAntirasya makalagovyaktivRtteranyasyAbhAvAhotvasyaiva tathAtvamiti vAcyam tathA ca mimohitamityAha / dvitIye tviti // raghu0 Tau0 * yatkiJcittadgatadharmazUnyatvamatiprasaktaM yAvattadgatadharmazUjyatvaM cAprasiddha matastadgata gotvazUnyatvaM vaktavyaM / tathA siddhamauhitamityAha / tadgateti // mithaH sambhinnAkArAH piNDA eva sAdhAraNaM rUpamastu kAmatadrUpaparAvRttyeti cet / na / sambhedAbhAvAt / sa For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| 35 hi na vAstavaH piNDAnAM viruddhadhamAdhyastatvAt / nAbhimAnikaH zAbaleyAderbha denaiva prthnaat| tairmANa sambhedAbhimAna iti cet| n| dharmyatiriktadharmAnabhyupagamAt / abhyupagame vA paryavasitaM vivAdena / zaGka0 ttii0| kaurttimatenAnugatapratyayasyAnyathA siddhiM zakate / mitha iti / yadAha kautiH / pararUpaM kharUpeNa yayA9) saMbriyate dhiyA / ekAthapratibhAminyA bhAvAnAzritya bhedinaH // tayA saMtanAnArthAH saMvRtyA bhedinaH svayam / amedina davAbhAnti bhAvA(1)rUpeNa kenacit // iti / sa hauti / sambheda ityarthaH / piNDAnAM vAstavamekatva bhAbhimAnikaM vA / zrAdya prAha / piNDAnAmiti / bhedenaiveti / tathA ca kaikattvAbhimAna ityarthaH / taddharmANAM zAbaleyAdidharmANAm / samada aikyam / zAbaleyAdibhinnAsvanmate dharmA eva na manti yeSAM mambhedaH syAdityAha / neti / tebhyo bhinnAsteSAM dharmAzcettadA paryava mitaM vivAdenetyAha / abhyupagame veti // bhagau0 Tau0 / mitha iti / anugatabaddheopiNDAnAmaikyaM viSaya iti na tataH sAmAnyamiddhirityarthaH / bhedenaiveti / mayA bhede bhAsamAna evAbhedabuddherjAtinimittakatvopagamAdityarthaH / (2) bhAva-pAThaH / (1) ythaa-paatthH| 49 For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke paryavamitamiti / mithobhinnagokhalakSaNavRttidharmasya vastunaH middherityarthaH / / ragha. ttii.| zrAkArAbheda evAnugatamaterAlambanamityAzate / mitha iti / sambhedo'bhedaH / zrAkAro dharmoM taddharnA vA / zrAdye ma hauti / atra hetumAha / pinnddaanaamityaadi| dvitIyaM shngkte| taddharmANAmiti / ananugatAnAM dharmANAM bhedAvabhAmAdanugato dho'bhyupagantavyastathA ca siddhamauhitamityAha / abhyupagame veti // syAdetat / bhinnAnAmeva svalakSaNAmAM samAnAkAravikalpajananasAmarthamastu / sadapekSayA ca kecihnAva iti vyapadizyante kecidagAva iti / tacca sAmarthya svakAraNaniyatatvAdaparyanuyogyam / anyathA sAmA nyeSThapi sAmAnyAntaraM kalpyeta anugatavyavahArAnurodhAt, tathA gopiNDeSvapi gotvasya teSveva vyavasthityanurodhAt, ubhayamukhau caivamanavasthA syAditi cet / ghaGka ttau| kaurttimtmaashngkte| syaadetditi| yathAha(9) kautiH / ekapratyavamarSasya hetutvAddhaurabhedinau / ekadhIhetubhAvena vyakaunAmapyabhivatA // (1) dAha-pA0 2 pu0 / For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 387 iti / tadapekSayeti / yeSAM gabAkArAnugatadhaujanakasvA bhAvyaM piNDAnAM te gAvaH yeSAM tu na tathA sAmarthaM te piNDA agAva ityarthaH / nanu tAdRzaM mAmarthyameva kuta ityata zrAha / taceti / etacca tvayApi svaukarttavyamityAha / canyatheti / gotvAzvatvamahiSatvAdiSvidaM sAmAnyamidaM mAmAnyamityanugatapratyayAtteSvapi sAmAnyAntaramaGgaukriyetetyarthaH / kiM ca gotvaM gopiNDebeva varttate nAnyaceti tadRttiniyAmikA aparA kAcidevaM tadRttiniyAmikA cAparetyadhodhAvantau anavasthA syAt / sAmAnye ca sAmAnyAntarAbhyupagame corddhaM dhAvantItyubhayamukhyanavasyetyarthaH // For Private and Personal Use Only - bhagau0 Tau0 / nanvanugatamatiH sAmAnyamiddhau mAnam / mA cAnyathAsiddheva / ekajAtIya vikalpajanakatvAdupAdherbhinnAnAM vyaktaunAM tadviSayatvAdityAcipati / bhinnAnAmeveti / tadapekSayeti / tattavAzvAdivikalpajananamAmarthyAdgavAzvAdivyavahAra ityarthaH / nanvananugatAt kathamanugatadhaurityata zrAha / anyatheti / tavApadaM mAmAnyamidaM mAmAnyamityanugatamateH mattvAt mAmAnyatvaM mAmA nyAntaraM syAdityarthaH / tathA gopiNDeSvapauti / sAmAnyAntaraM kalpyetetyanuSajyate / gotvaM yadi gotlAnAzraye varttate tadA'zveSi varttateti tadauyakkAcitkatvaniyamArthaM niyAmakApecAyAmabhavasthAnAdityarthaH / ubhayamukhauti / Urddha dhAvantyadhodhAvantI cetyarthaH // Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 388 www.kobatirth.org Atmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir vA 0 raghu Tau0 / anugataM sAmAnyamanugata vikalpajananArthaM kalpate anugatavyavahArAlambanatayA vA / nAdyo bhinnAnAmapi khakAradhaunAna sAmarthyavizeSAdanugatavikalpajananopapatteH / na dvitIyaH tAdRzavikalpajanakatvasyaiva vyavahArAlambanatvAt / yadi cAnugatavikalpajanakatvAdatiriktamapyanugatavyavahArAlambanaM kalpanIyaM tadA mAmAnyepyanugatamAmAnyavyavahArAlambanaM sAmAnyAntaraM kalpyaM tatrApi na mAmAnyavyavahArAt tasya ca svAtmani vRttivirodhAt tatsAdhAramaparaM evaM tatra tatrApautyanavasthA / evaM yadi svabhAvaniyatavRtterapi sAmarthyamya vRttiniyamArthaM sAmAnyaM kalpyaM tadA tasyApi vRttiniyamArthaM manyadevaM tasya tasyApautyanavasyetyAzaGkate / sthAdeta dityAdinA / vikalpAnAM mamAnatvamAkAravizeSaH / yadyevaM nimittAntaramanapekSye kavyavahAro'tyantabhinnaiH, evaM bhinnavyavahAra evAbhinnenaikena kenacit kiM na sAdhyate, zaktisvabhAvAvalambanasyobhayatrApi tulyatvAt / zrathaivaM satyekavyavahAraH kvacidapi na syAta nirnimitto vA bhavet, ubhayamapyaniSTam / tadetattulyam / anekavyavahAropyevaM sati na syAt nirnimitto vA bhavet, ubhayamapyaniSTam / tasmAdekenaikavyavahAravadanekenApyakavyavahAra eveti sAmarthyaniyamaH / For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 386 zaGka0 Tau. / yathAtyantabhinnAnAmabhedavyavahArahetutvaM tathA abhinAnAM bhedavyavahAra hetulameva kiM na syAdityekaikopi gopiNDo bhedenaiva vyavahiyetetyAha / yadyevamiti / ekenAne kavyavahArazcaMdanupapanastadA(1) anekairekavyavahAropyanupapanna evetyaah| athaivamiti / tulyatAmeva drshyti| aneketi / ekenaiva mAmAnyena gotvAdinA gavAdipiNDAnAmanugatavyavahAra itypmhrti| tasmAditi / bhagau0 TI0 / anekenAne kavyavahAra eveti niyamAnabhyupagame ekenaikavyavahAra evetyapi niyamo na syAditi svalakSaNAmapi tyajyatAmiti bAhyavAdavyAghAta iti mamAdhatte / yadyevamiti / abhineneti / yathA marvatrAdvaitavAdibhibrahmaNaikenAne kavyavahAro bhyapagamyata ityarthaH / athaivamiti / itarAnimittako'yaM vyavahAro yadi tanimittako na syAt animittako vA myAdityarthaH / raghu0 Tau / mAmayaM yadi tAdRza nikhilavyaktiniSThamekaM nahi kimaparAddhaM pratyakSamiddhena gottvAdinA, atha prativyakti bhinna na tarhi tasyAnugata vikalpotpAdaniyAmakatvaM mitho vyabhicArAdityAzayena nirAkaroti / yadyavamiti / kA gatistarhi sAmAnyeSTha nekeSvekavyavahArasya / yA cndrmsyeksminnnekvyvhaarsy| bhrAnto'sAviti cet / (1) tathA--pAThaH For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke ayamapi bhrAnta eva / bAdhakasyobhayacApi tulyatvAt / sarvaca bhrAnto'stviti cet / bhedavyavahAropi tathA kiM na syaat| arthakriyAsthiteriti cet| vyakti bhedAbhedavyavasthApakArthakriyAbhedAbhedavat sajAtIyAmajAtIyatvavyavasthApakArthakriyAsAjAtya vaijAtye api kiM na pazyasi / te api bhrAnta iti cet / arthakriyAbhedopi bhrAnta iti tulyam / astvevamiti cet / tyaja tarhi bAhyavyasanam / ayamevAzaya iti cet / tatra vkssyaamH| ___ zaGka* Tau. / parApAditAmanavamthAmuddhartamAha / kA gatiriti / yathA kadAcidekenApyanekavyavahArastathA kvacidanekenApyekavyavahAra iti pratibaMdimukhenottaramAha / yeti / vastutaH sAmAnyeSvapi taditarAvRttitve mati makalatattitvaM nityatve matyanekavRttitvamupAdhisAmAnyamekamastauti bhAvaH / marcaveti / gopiNDAdiSvanugatavyavahAro bhrAntosvityarthaH / vedAntimatamAlambyAha / bhedavyavahAropauti / artha kriyAbhedAt vyakaunA - mapi bheda ityAha / arthati / arthakriyAmAjAtyavaijAtyanibandhana tarhi vyanaunAmapi mAjAtyavejAtye svIkArya eva anyathA tadAkasmikatvapramAdityAha / vyakauti / te pauti| arthakriyAmAjAtyavaijAtya ityarthaH / tarhi vyakibhedako'rthakriyAbhedopi bhrAnta eveti (1) hAreNeti-pAThaH / For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 361 vyaktibhedopi na syAditi jitaM vedAntibhirityAha / arthakriyeti / vyakribhedopi mAstu kiM nazchinnamityAha / asviti / tarhi cidrapaM brahmavaikamastu kiM bAhyenetyAha / tyajeti / labdhAvakAzo vedAnyAha / ayameveti / bauddhAbhimAnaM nirAkRtya tavApyabhimAnamagre nirAkariSyAma ityAha / tatreti / bhagau* Tau. / kA gatiriti / yadyekenaivaikavyavahAra iti zeSaH / candradvayavyavahAravat mAmAnye'pyekavyavahAro bhrAnta evetyarthaH / yadyapi mAmAnye jAterabhAvepi taditarAvRttitve mati sakalatadRttitvarUpamupAdhimAmAnyamatyevAnugatamateH sattvAt, tathApi yadi mAkSAtsamaveta eva jAtirUpo dharmastayA viSayaukriyate tadA tAvahArasya bhramatvamuktam / marcaneti / gopiNDezvapautyarthaH / bAdhaka vinA vyavahArasya dhAntatve bhedadhoraNyabhedanibandhanA na syAt bhramatvAdityAha / bhedeti| vyaktauti / vyatyekatvanAnAtvasiddhau yathA'rthakriyaikatvanAnAtve mAnam tathA vyaktyAzritasajAtIyatvavijAtIyatvayorayarthakriyAmAjAtyavaijAtye mAnamityarthaH / tasmAddAdhakaM vinA yadyarthakriyAmAjAtyadhaurbhamaH syAt tadA'rthakriyAbhedajJAnamyApi dhamatve vyakribhedAmiddhau bAhyavilopa ityAha / tyajeti // raghu ttau| abhyupetyaah| yA candramasauti / vastuto nityAnekasamavetatvalakSaNopAdhikasAmAnyanibandhano gotvAdAvanugatamAmAnyavyavahAra iti bhAvaH / sarvatra gavAdipiNDevapi / pratibanTi For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 Atmatattvaviveke saTauke mAha / bhedeti / te arthakriyAmAjAtyavaijAtye / bhAnte dhAnyalikhite / yadi vinaiva bAdhakaM buddhaunAM bhramatvaM tadA bAhyavilopaprasaGga ityAha / tyajeti // maabhuuhaa'rthkriyaamaajaatyvaijaatyaavgmH| bhrAntyanugamopyakaM nimittamanAdRtya katham, tadapi hi kAryamAjAtya sAmagrausAjAtyamantareNAkasmikamApadyeta / anyathA tatparamparAlambanamapi viddmbnmev| bhinnastaistairabhedavyavahArasiddhau vyaktibhireva tthaabhuutaabhirbhimtsiddhestdnusrnnpryaamvaiphlyaat| tasmAdAropavyavahArasyApyanAropitajAtyanAdare asambhava eveti / zAGka * ttau| mAbhUveti / arthakriyAmAjAtyaM kAraNa - mAjAtyonAyaka mAstu, kiJcitAnaM bhrAntaM kiJcidabhrAntamiyamapi vyavasthA kAraNamAjAtyanibandhanaiva myAdanyathA sarva bhrAntamabhrAntameva vA bhavedityarthaH / bhrAntitvenAnugatamatirapi bhramaH syAdityartha ityanye / tadapi bhrAntatvamapi / nanu bhramatve sAmagrImAjAtyAprayojakatveSyanAkasmikatvaM syAdityata paah| anytheti| tatparamparAlambanamapauti / bhramaparamparAlamba namapautyarthaH / tadanusaraNaprayAso bhramaparamparAnusaraNaprayAmaH / tadayamarthaH / ekapratyavamarSasya hetutvAvaurabhedinau / ekadhIhetubhAvena vyakaunAmapyabhinnatA // For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ngaabhvaadH| 363 ityatra pratyavamarSasya pratisandhAnasyaikatvabhramAdanugatapratyayAnAmekatvabhramAcca vyakonAmekatvabhrama iti yA bhramaparamparA tvayonA, sApi tava viDambanameva dhikkAra eva, bhramakAraNasyApyanugatasya tvayAnaGgIkArAditi / yahA ekapratyavamarSasyetyekajAtIyapratyavamarSasyeti tvayA vAcyam tathA ca siddho jAtikRtAnugama(1) ityarthaH / tathA ca tvatkArikAyAM tatparamparAnusaraNaM tajjAtIyatvaparamparAnusaraNa - mityarthaH / yadA vyakaunAM bhinnAnAmeva sAmarthyAt sarvatrAbhedavyavahArostu kiM pratyavamarSAnugatadhauparamparAnusaraNena kArikAsthenetyarthaH / ekajAtIyaM vAstavamanumaraNIyamevetyapasaMharati / tasmAditi / yadvA pratyavamarSA vyvhaarH| dhaurvikalpakarUpAbhugatadhauH tatparamparAnusaraNamaphalaM vyaktisvAbhAvyAdeva tadapapatterityarthaH // bhagau0 Tau. / bhrAnya nugama iti / sarvadhaubhramatvavAdino bhrAntitvamapyekaM vastu na siyet tatrApyanugatamaterbhamatvAt yadi sAmagrImAjAtyaM nATriyetetyarthaH / anyatheti / anugatadharmAnanyapagame paramparayA mAmAnyapi mAmAnyAntaraM vyaktirUpamanugatavyavahAraheturAlambanamiti yadacyate taviDambanameva nimittAnyathopapatteH svayamabhyapagamAt / yadvA'nugatadharmAnabhyupagame kAraNatvagraha eva na sthAt prAnantyavyabhicArAbhyAM vyaktau tadasambhavAt / yadvA'nugatadharmAnabhyupagame vyAptasya pakSadharmatvamityanumAnamapi viDambanamityarthaH / anyathAkhyAtipakSamAzrityAha / tasmAditi // (1) nugatapratyayaH-yA0 2 pu0 / 50 For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke raghu * Tau / yadi ca vinaiva kAraNamAjAtyaM kAryamAjAtyaM nadA yathA bhinnabhinnareva piNDairabhedavyavahAraH tathA bhinna bhinnaireva baujAdivyakrivizeSairanugatAGkarAdikAryajananopapattAvakarAdisAjAtyAnurodhena bojAdivyakrivizeSatatkAraNaparamparAsa kurvapatvaparamparAkalpanaM viphalameva bhvtaamityaah| anytheti| tatparamparetyasya bIjadhAnyamAlikalamAdiSvaGkarAdisAmAnya vizeSakAryaprayojakakurvaTrapatvamamu - dAyo vaa'rthH| vinA bAdhakaM tabaddhaunAM bhramatvAyogAttabalAtmAjAtyavaijAtye mAdhayitvA mamprati bhramabhyAropyaprasiddhimantareNAsambhavAdasakhyAtenirAsAjamavalAdeva te sAdhayannapasaMharati / tasmAditi // astu nahi jAtyAdau bAdhakAdapoha siddhiriti cet / vyavahArasyAnanyathAsiddhau ka bAdhakam / anyathA vipakSe balavahAdhakamupanauyAnanyathAsiddhivizrAntopi svbhaavheturbaadhkshngkyaapyuphnyet| tato baadhkvysnmphaayaanugmvyvhRtirnythaapyuppaadytaam| na caitacchakyaM gatyantarAbhAvAt / zaGka0 TI0 / bAdhakAt agre vkssymaannaat| vyavahArasya anugatavyavahArasya / anyathA sudRDhanirUpitonirUpaNortho(1) bAdhyaH sthAdityAha / anyatheti / svabhAvahetuH prasaGgabhinno hetuH / upahanyeta prAbhAma: syAt / naitaditi / anugatavyavahArasthAnyathopa (9) niruupito'pyrtho-paatthH| For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 365 pAdanaM na zakyamityarthaH / gatyantarAbhAvAditi / anyApohAdenirastatvAdityarthaH // bhagau* Tau0 / jAtyAdA vityAdipadAdanekavRttyekasaMyogAvayavyAdiparigrahaH / vyavahArasyeti / vyavahArAnanyathAmiddhereva na bAdhakamityarthaH / nApi bAdhazaGkA tasyA eva vipakSabAdhakatvAt anyathA tava khadarzanavyAghAta ityAha / anyatheti / yadi vipakSabAdhakamabhAvepi GketyarthaH // raghu0 ttau| jaatyaadaavityaadipdaadnekvRttisNyogaadiprigrhH| bAdhakaM hi zaGkitaM nizcitaM vA / zrAdye vyavahArasyeti / bAdhaka zaGkitam / svabhAva heturanumApako hetuH / gatyantareti / patha koyamagaurityAdipUrvoktAvyavahitagranthena apohAderanugatavyavahAganupapatterupadarzitatvAdityarthaH // na ca bAdhakamapyasti / taddhi svarUpato vA syAt jJAnato vA syAt / svarUpato'pyanupalambho vA viruddhadhamAdhyAso vaa| zaka To0 / nanu balavahAdhakaM cedasti tadA prakArAntareNApyanugatavyavahAraH paraM cintayitumarhatautyata Aha / na ceti / svarUpata iti / jAtyAdikamevAtya bAdhyate jAtyAdijJAnaM vA bAdhyata ityarthaH // For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 36 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke bhagau0 TI0 / kharUpato vastugatyetyarthaH / dUtyarthaH / yadvA tajjJAna sAmAnya nirAsenetyarthaH // jJAnata Aropata raghu0 Tau0 / balavati bAdhake jAgrati nAnyathAnupapatterapi sAdhakatvasambhava dUti dvitauyaM nirAkaroti / na ceti / svarUpato jAtikharUpe sAcAt / jAnato jAtiviSayaka jJAnasvarUpatadekatvAdinirAmadvArA // na prathamaH siddheH / sphurata eva hi sAdhAraNAkArasya zarIraM cintayitumArabdham nAsphurataH / adhyakSe sAdhA - raNasphuraNaM vyAsedhAmo na tu vikalye, tasya samAnasaGketagrahatimira nikurambakarambitadRSTibhirevopapAdanAt na tvasmAbhiH, kalpanAko SasyAnanta prasaratayA tattvAvyavasthApakatvAditi cet / na / zabdAnusandhAnavira hepi jAyamAnatvAt / zaGka 0 Tau / zrasiddheriti / upalambhasya sAdhitatvAdityarthaH / etadevAha / sphurata eveti / adhyakSa iti / nirvikalpaka dUtyarthaH / tanmAtrameva pramANaM yata dUtyartha / nanu nirvikalpakAbhAvepi vikalparUpa eva jAtyAdyupalambhomtotyata zrAha / na tviti / samAnazabda saGketagraha evaM timira nikurambastena karambitA kalaSitA dRSTiryeSAM tairevopapAdanAt / na tvasmAbhiriti / tattvamAtradRSTibhi For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| 367 rityarthaH / tathA ca vikalye gavAdipadasaGketagrahAdhaunA nAmajAtyAdiyojanA na tu vAstavItyarthaH / tadevAha / kalpaneti / agTahautamaGketAnAmapi nAmajAtyAdimpharaNAdityAha / neti // bhagau0 TI0 / nanu vikalpe mAdhAraNAkAreNA sphuraNepi nArthamiddhistamyAvastuviSayatvAt kinta nirvikalpAdeva setyAha / adhyakSa iti / bhramabaujamAha / tsyeti| samAnazabdo gozabdAdiH / evambhanadRSTibhiranyarityarthaH / na tvammAbhiH upapAdanAdityanuSananauyam / atra hetumAha / kalpanAkoSamyeti / vikalye kAlpanikasyaiva bhAnAnna tato'rthamiddhirityarthaH / zabdati / ( evaM ) sati gopadavAcyAnAkalane'nugatirna bhAsetetyarthaH // ragha0 Tau / anupalambhaH kiM sarvathaivAntarAle vA vivicya vA / zrAdye neti / adhyakSa iti / adhyakSameva doSAjanyatayA pramANa na tu doSasamuttho vikalpa iti bhaavH| prakRte doSamAha / tamyeti / nikurambaH stomaH / karambitaM kaluSitam / astu vikalpAdapi vastumiddhistavAha / kalpaneti // tathApi tahAsanAta eveti cet / kimekasaGketaviSayAbhAvepi samAnazabdasaGketagrahavAsanAvazAdekAkAraparAmarzastatsadbhAve vaa| na tAvadAdyaH nAnAsAnAdimadyaktivat svargalocanabANAmbukulizAdiSvapi For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 Atmatattvaviveke saTauke goshbdsngketgrhvaasnaavshaattthaavidhprtyyaanugmprsnggaat| iSTa ravAsAvartha) iti cet / so'yaM sAnAdimatauSu vyaktiSu sAdhAraNaM rUpaM na pazyati pazyati tu gozabdavAcyeSu dazasviti kimaca vaktavyaM nanaM rucirevAsyara) locanamiti / pAra0 Tau. / prAkanI matagrahavAsanA tatrApyastotyAha / vAsaneti / mopi saGketagraha evaM jAtyAdinimitnaM tiraskRtya puraskRtya veti vikalpArthaH / bhinnapravRttinimitteSu gopadavAcyeSa gavAdiSu tathA satyanugatapratyayaH syAdityAha / nAneti / amAviti / anugatapratyaya ityrthH| ekajAtIyAsu vyakriSvanagatadhaunimitnaM kiJcina pazyati vijAtIyAsu pazyatautauchAmAtra na tu pramANAnurodhaH kazcidityarthaH // bhagau. ttau| soyamiti / tathA mati lokavirodha iti bhAvaH // raghu * Tau. / tadAsanAtaH zabdavAsanAta eva doSAt / dazasu khargeSupazuvizeSavAmbajradinayanamayakhapRthivaupAthaHsu // (1) icha evAyama-pAThaH / (2) rucirmevaasy-paatthH| For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 366 zakyamidamitareNApi vaktamiti cet / zakyam, na tu vyavahArastanmUlo viparyAsayitum / zaGka0 TI0 / kyamidamiti / gozabdavAcyeSu sAdhAraNarUpaM na pazyati pazyati tu mAsnAdimatauti saugatenApi zakyaM vakramityarthaH / shkymiti| vAmAcaM zakyaM, tAttviko vyavahAronyathAkartuM na zakya ityarthaH // bhagau0 Tau. / zakyamidamiti / gozabdavAcyeSu mAdhAraNaM rUpaM na pazyati pazyati tu mAsnAdimA krisciti bhaugatenApi vata zakyata ityarthaH / na viti / zAbdo vyavahAraH saGketayahamUlakaH, ma ca na yatiSu zakya , vyAvRttizcAnugatApi nirastaiveti sAnAdimayaniSu zabdAnumandhAnavirahiNAmapyanugatamateranugataM mAmAnyamabhyupeyam, svargAdiSu mamAnapadavAcyatAM pratimandadhAnamyaivAnugatadhauriti na tadanyathAsiddhau na tatastatmiddhirityarthaH // raghu0 Tau / idaM idamAkAraM / svargAdiSu na pazyati pazyati sAnAdimatISu vyaktiviti / vyavahAro'nugatavyavahAraH / tanmUlo'nugatadharmamUlaH / viparyAmayitumanyathAkata / kathaM tarhi khargAdAvanugatadharmApagrahamantareNAnugatavyavahAraH, anugatapratyayAt / mopi kathamantareNAnugatadharma, ka evamAha / kasta_mau, gozabdavAcyatvaM / prakRtepi tathaiva kiM na syAt, avyutpannAnAmapi sAnAdimatauSu vyakauvvanugatagopratyayAt / na ca svargAdau tathAsti / na For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke vAnugatadharmopagrahamantareNAnantAsu vyakiSu vyutpattiH smbhvti| na ca tAmantareNApUrvavyaktau padavizeSavAcyatAnibandhano * vyavahAraH / svargAdiSu cAnugatasvargatvAdinibandhanA vyutpattiriti // nanvatAvatApi vikalpaH siyatu, anubhavastu katham / svstukviklpsiddherev| kathaM tasya savastukateti cet| zabdavAsanAdikAraNAntaravidhvaMmAditi tUSNImbhava / zaGka0 Tau / bhAmatAM mavikalpakepi jAtiranubhavazvejjAti na viSayoM karoti tadA na mA prAmANikItyarthaH / kathamiti / jAtigocaraH setsthtiityrthH| mavastu keti / vikalpa viSayasya baadhkmntrennaanubhvvissytvdhauvyaadityrthH| adyayAvadvikalpa eva mavastuko na middho'stotyAha / kathamiti / zabdati / zabdavAsanAdikAraNaniSedhe gaurayamityAdivikalpAnAmarthamAmarthyasamutthatvamAvazyakam / tathA ca gotvAdikamapi vastubhUtamevetyarthaH // bhagau0 TI0 / etadeva spaSTayati / nanviti / nirvikanyakAdeva vastumiddhirityanugatadharmaviSayakamavikalpaka siddhAvapi tamyAlokaviSayatayA na tato'rthasiddhirityarthaH / savastu keti / mavikalpakasyAlokaviSayakatvAnupapattau pArizeSyeNa vastuviSayatvamiddherityarthaH / etadeva spaSTayati / zabdeti // For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir I raghu0 TI0 / nirvikalpakAdeva vastusiddhirna savikalpakA - datipramaGgAdityAzayena pRcchati / nanviti / vikalpo'tirikrA nugatadharmAvalambI miAtu / asati bAdhake savikalpakAdeva vastumiddhirityAzayenottarayati / mavastuka iti // 401 antarAle kimiti nopalabhyata iti cet / upalabdhi kAraNAbhAvAt 0 anupalambhAntaraM jAtau bAdhakamAzaGkate / zaGka 0 TI antarAla iti / piNDayorantarAla ityarthaH / jAtervyakrirabhivyaktikAraNam mA cAntarAle nAstauti kathamupalabhyatAmiti pariharati / upalabdhauti // bhagau0 TI0 / nanu gopiNDayorantarAle yadi na gotvaM tadA tatrotpadyamAnavyaktau gotvaM na syAditi tatrApi tattve tadupalabhyetetyAha / antarAla dUti / satopi tatra tasya mAsnAdimAtervyaJjikAyA zrabhAvAnopalabdhirityAha / upalabdhauti / na ca tatra tatsattvasAdhaka mAnAbhAvaH zrapratimaGkramAditarkasa hAyasya mAmAnyasAdhakasya pratyacasyaiva tayApakatvasAdhakatvAt // raghu0 Tau0 / jAtiravyApikA cetprAcIvarttini piDe pari dRSTA pratIcauvarttini nopalabhyeta pratisaGkramaNAdyasambhavAdato vyApi - kaiva vAcyA, tatra dvitIyamanupalambhabAdhakamAzaGkate / antarAla 51 For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 Atmatattvaviveke saTauke iti / madhyadeza ityarthaH / yadvA jAtiranityA cetyarvapiNDanA uttarapiNDe nopalabhyeta tena nityA vAcyA, tatrAzate / antarAla iti / ekapiNDanAzAnantaraM piNDAntarAnutpAdakakAla ityarthaH / upalabdheH kAraNAsya vyakarabhAvAditi // piNDa eva kuNDe badaravat kuto nopalabhyata iti cet / n| annydeshtvaat| bhedena tUpalabhyata eva, piNDAntarAsaMsargiNi piNDe'nubhUyamAne tatsaMsargitayA'nubhavAt / zaGka0 Tau / tarhi piNDepi vivekenopalabhyatAma, nopalabhyate cenanaM nAstItyAha / piNDa eveti / vivekenopalambho yadi piNDabhinnadeza upalambhastabAha / ananyadezati / yadi ca bhedamAtropalambho vivekenopalambhastatrAha / bhedeneti| vizeSaNasya gotvasya vizeSyasya gopiNDasya bhedenopalambhasya sattvAdityarthaH / namvayaM gauriti viziSTabuddhau gopiNDAntarameva vizeSaNatvena bhAsatAM kiM govenetyata paah| piNDAntareti / piNDAntaraM sambaddhaM vizeSaNaM bhavena tvasambaddhamapautyarthaH // bhagau0 TI0 / nanu yadi piNDasamargi gotvaM tadA kuNDasaMsargibadaravattathAtvenopalabhyatetyAha / piNDa eveti / tathAvenetyasya vibhinna dezatayetyarthaH svarUpabhedeneti vA piNDamaMsargitayeti vA / zrAdye ananyeti / dvitIye bhedeneti / piNDA denopa For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhrvaadH| 403 labhyata eveti dRSTApattirityarthaH / hatauye pinnddaantreti| pracApi sampratipattirevetyarthaH / piNDAntarAsaMsargiNauti piNDatAdAmyanirAmArtham / yadi piNDagotvayorabhedastadA piNDAsambaddhapiNDAntaramaMsargitayA nAnubhUyetetyarthaH / tatsadbhAve veti pacasvisthata eveti na dUSitaH // ragha0 Tau / hatauyamanupalambhamAzate / piNDa eveti / vividhopalambho hi vibhibadezatvenopalambho bhedena vA / zrAdye 'nanyeti / badarasya kuNDetarakhAvayavadezatvavajjAteH piNDetarAdezatvAt / dvitIye bhedeneti / piNDAntarAsaMsargiNi piNDAntarAnAtmake / ekasyAnekatAdAtmyAnupapattipradarzanAya cedam // nApi hitoyaM bAdhakam avyvismaanyogkssemtvaat| jAyamAnapiNDasambandhAnupapattirapratisaGgamAttacAsattvAdanutpAdAcceti cet / kathaM punastabAsattvaM tvayA vyajJAyi / taca mave tatratyAkAzAderapi gotvapramaGgAditi cet / na caitat pazcApi tatratyAkAzAdinA smbdhyte| yena ca piNDena sambadhyate na tatra kadApi tannAsti / tata kuto virodhH| zaGka0 Tau. ! viruddhadharmAdhyAso veti vikalpitavikalpa dUSayati / nApauti / avayavini kAlyaikadeza vikalpanirAmava For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 404 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir dihApi tanniramanauyaM na kArtsnyena varttate naikadezena kintu svarUpeNetyarthaH / nanu jAyamAnapiNDasambandhaH prakAratrayeNa sambhavati / piNDAntarAdgotvasya gamanAdA pUrvameva tatsattvAdvA piNDena maha jAyamAnatvAdvA / tadetat trayamapyanupapannamityAha / jAyamAneti / zrapratisaGkramAt zragamanAt / gotvapramaGgAditi / tathA ca tadanubhavavyavahArayoH prasaGgAdityarthaH / samavAyavRttyA tatsattvaM vyavahAre tantraM na tu svarUpato'pIti bhAvaH / yadi samavAyenAkAzAdau golaM syAttadA pazcAdapi syAnna caivamityAha / na caitaditi / sambadhyate samavaitItyarthaH / jAtepi tatra piNr3e gotvamAkAzA sambandhye vetyarthaH / tarhi piNDenApi tatra na sambadhyetetyAha / yena yati / tatra jAtaH sambandhazcetyeka eva kAla iti piNDena kadAcidapi na tasyAsambandha ityarthaH / kuto virodha iti / piNDotpatteH pUrvamAkAzAdau gotvaM nAmaudutpanne ca piNDe tatra gollamiti virodho na sambhavatItyarthaH // bhagau0 TI0 / dvitIyaM bAdhakaM kAtsyaikadezavikalpa na viruddhadharmAdhyAsarUpam / zravayavisthApanAtrasara eva dRSyatvAdityarthaH / nanu jAyamAna piNDe gotvaM na gavA sambadhyate tasya niSkriyatvAt / nApi taddeze jAtiH sthitA tasyApi gotvApatteH / nApi piNDena sambadvevotpadyate nityatvAditi sambandhavyApakacayavyAvRttau sambandho'nupapanna dUtyAha / jAyamAneti / zrAkAzAdidezenAsambaddhameva svarUpasat sAmAnyaM vyaktyA svasamavetaM vyajyata ityabhipretyAha / For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhaGgavAdaH / 405 kathamiti / tatretyanenAkAzAdivivakSita: piNDo vaa| zrAdye pApAdyApAdakayorvaiyyadhikaraNyam, na cAkAgAdinA sahAsambandhe piNDamambandho viruddha iti bhAvaH / piNDenAsambandhastatsambandhavirodhau, ma ca jAtipiNDasambandhasya nityatvAdeva nAstotyAha / yena ceti // raghu * ttau| viruddhadharmamasargAvayavivadihApi nirasanIya ityAha / nApautyAdi / nanu gotvAdau jAyamAne gavi gotvasya mambandho na rajcAdivaddezAntarAdAgamanAt ni:kriyatvAt / na karoSAdivattatraiva mattvAt prAgapyapalambhaprasaGgAt / na piNDarUpavattadotyAdAt praaciinpinnddaanaamgotvprsnggaat| na ca prakArAntaraM mambandhopapAda kmstotyaashngkte| jAyamAneti / tatrAmatopi svabhAvaniyamAdeva sambandho nAnupapannaH matopi ca vyaJcakavyanivirahAdevAnupalambha ityaashyvaanaah| kathaM punariti / tatra pUrva gotvasattve tatratyatvAvizeSATravyAntarepi gotvasambandhe tatrApi gariti prtyyaapttiritykssrtaatpryaabhyaamaashngkte| tatra sattva dti| gotvasya yathAkathaJcitsambandho na gauritipratyayaniyAmaka: kiM tu mamavAyaH ma ceduttarakAlaM dravyAntare gotvamya syAtkalpyetApi pUrva tatra tadabhAvopapattaye gotvasyAmattvamityAzayavAnA / na caitaditi / atha tatratyatvAvizeSepi kacideva gotvamamavAyo nAnyatreti kuto niyama iti cet khabhAvaniyamAditi grahANa / zratha piNDa evotpattikAle mato gotvasyottarakAle sambandhI vinopamarpaNAdikaM For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 406 Atmatattvaviveke saTIke virudhyeta iti cedatrAha / yena cetyAdi / jAta: mambaddhazcetyakaH kAla ityabhyupagamAdityarthaH // atha piNDamantargaDamupAdAyopalakSaNatayA tati vyavahAraH, tadA tadapamarpaNApasarpaNotpattivinAzaireva tadapapattau na yAtItyAdirapagaDveSoriva dhAnuSkasya knntthddmbrH| zaGka0 Tau / nanu piNDo nirUpakamAtraM na tu tatra gotvaM samavaiti tathA ca tena rUpeNa nirUpyamANa gotvamAkAzAdau prAgAsauccettadA govyavahAraH syAditi bama ityaah| atheti / antargaDutvaM nirUpakamAtram / evaM mati yathA piNDasattvAsattvAdhIne gotvasattvAsattve tathA gaurasti gaurnAsti gaurjAto gaurnaSTo gaurgacchatotyAdivyavahArA api piNDopAdhikA eva, tathA cotpAdavinAzapratyayo gotvabAdhakatvenAzaGkito na manAgapi padamAdadhAti, teSAM piNDotpAdavinAzaviSayatvAt / na yAti na ca tatrAmautra cotpatvaM na cAMzavat / jahAti pUrvamAdhAramaho vyasanamantatiH // iti kauteH virodhakIrtanasya lakSyaM gotvaM, tacca tataH pracyutaM vyako patitamityaparAddheSutA // bhagau0 TI0 / nanviha deze gauriti pratauteH paramparayA AkAzAdinApi gotvasambandho neha gauritidhauviSayagotvAsambandhana For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhnggvaadH| viruddhaH syAdityAha / atheti / antargaDama nirUpakamAtram na tu gotvsthaadhaarmityrthH| tathA ca piNDe gotvamiti vyavahAro na mukhyaH kinta lAkSaNika ityarthaH / AkAzAdideze neha gaurneha gotvamasyAmauditi vyavahArAH piNDopasarpaNAdinaivopapatrA iti na tatra sambandhAsambandhau paramparayApi yatra piNDe mamavaiti gotvaM tatraiva paraM govyavahAraM karotIti na yAti na ca tatrAmautra cotpannaM na cAMbhavat / jahAti pUrva nAdhAramaho vyasanasantatiH // iti kauttyukavyAghAto lakSyacyuta zarasya dhanvinaH kaNThaDambara iva govyakiniSThakAdaunAM paramparAmambandhenaivamamAhitatvAt gopiNDe'rthasambandhamyAbhAvAdasambandhakAle gopinnddsyaivaamtvaadityaah| tdeti| raghu0 Tau. / antargaDum sambandhaghaTakam / upalakSaNatayA prmpryaa| tatreti vyavahAraH, kadAcittatreti kadAcicca na tatreti vyavahAraH / taditi / upamarpaNotpattibhyAmapamarpaNa vinAzAbhyAM ca tayoH sattvAmattvavyavahArayorupapattI na yAti na ca tatrAmautra cotpanna na cAMzavat / jahAti pUrvamAdhAramaho vyasanasantatiH // iti kIrttikaNThaDambaraH / pUrvamityanena bhajate paramityapi mucitam / svakhAvayavakriyAnimittake pUrvAparadezatyAgAvAptI na yAti nAMzavadityanena pratiSiddhe // For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4.7 Atmatatvaviveke saTauke tathA hi piNDamadhikRtyopasarpaNApasarpaNAbhAvastadupalakSitaM dezamadhikRtya ca sattvAsattve sAmAnyasyeti kiM kena snggtm| prathApyanutpanne piNDe tasyAsattvaM sulabhameva tadasatvAditi hRdayam, tanna / svarUpasattvAsattvayohitIyAnapekSatvAt sambahatvAsambaddhatve tu dvitIyApekSe / tatastacAsati nAstauti ko'rthaH / zaGka0 Tau0 / nanu mAmAnyaM piNDaM nopasarpati na vApamapati cet tadA tadapalakSite deze mAmAnyasattvAsattve sthAnAmiti mahavaizasamiti mopahAsamAha ! tathA hauti / upasarpaNApamarpaNAbhAva ityaca mAmAnyasyetyayetanena sambandhaH / yaddA nanu vyarupazcarpaNApamarpaNAttadapalakSite deze sattvAmace na sAmAnyamyeti yathAzrate mopahAsamAha / tathA hauti / piNDe cennopamarpaNApamapaNe tarhi tadapalacitAkAzadeze mAmAnyasya sattvAsattve syAtAmityatyantamamagatamityarthaH / nanu sAmAnyaM svarUpataH taddezAdAvasti cedastu tathApi yaH piNDa utpanna eva nAsti tena tatsambandhaH kathaM syAt / na hi sambandhyabhAvepi sambandha dati pUrvapakSiNo hRdayamAha / prathApauti / mAmAnyaM svarUpataH sarvatra deza kAle'stItyu tatkathamanutpannena piNDena sambadhyatAmityapi kiM kena' maGgatamityarthaH / nanu piNDAnutpattidazAyAmamatA piNDena kathaM sambadhyatAmityetadeva pratraviSaya ityata Aha / tata iti // For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / 52 Acharya Shri Kailassagarsuri Gyanmandir bhagau0 Tau0 / tathA ca piNDamadhikRtya mAmAnyasyopasarpaNAdyabhAvaH tadupalacitaM dezamadhikRtya tasyaiva sambandhAsambandhe vaiyadhikaraNSyamityAha / tathA mAmAnyasyeti zeSaH / nanu piNDAnutpattidazAyAM tatrAvarttamAnaM tasminnutpanne kathaM tadvarttatetyAha / atheti / tasya mAmAnyasya / tadamattvAt piNDAsattvAdityarthaH / nAtra virodho na hi piNDotpatteH pUrva tatra tasyAsattvaM svarUpasattvaM nivarttate, na hi tadapi tasya mambandhApecaM, mambandhinaH piNDasyAbhAvAt sambandhaH paraM na syAdityAha / svarUpeti / janu piNDAnutpattikAlepi gotvaM svarUpamadeva nAstIti vuddhaH ko viSaya ityAha / tata iti // 406 raghu0 08 / piNDe upasarpaNasya piNDAcApasarpaNasya cAbhAvAsAmAnyasya kiM piNDopalacitadeze sattvAsattve nopapadyete kiMvA piNDa eva / zradye piNDamadhikRtyeti / piNDasyopamarpaNAdibhireva tadupapatteriti bhAvaH / dvitIye tu satyeva piNDe tapAsAva prAgeva nirastaM / tena ziSyamANamamati piNDe tatrAsatvamAzaGkaya nirAkaroti / zrathApIti / tasya sAmAnyasya / tadamattvAt piNDAsatvAt / mattvAsattve yadi varttamAnatvAvarttamAnave tatrAha / svarUpeti / dvitIyAnapecatvAt piNDAdyAdhArAnapekSatvAt / na vA mAmAnyasya kadAcidapyasattvaM nityatvAt / sambaddhaveti / yadyapi mambandho'tra samavAyaH ma ca nitya eva, tathApi tadvizeSitaH samadAyo nAstautyasambandhitvamaGgIkRtam // For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke tenAsatA na sambadhyata iti cet| tacaivametat / pazcAt kathaM mambadhyatAmiti cet / tasya sattvAt asambatvasya tadasattvaprayuktatvAt / tataH prAgasan piNDaH pazcAt kathamupapadyatAmiti codyaniSThA, mA ca satkAryavAdamanupatatautyabhuktavAntiH / zaGka0 Tau0 / amatA sambandho na bhavatyevetyAha / tacceti / tsyeti| piNDasyetyarthaH / tadasattvaprayukratvAt piNDAmattvaprayutatvAt / sambandhini mati mambandho bhavatauti marvajanasiddhepi tatra kathaM tavAbhiprAya evamunnIyate / yaH piNDa: pUrva nAmaut ma pazcAtkathamutpadyata ityAha / tata iti / codyaniSThA deNyaparyavamAnam / prabhukavAntiriti / mAGyamataM tvayA na bhuktaM na pAcitamidAnauM tadeva vamamautyarthaH / deze kAle ca mAmAnyasvarUpamasti, piNDopagamApagamAdinA gaurasti gau stauti vyavahAraH, yathA'vicalati cetre daNDopagaMmApagamAbhyAM daNDau caitro nAyaM daNDauti vyavahAra iti praghaTTakArthaH / bhagau0 Tau / yadyapi tayoH sambandhaH samavAya' ma cAlyeva tathApyasatA piNDena tannirUpaNaM nAstotyAha / teneti / tamya piNDasyetyarthaH / niSThA paryavamAnam // raghu0 Tau0 / tasya piNDasya / tatra ca piNDe mataH mAmAnyasya naviSThAbhAvapratiyogitvarUpaM na tatrAmattvaM, yAvatmattvaM tatra For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 411 mAmAnyasya mattvAt asatazcAbhAvAdhikaraNavAyogAt / codyaniSThA pUrvapakSamaryAdA // tathApi sAmAnyatahatoratyantabhede kathaM sAmAnAdhikaraNyamiti cet / kimidam / samAnenAdhikaraNena hi sambandhaH mAmAnAdhikaraNyam tasya ca bhedena ko virodha iti naadhigcchaamH| gavAzyorapi tathAbhAvaprasaGga iti cet / nanu vyatirekadRSTAntasthAnaM tat na tu virodhasthAnam / tacca maicatanayopi yadi kazcidazyAmaH syAt paridRzyamAnAnAmapi tathAbhAvaprasaGga iti ka nAma durlabham / zaGka0 ttau| dharmadharmiNorbhadAbhedavAdyAha / tathApauti / atyannabhinnayorgavAzvayoH mAmAnAdhikaraNyAbhAvAdityarthaH / atyantabhedepi sAmAnAdhikaraNyaM nAnupapanna mityAha / kimidamiti / nanu bhitrayoH mAmAnAdhikaraNye gavAzvayorapi sAmAnAdhikaraNyaM syAditi zaGkate / gavAzvayoriti / na bramo yayorbhedastayoH mAmAnAdhikaraNyamAvazyakamiti, api tu kRci de mati mAmAnAdhikaraNyaM tadabhAvazca gavAzvayoriti vyatirekadRSTAntasthAnaM gavAzvamityAha / nanviti / tacceti / tacca vyatirekadRSTAntasthAnaM ka nAma darlabhamiti mambandhaH, kintu sulbhmevetyrthH| maulabhyameva darzayati / maitratanayopauti / yathA mitrAtanayaH zyAma utmA For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 Atmatattvaviveka saTauke na ca tAvatA zyAmatvena nirNoto mitrAtanayaH kvacidazyAmasthApi darzanAt, zyAmatvena nirNoto'pi mitrAtanayaH syAdaNyAmastathA bhede mati mAmAnAdhikaraNyamityukta asAmAnAdhikaraNyena niNetayorapi gavAzvayoH mAmAnAdhikaraNyaM na prasajyata ityarthaH / bhagau0 Tau. / dharmAdharmiNobhedAbhedavAdyAha / tathApauti / atyantabhitrayorgavAzvayostadabhAvAdityarthaH / mamAneneti / abheda eva tadviruddhamiti bhAvaH / na cAnyonyAbhAvasya nityAbhAvavRttidharmatvenAvyAvRttidharmatvamanumeyam() / ekasyaiva bhAvAbhAvathoravacchedabhedaniyatatvAt tasya cAtrAbhAvena bAdhA // ragha 0 TI0 / dharmadharmiNorAtyantikamabhedaM niramya pAkSika taM niramituM bhedAbhedadA dinamutthApayati / tathApauti / kimidaminyAzcarya / tadeva darzayati / mmaaneneti| tulyenetyrthH| tathA ca bhamAnAni tucyA ni adhikaraNAni yasya, tattathA, tasya bhAvaH sAmAnAdhikaraNyaM / yadyapi samAname kamadhikaraNaM yayo rityAdikamarthAntaramapyasti tathApi tasya prakRte asambhavAt nyAyakusamAcalo vistRtatvAca neha prastutaM / na viti / vyatirekayoH mahacAramAtreNa virodhAsiddheriti bhAvaH // tathApi vizeSo vAcya iti cet / asti svAbhAviko vizeSo yat kiJcideva kenacit sambaI na sarva srvenneti| For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 413 tathA'nugamaniyamopi svabhAvAdeva kiM na syAditi cet| ekasyAne kasambandhe'nekasya caikasambandhe'virodhAt ekAnekathognekaikavyavahAravirodhAditi / zaGka0 Tau. / vizeSa iti / bhitrayoH kvacitmAmAnAdhikaraNyaM kacica netyatra vizeSo vAcya ityarthaH / svabhAva evAtra niyAmaka ityAha / prAtati / tataH svabhAvaH pratautimAkSika iti bhAvaH / tarhi vyaktivizeSAnugatamatiniyamo'pi svabhAvAdevAstu kiM jAtyetyAha / tatheti / ekasyeti / yadyako dharmA'nekasambandhI na bhavati tadA tenAnugatapratyayo na bhavet, na caivam, yadi vA'nekeSAM dharmipAmekadharmamambandhavirodha: syAttadA tathA kalpyeta, na cAtra virodha ityartha / ekAnekayoriti / ekena yathA nAnekavyavahAraH tathA piNDere kavyavahAropi na sambhavatItyarthaH // bhagau0 Tau / vizeSaH matyapi bhede mAmAnAdhikaraNyapratItiniyAmaka detyarthaH / astauti / anena bhedAbhedamAdhake mAmAnAdhikaraNyavyatirekAnumAne mAdhyAbhAvaprayukto na mAdhanAbhAvaH kinta svabhAvabhedAbhAvaprayukta itypaadhirpyutH| tatheti / tathA ca sAmAnyaM tanniyAmakaM na mihote ti bhAvaH / atiriktasAmAnye bAdhake matyeva svabhAvavAdAlambanamityabhipretya bAdhakamuddharati / ekasyeti / tatra ya ekaH mo'nekavRttina bhavatIti vyAptirvAdhikA syAt, mA ca nAsti, khalakSaNasyApyekasya hAnApatteH, ekasya paramANoH SaTkana yugapadyogAt / tasmAdyathaikadAnekasambandho na For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 Atmatattvaviveke saTIke viruddhastathA'nekavekasambandhopautyarthaH / tathApi mAdhakAbhAva eva bAdhakaH syAdityata zrAha / ekAnekayoriti / ekavyavahAro'nugatavyavahAraH / yathAmaGkhyamanvayaH / tathA sAnanyathA siddhAnugatapratyakSameva tatsAdhakamityarthaH // raghu0 Tau0 / ekasya vijJAnasya yathAnekaviSayasambandhitvaM yathA cAnekasya viSayasyaikavijJAnasambandhitvaM tathaikasya sAmAnyasyAne kapiNDasambandhitvaM anekasya piNDasyaikamAmAnyamambandhitvaM na virudhyate, mAnAbhAvAt, antareNa caikadharmamanekeSvekavyavahAro na mambhavati kAraNAbhAvAdanyathA'tiprasaGgAcetyAha / ekasyetyAdi / eketi / yathA ekasmAdane kavyavahAro nopapadyate tathAne kebhyopyekavyavahAro nopapadyata ityarthaH // nApi jJAnato baadhkm| tatsvarUpapratikSepasyAnubhavabAdhitatvAt / kAraNapratikSepasya ca jnmnaivaapaasttvaat| ekatvapratikSepasya ca viruddhdhmaadhyaasvirhprtihttvaat| paarokssyaapaaraadhyaadersiddheH| viSayamapratikSipya tatprAmANyasya pratikSeptumazakyatvAt tadapratikSepasya ca darzitatvAt / indriyajatvapratikSepasya cendriyaanvyvytirekaanuvidhaanvaadhittvaat| sAkSAkAritvavizrAnte ca tadanuvidhAnasyAvyabhicArAt / For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssnnbhjvaadH| zaGka0 TI0 / mUlavikalpadaye dvitIyaM vikalpa dUSayati / nApauti / jJAnato bAdhakamiti ko'rthaH / kiM sAmAnyaviSayaM jJAnameva nAsti akAraNakaM vA nAnAviSayakaM vA parokSAkAraM vA nirdiSayatvenApramArUpaM vA anindriyajaM vA asAkSAtkAri vA / tatra nAdya ityaah| ttvruupeti| dvitIyaM dUSayati / kAraNeti / tauye tvAha / ekatveti / caturthaM dUSayati / pArokSyeti / viSaye tAvanna pArokSyaM nApyapArokSyaM tadubhayasya jJAnadharmatvAt / tathA ca jAtigocarajAnamindriyajamaparokSamevAnidriyajaM tu parokSamiti naitat jAto bAdhakamityarthaH / paJcamaM dUSayati / viSayamiti / viSayapratikSepAdhauno hi prAmANyapratikSepaH sa ca prakRte nAstItyarthaH / SaSThaM dUSayati / indriyajeti / saptamaM dUSayati / mAtAditi / ayaM gaurityAdivikalpAnAM sAkSAtvamanubhavasiddhamatopaundriyajatvamityarthaH // bhagau0 ttau| nanvanugatadharmajJAnasyAnupastambho bAdhakaH sthAdityata Aha / nApIti / pUrva jJAnaviSayasyaivAnupalabdhiniraste tyapaunaruktyam / kAraNeti / anugatadharmajJAnarUpakAryyasya tatkAraNaM vinAnupapatterityarthaH / nanu viruddhadharmAdhyAmAdekatvaM tatra bAdhitamityAha / ekatveti / nanu mAmAnya naikaM vyaktibhedena pratyakSAnumAnaviSayatayA tatra pArokSyApArokSyaviruddhadharmAdhyAmAdityata paah| pArokSyeti / pArokSyApArokSye viSayiNo dharmo na viSayasya, tathAvidhajJAnaviSayatvAdevArtha tayavahArAdityarthaH / For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 416 www.kobatirth.org Atmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir nanu jJAnaprAmANyapratikSepo'stu bAdhaka ityata zrAha / viSaya iti / kvAditi / na cArthajanyajJAnatvamabhilApAsaMsargitvena vyAptamiti vaact| nirvikalpakatvasyopAdhitvAt zraprayojakatvAcca / nanu sAmAnyavivakavikalpasyAnindriyajatvAt prAmANyaprativepo'stvityata zrAha / indriyajatveti / vyaktijJAnasyAsyaivAnanyathA-siddhAnvayavyatirekAnuvidhAyitvAt kAraNatAgrahe tadamambhava datyarthaH / na ca nirvikalpakotpattAveva tadupacayaH taddhi yadaundriyamannikarSAvyabhicAri tadA tatkaraNatvamavarddhanIyam / zratha kAkatAlIyastanidhistadA kadAcidindriyArthasannikarSa vinApi mAcAtkArI vikalpa utpadyeta / na ca mAcAtkAritvaM tasyAsiddhamityAha / mAcAtkArikheti / tadgatatvenAnuvyavasauyamAnasya bAdhakaM vinA taddharmatvAt / tathA cendriyajanyatve sAcAtvamAtraM prayojakaM na tu tadvizeSa ityarthaH // 0 6 / jJAnato veti dvitauyaM vikalpaM nirasyati / 79. 27 nApIti / bAdhakaM hi jJAnasvarUpe / tadekatve vA / tadevedamiti vijJAnaM tadidantAspadayorekadhavatvamavagAhamAnaM sAmAnye pramANaM bhavet yadi ca tadidaGgAhiNI vijJAne mitho bhinne ka tadA sAmAnyamiddhivArtteti bhavati jJAnakalvabAdhAtmAmAnyavAdhaH / tatprAmANye vA / zradyamapi janamyAnupalambho vA kAraNAbhAvo vA / zrAdye tattvarUpamiti / cara me kAraNeti / dvitIye ekatveti / pArocyApArocyalacaNaviruddhadharmAdhyAmostItyata zrAha / For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSagAbhavAdaH / 417 pArokSyati / maMmkAreNa smRnyA copano te vipoSaNepi viziSTajAnamyAparokSatAyA vyatpAdita vAt / hatauyapi viSayabAdho vA vyApakAna pannambho vA / pAdya viSayamiti / myAdetat / arthamambaddhaM hi jJAna pramA, arthanirapekSANAM bAmanAmAtramamutthAnAM pApA viSANAdivikacyAnAmapramANatvAt, arthathendriyamApekSa eva pramAmAdhatte, na ca vikalpa dandriyajanmAna iti dvitIya niramyati / indriyajatvati / atha vinApondriyavyApAra viSANAdivikalpotpAdAyabhicAreNa vikanyAkAraNamindriya tajanaka nirvikalpaka evopakSoNaM vayana mitijanakadhamajAna davetyata prAha / mAkSAtkAritveti / mAkSAtkAritvAvacchinnaM prata vyabhicAreNendriyamya kAraNatvAt // anyathA nirvikalpakasyApyanindriyajatvaprasaGgAt / kAmAtura kAminaujJAnasya tadantareNApyupapatteH / bAdhakAbhAvAcca darzanavyApAraupAdhi katvakalpanAnavakAzAt / avakAze vA viparyAyakalpanAyA api prsnggaat| indriyamanapekSya sAkSAtkArisamanantarapratyayamahimamAtreNa sAkSAtkArivikalpopapattau tdiprautaanutpttiprsnggaat| prathamamanutpatteH pUrvasmaraNAdisahakArivaidhuryanibandhanatvAdityeSA dik / * To / anyatheti / sAkSAttve matyapyanindriyajatvaM' cedityarthaH / nanu nirvikalpakAnantarabhAvitvAdhInaM tamya sAkSAttvaM 53 For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 418 Atmatattvaviveka saTauke na tu indriyajatvAdhaunamityata Aha / kAmAtureti / yatra mtambhAdau kAminaumamAropastatra nirvikalpaka vinApi indriyajatvamAtrAdeva tasya mAkSAttvamityarthaH / tadantareNApi-nirvikalpakamantareNApi / nanu gaurayamiti vikanyaH mAkSAtkAro na bhavatyeva yenendriyajaH syAt / mAkSAtvaM tu tasya nirvikalpamAmAcaupAdhikamityata Aha / bAdhakAbhAvAditi / darzanavyApAraH sAkSAtvam / yadA darzana sAkSAtkArijJAnaM tayApArastatkAryo vikalpa ityayamevopAdhiH mavikalpakasAkSAttva ityarthaH / svAbhAvikabAdhake matyevopAdhikalpanA, tacceha nAstItyarthaH / vipakSadaNDamAha / avakAze veti / mavikalpa kamA cAttvameva nirvikalpa ke'pyapAdhiH sthAdityarthaH / nanvastu vikalpepi svAbhAvika mAcAttvaM na vindriyajatvAdhInaM, kinta mA tAtkArijJAnajanitatvamAtreNetyata Aha / indriyamiti / evaM tarhi mAcAtkAriNa: samanantarapratyayAdasAkSAtkArijJAnaM na syAdeva, taJca tvaannumtmityrthH| manvindriyameva yadi mAkSAtkArimavikantyakajanakaM tadendriyApAtamAtreNaiva jAyeta samarthasya kSepAyogAdityata Aha / prathamamiti / sahakArivilambena vilambasya sthirapakSopAdhitvAdityarthaH / namvabhilApasamargayogyapratibhAsatvAnna tadindriyamityata Aha / ityeSA digiti / indriyajatveSyabhitlApasamargayogyapratibhAmatvamaviruddha - mityAdi tAtparyyaparizuddhau vistara ityarthaH // For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kSaNabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 418 bhagau0 Tau0 / nanu vyabhicArAnnendriyaM taca hetu: kAmAturakAminIsavikalpakasyendriyArthamannikarSaM vinApyutpatterityata zrAha / zranyatheti / evaM nirvikalpakamAcaM tAdRzaM nendriyajaM syAdityarthaH / vastuto yatra purovarttini kAminolamAropyate tenArthenendriyasanni karSo'styeveti bhAvaH / nanu mavikalpa ke sAcAttvaM nirvikalpakopAdhikamanubhUyata iti na tacendriyajayasiddhirityata zrAha / bAdhaketi / darzanavyApAraH sAcAtkAritvam / zranyathA savikalpakameva sAcAtkAri tadupAdhikameva nirvikalpakena sAcAttvamanubhUyata ityAha / zravakAze veti / nanu nirvikalpakAdeva samanantarapratyayAt savikalpakaM sAcAtkAryyupeyate na tvindriyajamityata cAha / indriyamiti / tathA sati tadviparItamasAcAtkAri mavikalpakaM nirvvikalpakAnnotpadyetetyarthaH / nanvindriyaM yadi savikalpakajanakaM tadA nirvvikalpakotpattikAla eva tajjanayedityata zrAha / prathamamiti / indriyaM viziSTajJAne janayitavye viziSTajJAnatathA nirvvikalpa kamapecate pratyabhijJAne tattAsmRtyapecamityarthaH / digiti / zravisaMvAdAdapi tatpramAtvamityarthaH // 0 0 raghu Tau / yadi ca yathAkathaJcittatsadharmANo vikalpasyendriyavyabhicArAtmAcAtkAriNo'pi tasyendriyAjanyatvaM tadA nirvi kalpakasa dharmaNo'sphuTAvabhAsasya kAmAtura kAminojJAnasyendriyAjanyatvA nirvikalpa kama paundriyajanyaM na syAdityAha / zranyatheti / idaM For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 Atmatattvaviveke maTauke ca bhAvanAvazAt smRtyapanautakAminyAM purovartitvAropastatra ca darzanatvAropa iti matena / bhAvanAparipAkavanA dyoginAmAtmanauva kAmAtaramya kAminyA nirvikalpaka miti matene dam tathA ca yathAzruta eva mAdhauya ityapi kazcit / yadA ca bhAvanAvazAtpurovartilatAdAveva kAminItvAropa iti mataM tadApi nirvikalpakatvApekSayA lAghavena mAkSAtkAritvamevendriyajanyatAvacchedakamiti (1)mantavyam / kecitta anyatheti / sAkSAtkAritve satyapyanindriyajanyatva ityarthaH / athendriyajanyatvAdhInaM na mavikalpakamya mAkSAtkAritvamapi tu nirvikalpakajanyatvAdhInamata zAha / kAmAtureti / latAdau kAminyAropasya vinApi . nirvikalpakamindriyajanyatAmAtreNa mAkSAtkAritvAdityartha ityAhuH / taccinyam / bhavedevaM yadi mavikalpakasya mAkSAtkAritvaM svAbhAvikaM bhavet na tvetadasti nirvikanya kamAkSAttvasya tatrAropAdityata Aha / bAdhakAbhAvAceti / darzanaM nirvikalpakam / vyApAro dharmaH / upAdhIyata ityapAdhirAropaH / viparyayo vikalpadharmasya mAkSAtvasya nirvikalpa ke smaaropH| atha samanantarapratyaya eva vikalpajanako nendriyam, ma ca mAkSAtkArauti karaNamArUNyA dvikalpopi mAkSAtkArautyatrAha / indriyamiti / viparItasyAmAkSAtkArivikalpamyAnutpattiprasaGgAtma (1) nityezvarapramAbhyapagametvakSamamutthatvAdeH prAmANyavyApakatvasambhave neti ityadhikaH pAThaH 3 / For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kssgaabhvaadH| vikalpakamAtra evAlayavijJAna hetutAyAstvayopagamAt / yadaundriya vikalpajanakaM tadApAtamAtreNa tadidamityAdi vikalyApattiravAha / prathamamiti / pUrvasmaraNaM pUrvAnubhUtavyakimmaraNam / mAdhitaM cArthAmamutthAnAmanindriyajAnAmanumityAdivikalpAnAM viSayAbAdhena prAmANyaM aprAmANye cAprayojakaM nAmajAtyAdiyojanAvagA hitvAdikamitya numandhAyAha / eSA digiti // asta tarhi prayojanAnurodhAdapohasvIkAraH sarvadharmAvAcyatvasiddirhi paramaM prayojanam, kalpanAjAlavidhunanena gambhaurodArasamAdhisamadhigamAditi cet| niSyamANakamidaM kHshrddhdhyaat| pramANaM cAtra na prtykssaanumaane| Agamazca na kiJcidadatauti tvayaiva grAhitaH shissyH| zaGka. Tau0 / pryojnmaah| klpnaajaaleti| jAtyAdikaM pAramArthikaM na bhavati (yadA) tadA zAbdanaiGgikavikalyAdhaune pravRttinivRttau na bhavatastato bahirvyApArAdaparataM mano naigamyamAtrabhAvanaparaM mamAhitaM bhavati anugatapratyayastvapohaneva tucchena bhavati vyAniza krigrahAvapyapohAnugamamAdhyAviti bhAvaH / gambhaura tvaM mavA manamithyAjJAnonmUlanakSamatvam / udAratvaM nairAtmyamAkSAtkAraprApakatvam / mamAdhe: mamadhigamaH prAptiH / dadamiti : apohasvIkArasya kalpanAjAnavilakSaNamamAdhisamadhigamakAraNatvamityarthaH / nAtra pratyakSAnupallambhau pravRttau yena pratyakSamanumAnaM vA pramANamiha myAdityAha / pramANaJceti / nanu sugatAgamapratipAdyamevaitadyathA tava For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke maTauke avAmananAdaunAmAtmamAkSAtkArakAraNAvamAgamaikamamadhigamyamityata Aha / prAgamazceti / sarvAnAcyatve skhalakSaNaM kiMdha parahe zabdaH pratipAdayediti zivyAstvayaiva bodhitA ratyarthaH // bhagau* ttau| asviti / prayojanAnyathAnupapattirapohe mAnamityarthaH / tamevAha / sarvadharmati / gambhIra va mithyAjJAnavAsanonmUlakatvam / udAratvaM - - - - - - - - sarvadharmAvAcyatvasya samAdhihetutvamityarthaH / zrAgamazceti / marcadharmAvAcyatve kiMdhApuraskAreNa skhalakSaNaM zabdavAcyamiti grAlimA miThAsvavetyayaH / raghu0 Tau / sarvadharmati / zabdA hitAhita nasAdhanA ni uttaviziSTAni bodhayantastatra tatrArthinaH pravartayanta nivarttayanti ca, na cainapratipAdyAni vastUni bhavitumarhanti sarvadharmANAmavastutvAta vastvavastunozca sambandhaniSedhAt avasnunaivAnyApohena zabahAranirvA hAt / nirNote caivaM bAhyAnAmavastutve tadarzanAvira heNa tato ghiratavyApAra mano nairAtmyabhAvanAniyataM mamAhitaM bhavatIti / paramaM utkaTam / gambhauromithyAjJAmavAmanAmamalonAnanamamarthaH / udAraH phlaavybhicaarii| dadaM vastUnAM sarvazabdAvAcyatvasya samAdhiheta tvam / yathA ca vAstavatvepi dharmANAM nirvidyate cetastathopapAditamAkare / atha nadIyA evAgamAH pramANamasimartha, tabAha / 'nAgamati // For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / na caivaM cetano grAhayitumapi zakyate svavAgvirodhasyodbhaTatvAt / tathA hi zabdasya kasyacidapi vastuni mAnasivA bAdhAvidhivyavahRtiH kvacidasti no vA / astyeva cet kathamiyanti na dRSaNAni nAstyeva cet mvavacanapratirodhasiDiH // iti tavaiva viSayasaJcAramAtreNa zlokaH / zaGka0 Tau / tvamiva tava ziSyopyacetana eva yenaitAdRzAdapadezAt ma pratIto virodhaM sphaTataramavadhauyaMtyata (?) Aha / na caivamiti / Agamo na kiGgida kautyayamapyAgama eta, tathA ca khavAgavirodha ityarthaH / virodhAntaramAha / prAbdasyeti / zabdena vastuni vidhiniSedhau kriyete na vA, yadi kriyete tadA svalakSaNaM na maGketaviSayo'nanu gamAt, svalakSaNa na zAbda jJAnaviSayaH abhilApasamargAyogyapratibhAmatvAt, atAttidharmAvatayApi svalakSaNaM na vAcyamanalaukamyAlokadhAnAzrayatvAdityAdauni dUSaNAni tvayokAni tvayyeva paryavamannAnautyarthaH / nAstyeveti / vastu vidhiniSedhavyavahArabhAjanaM na bhavatIti vadatA tvathaiva tATrapyaNa vastu vyavahatamiti svavacana virodha eva middha ityarthaH / viSayeti / zabdasya kamyacidavastuni mAnamiddhetyAdigAthA'smA nakSau kRtya (1) kAcidapi iti 50 pA0 / (2) nighedhavidhAlArthaH / For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 824 Atmatattvaviveke saTauke virodhadAnArthaM tvayA paThitA mA cAvastupadasthAne vastu padasaJcAreNa maza paThanIyetyarthaH // bhagau Tau / svvaavirodhsyti| svalakSaNaM na zAbdavyavahAraviSaya ityasyaiva vyavahArasya tadviSayatayA vyAghAta ratyarthaH / virodhamevAha / tathA hoti / prAbdasya manAdhaunapravRttikatayA matamya cAnugatadharmapuraskAreNa sambhavAt svamAkSaNasya cAsAdhAraNatayA maretAviSayavAna tacchabdaviSayaH vikannyamyA bhilApasaMmargayogyatvAtkhalakSaNe tadabhAvAjhAvRttiviSayatayA khalakSaNaM na viSaya dati vicAre yadi zabdasya vastuni vidhinidhadhagocara khaulataM tadA dayanti skhalakSaNasaGketagrahasthAzakyatayA na vyavahAra ityAdauni dUSaNAni syaH kathaM na syaH / atha tatra tanna svIkRtam tadA khavacanapratirodhaH na kasyApi vyavahArasya viSaya ityasyaiva vyavahArasya natra skhaukArAdityarthaH viSayeti / dharmasya kasyacidava stanautyavastuni viSaye tenoka vastu viSaye cAmmAbhirityarthaH // raghu0 Tau / ayamoM vastubhUto na baa| na cetkazamatra pramANasambhAvanA / vastabhUtazcetra tarhi zabdapratipAdyaH / dayanti skhalakSaNAnAmananugamAt kathaM tatra saGkenagrahaH anugata dhammaM puraskRtya sadgraha tasya vAstavatve na kathaM bhavanmatavyAghAta: alaukatve vastvalokayona kathaM sambandhavirodhaH skhalakSaNamya viSayatve katha kalpanApoDhatvamityAdauni / dharmAmya kasyacida vastunauti paragA yA / / For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ngaabhgvaadH| 425 na cAsmAkamiva tavApyaca mUkatava zaraNam, sarvathA vacanavirodhe yudAsaunasya sA shobhte| na cAca vidhau virodhaH kazcit / na ca(1) tvamudAsaunaH prayojane prrtntvaat| tasmAdalamaGgulaudIpikayA dhvaantdhvNsvidhimnusstthaayeti| zAsa. Tau / nanu mahAthAyAM tvayA mUkatA yathA avalambitA tathA viSayasaJcAreNa padyamAnAthAmamA kamapi mUkataiva zaraNamanyathA virodha eva myAdityata Aha / na ceti / mattvakSaNikatvavyatirekadRSTAnne kUrmaromAdau tvayodAhate'smAbhiniSedhazcetkiyate tadA mama svavacanatiro. kAt tena tatra yathA mama mUkatA tathA tatra na navocitA, kalpanAjAlavidhunanasya mamAdhimamadhigamahetubhAvasya tvayAvazyanirvAhya vAt, tavirvAhakaJca na pratyakSaM nAnumAnamataca zabda eva vAcya stara matyaThitagAthAyAM tvayA sthApanAvAdinAvazya kiJcidAcya, tathA ca svavacanavirodhamtava myAdevetyarthaH / na vA tvamu. dAmona iti / aGgalaudIpikayeti / mamyagviodhamaGgauhatya anyanAmAla vidhananena prayojanenApohAbhyupagamastavAlamityarthaH // bhagau 0 Tau / nacAvastuni viSaye cAsmAkamiva tavApi makatA yukA, asmAkaM hi mUkatA tava vyAghAtaparA, mA cAsmAsu (1) na vA-iti zaGkaramizrasammataH pAThaH / 54 For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 Atmatatvaviveka saTIka nAsti, virodhAbhAvAdityAha / na ceti / aGgalaudaupikayeti / vyAghAtena svaparAjayAgo kArAdityarthaH // ragha0 Tau. / prayojaneneti / vastunaH zabdApratipAdyatvapratipAdanaM tava prayojanamaudAmonye na siMdhyatIti vastu na zabdapratipAdyamityavazyamabhidhAnauyam tathA ca yadyanena sandena vastu na pratipAdyate ka te prayojana siddhiH atha pratipAdya te svavacanavirodho darvAraH // Agamasya tattvArthaparisparzitvavirodhe na svargApavargArthinAM vRttiH siyatauti yojanasamma vicArasyaiva paraM sundaram / zAGka * To0 / nanvAgamastha vastuviSayatayA mANyAbhyupagame tava kathaM nirbandha ityata Aha / aAgamati // bhagau0 TI0 / svapakSe prayojanamAha / prAgamamyeti // tasmAcchabdaiH kiM vAcyamityanuyoge kiM pratibhAsAta athAdhyavasAyAt yahA tattvata iti nikalye vikalpa stho'nyApoDhAkAraH anyApoDhasva lakSaNaM na kiJciditi yat krameNa pratyaktam / taba prathame samaviparyAmaH vikalpAkArasya smyaavissytvaat| hitoye tu pravRttiviparyAsaH adRSTe niyAmakAbhAvAt / tRtIye svavAnirodhaH / For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSaNabhaGgavAdaH / 427 asyaivArthasyAnena tattvatAvacanAt avacane vA tttvto'nuttrtvaadityupsNhaarH| tat siDametat na kSaNikatvamAtmanibAdhakamiti // zAGka * Tau. / tasmAditi / prAbdaiH kiM vAcyamiti naiyAyikaiH prazne kRte jJAnazriyA vikalpya yadattaraM dattaM tadapi na samyagityarthaH / pratibhAmAditi / zabdaiH kiM vAcyamiti kutra pratibhAso janyata iti yadi praznArthastadA'nyApoDhAkArapratibhAso janyata dUtAttaram, kutrAdhyavasAyo janyata iti yadi praznastadA pratayAvRttava lakSaNami zattaram, kiM vastu zabdavAcyamiti yadi praznastadA ma jha JcadityuttaramityarthaH / tadevadattAtrayaM dUdhayati / prathama dati : mamayaviSayAbhaH mata graho'nyatra bhaGketagro vA, na jhunyApohAkA maI grahoM yena tatra pratibhAma: syAdityarthaH / viraha dti| zranyApohasvarUpe vyavamAyena pravRttiH . svastahaNe kayaM nyAdadhyavasAya sdha bhaMdAgrahaka patvAdinA vikanyasya pUrvameva kadarzitavAt / asyaveni ! avato na vAyamityaneneta zabdena tatvataH kasya nidarthasvAbhidhAnAdiyarthaH / zravacana iti / tatvataH ki vAcyamityatra yadyuttaraM na deya tadA'pratibhA uttaradAne tu svavAgvirodha ityarthaH / upamahAra iti / kSaNikatAvAdApohavAda yo rityarthaH / pradhAnArthamupasaMharati / taditi // bhagau* Tau / bauddharatra vikalpya sadana tatra dRSaNamAha tammAditi / yadi pratibhAmAcchandavAcye praznamtadAnyApoDhA For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke kAro'nyavyAvRttAkAro vikalpaniSTha ityUkam / athAdhyavasAyAcchandaiH kiM vAyamiti praznastadA'nyApoDhasya yat svalakSaNaM vyAvRttimtayata ityuttaram / pratibhAsAdhyavasAyau tu prAguno / tattvata: kiM vAyamiti prazna na kiJcidamtu vAyamityuttaramityarthaH / atra dUSaNamAha / tati / vikalpasthAkAre na zakri: kintu bAdha ityazakyasyaivAkArasya saGketaviSayatvasaJcAra ityarthaH / pravRttauti / skhalakSaNe pravRttyabhAvaprasaGgaH vyAvRttau ca zabdasya sa tAttasya jAnAbhAvAdajJAte ca pravRttAvatipramAdityarthaH / virodhamevAha / asyaiveti / apohavAdo nAmlaramiti paribhAvayan prakRtamupasaharati / tasmAditi // raghu0 Tau / pratibhAmo jJAnajananam, zabdajanyajAnaviSayaH ka iti prazna ataDyA vRtto vikalpaniSTha prAkAra ityuttaram / adhyavasAyaH pravRttijananam / zabdajanyapravRttiviSayaH ka iti prazne ca atayAvRttaM vckssnnaamiti| tattvato vastutaH kiM vastu zabdavAcyamiti praznaca na kinyciditi| viparyAso bAhyaviSayiNyAH zakrervikalpAkAre snycaarH| pravRttiviparyayaH niyata viSayakapravRtyanupapattiniyAmakAbhAvAt, bhedAgrahAderniyAmakatvasya nirastatvAt / asyaiveti / kimapi vastu na zabdavAcyamityasyArthamya vastughaTitamUrtikatvAditi // // iti kssnnbhnggvaadH|| For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaprArambhaH // vijJAnavAdini jAgarUke bAhyameva nAsti kuta Atmeti cet / sa tAvadidaM pRSTo vyAcaSTAM kiM te grAhyagrAhakabhAgayoH paramArthasatorevAbhedo vivakSita utAho abhinnajAtIyatvam atha grAhyAMzasyAlIkatvamiti / zaGka0 Tau0 / dvitIyamAtmani bAdhakaM nirAkarttumutthApayati / vijJAneti / jAgarUka iti / bAhyanaulAdisthairyasiddhAvapi na teSAM vastutvam, vastutvepi na jJAnabhinnatvam / jJAnaM ca caNamAcasthAyi nIlapItAdyAkAra miti yogAcAraH / midhyatu sthaiyyaM tathA ca siddhaM naH mamohitaM taca sthira cidAnandasvarUpaM . brahmaiva, bAhyaM tu naulAdiprapaJcamAcamalokamanAdyavidyAkAranikarapratibhAsamAtramityekadaNDinaH / ekameva vijJAnaM paramArthasatra tu maulAdyapi vastumat paraM tvanAdivAsanAparIpAkamAcAmAditanaulAcAkAranikarakarambitamata eva tacitramityucyata iti tadekadezinaH / tadeteSAM jAgarUkatayA kva bAhyasyAtmana: siddhizaGkA / bhede mati grAhyagrAhakabhAva eva nAsti na vA dharmadharmabhAva iti bhAvaH / bAhyameveti / sAmAnyAbhAve vizeSAbhAvasya sulabhatvAt / jJAnAnAtmakasya sarvvasyaiva bAhyatvAditi bhAvaH / sa vijJAnavAdI / For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saToke idamagre vakSyamANama / pakSatayA'bhiprAya vikalpa yati / paramArtheti / naulAdi sva grAhakajJAnajAtIyamalokameva veti vikanyArthaH / atra prameyatvaM jAnatvavyApyaM na vA, vivAdapadaM naulAdi jJAnatvAzrayo na vA, jJAnatvaM prameyatvavyApaka na vA, jJAna viSayatA jAnatvAnAzraye vartate na veti vipratipattayaH // bhagau* Tau / dvitIyamAtmani bAdhakaM shngkte| vijJAnavAdinauti / jAgarUka ityanena kSaNabhaGganirAsepi na tanirAma iti darzitam / bAhya jJAnavibhinnameva vastu nAsti tadvizeSasyAtmanaH kutaH middhirityarthaH / ma vijnyaanvaadii| idaM vakSyamANaM pakSatrayam / ki ta iti / grAhyaM pAramArthikamalokaM vA / zrAdyapi grAhaka jJAnavyaktaya bhinnaM tayorbhade matyeva jJAnajAtIyaM veti vikalpArthaH / prameyatvaM jJAnatvavyApyaM na vaa| koTiH paramyAlo ke pramiddhA / vivAdapadaM jJAnatvAzrayo na veti vipratipattiH // ragha* Tau / bAhyArthabhaGga dvitIyaM baadhkmaashngkte| vijJAna vAdinItyAdi / bAhyaM jJAnabhinnaM zrAtmApi ca bAhyabheda eveti bhAvaH / atra jJAnatvaM prameyatvamya sattvasya vA vyApakaM na veti vipratipattiH / alokasya grAhyatvepi na prameyatvaM tadaMza jJAnasyApramAtvAditi manpradAyaH / etajjJAnaviSayo naulA direta tAnA bhinno na veti navyAH / For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 431 tatra prathame sAdhye yaH kazciddheturupAdane mahopalambhaniyamo vA grAhyatvaM vA prakAzamAnalaM vA ma vyktmaabhaamH| pAka Tau. / maheti / yadyapyabhede mahetyeva virUddhaM tathApi taDhaviSayakajJAnAviSayatvaM hetvarthaH / zrAbhAbha iti / kAlAtyayApade zAda nekAntikatvAdA aGgalau nigyagrAhAtmakatAyA jAnasya bAdhitatvAt viruddhadhammamamargapratihatatvAvetyarthaH / bhagau. Tau. / mahobalambhe ti yadyapi mahArthasya bhedagarbhava nAmade mAdhye virodhastathApi tadaviSayaka jJAnAviSayatvaM hetvartha: / nanu yadi grAhya pakSau kRtya jJAnAbhede mAdhye jJAnAviSayakapratItyaviSayatvaM hetastadA naiyAyikAnAmamiddhiH tarjJAnastha va prakAzAtvA'skhaukArAt ghaTo'yamiti jJAne jJAnasyAprakAzAt / atha jJAnaM pacau kRtyArthAbhedaH mAdhyate tathApyarthAviSayakapratItyaviSayatvaM heturamiddhaH arthapratauti vinApi jJAnapadAttapatauteH / atrAhuH arthasya jJAnAbhede mAdhche svaprakAza pkssaashrynnaannaamiddhiH| jAnapakSatvapi na hetvamiddhiH / tathA hi yadi viSayitvaM jJAnatvam, tadA jJAnapadAdapi viSayo bhAmate / atha jAtibhedaH tathApi viSayaghaTitamUrtAveva jAne jJAnapada zakigrahAttato viSayopi bhAmate / niyamato yaTra paviziSTe yatpadakA krigrahastatpadAttasyApyupasthitiriti vyutpatteH / grAhyatvaM veti / ghaTajJAnaM ghaTAbhinnaM ghaTo vA ghaTajJAnAbhinnaH etajjJAna For Private and Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 yAtmatattvaviveke saToke viSayatvAt ghaTavat tajJAnavaJca / jJAnasvaprakAzatvAnnAmiddhirityarthaH / prakAzamAnatvamiti / pUrva grahaNaviSayatvamAtra hetvoM'tra tu prakAzamambandhitvamAtramityapaunarutyam / yadA jAnaviSayatvamAtra pUrva hetvarthaH tadvizeSamAkSAtkAraviSayatvamuttara hetvarthaH / pracA bhede mAdhye prathamo heturanaikAntikaH pratiyogimahopalambhepyabhAvapratiyogibhedAt vaprakAzatAniSedhena jJAnAnupalambhepi naulAipasambhAt svarUpAsiddhiH jJAne'rthamahopalambheSyaprayojakatvaM viruddhadharmAdhyAmAbhAvazcopAdhiriti dUSaNe matyeva dUSaNAntaramAha / ma vyAmiti // raghu0 Tau. / atra grAmagrAhakayorabhede marva eva heturAbhAsaH / tathA hi hetuhi pakSadharmatathA jJAyamAno'numitinimittam, anumitirapi ca pakSe maadhyvissyinnau| tathA ca parAmarSahetupakSamAdhyAnumitaunAmabhede kuto hetu hetumadbhAvaH / kiM ca bhitrasya grAhyatve marvajJAnAnAM marvaviSayatApattirityAdiratiprasaMgo yadi na rahauto na tarhi vyAptimiddhirvipakSe bAdhakAbhAvAt, grahautazcet kathamanye nAnyagrahaNa mamyaivArthamyAneka padArthaghaTitamyaikena grahaNAditi, mahopasammaniyamo niyamenaika vittivedyatvaM tada viSayakajJAnAviSayatvaM vA teSAM jJAnamya (kha)prakAzatvAt jJAnajJeyayorabhedena jJAnajJeyagrAhakAbhyAM jJeyajJAnayorapi grahaNAbAsiddhiH / jJeyasya jJAnAbhinnatve mAdhye grAhyatvaM hetuH jAnamya yAbhede ca NijantarbhAvAt prakAzamAnatvaM svaprakAzakatvamiti / For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vAdyAzramaGgavAH / Acharya Shri Kailassagarsuri Gyanmandir grAhyamya jAnamya grAhaka jJAnAbhinnatve mAdhe tadgrAhyatvaM hetuH grAhakajAnamya ca tadapahyAbhinave mAdhye prakAzamAnatva tasya grAhakatvamiti yAvat / teSAM grAhyagrAhakayo: svaprakAzatvAna dRSTAntAsiddhirityeke / ekatra sAkSAtkAro'nyatra jAnamAmAnyasto bheda ityanye / 433 tathAhi nauladhavalAdiparasparaviruddhAkAranikarAvagAhi vijJAnamanubhUyate tadidaM tasya svavadhAya kRtyotthApanam / Q 8 zaGka0 Tau / tadeva spaSTayati / tathAhauti / yogAcAramate vedAntimate ca samAnaM doSamAha / nauladhavalAdoti | mamuhAlambane yogAcArasya nauladhavalAdyAtmakatvaM vedAntinAM tu tatrAnyatrApi ( 9 )kramavantraulAdijAne virodhApAdanameva / ekasyaiva jJAnasya tanmate kramikanauladhavalAdyAtmakatvAt / tadidamiti / AkAra nikarAvagAhitvamityarthaH / svavadhAya svabhedAya || bhagau 0 Ta 0 / tadidamiti / idaM biruddhadharmAvagAhitvam / tasya jJAnasya vijJAnavAdino vA kRtyArUpamityarthaH // (2) kramAnnaulAdijJAne iti 3 pu0 pA0 | For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveka saTIka ragha 0 Tau 0 / idaM viruvAne kAvagAhitvam / tasya jJAnasya / svavadhAya svabhaDhAya / kRtyArUpaM jAtam // yadi hi mithaH pratyanaukadharmAnullikhet kathamekaM mattadAtmakaM bhvet| na cedalikhet kathaM tadAkAraM nAma / svasamvedanasyAnullikhitarUpAbhAvAt / zaGka0 Tau / pratyanaukadharmAn virodhino nauladhavalAdidharmAn / kathaM tadAtmakamiti / ekamyAne kAtmakatvAnupapatteH / kathaM tadAkAramiti / talikhitasyaivAkAratvAdityarthaH / nanvevaM buddhisvarUpameva nAsti, tathA ca vicAroyaM nirAzraya dati cet tadanam "bAhyaM na pazyati bhidAtmatayA'tha matvAdartha kriyAvirahasaGkaratA tvabhede / buddhistu nazyati bhideva matvA citrApyato na bhidameti kimaca kurma" iti / maivam / buddharanubhUyamAnatvAt / tasyAstu viSayabhedAbhedAbhyAM vivAdAt // bhagau* Tau0 / tadeva spaSTayati / yadi ati / nanu viruddhavasya viSayatvepi nollekha ityata paah| svasamvedaneti / svaprakAzapakSa prakAzasyaiva yAvadviSayollekhitvAdityarthaH // For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra raghu www.kobatirth.org bAhyArthabhaGgavAdaH / Tau / tadeva spaSTayati / tvAnyathAnupapattyA'nubhUyamAnamapi Acharya Shri Kailassagarsuri Gyanmandir 435 yadi hauti nAnAtvAvagAhiyamapalapanauyaM, I zrayaika tavAha / na cediti / athAnumikhinopyAkAro bhaviSyati tatrAha / samvedaneti / tatrAkArakAriNorabhedAditi bhAvaH / bhedepi virodho'gre vyaktabhaviSyati / vastuto nAnAviSayatvamekatvaM svamamvedanenAnuvyavamAyena vA bhiddhaM na bAdhvanAdhakabhAvamAsAdayati zravirodhAdvinigamakAbhAvAcca, grAhyagrAhakabhAvastu vinA'pyabhedamupapadyamAno na taM sAdhayitumaSTa iti // bAhyasyaivamvidhaviruddhadharmmAdhyAsAdbhayam, tathAtveSyasafayA cetanapravRttInAM saGkaraprasaGgAt vivecanAnupapattiprasaGgAcca na tu tu vijJAnasya, na hi tasyArthakriyAdhInaM sattvam api tu pratibhAsamAcAdhaunam, nApi tacArthakriyArthinaH kAcit pravRttiH svarasavAhivijJAnapravAhAtiriktAyA arthakriyAyA For Private and Personal Use Only stadarthinazcAbhAvAt, nivvAhaH, svasambiditarU(drU) patvAditi cet / zaGka0 Tau0 / ratnakaurttaH mamAdhimatra dUSayitumupanyasyati / bAhyasyaivamiti / bAhye viruddhadharmAdhyAmabhayaM darzayati / tathAtva iti / viruddhadharmAdhyAse'pyabhede nauladhavalAdaunAM pratiniyatArthakriyAkAritvaM dRSTameva vighaTeta, na ca pratiniyatA pravRttiH sthAt / bhayAntaramAha / vivecaneti / vivicyate hi naulaM vivecanAbhAvazca paramo Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 Atmatattvaviveke maTauke dhavala bhinnatvena tadetana syAdityarthaH / na tu vijJAnasyatyatra viruddhadharmAdhyAmAyamityanaSajyate / pratibhAmamAtrAdhInaM sva prakAzamAtrAdhInam / nApauti / na hi ghaTapaTArthino jAne pravartane api tu tantakapAlAdAveva / nanvatrApi bhayaM tadasyamevetrAta pAha / svaraseti / artha kriyA pravRtti: nadarzinAmapi nAnAmakatvAdityarthaH / nanvidaM naulajJAnamidaM pautajJAnamiti vivecana jJAneSyasti, tathA ca viruddhadharmAdhyA me 'pyabhede tantra sthAdityata shraah| vivecaneti / paramo nivAha iti / atyantamAdhara middhirvatyarthaH / svmmviditeti| jJAnayorSi bhaMdagraho na tAbhyAmeva tayoH svamAtragrAhyatvAt, bhedasya ca sva bhinnatvenAgrAhA vAt ata eva (na) jJAnAntareNApautyarthaH / tadukta jJAnazriyA--- "bhAvaM kaJcitparaskRtya bhedAbhedAdora yet / dezakAlAdibhedena cinmAtre tatra kaH krama" // iti / kaurttirapyAha" svarUpabuddhiraparena yAti na bhinatti ca / svaparapravibhAgo hi dhiyo yAcitamaNDanam" // iti / bhagau0 ttauH| nanu bAhye viruddhadharmAdhyAmo bhedako na jJAnepautyAha / bAhyasyeti / tadapapAdayati / tathAtvepoti / yadi viruddhadharmAdhyAmAdapi bAhye na bhedastadArthakriyAtadarthapravRttyoH maGkaraH syAt / tathAhi paTo yadi ghaTAbhinnaH syAt For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 437 tadA tadamAdhAraNArtha kriyAjanaka: syAt ghaTArthipravRttiviSayaH sthAdityarthaH / bhedajJAnaM ca bAhya na syAt nabimittamya viruddhadhammAdhyAmamyAbhedepyapagamAdityAha / vivecaneti / vivecanaM. bhadajJAnam / yadA pratijJA hetvAdivibhAgarUpavivecanaM na syAdiyAha / vivecaneti / na tu vijJAnasya bhayamityanuSajyate / bAhya ya dopapAdaka tanna vijJAna ityAha / na hauti / tarhi jAnasya mattvameva na syAt tvamate'rthakriyAyAH sattvarUpatvAdityata paah| api viti / tamya svaprakAzatayA svamAcapramANakatvamityarthaH / mAtrapadamarthakriyAdhInamattvanirAkaraNArtham / nArthakriyAdhipravRttimakaraH, tatrApravRttarityAha / nApauti / svaraseti / svaprakAzAvacchinnajAnaparamparA bhinnAyA ityarthaH / tathApi vivecanAnupapattyA viruddhadharmAdhyAmo bheda ko'svityata Aha / vivecaneti / naulaviyorabhedAdvivecanAnupapattiriSTaiveti na duSaNAma, bheTe viSayaviSayibhAvAtipramataH / na ca jJAnagrAhakamAnasya tadbhivamyAbhAvAttadabhiddhiH, svaprakAzatayA svamAnakatvAttasyetyarthaH // raghu0 TI0 / tathAtvepi viruddhadharmAdhyApi yadyabhedamtadA dahanAdadanyopazamanamuda kAcca dAhaH myAdityarthakriyAmaGkara: evaM dAhArthamudake udanyopazamAthaM ca dahana pravRttiH syAditi pravRttimaGkaraH / vivecanaM ekAgrahe'nyasya grahAM bheda jAnamityanye / parama dati / bhede hi kadAcida kA grahe pAtaradAte, na ceha tadamti, For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 Atmatattvaviveka saTIka nauladhavastAkAratvanaiva sva prakAzena grahaNAt bhinnatvA deva ca jJAnAntareNAgrahaNAtathA va vivecanAbhAvAdevAbhedamiddhirityarthaH // tat kimaGga! pariNatazAnterAzramapadamiva vijJAnamAsAdya vyAlanakulAderiva nauladhavalAdeH zAzvatikavirodhatyAgo nibhRtavairANAM tatphalatyAgo vaa| zAGka0 TauH / aGgeti sambodhane / jAnAkArANAM naumla dhavalAdaunAM virodha eva nAsti / virodhe matyapi kA bheda salaM nAstIti vikalpArthaH // bhagau 0 dau / jJAne viruddhadharmAmAsAdyanna bhayaM tat ki naniSTha dharmayonirodha eva nAsti yahA bhavannapi meM na bheTAyetyAha / tat kimiti / aGgeti mApamambodhanam // raghu0 Tau * / tatkimityAdi / nauladhavalAdaunAM jAne na virodhaH satyapi vA tasminna jJAnabhedakalamiti vikanyArthaH / / na tAvat prathamaH, parasparaniSedhavidhinAntarIyakavidhiniSedhayoravirodhe jagati virodhocchedaamaGgAt / na caivamastvityattarepi nitiH, kathamapyuktarUpatAyA anivRttaH, tAvanmAtrazaroratvAcca virodhasya siddhireva ca bhedamihirato na dvitiiyo| For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 436 zAGka ttau| paraspareti / parampara vidhivyApyaniSedhayoH prsprnissedhvyaapyvidhyorvtyrthH| zrAdyo naulapotAdaunAmanyo bhAvAbhAvayorvirodhaH na cAvirodhe virodhocchedapramaGga ityApAdyApAdakAbhedaH / evammatayoravirodha kvApi virodho na syAditi sAmAnyavizeSabhAvamAzrityApAdyApAdakayorbhedAt / yadvA naulatvaM yadi pautatvAbhAvavyApyaM na syAt pautavRtti syAditi viziSTavApAdyam / nanu virodhopi jJAnAbhinna evAtaH mopi mAstu. kinachinamityata paah| na ceti / ukarUpatAyA iti / naulAdaunAM parasparavirahavyApyarUpatAyA ityarthaH / nanu bhavatvevaM kicAta ityata paah| tAvanmAtreti / parasparavirahavyApyatAmAtrazaroratvAdityarthaH / virodhAbhAve vipratipatteranudayAt kathApravRttireva na syAt na myAca jJAnAnAmapi mitho bheda dati bhAvaH / tasiddhiriti / virodhamiddhirityarthaH / na dvitIyopoti / nibhRtavairANAM tatphalaparityAgo vetyapi pakSo nAsti / ayameva hi bhedo bhedaheturvA yadviruddhadharmAdhyAmaH kAraNabhedo veti tvayaivAbhidhAnAdityarthaH // bhago * Tau / paraspareti / paramparAbhAvavyApyayorityarthaH / avirodha dti| atra yadyapyApAdyApAdakayorabhedastathApi viruddhatvaprakArakapramAviSayatvAbhAva pApAdyaH / yadvA naulatvaM yadi pautavAbhAvavyApyaM na syAt pautakti syAditi viziSyaivApAdanam / nanu naulapautau jJAnAtmakAvatajjJAne mahopalammAna tayo virodha For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 440 Atmatatvaviveka maToka iSTApattirityAha / na carcAmAsa / ukarU tAyA viruddharUpanAthA ityarthaH / evaM marveSAmavirodha vipratipattyabhAvAt kathAyAM pravRttina syAt, antato virodho'sti virodhI nAstotyanayorayakarItyA virodho na syAditi ghAtAttayo viruddharUpatA mantavyetyarthaH / tAvanmAtreti / naulapItayonirAdhe bhAmamAna eva jJAyamAnatvAdvirodhastadabhayAkArapratibhAsanAdeva miyati, anyathA jJAnAnAmapi na mitho bheda ityakanjAnamAtrapayavamAnADhatamatapraveza ityarthaH / keci ivadamagrimayanyana yojayanti, tAvanmAcazaroratvAt . jiruddhadharbhamAtrAtmakatvAt, nayA , tiruddha dhammasiddhireva bheda middhiriti dvitIyapakSoei nAstItyarthaH / / ragha* Tau / paraspareti / yadyapi naubadha lAdInAmekavidhAvitaraniSedhaprauvyepi naikaniSadhe itara vidhidhauvyam, hatoyaprakArasyApi sambhavAt, tathApi paramparAbhAvavyAyavamA tAtpayam / bhamudita bhAvAbhAvAbhiprAyeNa, nauladhavalAdyabhiprAyeNa cAdhamAtra(1)mityapi vadanti / parasparAbhAvavyApyamAya naulaajayoravirodhe vizeSAttathAvidhAnAmitareSAmapyavirodhApattiH, tathA ca bAhyAnAmapi nauladhavalAdInAM gavAzvAnAM ca bhedo na siddhyet, tanmUlasya viruddhadharmAdhyAmasya nigamAditi bhAvaH / vijJAmavAdinAM nedamaniSTamityabhiprAyikAmAnAM nirasyati / na caivmiti| nakarUpatAyAH parasparAbhAvavyAcyatAyAH / tAva (2) nAntaroyakAntam iti 3 pa0 diyaa| vartate / For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir . parasparAbhAvavyApyatvamAtrarUpatvAt / mAtrazarauratvAt. bAhyAnAM bAhyavijJAnayorvijJAnAnAM ca bhedavirahe'dvaitamatAvalambanam, na ca vinA bhedAmyupagamaM vicArArambhasambhavatya vyaktau bhaviSyati / tatsiddhireva virodhasiddhireva bhedasiddhisvatparyavasAyinau vA // 441 yastu bAhye virodhaparipAlanAya vizeSo darzitaH sa teSAmevAstu | yadi hi viruddhadharmAdhyAsasya bhedasAdhakatvaM prati samAzvAsaH, kimarthakriyApratiniyamopanyAsena / na cet, tathApi kiM tena, sopi kriyayorviruddhadharmAdhyAsena bhede sati syAt / anyathA * TaoN* / nanvarthakriyApratiniyamaH pravRttiniyama bAhya bhedaka : sa ca jJAne nAstauti jJAnaM kathaM bhidyatAmata zrAha / yastviti / bAhyepi tayorbhedakatvaM virodhAdhInaM, sa cedvirodho jJAnapyasti tadA tadapi bhidyetaiva, anyathA zrarthakriyANAM pravRttInAJca bhedo na syAdyato bAhyaM bhidyetetyarthaH / vizeSa iti / arthakriyApratiniyamarUpa ityarthaH / sa teSAmiti / arthakriyApratiniyamena bAhyAnAmeva bhedo'stviti / yadi hauti / tadayaM samudAyArthaH, viruddhadharmAdhyAso bhedako na vA, prathame jJAnamapi nauladhavalAkAraM tato bhidyeta / zranye'rthakriyAbhedopi na syAna syAcca tadadhauno bAhyabhedaH / kimartheti / tadantareNApi viruddha 56 For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 vyAtmatattvaviveke maTauke dharmAdhyAse naiva bAhyabhedamiddheH / na cediti / viruddhadharmAdhyAmo yadi na bheda kastadA'rtha kriyApratiniyamopi na syAdityarthaH // bhagau * Tau / nanu parasparAbhAvavyApyatvamAtraM na virodhaparauram, kinvarthakriyApratibhAmaniyamamantarbhAvyatyata Aha / yasviti / kevalo yadi viruddhadharmAdhyAso na bhedakastadArthakriyApratiniyamo na syAt, na hi tasyA papi bhedo'rtha kriyAntarabhedAt, alavasthAnAt, tathA ca tAM vinA kevalAttatra bhedamiddhAvanyatrApi tatheti kimaryakriyA pratiniyamenetyarthaH / / ragha0 ttau| ma teSAme nAstviAta mopahAsam / mopi arthakriyAniyamopi / arthakriyAyA arthakriyAntarAnusaraNe'navasthA, na cAnasthitArthakriyAmannAno'sarvajapuruSavedya iti // anyacca yathA bAhye'rthakriyApratiniyamo na syAditi daNDastathA jJAnepi pratibhAmaniyamo na syAditi daNDa ev| zaGka 0 Tau / nanu yathA yadi bAhyAnAM parasparaM bhedo na myAtadArthaprati niyamo na syAditi bAhyabhedamAdhane vipakSadaNDaH tathA jJAne nAmti yena tadbhedoGgIkriyetetyata Aha / anyacceti / pratibhAmaniyamo na syAditi / naulajJAnamapi pautAkAraM bhavet pautajJAnamapi naulAkAraM bhavedityarthaH // For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| 443 bhagI * Tau / kiJca yathA ghaTapaTayoravirodhe'rthakriyApratiniyamo na syAditya niSTApattirevaM naulapautayoranyonyajAne'nyonyaM na bhAmata iti pratibhAmaniyamo na syAt, naulapautayorbhedAbhAvAt, tathA ca tayoranyonyajJAne'nyonya bhAsenetyaniSTamApadyatetyarthaH // ragha0 Tau 0 / azya bAhyAnAM bhede mAdhye'rthakriyA niyamAnupapattiramti vipane bAdhikA na tu jJAnasya bhedai kimapaNetyata Aha / anyacceti // kva pratibhAmAmAkayaniyamaH, sahaiva pratibhAsopi svAditi cet, na sahAnupalambhamamAkaye bramaH, kintu naulasvara pautatvena pautasyaiva naulatvenAnupalammam / sasva mataM sarvAvarodhAnAm / zAGka * ttau| nanu pratibhAniyamA na sthAditi nedamaniyaM, nauladhavalAdInAM sahaivopalambhasya mayAbhyupagamAditi bhAsate / keti / naulapotAdaunAM sahaivopalamAna pratibhAmamAGkApi naulamyaiva potatvena gautamyeva naustatvena bhAnaM tvayA nevyate tadevApAdyate, naulapItAdaunAM virodhAbhAvAditi pariharati / na mahAnupalammamiti / pAvirodhAnAmiti / bAhya pi virodhAnAM tadeva mUla yade kamyA parAtmatayA'nupallambha ityarthaH // For Private and Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveka maTIka __ bhagau * tto| nanu naulasya pItAdinA mahopalammadarza nAnna tatpratiniyama itaussttaapttirityaah| kati / na viSayapratiniyamamAtra pratibhAsAsAyaM brUmaH, kinta pautatvenopannambhAnolavenopalambho bhinna dati, tathA ca prakArataH pratibhAmaniyamo na syAdekajAnA bhinnatvAnIlapautayorityApAdanArtha ityAha / maheti / ma eveti / prakArata: pratibhAmaniyamaH, prakArata eva virodhanirUpaNAdityarthaH // ragha Tau / pratibhAmasya niyamomAryama, taJca svarUpata: prakAratatra, tatrAdyasyA siddhi prAGgane / vati / maheveti / naula. potAvamAhino jJAnamya naulapautAkArayostenaiva pratibhAmanAdityarthaH / dvitIyamabhyapetya nirAkaroti / neti / kinviti / naulAkArasya jJAnammA pautAkAratvena pautAkArasya ca naulAkAratvenAnupalambhaM tayorabhedabAdhakaM brama ityarthaH / tayorabhede ii ekaikAkArasyApi jJAnasyobhayAkAratAyAmubhayAkAratve nopalambhapramaGgAt / sa eva kamyAgyAtmanA nupalambha eva / marvavirodhAnAm bAhyAntaravirodhAnAm // anythoplmbhaanuplmbhyorsiddhirev| yapi nopalabhyata ityacyate tadapyapalabhyata eva, yadidamazvAdikamupalabhyate tannopalabhyata ityuktyaiva nivRttaH / tenAtmanA nopalabhyata iti cet, tat kiM mahopa For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 445 lambhepi naulAtmanA pautamupalabhyate yato na virodhaH syAt / tasmAdabhAvapi virodhau samau kSamau caabhedvisrjne| kevalamekasya prauDhiH subhagAbhikSukanyAyena yadi syaat| zaGka0 Tau! nauladhavalAdInAM mahopalambhAdavirodhazcettadopalambhAnupalambhayorapi virodho na syAt, kadAcittayorapi mhoplmbhsmbhvaadityaah| anyatheti / amiddhireveti / virodhAdhauno hi bhedo virodhazvAmita tadaikazeSa evetyekatarAmiddhirityarthaH / etadevAha / yadapauti / anupalambhasyAbhAvAdityarthaH / maitrastvayA nopalandha iti pRSTonupalabdhamaicopyupalabdha eva maitra ityaranivRttiprasaGgAdityAha / yadidamiti / nanu(1) yadhupalambhonupastambhAtmanA upalabhyetAnupalambho vA upalambhAtmanA veti tadA tayoravirodha: syAnna caivamityAha / teneti / nauladhavalAdAvapi mahopalambhamA na tvekAtmanA'nyasyopalambha iti kathaM na tatra virodhaH sthAdityAha / tatkimiti / pratibhAmabhedAya tatrApi virodhaprauvyamupasaMharati / tsmaaditi| ubhAvapi bAhyagatajJAnagatau bhedau pravRttiniyamakatAvityarthaH / pravRttipratiniyamAdhaunasya bAhyabhedasya tvayApi puraskRtasya saubhAgyAt prauDhirasmadApAdyamAnasya pratibhAmAdhaunajJAnabhedasya tvayA'nabhyupagamAdaprauDhirityarthaH / bhikSuvimarjane darbhagAyAH prAdhAnyamamahamAnayA (1) nanvayamupalambho iti 3 pu0 pA0 / For Private and Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke subhagayA svayameva bhikSurvimajita iti sbhgaabhikssuknyaayH| yadi sthAdityatra ladA syAditi proSaH / yaddA yadiparamasahyamtu viraha itivana poSApekSA // bhagau 0 ttau| yadi ca naivaM tadopalambhAnuparasambhayoraNekajJAnagocaratvenAvirodhe yadapalabhyate tantropalabhyate yacca nopalabhyate tadapalabhyata eveti tayovirodhagraha eva na syAdityAha / anyayeti / yadidamiti / idaM bhUtalam / yadapalabhyate ma eva ghaTavattvopalambha ityatyaiva nivRttirityarthaH / teneti / upalambhatvenAnupalambhastattvena copalambho nAnubhUyata ityarthaH / tat kimiti / taIi naulapautayorekajJAnaviSayatveSyanyataramAdhAraNakaprakAravattayA nAnubhUyata iti prakAratAmAkaryamastyevetyarthaH / ubhAvapauti / ubhau bAhyajJAnavRttau virodhau / abhedavimarjane bhede mamau~ / samatvAdityekasyaiva jAnavRttereva tasya prauDhirbhikSukaprasthApanepi darbhagAyAH prAdhAnyamamahamAnayA subhagayeva prasthApita iti nyAyena yadi syAdityarthaH / ragha* Tau / upalambhAnupalambhayozca rUpabhedAnivezane upalabhyamAnatvAnupalabhyamAnatvavyavasthA na syAdanupalabhyamAnatvenAbhimatasyopalabhyamAnatAyA upalabhyamAnatvenopetamyacAnupalabhyamAnatAyAH suvacatvAdityAha / anyatheti / yadapi gavAdikam / katha tadupalabhyata ityata paah| yadidamazvAdikamiti / evaM yada For Private and Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| zvAdikamupalabhyata ityacyate tatropalabhyate, kathaM tatropalabhyate. yannopalabhyate gavAdikaM tadeva taditi / zratha gauvinopannazyate nAzvatvena, azvastu azvatvena na gotveneti na tayorabheda pati yadi nadekajAnagoca rAvapi naulapItAkAgai naulapautAkArAgyA mupalabhyate na pautanaulAkAratvAbhyAmiti tayorapi nAbhedaH / na caika jJAnaM bhinnobhayAkAraM bhavitumarhati, tavAkArAkAriNorabhedAditi zaGkottarAbhyAmAi / tene tyAdi / mahopalambhe naulapautAdimamUhAlambane / ubhau bAhyAcajAnaniSThau / etenaikameva vicitra jJAnaM naulapItAmsAmAkArAbhyAmupalabhyata iti pratyakrama, gavAzvayoriva naulapItAkArayorapi vijJAnayoH pratibhAmabhedAdinA niyatabhedamiddheH, anyathA tayorapi kvacit maGkaraprasaGgAt / mamau pramANapratItatvAt // etena vivecanAbhAvopi nirastaH, AkArayorasambhedena vedanasyaiva vivecntvaat| prAGka * Tau / tadevaM vijJAnasya viruddhadharmAdhyAmAjhyaM nAstauti yatpareNokaM tanirAkRtya vivecanAbhAvastu paramo nirvAha(ka) dati yatpareNokaM tanirAkaroti / eteneti / pratibhAmabhedavivecanenetyarthaH / zrAkArayoriti / nauladhavalAkArayorasajhedazcatmA dhitastadA tadAkArajJAnasyApi bhedenaiva vivecana middhaM yata ityarthaH // For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 yAtmatattvaviveke uraTauke bhagau . Tau / jJAne bAhyavana vivecanamityatra dUSaNamAha / eteneti / virodhopasthApanena / naulapItAdyAkArayoramAyaNa vedanameva vive padArtha ityAha / pAkArayoriti // ragha0 Tau. / amiddhatvena vivecamAbhAvo na jAnAbhedamAdhaka ityAha / ejeneti // api ca kSaNikatAyAmekapuruSApekSayA bAhyasyApi kuto vivecanam / nAnApuruSApekSayApi sandigdham / pareNa parasyAvedanAt kva sandeha iti cet, abhedenaiva, tattvavivecanaM sAdhyama, tathA ca kiM tenopnystenaapi| zaGka0 Tau / api ca bAhyajAnayorubhayorapi vivecanAbhAvastulya ityAha / api ceti / keti / bAhyasya caNikatvena bhedagrahakAle vinAzAt kva vivecanamityarthaH / yaddA bAhyena mahopalambhaniyamAdyathA jJAne vivecanAbhAvastayostathA mahopalandhayo lapautayostena puruSeNa vivecanAbhAva ityarthaH / nana yo naulapotAvekena puruSeNa mahopalabdhau tayomatadAnoM meva puruSAntareNa vivecanaM sambhavatyevetyata Aha / nAneti / puruSAntareNa tadA tayo vivecanamiti nizcayo nAsti mandehastu tajjJAnepi mahopalabdhayorapi naulatajtAnayo: puruSAntareNa vivecanamambhavA-- dityarthaH / nanu puruSAntareNa jAnayoryAhyagrAhakayorvA bheTo For Private and Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhA bhagavAdaH ! 888 grahIyyata ityAdyAkAramsandehaH tadA sthAdyadi bhedena grAhyagrAhakabhAvo bhavena caitadamtItyAha / ghareNani / jAne vivecanAnapapattyA grAhyagrAhakayorabhedambayA bhAdhyate tadabhayAbhede ca vivecanAnupapattirityanyonyAzraya iTA pAha / diyeti // bhago tto| tatraiva dUSaNAntaramAha / api ceti / yadi yena jJAnena maha yadapalabhyate tena maha tasthAbhedaH mahopalambhaniyama iti jAne vivecanAbhAvastadA daNikathornolapautayoH mahopalabdhayorna kAlAndare tenaiva puruSeNa pRthagupastambha iti bAhyapi vivecanAbhAva evetyarthaH / nanu tadaiva tayoH puruSAntaraNa pRSa gupalambho vivecanaM sthAdityata paah| nAneti / aba nizcayAbhAvAt mandeho vAcyaH sa ca jJAnepoti ma vizeSa ityarthaH / nanu pareNa paravedane na viSayaviSayibhAvaniyAmakamiti khemeva svasya vedanAna jJAne tatmandeha ityAha / pareNeti / jJAmanya svayAhyAbhede sAdhye vivecanAnupapattiH sAdhanamukam, tatrAmiAdvArArthamabhedenaiva grAhyayAhakabhAva ukastatra ca mAdhyA vizeSa ityAha / abhedenaiveti // raghu0 TI0 / athaikAyahaNe'nyasya yahaNaM vivecana, na ca vicitrajJAnagatayonaulapautAkArayostathA mambhavati, svamamvedanamamvedyatvAta, avicitrajJAnagatau ca naulapautAkArAvanyAveva, zrAkAriNAM bhede tadabhimAnAmAkArANAmabhedAnupapatterityata Aha / api ceti / 57 For Private and Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 450 Atmatattvaviveke saTauke vivecanAbhAvastasyAM vyako tajjAtauye sarvatra vaa| zrAdyeSyekasya puMsaH puruSAntarasthApi vaa| prathame, kSaNikatAyAmiti / kSaNikayonaulapautayorekapuruSoyeka jJAnagrAhyayostena puMmA vivecanasyAbhAvAdityarthaH / carame, nAneti / ekapuruSavedyasya naulAdeH puruSAntareNa grahaNe nizcayAbhAvAt mandeho vAcyaH, ma ca jAnAkArepi tulya ityrthH| etena tenaiva puMsA kAlAntare bAhyasya smaraNAdilakSaNaM vivecanaM pratyaktaM veditavyam / anyenAnyasyAvedanAttadbhinnena puruSAntarauyajJAnena na tajJAnAkAravivecanamambhAvanetyAzaGkate / pareNeti / nirAkaroti / abhedenaiveti / abhedamiddhiparyavasAyinyA bhede grAhyayAhakabhAvAnupapattyaivAvivecanaM mAdhyam, tathA ca kimantargaDunA'vivecanena / na caivamevAstu, tamyA apya middheH / api ca bhinnayona cevAyagrAhakabhAvaH, kathaM tarhi bAhyayorapi mahopalabdhayornI lapautayovivecanam / ekaikayAhiNA jAnAntareNeti cet, tadapi tato bhinnamabhivaM vA / bhivaM cet, na tarhi grAhyagrAhakabhAvaH / abhinna cet, paryavasitaM tarhi paJcAnAmabhedena, tadabhinnAbhinnasya tadabhinnatvAt, tathA ca kuto vivecanam / evaM ca mahopalambhaniyame niyamAMzo vyartha iti draSTavyam / paraM ca vivecanAbhAvajAnaM vivecanaM grahAti na vA / gvAti cet, siddhaM tarhi bhinnasyApi grAhyatvam, vivecanasyAnekapadArthaghaTitamUrtikatvAt / na cet, nAbhedAnumApakam, prabhAvamAtrasyAnaikAntikatvAt / vastugatyA vivecanasyAbhAvo nAnaikAntika iti cet, asvidameva jJAnaM taM tamartha grahAti na For Private and Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra veti vividhatAm / niyama iti / evaM www.kobatirth.org bAhyArthabhaGgavAdaH / grahaNe paraM tadyadi na jJAtam kutaH parasya pareNa vedanam // Acharya Shri Kailassagarsuri Gyanmandir 451 bhikSasyApi grAhyatvamagrahaNe tu na parasthAvedanAdavivecanaM sAdhyam, mAdhyamiddhiH / jJAtaM cet, siddhaM tajjAtIyasya tu bAhyavadijJAnasyApi vivecanasvasamvedanabAdhito'yaM biruddhadharmmAdhyAso meveti / na bhedasAdhaka iti uSTralaguDakam, samvedanenaivAsya sAdhitatvAt / zaGka0 Tau' / nanu caNikatayaivekA naulavya ktiH pautavyatitastena puruSeNa vivicyatAM, nIlajAtIyaM pautajAtIyAdbhinnamiti bAhye vivecanamastyevetyata zrAha / tabjAtIyasyeti / tarhi naulajAnajAtIyaM pautajJAnajAtIyAdbhinnamiti vijJAnepi vivecanamastyevetyarthaH / : nanu naupattaviSaya ke kajJAnasyaikatvenAnubhavAdviruddhadharmAdhyAsena tadasAdhanaM bAdhitamityata zrAha / sambedaneti / evaM sambedanameva hantumupakrAntaM tadeva bhedaM haniSyati, tathA ca kurUpa hanyatAmiti zrutvA kurUpahananAya prathamamudreNaiva laguDaka gRhItamiti nyAyamanubhavatItyarthaH / naulAt pautaM bhinaM naulajAtoyAta pautaM bhinnamiti vAcyepi samvedanAdhIna evaM bheda: ma kathaM tenaiva bAdhyatAmiti siddhaM viruddhaDhayAkAraM jJAnamapi viruddhadharmAdhyAmAnimiti bhAvaH // For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke __ bhagau* Tau / bAhyatannAtIye vivecanamantyaveti jAnepi tuyamityAha / tajjAnauyasyeti / nanu naulapItajJAnasya viruddhadharmAdhyAsena bhedamAdhanaM bAdhitam, naulapItayorvirodhenubhUyamAnepi tadviSayajJAnasyAbhedAdityata Aha / samvedaneti / kurUpahananaprastAve kurUpatara uSTra eva lagaDaM grahotvopasthita iti nyAyamidamanuharatItyarthaH / atra hetmaah| samvedanenaiveti / naulamidaM na pautamiti jAnenaiva virodhamya mAdhitatvAt tenaiva kathaM tabAdhaH, anyathA'viruddhadharmAdhyAmena jAnaikyameva kiM na mAdhyate, yadi tajJAnakyaM mamvedanabalA, syauyate, tadA viruddhadharmasthApi tata eva middhiriti jAnaviSayayorabheda ena bAdhyata ityarthaH // raghu0 Tau / dvitIye, tannAtauyeti / viruddhadharmAdhyAmAt mambinedaH mAdhyaH, ma eva tu nAstyanubhavabAdhitatvAdityAya nirAkaroti / samvedaneti / evaM bravata: katamobhiprAyaH, ki naulatvAdaunAM virodha eva nAsti, kiM vA vijJAnasya tadvattvama atha tadanavagAhitvam / nAdyaH teSAM virodhasya sAdhitatvAt / dvitIye tu siddhaM jJAnAnAtmanopi grAhyatvam / hatIyetvAha / ulaguDakamiti / athAyamAzayaH, yathA bhavatAM naulapItAdyAradhe'vayavinyekatrAnekarUpamamavAyAyogAdatirita citraM rUyam, tathA'smAkamapyekatra vijJAne'nekAkArAsambhavAdatirika eva citrAkAra iti, bhambhAvyatApyayamidaM citramiti jJAne, na vida For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baadhyaarthbhnggvaadH| 453 nolamidaM ca pautamete naulapote mitho bhitre ityAdike / vyakaubhavizyati cedamagre // hinastu tarhi prakAzamAnatA'nekatvaM viruddhadharmAdhyAsopyekatAma, tathApyekatvAnekatvavikalanaulAnAkAraprakAzasvarUpe kimAyAtamiti cet, tadidaM bhItaiH zacaninAyanam / niyatAkAratvameva TekatvamaniyatAkAratvaM cAnekatA, tannittau ca na naulAkAraM nApi naulpiitaadyaakaarmitynaakaarmevaavshissyte| * tto| nanu nauladhavalAdyekajAnakukSAveva prakAzamAnatyAnurodhAta praviSTamapi tadjJAnaM kathamane kaM syAnna ca tadekameva bhavitumarhati, viruddhadharmAdhyAmAdityekatvamanekatvaM ca vivAdapadajAne mAnaM mAmnu jJAnasvarUpa tu svasamvedanamiddhaM dunniramanam / tadakaM jJAnazriyA " dvivekavyavahAropi bhedApohaparomataH / ekAnekatvavikala: pakAzaH kevalo'tra man" // ityAha / hinastviti / tarhi tajJAnaM nekasvarUpaM na vA'nekavarUpamiti ni:svarUpameva paryavamantramityAha / tadidamiti / bhaute baraiH kSetranilAyanaM kSetrakevalaukaraNam / samyarakSAyai haNe nirasanoye mamyamapi niramtameveti yathetyarthaH / etadevAha / niyateti // For Private and Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 yAtmatattvaviveke saTauke ___ bhagau0 TI0 / nanu bAdhakaba lAdekatvAnekatvayodharmAyomitho virodhenaikavAbhAvepi dharmisvarUpeNa jJAnasyAbhedo'stvityata Aha / hinastviti / tadidaM masyopacayAya taNe nirAkartavye barbareNa sasyamapi nirAkRtamitivadityAha / tadidamiti / tat spaSTayati / niyateti // ragha0 Tau / shngkte| hinastviti / prakAzamAnatA anekatvamiti bhedagrAhyatvAyogAt(1) / prakAzamAnatA ekatvena prakAza ityanye / prakAzasvarUparakSaNAyaikatvAnekavanirAkaraNana, tasmiMzca mati prakAzakharUpameva na syAdityAha / tadidamiti / bhautaiH anabhijaiH / tadeva yatpAdayati / niyateti / nabitnau niyatAniyatAkArasvarUpaikatvAnekatvanivRttau / nirAkArameveti / tathA ca naulAdyAkAraprakApAsvarUpa iti yadana tayAhatamiti bhAvaH // syAdetat / pAramArthiko virudharmAdhyAso bhedaheturayaM kAlpanika iti cet. evaM tarhi mutarAmayatnasiddhaM sphaTikavarodhasya nirAkArazuddhatvam, AkAranikarastvanAtmeva sphuratItyubhayathaiva kAlAtyayApadiSTAH shoplmbhaadyH| (1) grAhyatvAropAt iti 3 pu0 pA0 / For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 455 zaGka0 Tau. / nanu naulapItAdaunAmavastutvAnahaTito viruddhadharmAdhyAmopyavastubhUta: katha jAnaM bhindyAdityAha / syAdetaditi / ubhayatheti / naulAdInAM pAramArthikatve 'pAramArthikatve cetyarthaH / tatra pAramArthikatve viruddhadharmAdhyAsAda kAdeva bAdho jJAnamya na lAdyabhede mAdhye aparamArthamato jJAnasyApAramArthikanaulAdyabhede mAdhye tu sutarAM bAdha ityarthaH / ubhayatheti / paramArthasadAkAratve nirAkAratve cetyartha iti kecit // bhagau* Tau / nirAkArazuddhatvaM svaatmiibhuutaakaarshuunytvmityrthH| ubhayati / jJAnamya pAramArthikatve'pAramArthikatve ca // ragha0 TI0 / ubhaya thApauti / prakAzamAnasya jJAnA(nAtmano naulAdyAkArasya pAramArthikatve kAnpanikatve cetyarthaH // api ca AstAM tAvaviruddhadharmAdhyAmacintA / yo'yaM grAhyagrAhakabhAgabhedo grAhyanaulAdibhedo vA cakAsti, sa kiM satyo'satyo vaa| satyatve ma eva doSaH / asatyatve nAyamAtmA vijJAnasyetyanAtmanyapi mahopalambhaniyamAdayogyatA ityanekAntAH / bhedo na prathata eveti cet, evaM tarhi astu tAvat marvajanaunapratItivirodhaH svavAgvirodho vaa| amiDA For Private and Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 Atmatatvavivaka saTIka starhi hetavaH / na hi bhedAprathane mahAthaM tavyApyatAM vA pshyaamH| tadasphuraNepi pakSAdipravibhAgopi katham, kaM ca bodhayitaM pratto'si kimarthaM ca, anvayavyatirekApratItau kiM ca hetobalama, kutazca vipratipattiH kIdRze ceti / so'yaM vidhAramArabhate, bhedaM tu mAmvRtamapi necchati, nUnamunmattopyanena jitaH / zaGka0 Tau. / ekadaNDimatamantarbhAvya doSAntaramAha / api ceti / zrAmtAM tAditi / doSAntaramevAca draDhAya dati bhAvaH / ma eveti / bhAmamAnamya bhedamya matlava grAhyAbhadamAdhane bAdha evetyarthaH / anekAnnA iti| pramatyamya bhedamya grAhyatve mahopAlambhaniyatakAditi hanumanya mAdhyama grAhyAbhedasyAmattvAdanakAntikatvamityarthaH / svavAgroidha iti / bhedapadamuccArayato bhedo na prathata dati khavAmbiodha ityarthaH / siddhAH svarUpAsiddhAH / tadvyApyatAmiti / tamya (yAyovyAyavyApakabhAvamya bhedagarbhavAdityarthaH / pakSAdauti / pakSapAdhyahetudRSTAnAdInAM bhede matyeva anumAnapravRttarityarthaH / kiM ceti / vAdinorapi bhedAbhAvAdityarthaH / kimarthaM ceti : tattvanirNaya - vijayAdaunAmuddezyAnAmamattvAdityarthaH / antyatirekayorapi bhedAbhAve pratItiranupapannA, pratItibhedAbhAve vimaddhA pratipattivipratipattirapi na syAttadabhAvAca na vivAdapadapravRttiriti marvathA sarvaca bheda tajjJAnayorapeotyAha / anvayeti // For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / pU7 bhagau 0 ttau| tathAhi, naulapautaviSayakajJAnasya pakSatve bAdhaH, ekasya viruddhaakaartaadaamyaanupptteH| alaukaviSayakajJAnasya ca pakSatve grAdyAbhedamAdhane bAdhaH, analaukajJAnasyAloka viSayatAdAtmyAsambhavAdityarthaH / sa eva bAdha evetyarthaH / anekAntA iti / yadi kAmAJciddaddhInAM pakSAhahirbhAvaH, tadetadanaikAntikAbhidhAnam, marvAmAM pacave tatra mAdhyAbhAve bAdha eveti bhAvaH / khavAgvirodha iti / bhedo na prathata ityatraiva bhedaprathanAdityarthaH / nanu tadaviSayapratau tyaviSayatvaM mahArtho vyApyatvaM cAbhedepi na viruyata ityata Aha / tadasmaraNa iti / balaM pakSamattvAdi / kutazceti / bhedajJAnaM vinA virodhajJAnAbhAvena vipratipatterabhAvAdityarthaH : sAmbalamapoti / jJAyamAnamAtramapautyarthaH / unmattopoti / unmatto hyaniSTamAdhane tattvAjAmAt pravartate, ayaM tu bhedo vidvAnapi sAmvatamapi taM neccha tAtyanena ma jita ityarthaH // raghu0 Tau. / sa eva bAdha ena / evaM grAhyayorbha de matyavAGgokAre grAhakasya tadabhayAbhedai bAdhaH / nAyamiti bhedasya jJAnAtmakatve jJAnasya jJeyabhinnatvApatteriti bhAvaH / vinApi bhedaM taviSayakapratautiviSayatvarUpaH mahopalambhaH sambhavatItyata Aha / nayApyatAmiti / tanneyatyam / taddhi tadaviSayakapratItya viSayabAdirUpaM na vinA bhedaM sambhavatIti / tadvyApyatAM teSAM hetUnAM mAdhyavyApyatAm, vyApte dagarbhatvAditi vA'rthaH // 58 For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir g57 Atmatattvaviveke saTauke vikalyArUDha eva bhedo vyavahArAGgaM nAnubhavArUDha iti cet, sopi satyo'satyo vA bhAsate na veti viklpaannaativrtte| zAGka * Tau / vikalpaH mavikalpakaH / anubhavo nirvikalpakam / tathA cApAramArthika - eva bheda iti bhAvaH / matya iti / matyo bhedo bhAmate. ca yadi tadA miTuM na: mamauhitaM jJAnamapi tvanmate bhedAtmakaM syAt tadanAtmakave ca bhedepi grAhyagrAhakabhAvamiddhiH / yadi ca satyo bhedo na bhAsate tadA bhedavyavahArAnupapattina hyabhAmamAnaM kiJciAvahiyate / prathAmatya eva bhedo bhAsate tadA tadabhedAt jJAnamayamadeva syAdanyathA bhede grAhyagrAhakabhAvasiddhiH / atha na bhAmate tadA na bhedavyavahAra ityarthaH // bhagau0 Tau. / nanu nirvikalpaka viSayatvena prAmANika eva bheda ekatvavirodhI, payaM tu kalpanAviSayatvenAman vyavahAramAtrAGgamityAha / vikalpeti / anubhavo nirvikalpakam / mopi vikanyArUDhopautyarthaH / satya iti / matyatve kaikasya viruddhatAdAtmyam, amatyatve tu kAlauka jAnayorabhedaH, bhedenaiva viSayatve hetavastacaivAnekAntA dUtyarthaH // raghu0 Tau / astu tarhi mAmvata eva bheda ityAzayavAnAzakate / vikanyeti / nAnubhaveti / anubhavo nirvikalpakam / tasya For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 454 manmAnAslamba natvena kAlpanikollekhAyogAt / mopauti / zramAmane kevalamya vA bhedasya bhAmane vicArAnArambhAt pratiyogyAdimilitasya ca mato'mato vA bhedasya naikamavijJAnatAdAmyamiti kathaM grAhyatvamiti // asannevAspharanevAdhyavasIyata iti cet, adhyavasIyata iti vivaraNAhametat / tadviSayavyavahArajananamadhyavasAyAthe iti cet, vyavahArApi yadyajJAnarUpaH, kathamasaMstena jnytaam| jJAnarUpazceta, kathaM niyAmakaM vinA tadviSayaH / svakAraNasAmagrIsAmarthyAditi cet, mo'yaM vyavahRtirUpajJAnAlaukabhedayorniyAmakAntarAbhAvepi kAraNasAmarthyamAzritya viSayaviSayibhAvamicchati, na tvanubhavAnubhAvyayoriti aura vihAya rucirarocakagrastasya sauviire| prA. ttau| aspharaniti / ajJAyamAna ityrthH| vicAragAmiti / vicArAmahametadityarthaH / jJAnAviSayepi bhedavyavahAra karoti vikanya ityAha / tadviSayeti / vyavahAropauti / vanmate jAnAtirikasyAmattvAditi bhAvaH / tadviSaya iti / bhedaviSaya ityarthaH / evaM sati naulAdInAmapi jJAnaviSayatvamiddhiriti bhAvaH / vyavahArakharUpaM jJAnaM svakAraNabalAttathotpanna yathA'slokaM bhedaM viSayaukarototyAha / svakAraNeti / vyavahati. rupajAnaJcAlaukabhedazceti indaH smaasH| anubhavAnubhAvyayoriti For Private and Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 460 Atmatattvaviveke saTauke nirvikalpakavastugrAhyayorityarthaH / vastubhRtaM naulAdi svakAraNamAmAdeva bhinnamapi viSayaukarotu kiniyAmakAntareNati bhAvaH / vastu viSayatAyAM svakAraNamAmarthyamambhavaH cauramiSTam, zravastuviSayatAyAM tadasambhavaH / mauvAraM kAnikam (5) // bhagau0 TI0 / nanu cAmanneva bheTaH mavikalpake bhAmate, natra ca jJAnabhinnasyaiva viSayatvam. mayA ca nirvikalpakaM pakSaukRtya nirvikalpakatvAdeva viSayAbhedaH mAdhyata iti nAnekAnta datyAha / amveti| aspharan nirviklpkaavissyobhvvityrthH| yadyajJAnarUpa iti / jAna bhinnamya cA'naukA mAgamAdityarthaH / vyavahatirUpajJAnaM cAlokabhedati dvandaH / anubhaveti / nirvikanyaka - tadviSayayorityarthaH / mavikalpakavanirvikanya ke pi bhede matyeva svakAraNasAmarthAdeva viSayaviSayibhAvamambhave vipakSabAdhakAmAvAbAnumAnamabhedasAdhakamiti bhAvaH ! cauramiti ! nirvikanyakaviSayasya mattvAt tatra kAraNamAmayaM mambhavatIti tat cauramiva, alokaviSayakamavikalpa ke tu tannAmtauti tat mauvAramevetyarthaH // raghu0 Tau / ampharan prabhAsamAnaH / adhyavamIyate vikalpena viSayokriyate iti prasiddhe'rtha anAtmanopi bhAnamasphuranityanena virodhazcetyAzayena pRcchati / adhyavamoyata datauti / (1) sauvauraM kAzmIram---pAThaH / For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . bAhyArthabhaGgavAdaH / tadviSayeti / tathA cAyavamIyate vikalyena svajanyacyAviSayokriyata ityarthaH / svakAraNabalAyAtAyaM vikantyamya vAdo mAt kazcideva vikaspaH kaJcidevAsantamaviSayamayi vyavahArayati ma marvaH sarvamiti bhAvaH / ___kecitta apharan nirvikalpakAviSayaH, tatraivAnAtmabhAna niSiddhamitya bhiprAyaH / itthaM ca nirvikalpakatadviSayayoreva grAhyagrAhakAbhyAmabhedaH mAdhanauyaH, mahopalambhAdau copannambhaH sAkSAtkAro vivakSaNIyo'to nAMzato bAdho nApyanaikAntikamityAhuH / kathamamaniti / vijJAnavAda jAnAtirikramA nayAmattvAt / / yadyapi vyavahArAtmakajJAnAma daviSayatve middhameva bhinnasyApi grAhyatvam, tathApyanyenAnyasya grahaNe'tipramaGgaM paramukhenaiva nirAkartumAha / kathamiti / svakAraNeti / evaM ca vyavahAravattajanakajJAnasyApyamajhedaviSayatvaM kAraNamAmAdaviruddhamityapi mantavyam / anubhveti| anubhava: saakssaatkaarH| tadviSayastvanubhAvyaH(9) / mato hi jJAna viSayatve indriyamatrikarSAdikaM niyAmaka sambhavatIti cauratulyatA / mauvauram kAcikam // bhedopi vikalyAkAra eva, na tu bAhya iti cet, yadyasannevAsau, kathaM viklyaakaarH| tadAkArazcet , kathamasanniti pribhaavy| astu tarhi sanneveti cet, (1) taviSayaH sannanubhAvya iti 3 pu0 pA0 / For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 bAtmatattvavike saTauke nanvayadarzi cevijJAnam, kathaM bhedprthaa| AkAradayadarti cet, kathamekaM saddayAtmakam / citrAkAramiti ceta, citramekamanekaM veti vikalpagilitameva tava pshytH| anekatve va ekavijJAnatAdAtmyam / vijJAnasyApi yAvadAkAramanekatve ka citrAkArasamvedanam, svsvmaacmgntvaat| ekatve va bhedprtautiH| ___zaGka0 Tau0 / nanu vikalyAninasyAlokabhedasya viSayatAM nAGgokurma ityAha / bhedepoti / kathamiti / vasvavastumostAdAmyAnupapatterityarthaH / tadAkAra iti / zrAkArAkAriNorabhedAditi bhAvaH / asviti / sammeva bhedo vikalpAkArostu tathA cana pUrvadoSa ityarthaH / atheti / payorbhedo rahyate tadabhayAviSayaM cedityarthaH / na hi pratiyogya nuyoginornolapautayorajJAnepi bhedajJAmamiti bhAvaH / nanu naulapautAkArayoranuyogipratiyoginorjJAne matyeva bhedajJAnamastu ko doSa ityata Aha / zrAkAreti / tarSi viruddhadayAkAraM jJAnamapi virodhAdekaM na sthAdityarthaH / ratnakaunimataM shrte| citrAkAra(dayAmiti / ma iyadarzi nApyada yadarzi kiM tu citrAkAramityarthaH / pracApi maiyAyikAbhimataikaguNaparazcitrazabdaH karbarArtho vA'ne kaguNapara iti vikalpayati / citramapauti / ekaM tAvatra bhavati viruddhadharmAdhyAmA, bApyanekamekajJAnatAdAtmyAbhAvapramaGgAt etadevAha / anekatva iti / tava pazyata ityanAdare SaSThI tvAM pazyantamapyanAdRtyetyarthaH / nanvAkAranikarAnurodhAvijJAnamapi bhidyatAmata For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir zrAha / vijJAnasyApIti / tathA ca tvadanumataM citrAdvainamanupapanna miti bhAvaH // 463 bhagau0 TI0 / kathamiti / zrakArAkAriNorabhedAdityarthaH / astviti / vikalpAkArasya bhedasya vikalpAbhinnatayA bhedaH banneva, na tvaloka ityarthaH / yayorbhedo vikalpaviSayastadvayaM yadi na vikalpaviSayastatrAha / zrayeti / pratiyogyanuyoginorajJAnAdbhedajJAnAbhAvAdityarthaH / tadubhayagrahaNapace doSamAha / zrAkAreti / ekasya vikalpasya viruddhAkAradvayAnAtmakatvAdityarthaH / citratvaM yadyekAne kobhayAtmakatvaM tadA virodha eva / atha jJAnavRttijatistadviziSTajJAnAdbhedavyavahAraH, tatrAha / citramapIti / citratvajAtiviziSTamapautyarthaH / tavetyanAdare SaSThI / vikalpya dUSaNamAha / anekatva iti / zratha tadAkAraM jJAnamapi naikaM, tacAha / vijJAnasyeti / mitho viruddhAnekAkArAvagAhitvA citratvaM tacetyarthaH / ekatva iti vijJAnasyetyanuSajyate, ekasya bhinAkAratAdAmyAbhAvAdityarthaH // 1 For Private and Personal Use Only raghu0 Tau0 sthAdetat / vikalpolikhito bhedo yadi tato bhidyeta, tadA dezyetApyanyenAnyasya grahaNam, na tvetadasti, kiM tu vikalpAkAra eva na cAkAra zrAkAriNo bhidyata ityAzaGkate / bhedopauti / zrapizabdAtrIlAdirapi / tathA ca jJAnAkArayoreva naulapau tayojanAkAro bhedo vikalpenolikhita iti na bAhyamambedanasaGkathApauti bhAvaH / zrayadarzi naulapautAdyAkAradvayAdarzi / Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke 1 pratiyogyanuyogyanule khino jJAnasya tAdRzavyavahArAnaGgatvAdityuktatvAt / atha nairantaryeNa yugapadeva votpannAni trINi jJAnAni bhedaM vyavahArayatIti cet, ekaM cedvijJAnaM nAnekadarzi, kathamasyaivArthasya siddhiH / anekadarzi cet, ekamyAne katAdAtmya virodhAsiddhamanyenAnyasya grahaNam / gUDhAbhisandhiH zaGkate / citreti / feerkAratvaM hi naulapotAdyatirikrAkAra vizeSazAslitvaM vA nIlAdyanekAkAratvaM veti vikalpena nirAkaroti / citramapIti / ka citrAkArasambedanam kva maulAdyanekAkAra saMvedanam zrasamvedane kathaM tadagrahaNam / ekatva iti / nIlAdyatirikaikAkAra zAlitve naulapotAdyanukhe tadbhedolekho na mambhavatItyarthaH // anaulAdyanekavyAvRttikRto'nekatvAdhyavasAya eveti cet, atAdAtmye kathaM vyAvRttaunAmullekhaH / tAdAtmye kathamanekatvam / ekatvepi kva tatkRtopi bhedAdhyavasAyaH / ullekhoyamasya vijJAnasya yadanekatvaM nAma, na punastattvAntaramiti cet, svarUpamasvarUpaM veti vAcyam / zradye anekasvarUpamekamiti ko'nyA vadedasusthAt / dvitIyastviSyata evAsmAbhiH kiM tu tvayeSyatAm / bhrAntirasAviti cet, tasyAmapi svarUpamasvarUpaM vA prakAzeta, prakArAntarAbhAvAditi / zaGka0 Tau0 / atra jJAnazriyaH samAdhAnaM zaGkate / anauleti / tadukraM jJAnazriyA - For Private and Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 465 "yadi svarUpamAkArAcitratekadhiyaH katham / bhedaH pratyarthatA buddhestadA'nyonyasya vedanam // mithastathApi vyAvRttau bAhyavastu kSaNasthitiH / bheTepyevaM dhiyasteSAM prakAzaghaTanA kathama" // ityAzaGkhyAha "jokamanyatve'paudaM vyAvRttyantaramauritam" / tadetatpariharati / atAdAtmya iti / vyAvRttayo yadi jJAnabhinnAstadA kathaM prakAzantAm / jJAnAbhinnA eva cettadA jJAnAbhedena tAmAmapyabheda eveti va citrAkAratvam / nanvastu vyAvRttInAmapyabheda evetyAha / ekalepauti / tathA cAne katvAdhyavamAyamAtratvaM tvanuAnIma iti ranakauH khavacanavirodha ityarthaH / nanu pratizabdavadavAstava evAyamunekho na tu vAstavo yenAnekatvaM tadanurodhAt jJAnasya bhvedityaashngkte| ullekhoyamiti / na punariti / anekatvameva na vastumiddhaM yaccitrAkAre jJAne tvayA''pAdyata ityarthaH / pariharati / svarUpamiti / yadanekatva mullikhyate tadyadi jJAnasvarUpameva tadA jJAnasyAnekatvamavarjanauyam / prathAsvarUpaM jJAnAbhinnameva jJAnenolikhyate tadA bhedepi grAhyagrAhakabhAva iti middhaM na: mamauhitamityarthaH / tvayeti / tavedamatyantamaniSTamityarthaH / asAviti / anekatvAvagAhI citrapratyaya ityarthaH / bhrAntirapi hi jJAnameva / tatrApi pUrvAko vikalyamtadavastha evetyarthaH // 59 For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 Atmatattvaviveke saTauke __ bhagau0 ttau| nanu naulapautAdyAtmakaskhalakSaNe'nekatvaM nAstyeva, anekAdhyavasAyazca vyAvRttiviSaya evetyAha / alaukAdauti / jAnADyAvRttInAM bhede kathaM viSayatvamityAha / atAdAtmya iti / athaika jJAnADyAvRttaunAmabhedaH, tabAha / tAdAtmya iti / ekajJAnatAdAmye vyAvRttInAM mAnekatvamityarthaH / ekatva iti| vyAvRtterityanuSacanIyam / ullekho'yamiti / jJAnaviSayamAtramanekatvaM na pAramArthikamityarthaH, tathA ca pAramArthikaviSayatvena vizeSitAH mahopalambhAdayo hetava iti nAnekAntA iti bhAvaH / svarUpamiti / anekatvena samaM jJAnasya tAdAtmyamatAdAtmyaM vetyarthaH / kiM viti / apAramArthikasya bhede mati viSayatvavat pAramArthikepi tadasviti tvayevyatAm, bhede grAhyalakSaNAnupapattervAdhikAyA prabhAvAdityarthaH / bhrAntiriti / hetaSu pramArUpaM jAna vivakSitamiti mAnakAntikamiti bhAvaH / tasthAmapauti / pracApi pUrvAka eva bhAvaH // raghu * Tau / bhavatAM naulapautAdirUpavilakSaNacitrarUpavadamAkaM naulAdyAkAra vilakSaNo vijJAnasya cicAkAraH, tasya caikatveSyamaulAkArAdyanekavyAvRttinibandhanastatrAnekatvollekha ityabhimandhi prakAzayati / anauleti| tA api vyAvRttayo vijJAnAzinA na vA / bhinAzcet, kathaM vijJAnena tdvtH| bhaTahotAnAM ca tAsAM na bhedAdhyavasAyanimittatvam / abhinnAzcet, kathamekajAnAbhibAnAM tAsAmanekatvam / ekatve ca kathaM tatkato bhedAdhyavasAya For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhavAdaH / 167 iti nirAkaroti / atAdAmya iti / syAdetat / mA bhUdanaulAdhane kavyAvRttinibandhano'nekalAdhyavamAyaH, svakAraNabhAmarthAyAtastu myAt, tahAnekatvaM kAlpanikamiti na vAstavauM vikalpakatAM viruNaddhautyAzaGkate / umlekha iti / anlekhaH ullekhamAtram, ulikhyate paraM vikanyenAne katvaM na tu vAstavamityarthaH / svarUpamiti : tadanekatvaM jJAmAdabhinna bhinna vetyarthaH / dvitIya rati / jAnena khabhinayAnekatvasya prakAza ityarthaH / vikalpasya bhramatvAttatrAmatprakAzo na viruddhyate 'satprakAzanasvabhAvatvAsAna, virudyate tu nirvikalpake, tamya tanmAcaprakAzanazIlatvAdityAzaGkate / bhrAntiramAviti / nirAkaroti / tasyAmapauti // syA detat / yathA'tat tattayA parisphuradapi na vastugatyA tadeva, tathA tadapyatattayA parisphuradapi nAtadeva, tataH svarUpasyAtattayA prathanepi na kAcit grAhyalakSaNakSatiriti cet, yadyatattApi parisphurantI svarUpamevAsya syAt, syAdapyasyopanyAsasya prstutopyogH| asvarUpasya kathaM prakAza iti cet yadyapi tathA vakSyAmaH, tathApyatattA kathaM tasya svarUpamitItopi dauyatAM dRssttiH| ___ zaGka0 Tau0 / na hyavidyAsamAropitAkAraH paryanuyogamahatauti kaurtimatamAzaGkate / syAdetaditi / ataditi / bharajataM zukrisvarUpaM tattayA rajatatayA sphuradapi yathA na vastu For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke gatyA rajatameva tathA tadapyekamapi jJAnaM pratattayA anekatayA sphuradapi na vastugatyA anekameva tataH svarUpasya vijJAnamyAtattayAnekatayA sphuraNepi bhedena grAhyagrAhakabhAvo bhavatyeva, nAsmanmate grAhyalakSaNakSatirityarthaH / yadauti / atattA anekatA citra pratyaye sphurantau yadi citrapratyayAtmA bhavettadAya samAdhiH syAdapi, na tvevamekasya citrapratyayasyAne kAtmakatvamaGgasya darvAravAdityarthaH / nanu tattA cet sphurati tadA mA svarUpameva vAcyA asvarUpasya sphuraNAnupapattarityAha / asvarUpasyeti / yadyapIti / marvatrAsvarUpameva grAhakazAna bhinnameva mpharatauti grAhyayAhakalakSaNaM vakSyAma evetyarthaH / ataditi / asvarUpamanekatvamityarthaH // bhagau0 Tau. / yatheti / yathA rajatatayA bhAsamAnApi zukrina rajatameva, na vA kriH zaktyanAtmatayA bhAmamAnA zukrarminA, tathA citrapratyayasya yadyapyanekatvaM jAnatAdAmyameva tathApyanAtmatayA bhAmata ityabhedAnna grAhyalakSaNakSatiritarthaH / tathA ca bhinnatvaM jJAnasya prakAro na vizeSyam, grAhyatvAdihetau ca grahaNa vizeSyatvaM vivakSitamato nAnekAnta iti bhAvaH / yadauti / viziSTajJAne vizeSyavadvi poSaNasyApi viSayatvA de ca tadabhAvAt tatsvarUpatvamapi jJAnasyA varjanauyamityaka eva doSa ityarthaH / akharUpasyeti / bhinnayorviSayaviSayibhAve niyAmakAbhAvA dityarthaH / yadyapIti / tatra niyAmakaM vakSyAma eva - - dena viSayatve kathamatattA jJAnabhinnA taviSaya ityapi dRzyatAmityarthaH / For Private and Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 466 raghu0 Tau0 / vikalpanAnyamyAmata dUva nirvikalpakenApyanyasya mataH prakAzanamaviruddham anyenAnyasya mata vAmatopi prakAzane'tiprasaGgaH mamAno na hi ghaTAdivikalpAH kUrmaromAdikamapi viSayakurvanti, kAraNasAmarthyena niyamanaM tu nirvikalpakasyApi na vAryata iti, grAhyatvaM hi graha vizeSyatvaM bhede viruhyate, tena na nirvikalpakasya svabhinnavizeSyakatvam, na tu graha vizeSaNatvamapi, bhrAntau cAnyadvizeSaNameva na cAmadvizeSaNabhAnAdeva vastunaH svarUpahAnirityAzaGkate / syAdetaditi / yatheti / yathA sthANuH puruSavanAbAhya vA jJAnAkAro vA bAhyatvena bhAsamAno na puruSo na vA bAhya:, tathA'bhinno vikalpopi bhinnatvena bhAsamAno na bhinna iti grahavizeSyatvaM nAnupapannamityarthaH / anyasyAnyatra vizeSapAtve sarvasya sarvatra vizeSaNatvApAtAdanAyatyA vizeSaNatvamapyabhedenaiva tvayA vAcyamityAzayavAnnirAkaroti / yadauti / zranyasyAnyavizeSyatve sarvasya sarvavizeSyatvaM syAdityAzayavAn zaGkate / zrasvarUpasyeti / prakAzo jJAnavizeSyatvam / bhede vizeSyatve'tiprasaGgena bheTe vizepaNatve'tiprasaGgo na vAryata ityAzayavAnAha / tathApauti / tasmAdvede vizeSaNatvavadvizeSyatvamapi svIkAryam parihAryaM vA vizeSyatva - vadvizeSaNatvamapautyubhayathApi pacahAnirbhavatAmiti bhAvaH // kazcAsvarUpasphuraNe doSaH / nAyaM bhinnayorvedyavedakabhAvo vyApAra nibandhano niyatasya tasyAbhAvAt, nApi tajjAtinibandhanaH kazcitkaJcitpratijJeya iti For Private and Personal Use Only - Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 470 Atmatattvaviveke saTauke vyavasthAnupapattiprasaGgAt, na hi nisargasiddhAnAM gotvAdaunAmIhazI rItiriti cet / nanvayamabhedepi doSastadavastha eva / tathAhi svasya vedanamiti nAyaM vyApAranibandhano vyavahAraH svAtmani tadabhAvAt, nApi jAtinibandhanaH sAdhAraNyaprasaGgAt, na hi jAtyaiva gauH svAtmAnaM prati na tu paraM pratIti niyamo dRSTaH, na ca jJAnaM svasyeva parasyApi vedanaM sarvasarvajJatvApattaH / ___zaGka0 Tau. / bhedepi na grAhastakSaNa datiriti jalanirvAhAya pRcchati / kati / akharUpaM jAma bhinnaM bAcha natspharaNA ityarthaH / natra ca jJAnazriyo doSamAGkane / nAmiti / jAne viSayeNa vyApAra prAdhIyate viSaye jAnena vA / prAdhe vyatpAditenaiva jJAnasya viSayakRto vyApAronyonyAjAne tAvadviSayatAdhIno vyApAro'nupalambhabAdhita utpAdakatathA tadIyatva cakSarAdyapi viSayaH syAt viSaye ra jJAnena jAtatArUpavyApArAdhAne nautAnAgataviSayatA bhajyeta, tadakrama "utpATamAtreniyAntare vA jJAnAt prakAzo na hi bAhyarAzaH / prakAzarUpasya samudbhave tu prasahya mAdhAraNatAprasaGgaH" // dati / nanu jAtinibandhana eva viSayavidhAyibhAvostu bhedegai yata Aha / nApauti / tathA mati yadekamya jayaM natmarvayeda For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 471 myAt, etadevAha / na hauti / nanvityAmantraNe / svAtmanauti / na hi tenaiva jAnena svAtmani vyApAraH kazcidAdhIyata ityarthaH / sAdhAraNyeti / tad jJAnam / sarvasyeva syAdityarthaH / etadevAha / na hauti / nanu bhavatu sarvamAdhAraNyaM ko doSa ityata Aha / na ceti // bhagau0 Tau / prihaaraantrmaah| kazceti / bhitrayoviSayaviSayibhAve na virodha ityarthaH / asvarUpasya jJAnAtmakamyetyarthaH / paro dossmaa| nAyamiti / yathA dhamajJAnasya vajhiviSayatA svajanyAnumitiviSayatvena tathA neha svajanyajJAtatAdivyApAranibandhanA viSayatA, kacittatsambhave'pyatItAdiviSaye tadabhAvAdityarthaH / nApauti / na hi ghaTajAnaM paTApekSayA na jJAnajAtIyamityarthaH / na hauti / na hi gauH kizcidapekSyAgaurityarthaH / tadabhAvAt vyApArAbhAvAdityarthaH / mAdhAratheti / paTaM pratyapi ghaTajJAnasya jJAnajAtIyavAdityarthaH / iSTApattimAzA nirAkaroti / na ceti // ragha* Tau / svapakSa sthApayituM pRcchti| kazceti / asvarUpaM bAhyaM jJAnabhinnaM tasya sphuraNa ityarthaH / tatra ca jJAnazriyoka doSamAha / nAyamityAdi / viSayavirSAyabhAvo na kAryakAraNabhAvanibandhano grahaNendriyayorapi tatpramaGgAt / nApi vyApAranibandhano jJAnenAtItAnAgatayorarthayostAbhyAM vA jJAne vyApArAdhAnAyogAt, vartamAnArthakasthale'pi jAne vyApArasya yogyasya For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke anupalambhavAdhAt, ayogya ca mAnAbhAvAna artha jAtatAbhyapagame pi tasyA pravyApakatvenAtantratvAt / etena jAne zrAkArAdhAnamapi pratyakam / tadakam, niyatamya ni / zrAkArAdhAne pi(1) niyAmakasyAbhAvAt, bhAve vA vyApAragaveSaNavaiyarthAt tata eva tatsambhavAt / nApi jAtinibandhanaH, paTatvAde niyAmakace paTATeH marvajJAnaviSayatApatteH, jJAnatvamya niyAmakalve sarvajJAnAnAM paTaviSayalApatteH, tattaghaTAdivyaktiviSayatAniyAmakaM ca jJAnavaijAtya manapalambhabAdhitam , mamUhAlambanAdau maGkara pramaGgazceti / svAni tadabhAvAna vyApArAbhAvAt / mAdhAraNyaprasaGgAt sarvadiSyatvapramaGgAt / patha jAyeva mate vijJAnaM svaviyasamiti cet, kimidaM svaM nAma / yadyekA vijJAnavyakriH, marvajJAnAnAM tadviSayatApattiH atha vijJAnamAtrama, naa "baanaanaa mtbininirnaalir'ini // __ na tat kasyacit, kiM tu vedanamAtramiti cet, tathApi svAtmanyajaDavat paracApyajaDaM syAt, parasminnandhavat svasminnapyandhaM prasajyeta, jAtyaiva tdrptvaat| jAtyApi svakAraNAt kaciniyatarUpameva tadatpannamiti cet, naivamuccaiyAH, parairapi kadAcidevaM zrUyeta / pAGka Tau. / nanu na jAnaM svAtmAnaM prakAzayati yena pratidiriyaM syAt, tadakam --- (1) vyApArAdhAne'pi iti 50 pA0 / For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 473 " vijJAnaM jaDarUpebhyo vyAvRttamupajAyate / yamevAtmasambittistasya yA ujaDarUpatA" // yathA tathetyayaM zUnyatA yadatpAdavAraNAt "(1) / ityAdi / madetadAzaGkate / na tatkasyaciditi / yathA tadIyA khAtmanyajaDarUpatA tathA paraM prati tathA syAt parasminnevaM cetkhasminnapi nayA syAditi maiva pratibandirityAha / tathApauti / nanu paraM pratyajaDaM syAditi paramapi gTahauyAdityartho vA parApekSayAyajarUpatayA vyavaSTriyatAmiti vaa| nAdyaH, ukkadoSAt / nAnyaH, dssttaaptteH| maivam / iyameva cet svaprakAzatA tadA paraprakAzatApauyameva syAdityavizeSApAdanamAtratAtparyakatvAt / paraprakAza doSasyoddharaNIyatvAditi / nanu svasminbajaDaM cet tadA paracApi tathA syAt, andhaM cet tadA svamitrapi tathA sthAdityatra kimApAdakamata Aha / jAtyaiveti / tannAtauyaM yat tatma prati tathaiveti tathA darzamAdityarthaH / khakAraNabalAt svamiveva tadajaDarUpamityAzaGkate / jAtyApoti // bhagau* Tau / nanu parasyeva jJAnaM svasthApi na bhavati, kiM ghaTAdibhyo jaDarUpebhyo'yamevAsya vizeSo yadidamanaDarUpamutpadyate / yadAH / vijJAnaM jaDarUpebhyo vyAvRttamupajAyate / iyamevAtmamambittiramya yA 'jaDarUpatA || (1) yathA tathetyazUnyatAyA yadutparavyApAravAraNAt iti 4 pu0 pA0 / 60 For Private and Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 474 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir ityAha / ma taditi / ghaTajJAnasya yadi jJAnAtmatvameva tadviSayatvam, tadA paTApecayApi tattathaiveti tadviSayatvamapi syAdityAha / tathApauti / nanu jAtyA tadrUpatvepi svakAraNAtatkaciptadviSaye sambaddhasvabhAvaM tajjAyata ityAha / jAtyApauti / tarhi bhedepi tata eva niyamo'stvityAha / maivamiti // raghu0 TI0 0 / svasya svamamvedanamityevArtho nopeyata ityAzaGkate / na tatkasyaciditi / taduktam atha " vijJAnaM jaDarUpebhyo vyAvRttamupajAyate / iyamevAtmamamvittiramya yA 'jaDarUpatA // iti / nirAkaroti / tathApIti / jaDam svamAdi / zrandham zrasAci / vijJAnaM svasminniva parasmin bAhyepi sAci syAt, tathA ca tata eva siddhaM bAhyam, zratha parasminnasAci, svasminnapi mAci na syAt, tathA ca parAmAcikaM tanna miyet, mAnAbhAvAt / svaparAmAcikamapi vijJAnaM paramArthamattatvena ca vyavahiyate tarhi bAhyamapi svaparAsAcikameva paramArthamadastu vyavahniyatAM ca tattveneti kuto bAhyArthabhaGgaH / bAdhakAtpramANA (bhAvA) diti cet, bAdhakaM yadi svAviSayamapi bAdhate tadA vijJAnamapi bAdheta, zravizeSAditi kuto vijJAnavAdaH / svaviSayameva cet, kathaM na pareNa parasambedanam // For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 894 abhedo'stu mA vA, bhedaM tu prakAzamAnatvena vyAsedhAma iti cenna / vastuni bhedanihattarevAbhedarUpatvAt / zaGka0 TI0 / tadetattulyamityAha / prabheda iti / nanu prakAzamAnatvAdibhiItubhirjAnAbhedo nausAdaunAM na mayA mAdhyate kinta jJAmA damAcaM nirA kriyate, tathA cAbhedepi prakAzamAnatAnirAkara matantramityAha / jAtyAyoti / tadeva tulyamityAe / abheda dani / bhedanirAkara pAmevAbheda mAdhana miti na prakArabheda ityaar| (na) vanunauti / atoke bhedAbhedanirAkaraNamamambhavautyata ukra vastunoti // bhagI. TI. / vastunautyasokayAttyarthama // raghu0 Tau / vastunauti / tezamalokavyAvRttaye // astu tarhi bhedAbhedavidhurameva citram, cetobhede prakAzamAnatvAyogAt, abhede cicatvAnupapatteriti cenna, miyoviruddhavidhiddayavidhivat tadubhayaniSedhasyApyekatra viruddhatvAt / na ca so'pyasviti vAcyam / syAhAdAvatAre tavApi digambaratvaprasaGgAt / For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 yAtmatattvaviveke saTauke zaGka0 TI0 / nanu nauladhavalAkAraM ceto na naulAdibhyo bhitraM, nApyabhinnaM, bhedai mati naulAdaunAM prakAzamAnatvaM na sthAdabhede mati nauladhavalAdaunAmekarUpatApattau citratvameva jJAnasya bhajyetetyata Aha / amta tauti / yathA bhedAbhedAvekA vidhAtuM na zakye te tathA niSeddhamapautyAha / mitha iti / navekatra viruddhobhayaniSedhayoryA virodha prApAdyate sopyastu tasyApi jJAnaviSayatvena jJAnakukSipraviSTavAdityata Aha / myAdvAdeti / syAdityevaMrUpo vAdaH myAdAdaH, tathA ca yadyadaniSTamApAdyate tatra tatApAdane digambaramanAna praveza ityrthH| yadA evaM gatatrapasya tava vastra tyAgopi na banjAmA pAdayedityarthaH // bhagau0 Tau / bhedAbhedavidharatve kameNa hetudvayamAha / bheda iti / cicatvam naulapautAdiviruddhatAdAmyamityarthaH / mitha iti / bhedAbhedo hi miyo niSedharUpatayA viruddhAviti tayoyathA naikatra vidhirvirodhAt, tathA niSadhopi, bhAvAbhAvAbhyAM tRtIyaprakAramAdityarthaH / mopa viruddhopautyarthaH / sthaadvaadeti| evaM yadyadaniSTamApAdyate tatra tasyAdityattare digambarANAmiva navApi viruddhakhaukArAdanmattatayA nanatvApattirityarthaH // ragha 0 Tau. / citratvam mitho viruddhanaulapotAdhAkAratvam / mitho viruddheti / parasparaviraharUpetyarthaH / bhopi viruddhastadbhayaniSedhopi ! hAvAdAvatAra dUti / svAditi tiGantaprati For Private and Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH : rUpako nipaato'nekaantvaacau| digambaro vastUnAM bhattAsattvAnivacanauyatvAni ani ritAni pratijAnaute / tathAhi te saptabhaGgaunAmaka nayamAcakSate, syAdasti, sthAnnAsti, myAdavakravyaca. myAdasti ca nAsti ca, syAdasti cAvatavyaH, sthAnAsti cAvakravyazva, myAdasti ca nAsti cAvakravyazceti / vastu mattvAzraya ityanirdhAritama, nathA'matvAzraya iti, anirvacanIyatvAzraya dati, mattvAmattvAzraya iti. sattvAnirvavyatvAzraya dati, zramatvAnirvakravyatvAzraya iti, sattvAmattvAnirvacanIyavAzraya dati, evaM maptadhApyanirdhArita ityarthaH / evaM tavApyanirdhAraNamAtravAditve tanmAnapraveza eva syAt, nanmataM ca bhAnubhavikamya mada mya pramANAntarAbAdhyatvena nirdhAraNAt amattvAnirvacanauyatvayostatra tatra dUSitatvAt dvayoIyostrayANAM vA virodhenaikatrAsambhavAdirodhyabhayagocaramya jJAnasya saMzayatvenApramANatvAca samuccayapakSasya niramtatvAiSTamiti bhAvaH // astu tarhi catuHzikharauzUnyameva citram, AzcaryarUpatvAt, ekAnekatvavirahepi sattvamityAzcaryArthI hi citrazabda iti cet, atha catuHzikharazekharameva kiM na syAt, AzcaryarUpatAyuktastulyatvAt, ekaikapakSAnupapattizca yathA taniSedhaparyavasAyinI tathA taditaravidhiparyavasAyinyapi syAditi / zaGka0 Tau. / astviti / bheda vidhirabhedavidhirbhadaniSedho For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke 'bhedaniSedha iti tacatvAri buddhavizeSakoTayamAnyamityarthaH / nAyaM cica zabdaH karbarArthaH kiM tvAzcaryArtha ityAha / ekAne ke ti / nauladhavalAhAkAraM jJAnaM viruddhadharmAdhyAmAtrApyaneka pratiniyatapratibhAmaprasaGgAdevaM nirodhe matyapi caitAdRzaM jJAnamiti mahadevAzcaryamityarthaH / catuko TizUnyatApekSayA catuSkoTimattAyA eva lAghavenAbhyapagatamucitatvAdityAcha / atheti / catuHzikharokharaM catuSkoTipradhAna mityarthaH / yathA zUnyatAyAmAzya tathA catukoTividhAvapi virodhasvabhayatrApi tulya ratyAha / pAtharyati / namvekaikapakSAnupapattyA sarvakovyabhAvAt zUnyatA sthAdityata Aha / eka keti / yaH pakSe nopapadyate tasya yathA niSedhastathA tadviparautapakSanya vidhirityarthaH // bhagI. Tau0 / bhedAbhedau tayorvyatirekAviti catvAri zikharANItyarthaH / manu cicatvaM karburatvaM jAne baadhitmitynythoppaadyti| Azcaryati / tatra hetumAha / eketi| atheti / etasyApi virodhAnekatra sambhavaH, yadi ca viruddhavyApyeka trAbhyapagamastadA catuHzikharameva kuto nAbhyupagamyate, tadabhAvepi tasyopaauvyatayA lAghavAttathaivAbhyupagantumucitatvAdityarthaH / nanu marvatra pace doSamambhavAt marvavyatirekaH syAditya ta zrAha / eka keti / bhedAnupapattiyathA bhedanizedhaparyavasAyinau, evamanyatrApi, virudaika pakSAnuyapattAvitarapakSasthAvasyakatvAdityarthaH // For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 476 raghu0 TI0 / bhedAbhedau tayorvyatirekAviti catvAri zikharANi koTayaH / abhedastAdAtmyam ekaniSedhasyAparavidhiparzavapAyitvAt kathametat, tabAha / citramiti / (viruddhaM) citra karatvaM matadapapAdakamata prAha / zrAzcaryati / zrAparyabhAi / ekAneketi / ekatvAnekavetyarthaH / ekatvamabhedaH, anekatvaM bhedaH / cicaM jJAnamiti prayoge citrapadasyAzcaryArthatAvyAkhyAnAnurodhAdeva ceviruddhadharmamama gitvamupreyam, tadaraM prathamopasthitatvAlAdhavAca catuH zikharamAlitvamevopeyatAmityAha / atheti / atha tattatpakSAnupapattyAvazyaM tattadabhAvarbhavitavyam, tbaah| ekaiketi / parasparabidhinimghnaar'iiandhr'ighinissghr'ndhnr' nimghr' bidhivazyaka dUti // api cAca vastutazcatuSkoTivirahe cetaso bhASAntareNedamuktam, yadanAtmAna evaitAzcatastraH koTayo bhAsante na vA pratibhAntauti / tatrApratibhAsanamanuttaram / pratibhAsane tu grAhyalakSaNAyogepi grAhyabhAva iti citrametat / tathA ca citrAdvaitAdaraM citradaitamastu pratibhAsanAnurodhAditi / zaGka0 Tau. / kiM caitAzcatasraH koTayo bhAsante na vA / pAye jJAnAbhinnA eva bhAmanta iti pakSa: svavacanavirodhAdeva tyAjyaH, prabhAne catuSkoTizabdaprayogasyaivAnupapattirityAha / api For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke ceti| citrdvaitmiti| yAhyalakSaNAbhAvepi grahaNamityekaM citraM tacca grahaNamekatvAnekavavidhuramiti tanmatAnumArAdaparazcitramityarthaH // bhago ttau| api ceti / viruddhakoTicatuSTayaviSayakajAnasya yadi tadAtmakatvaM tadA jJAnAtmakatvaM tasya myAt, bhede grAhyatvAbhAvAt / atha viruddhakoTi catuSTayaviSayakaM na jAnaM tabajJAte prattyabhAvaH sthAdityarthaH / tatreti / catasraH koTayo na bhAmanta iti zabdAdeva tajjJAnAdityarthaH / na bhedena grAhyatvaM nApyabhedena, viruddhakoTicatuSTayAtmakatvasyAsambhavAditya nekAtAkamevaikAtmaka tajjJAnamiti citrAdvaitamabhyapeyam, tathA caitasmAdvisaddhAdara citradaitamevAstu, evaM mati mitho viruddhAkArapratibhAsopyanurodhita: syAdityAha / tathA ceti // raghu0 TI0 / kiM cokakoTicatuSTayAbhAvavattayA citrajJAnaM gTahyate na vA, na cet, ma cicatvasiddhiH khavacanavirodhazca / gyate cet, koTicatuSTayabhAnamAvazyakamabhAvamAtragrahe cicatvAmiddhiH / na ca koTicatuSTayAtmakamekaM vijJAnaM bhavitumahatotyanAyatyA anyonyasya grahaNamabhyupagantavyam / tathA ca pramANabAdhita citrasya mithoviruddhadharmavadanekasyAdvaita(mabhedamupekSya citrasya dvaita bheda evAGgIkriyatAm / tathA mati naulapItAdyane kone khitvame katvaM ca jJAnasyAnubhUyamAnamanuruddhaM bhavatItyAha / api ceti / grAhyalakSaNamabhedaH // For Private and Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 581 myAdetat / bahirantarubhayathApi grAhyalakSaNakSatirastu, prakAzamAnatvaM tu naulAdaunAmazakyApahnavam, tAvanmAcaM cAsmAkamabhimatamiti cata, tadetaddhikautagavaurakSaNam / kimidaM (hi) prakAzamAnatvaM yata marvathA grAhyalakSaNakSatAvapi na lauNam / na prakAzasambandhaH, niyamAnupapattarityuktam / na prakAzatAdAtmyam, citratvAnupapatterityuktam / tasmAnnolAdInAM prakAzamAnatvaM paripAlayatA grAhyalakSAgo yatnaH kartavyaH parihattavyaM vA prakAzamAnatvam / anyathA tapanIyamapanauya vAmami grandhikAramupahamami, svayaM ca kanakamupAdAya gaganAJcale grandhiM karoSauti / seyaM marvaprakAra middhiH sarvaprakAraM cAnaikAntikatvamiti / * To0 / nanu naulAdayaH prakAzAtmAnaH prakAzamAnatvAdityatAvanmAtramatrAmadabhimataM, na tu svamya parasya vA vedanamitya-- samadabhimatamihatyA zate / myAdetaditi / tadnaM jJAna zriyA " prakAzamAnaM naulAdi jaDa vA jiDameva vA / hati prakaraNa 'smA bhivaddhitve hetumacyate // iti / bahirantariti / svamamvedane paramambeTane vA grAhya lakSaNa natira stvityarthaH / nau lAdaunAM prakAzamAnatvaM tvayaMva dUge kRtaM tvayaMtra ca jAnA bhinnatva mAdhye hetutve no pAdAyata ityupa hamati / tdNtditi| na prakAzati / vyApArAdhAnamantareNa niyamAnupapa ne giti For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 482 www.kobatirth.org Atmaaafaah saTIke Acharya Shri Kailassagarsuri Gyanmandir tvayokram, na prakAzatAdAtmyaM viruddhadharmAdhyAsena citrAkArajJAnasya bhedaprasaGgAditi mayokaM, tathA cobhayathApi prakAzamAnatvaM naulAdInAmanupapannaM tathA ca bhedepi viSayaviSayibhAvobhyupagantavya ityupasaMharati / tasmAditi / atra jAnazriyA taddrayamAkArabAhyatAmatibAhya bAhyavAdavyamanino bhedamAdhanavidhistapanauyamapanIya vAmami granthikara vRttAntamanuharatauti motprAsamukta, tadidAnImavasara prAptenopahAsAntareNa zithilayannAha / zranyatheti / naulAdInAM jAnAkArabhAvaM tapanIyaM tattvayA parityakkaM bAhya vastu vAsasi granthiH sa ca kriyate / taccAnupapatram ! na hi jJAnAkAra tiraskAre grAhyalakSaNa sthitiraparopahAmArthaH / yathA bhede grAhyalakSaNAbhAvastathA svasamvedanepi, tathA ca sarvathA grAhyalakSaNabhAvepi prakAzamAnatvasya gaganAJcalagrantheH karaNamiti paraM prati naiyAyikAnAmupahAsa: / seyamiti / naulaM jJAnAbhinnaM prakAzamAnatvAt, mahopalambhAtyAdInAM naulAdibAhyAnabhyapagame zrAzrayAsiddhavaM bhede'bhedepi ca grAhyalakSaNAbhAvAt siddham / tadvRttiyAvaddhavattvaM hi tadabhede mAdhye upAdhiriti mopAdhitvAdyApyatvAmitvaM cetyarthaH / sarveti / prakAzamAnatvAtmahopalambhAdetyasyAlauke bhedepi gatatvAt sAdhAraNatvaM mapakSavipakSavyAvRttatvAdvA'sAdhAraNatvamata eva cAnupasaMhAritvaM cetyarthaH / yadyapyekaca sAdhAraNAnaikAntikatvamasAdhAraNAnaikAntikatvaM cAnupapannaM tathApi vikalpa UhanIyamiti // svarUpA For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 483 bhagau0 Tau0 / nanu yadyapi jJAnAdbhedAbheda yorubhayorapi na grAhyalakSaNayogaH, tathApi prakAzamAnatvamAnena jJAnaviSayayorabhedaH mAdhyata ityAha / vahiriti / prakAzamAnalaM vayA yatamiti tadracA vikrItagavorakSaNNava niSphaletyAha / tadetaditi / prakAzamAnatvasya tyAge hetumAha / kimidamiti / ana mAkAravAdinA jAnazriyA''kAraM niSidhya bAhyasvIkaraNa tapanIyamapanIya vAmasi granthi karaNamivetyupahamitama, zrAkArasya viSayatAniyAmaka suvarNasyeva rakSaNAya granthitulyaM bAhyam, tadaracale tu taniSphalamiti, tadudAharati / tapanIyamiti / suvarNaracaNepi vAmasi granthirbhavati, gaganAJcale na tatsambhava ityAha / svayaM ceti / anuvyavasAya pramANakaM naulAdInAM prakAzamAnatvaM gRhaulA sarvathA grAyalakSaNAbhAve grAhyatvenaivAbhedasAdhanaM gaganagranthivadamanbhavatyarthaH / sarvaprakAramiti / tadaviSayakapratItyaviSayakatvaM jJAnasvaprakAza niSedhAt svarUpAsiddham, tadavRttidharmmazUnyatvasyopAdheH sattvAdyApyatvAmiddham, sarveSAM pacatve'nupasaMhAryam. viziSya hetupakSanirvacane mAdhAraNAnaikAntikamityarthaH // For Private and Personal Use Only - raghu0 Tau * | naulAdaunAM bAhyatva jAnAtmakatva ca grAhyatvAsambhavAttanmAstu, prakAzamAnatvAdeva teSAM jJAnAbheda: mAdhayitavya ityAzaGkate / syAdetaditi / grahaNAnAM kAcitkanaulapautAdyAkArasya kAraNatayA bAhyaM naulAdikamupeyam, zrAkAraM parityajya bAhyAGgIkaraNaM kAJcanaparihAreNa vamane granthiH, bAhyatyAge Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 484 www.kobatirth.org tattvavi saTIke ca Acharya Shri Kailassagarsuri Gyanmandir naunAdaunAmamambhavataH prakAzamAnatvasya hetutvenopAdAnaM gagane gandhiH sarvaprakAramiti / yadi kanidbhedepi grAhyalaM yadi vA na kApi bheTe grAhAvamubhayathApi tripane bAdhakAbhAvAna vyAptimiddhi:. evaM maMda gAve grAhyatvAde nirvAcana maMda cAgAdyatva svapracitrapratyayAnupapattyA cAmede grAhyatvAyogAta kAza niSedhAt sapana vipakSavyAvRttatvamityeke vadanti / anya punaH (ma)prakAra mamiyAderevAjaH / tathAhi naulAdejAMnA kAramya nolAkArajJAnavAdinAM bAhyamya ca vijJAnavAdinAmamiddhatvAdbhayamAdhAranaulavAdyabhAvAt jJAne miTTabhAvanAt bAhya bAdhAdAzrayavizeSaNamande hA bhAvAccAzrayAsiddhiH. i svaprakAza niSedhAt mahopalambhaniyamamya svarUpAmidbhiH vipanne bAdhakAbhAvAt tadavRttidharmmanyatvasyopAdhitvAca sarveSAM vyApyatvAmidbhiH evaM sarveSAM pacatve'nupasaMhAryatvam, viziSya pakSale tajjJAnAbheDhe mAdhye grAhyatvamya mAdhAraNyam, tajjJAnagrAhyatvamya ca svaprakAza niSedhAdamAdhAraNyama, mAdhAraNyamapi vicitra jJAnavedye'lI ke bheda iti / kecittu prakAo vicitramyetyAjaH // etena dvitIyaH pakSaH pratyuktaH / na hi majAtIyatvena grAhya lakSaNa vaidhuryamutsAryate, atipramaGgasya tAdavasthyAt / jaDatve prakAzasambhAvanaiveti cenna tulyatvAt / yathA hyasvamamvedanavAdinaH paraM prati prakAzamapi jJAnamAtmani jaDameva, tathA svamamvedanavAdinopi For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vAhmANamava Acharya Shri Kailassagarsuri Gyanmandir svAtmani prakAzamapi jJAnaM paraM prati jaDameva / kathaJcit bujhantarepyajaDaM cet, bAhyepi tathA kiM na syAditi sandigdhavipakSavRttitvam / 685 * zaGka0 TaoN0 / eteneti / grAhyalacaNabhAvenetyarthaH / anekAntikavanetyanye / dvitIyaH pakSaH naulAdInAM jAnAbhinnajAtIyatvam / majAtIyasyApi graDe grAhyalakSaNakSatistadavasyetyAha / na hauti / atipramaGgamyeti / ghaTapaTAdInAM marveSAM jAnajAtIyatayA ghaTajAnamya paTaviSayatvapramaGgastadavasya evetyarthaH / prakAzamAnalena jJAnamajAtIyatvaM samyati, jamya prakAzatvAnupapatirityAzaGkate / jaDatva iti / tulyatvAditi / yathA bhinnatayA jaDaM na prakAzate tadvadevAjaDamapautyarthaH / etadevAha / yathA hauti / nyAyikAnAM jJAnaM svAtmani jaDaM bauddhAnAM tu svabhinnajJAnajAtayamapi jaDameva, tathA ca tadapi kathaM gRhIyAdityarthaH / nanu jJAnajAtIyaM svabhinnamapi prakAzayati, na tu jaDajAtoyamatyata zrAha / kathaJciditi / jJAnAnAM svabhinnaprakAzanamAmartha yadi tadA svabhinnaM jaDamapi prakAzayatiti viSa bAdhakAbhAva ityarthaH // M. For Private and Personal Use Only bhagau0 Tau / etenAnaikAntikatvena / dvitayaH pakSo'bhinnajAtIyatvam / na hoti / jJAnatvena ghaTajJAnasya paTasAjAtyAt paTaviSayatvapramaGgatAdavasyAdityarthaH / nanu nIlAderaprakAzAtmatve prakAzamAnatvAnupapattiH, tasya prakAzatvavyApyatvAdityAha / jaDatva Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 tyAtmatattvaviveke saTIke dati / prakAzatvepi svameva prakAzayennAnyam, yadi ca mAmagrovaNAdanyamapi prakAzayati, tadA jaDarUpamyAnyasya prakAzyatve na doSa ityAha / tulyatvAt / tadeva spaSTayati / yathA hauti // raghu0 Tau / etena grAhyalakSaNavedhuryaNAmiddhatvena ca / dvitIyaH pakSo'bhinnajAtIyatvam / pratipramaGgasyeti / mAjAtyasya niyAmakale sarvajJAnAnAM marvagrAhyatvApAtAdityarthaH / prakAzaka tvaM prakAzyatvavyApakatva)ma, na ca vinA vyApaka vyApyamambhana ityaaaangkte| jaDatva duti / jaDatvamaprakAzakatvama / prakAzAmambhAvanA prakAzyatvAsambhAvanA / jAnajAtIyamapi kiJcideva kiJcidahAti na marva marvam, anna yadyabhedo niyAmako na tIna jJAnenAnya jJAnagrahaNam / atha kAraNasAmarthyam, tadA bAhyamyApi grahaNam, bAdhakAmAvAdityAha / tulyatvAditi / prakAzayatIti / prakAzam indriyasanikarSA divira hAdAtmani jaDameva, abhedavirahAta paraM prati jaDameva, tathA ca svamAtra mambedanavAdinAmiva jApi nAnya nAnyagrahaNam, kathaJcit svakAraNamAmAta jJAnatvena mAya grAhyatvam hetoH mandigdhavipakSavRttitvamityAkhaNDalArthaH // nanu bAhye sarvathaiva grAhyalakSaNatiH, iha tu samAnopAdAnatAniyamena citrAkArANAM paramArthabhinnAnAmeva vyativedanamihiH / n| mithaH prathAniyame yupAdAnamukhena sAmAnyato vA mAmagrI For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhArthabhajavAdaH / sAmarthyameva vaktavyam, anyathA tathAvidhakAryAnutpatteH, tathA ca bAhyagrAhyaniyatasvabhAvajJAnotpattAvapi sulabhametaditi pUrvaka eva doSaH / * Tau. / nana bhinnamapi mamAnopAdAnaM rakSAtauti niyamaH ma ca bAhyAnAM jAnajAtIyatve mambhavati, na tu bhinnajAtIyatva ityAha / nanviti / citrAkArANAM nauladhavalAdyAkArANAm / vyatirekavedanamanyonyavedanam / na mitha iti / jJAnAnAM bhede grAhyagrAhakabhAvamtAvatvayApyaGgIkRta eva / tatra niyAmaka mamAnopAdAnatvaM tvayocyate, mayA tu svabhAmayotastathaiva tajJAnamutpadyate yena ghaTameva rAti na t paTamapauti tanyamityarthaH / upAdAnamukhena vizeSataH, kAraNamAtramukhena mAmAnyataH / tathA vidheti / jJAnajAtIyamapi svabhinna naulameva gTalAni na tu pItamapauti niyAmaka tavApi kAraNazakribheda evetyarthaH / tadetattanyamityAha / tathA ceti / pUrvaka eveti / mandigdhavipakSavRttitvamevetyarthaH // bhagA0 tto| nanu mamAnopAdAnakatayA grAhyagrAikabhAvaniyamaH, bhinnajAtIyatve ca grAhyamya tadamambhavaH, samAnajAtIyakAraNamyaivopAdAnatvAditi grAhya jJAnajAtIyamabhya peya mityAha / nanviti / abhedana grAhyagrAhakabhAve niyAmakamAha / citrAkAmiti / vyatibhadana vibhinavedanamanyonya vedanaM vA / For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 amitattvaviveka saTIka evamapi tatra mAmayyeva niyAmikA, tathA ca viSayajaDatve pi tata eva taniyamopapattau tadvi podhopAdAnamya vyarthatvAt mandigdhAnekAntikatvamevetyAha / mitha iti / upAdAnamukhena vizeSataH, kAraNamAtramuvana mAmAndhata ityarthaH / / radhu * Tau / syAdetat / bhedamya mAjAtyamya vA grAhyatvaniyAmakatve'tipramAdabheTa mya tathAtvaM na citra pratyakSAnaralena tadastu. abhimropAdAnakanvaM tu tathA bhaveta. na ca bAjhavijJAnayorekopAdAnakatvaM. nAma, majAtoyakAraNatvamvopAdAnandAta, naca svona svamahotpannamya vijJAnAntarasyApyavijiTama, tena ahotyannA naulapAtAdipratAyA: svAtmAnaM paraM ca gTahanto vikri vicitrapratyayA ityAzate / nanviti / iha vijJAne : citrAkANAM naulapItAdipratyayAnAma / vyativedanam mithoham ! ekamapi svakAraNasAmarthyAt vijJAnaM niyata jJAnagrAhakamiyAyAtam. tathA ca tata eta niyatabAhyagAhakamapi bhavediti bandigdhAnakAntikatva bhiti dUdhayati / neti / hiNAbdo hto| upAdAna yadi iNika myAt myAdapi tatmAmayaM niyAmakam na vetana sti, sthairyasya pranimandhAnAditi mAmagrImAmaya niyAmaka naktavyam / mAmAnyata: kAraNamAcamukhena / tathAvidhaM kArya niyata viSayaka vijJAnam / athAyamAzayaH, nantAnagrAhyatve tamAmayojanya niyAmakamiti / netadapi / citrapratya sAnupapanaH, mAmagrAbheda kAryabhedAyogAt / kutazvedamavadhAritam / tamAmayajanyamya ta - For Private and Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 62 tve'tiprasaGgAditi cet, kamya tAvadetAvAnartho vijJAnasya mAmayyA janito yenAyaM viSayakRta iti vibhAvyatAm / etena tatsAmagrIjanyatvaM tadgrAhyatve niyAmakamityAdikaM vyAkhyAtam / zrata eva vainAzikAnAM tadupAdAnopAdeyatvaM niyAmakamiti pratyuktam // astu tarhi tRtIyaH sarvathA grAhyalakSaNAnupapatteH, mAmagraumAmarthyasyApyAzrayitumazakyatvAt, tadabhAve vicArasi hi vastuni kAraNacintanAvasaro na tvavivecita iti cet, kiM grAhyalakSaNAnirvaktavyatayA prakAzamAnatvamamISAM nivarttate sattvaM vA / 4 zaGka0 To0 / grAhyAMzamyA lokatvamutthApayati / tarhati / tajjAtIyapi grAhyacaNamanupapannamityarthaH / atra | yu | meTede ca grAhyalakSaNAnupapatterityarthaH / tadabhAva iti| grAhyAbhAva ityarthaH / tadabhAvasthAlokatvAditi bhAvaH / kathametadityata zrAha / vicAreti / kecittu tadabhAvo grAhyagrAhakalakSaNAbhAva ityAhuH / yadi grAhyagrAhakabhAvalakSaNaM bhavettadArthamAmagraumAmarthyAbhidhAnaM ghaTetApi, na tu tadabhAvepautyarthaH / taduktaM jJAnazriyAvedyavedarUpaM hi niyataM yadi lacitam / tadupAdAnaparyeSa sAmagrIzaktirantaram // 1 // (9) ruttaramiti 3 pu0pA0 / For Private and Personal Use Only prasthiti / Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 880 aAtviviveka saTIka vedyavedakayo rUpaM na vAdyApi nivarttate / tataH kharUpe vakravye mAmagrauparikaurttanam // aprastutAbhidhAnaM vA dinikAkAra eva vA"(9) / ityAdi / pariharati / tatkimiti / grAhyalakSapAntAvanmama, khavacana - meva tvayA nirvataM na zakyata etAvatA naulAdInAM prakAzamAnatvaM nivartate mattvaM vetyarthaH // bhagau* TI. / hatauyaH pakSo mAhyasyAlokatvam / tatra hetumAha / sarvatheti / bhimatvAbhinnatvAbhyo grAhyAlokatvapakSe mAmayyA niyAmakatvaM dUSayati / tadabhAva iti / grAhyAbhAva ityarthaH / raghu0 Tau. / hatIyaH pakSo grAhyAMzamyAlokatvam / atra hetumAha / marvatheti / bhinnatve bhinnatvaM ca mati grAhyalakSaNAnupapatteriti / mA bhUtsati grAhyalakSaNam, grAhyalaM tu grAhyamya grAhaka mya vA mAmayyAH mAmA deva bhaviSyatItyata Aha / tadabhAva iti / lakSaNAbhAve lakSyamyAmambhAvitatayA mAmagraumAmarthyasyAkiJcitkaratvAdityarthaH // na prathamaH / na hi lakSaNAparijJAnamAtreNa spaSTadRSTamapi lakSyamapahrotuM zakyate, aparijJAnasya durUhatvenApyupapatteH, teSAmapratibhAme tnnissedhsyaanupptteH| 11) bAdyamAzritya eva vA iti 3 pu0 pA0 / For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 461 zAGka * Tau0 / myadRSTamiti / pUrvA(sarvA)nubhavasiddhamityarthaH / nanu grAhyalakSaNaM na jAyate cenanaM nAstItyata Aha / zraparijJAnasyeti / teSAmiti / yadi bAhyAnAmapratibhAmo bhavettadA tatra grAhyalakSaNaM nAstItyayamapi niSedho na ghaTate grAhyatvena teSAmevAbhidhAnAdityarthaH // bhagau* Tau. / spaSTa dRSTama makalAnubhavamAkSikam / teSAmiti / grAhyalakSAmanupapanamiti jJAnamya tajjJAnaM vinA'nupa pattastadavaNyaM svIkAryamityarthaH // raghu. 1 / panadRSTabha mAnubhavasiddham / aparijJAnam viDiyA nrnnyH| atha nAstyeva bAhya grAhAlakSAtam, lipupAribhAvanepi prajA gAlibhiranAkalanAt, na ca lakSaNAbhAce madhya nya grAhyatvamya mambhava ityata Aha / teSAmiti / bAhyAnAmabhAve bAhyeSu grAhyalacA nAstIti pratya yopi nopapadyate, tathA nAnAyatyaiva tatra grAhyanvamupeyam, miTTe ca grAhyatve tadanyathAnupapattyaiva lakSaNaM matsyatIti // na dvitIyaH, tadA hi tallakSaNAnupapattiH sattvaM nivartayet, yadyasattve lakSaNamupapadyeta, ubhayathApyanupapattau ko'nurAgo'sattve / tadeva lakSaNamiti cet, sattvameva kiM na syaat| atiprasaGgAditi cet, tulyam / For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 Atmatatvavivake saTauke zaGka0 Tau. / tadA hoti / yadyasattvaM grAhyalakSaNanirvAhya bhavettadA tatkalpayitumucitamiti bhAvaH / ubhayathApauti / mattve'mattve cetyarthaH / tadeveti / zramattvameva grAhAlakSaNamityarthaH / bhattvameveti / vinigamanAvirahAdityarthaH / atipramaGga iti / matve bhede ca grAhyatve ghaTajJAnaM paTaviSayakamapi myAdityarthaH // bhagau0 TI0 / tadA hoti| anupapattyA jhapapAdakaH kalyaH, na ca sattvamivAsattvamapi tadapapAdakamityarthaH / tadeva pramattvamityarthaH // raghu0 TauH / tadeveti / amattvamevetyarthaH / tunyamiti / ekasyAmato bhAne marvAmajhAnapramaGga ityarthaH // vedanAdhaunavyavahAragocaratvamiti cet, astu tAvadidama, tasyai veti tu niyamaH kutaH / sAmagrautastathA vedanotpattiriti cet, tadetat sambhAvyate sati, na tvasatauti vishessH| yathA hi sati jJAnenAbhilASaH, tena yatnaH, tena pravRttiH, tayA tatprAptiH kriyate, na tathA alauke tasya prAptamazakyatvAt, zakyatve vA'nalaukatvAt / vyavahAropyayamaloka iti ceta, tahi sutarAM lakSaNAbhAvaH, tahArasyApyabhAvAt / For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 463 zaGka0 Tau. ! grAhyalakSaNAntaraM pAte / vedaneti / astu nAvaditi / ghaTajJAnena ghaTa evaM vyavahAro janyate na tu paTa ityatra kiM niyAmakamityarthaH / upekSAjJAnAvyA pakaJcadamiti bhaavH| mAmagromAmarthya tatra niyAmakamityAha / sAmagrota dati / nadena diti / arthamAmarthama mutthatvAjJAnamyetArtha: / bAhyasya matva vyavahArotpatti matve ityAha / yathA hoti / pravRttiriha ceSTA / tamtha prA ityayana raNam / jJAtumabhilaSitumityapi dravyam / aloka iti / tathA cAlokanirvAhya ityarthaH / tadAdhamyApoti / tathA ca veda nAdhInavyavahAragocaratvaM yada grAhyalakSaNaM kRtaM tat satarAM na mambhavati ityarthaH / / bhagau 0 Tau. / grAhyalakSaNAntaramAha ! vedneti| astviti| tena vedanena tacaitra vyavahAraH kartavya itya va kiMniyAmakamityarthaH / vastuta upekSA jJAne tadapi nAsti, vyavahArazca yadi jJAnAtmakaH, tadA''tmAzrayaH, tenaiva tannirUpaNAt, nadanyarUpazcet. taDhA bAhyasvIkAra hatyArthaH / mambhAvyata ityanenApAtataH mandigdhavipakSavRttitva mukkA na tvamatautya ne na viruddhatvamukkama / tavAramyApi vyavahArarUpahArasvatyarthaH // ragha. TI / nakSaNAntaramAzate / vedaneti / astviti / upekSAjJAnAvyA paka miti bhAvaH / tamyaveti / kenacivedanena kvacideva vyavahArI janyata ityeva niyamaH kathabhityarthaH / vyavahAro For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 464 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir yadi vedanAntaraM tadA'navasthA, atha pravRttyAdikaM tadapi sadamadA, Adhe mimohitam, tasyaiva mattvopagamAt zravastuno vAstavapravRttyA digocaratvAyogAccetyAha / tadetaditi / tat matyeva sambhavatItyarthaH / dvitauyaM zaGkate / vyavahAropauti / tAramyeti / zramato'janyatvAditi bhAvaH / yadi cAmatopi pravRttyAderjanyatvamupeyate tadA mata eva tagocaratvamastviti na tato'sattvasiddhiriti // astu tarhi sarvathA vicArAsahatvameva vizvasyeti cet, tatkimidAnauM tattvopalava eva, kASThAzUnyatA vA / na prathamaH, iyatauM bhUmimArUDhasyApi vicArasya nizcalatAyAM pramANAbhAvAt, bhAve vA kathaM tattvopalavaH asyaiva vicArasyAnupalavAt, tatsamAnanyAyasyAnyasyApi tathAbhAvaprApteH, niSphalatvAcca / zaGka 0 Tau / nanu grAhyatvaM na sattvena nApyamattvena na bhinnatvena nApyabhinnatvena vicArayituM zakyate cettadA vizramya vicArAmahatva mevocitamityAha / zrastu takana idAnImiti / vijJAnavAdadazAyAmityarthaH / kASThA paryavamAnameva / varaM vicAraH pravarttitastenaitatsiddhaM yata kimapi tattvaM nAsti ma vA zUnyamiti bhAvaH / jAyatAmiti / abdena vicAreNa tattvopadmatre miTTa vicArasya upalavo na vA / zrAdye keyamanena ta midbhiH zranta For Private and Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaabhnggvaadH| 65 vicAra eva vastumiddha iti kathaM tattvopanavo vicAradhAna pAlave vicArya prAtmA ma ca jJAnabhinno nityavi(bhu)zuddhazcatyApi bhiddhamevenyAha / tatmamAne ti / idAnauM vicArasyaivAnArambhaNIyatvamAha / niSphalatvAJcati / bhago To0 / marvathA grAmya mattvA mattvAbhyAM bhinnatvAbhinnatvAbhyAM nirvatamAnayetyarthaH / dadAnaumiti / vijJAnavAde'mya prasaGgamaGgatipradarmAnArtham / tatvopanavo grAhyamya mattvAsatvayorubhayodeSidarzanenAnadhyatramA yaH / ta kASThA paryavamAnam : zunyatApakSAdatra jJAnAbhyapagama iti vizeSaH / piplave mamupalatamityayamapi vicAra upalata enetyetadviSayamyAnu pAtatvamAmiddhamityAha / dadyataumiti / nizcalatAyAma anupAnava ityarthaH / athAyaM vicAro nopazutaH, tatrAha / bhAve veti / tAtvikatve vetyarthaH / yena nyAyenAyaM vicAratAttvikastenAnyaviSayakavicAropi tathetyAha / tatmamAneti / niSphalatvAdini / svamAdhanamyopAlave tatmAdhyaM kathAsvarUpameva na niSpadyatetyarthaH // ANUAme raghu0 Tau / yadi bAhyasya mattve'sattve ca grAhyalakSavaM nopapadyate, tadA matvAmattvAbhyAM vicArAmahatvamevAstvityA zaGkate astu toti / dadAnauM bAhyasthAmattvamupekSya vicArAmahatvAzrayaNadaNAyAm / upapnavo doSavattvam / anadhyavamAya itya nye / kASThA For Private and Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke maryAdA vizrAmasthAnam tattvopaplavamukhena zUnyatA vaa| alokatApakSe amadeva bAhyaM gRhyate, zUnyatApace jJAnamapi nAmtauti' vizeSaH / vijJAnavAdapramaGgAdavAntaravAdAntarAvatAro'yam / nizcalatvaM nirdoSatvam / tathA ca svayaM doSavatA vicAreNa nAnyadaSTatvamAdhanamiti bhAvaH / anyasya prAtmAstitvAdisAdhakamya / bhavatAmetadicArArambhopi na yukta ityAha / niSphaleti / asya vicArasyeti zeSaH // na hyasyAtiprattiH phalam, gaganAsvAdanenAvRptaH, jvAlA(alauka)kalApAliGganena tApAnapanodanAt / nApyatinivRttiH, jddiibhaavmaatrepyupnipaatiduHkhaanivRtteH| na ca duHkhamapi vicArAsahamityaheyameva, tathAvidhasya vicaarepyndhikaaraat| nApi yathAlokaM vyavasthitiH, vicArAt prAgapi tasyAH pAmarAdivadayanasiddheH / nApi paralokamAcAnnittiH, tasyaihikatulyatvAt / dRzyate hi tAvadayamiti cet, yadi jJAnavacano dRzistadAparopi tthaa| sAkSAtkAravacanazcet, ihaivaanumaanaaderprtiprsnggH| tadapi pratyakSamiti cet, AmuSmikamapi pratyakSameva, tathA'pi kiM vicAreNa, tamantareNApi tasyAH sulabhatvAt, tAmevAyaM puSNAtauti cet tulyalakSaNatvAt / arucereva tatra na prattiriti cet, avizeSAdihApi pussnniiyaaditi| For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH | Acharya Shri Kailassagarsuri Gyanmandir 487 zaGka0 TI0 * / nanu pradhAnAdevaM niyatA pravRttirmA bhUdetadarthaM vicArArambha ityAha na hauti / tathA mati gaganAdAvapi pravartteta / na ca tataH sugvamiti naitat phalamityarthaH / nanu sukhArthinAM mumukSUNAmaniyatA pravRttiH syAdetadarthaM vicArArambha ityata zrAha / jvAleti / bhavedevaM yadi tatra pravRttau duHkhopazamaH syAna caivamityarthaH / nanvanena vicAreNa tattvopaz2ave jAte mumukSUNAM marvato nivRttau duHkhahAni: syAt etadarthaM vicArArambhaH ityata Aha / nApIti | myAdevaM yadi nivRttau duHkhavirahaH syAt na caivamityarthaH / nanvatinivRttireva vicAraphalaM, jaDabhUtasyApi duHkhopanipAtastathAniSTaM bhaved yadi duHkhaM heyaM syAt, na caivamityata Aha / na ceti / tathAvidhasyeti / taduktam 66 " heyahInasya kA muktiH kena vApyupadizyate " ityarthaH / yathA lokavyavasthitirityatra vicAra phalamityanuSajyate 1 lokataH siddhAdanyatkimapi na tAttvikamityeva vicAraphalamityapi nAstItyarthaH / nApIti / vicAreNa tattvopalave jAte svargArthanAM narakabhIrUNAJca yAgahiMsAdau pravRttinivRttau na syAtAmityarthaH / zrayamiti / ihaloka ityarthaH / tathA ca pravRttinivRttau syAtA meveti bhAvaH / tadA paropauti | zrAgamAt paralokamyApi jJAnAt / ihaiveti / mAcAt kriyamANe vayAdau pravRttidarzanAnAyaM niyama ityarthaH / svargasukhaM narakaduHkhaM ca pratyacamevetyAha / zramuniketi / tulyalacaNatvAditi / sukhatvaM duHkhatvaM ca pratyacalakSaNantayorapi tulyamityarthaH / na hi sukhaM duHkhaM ca mAcAtkArA 63 For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke maTauke viSayazceti bhAvaH / nanu paraloke svaramata icchaiva na bhavatyato na pravRttirityAha / arucariti / vicAraphalaM vicAryate anichAdhaunA pravRttina tat phalamityAha / tathApauti / tAmeveti / vicAreNa paralokopalave sutarAM tatrArucirityarthaH / evaM tattvopanave jJAte ceSTArthapyaruciH syAdityAha / dahApoti // bhagau0 TI0 / anya vicArasya / atipravRttiH aniyatA pravRttiH / tRpyA deruddezyamya copaplavajJAne pravRttina syAdityAha / gaganeti / tathAvidhamya heyahInasya / tatmAdhyaprayojanamya jAnaM vinA vicAre'pyapravRtterityarthaH / yathAlokamaparIkSakamAdhAraNyena vyavasthitiH phalamityanuSajyate / mAtrapadAdehikaphalamAdhane pravRttireveti bhAvaH / tmyeti| tena vicAreNehikaphalamAdhanamyApyapAlavAdityartha: / ayam ihalokaH / paraH paralokaH / prAmubhika vargAdi / yadyarucistattvopaplavaM vicAraM vinA tabAha / tathApauti / nanu tatmAdhyaiva setyAha / tAmeveti / evamihatokepyaruciH syAt tasyApi vicAreNa tattvopalavAdityAha / dahApauti // raghu0 TI0 / tAttvikauM mAMvRtauM vA hitAvAptimahitanivRtti coddizya pravRttiH, na ca yatra kvacitpravRttyA tatsampattirityAha / gaganetyAdinA / vastutaH phalasyAtAtvikatvanizcaye tadarthaM pravRttireva na mambhavatIti draSTavyam / jaDobhAveti / na cApravRttI zramasya kAzayAnutpattyA cA'nAgatasya duHkhasyAnutpAda iti For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| vAcyam / daHkhasyApAramArthikatva tahAnAthe prekSAvatpravRttyanupapatteH, pAramArthikatve tu zUnyatvAyogAt / tathAvidhasya heyopAdeyajJAnavidhurasya pAralaukikamya sukhasya daHkhamya cApAramArthikatve tadartha vrataniyamAdau na pravRttiH tadbhayAca na svacchandapAnabhakSaNAdenivRttirityAzaya niraacsstte| naapauti| aymiti| loka iti zeSaH / ihaiveti / mAdhanamya vayAdeH kvacitmarvaca ca heyopAdeyasukhaduHkhayorAnumAnikatvAt / tadapoti / mAdhanamindriyamanikarSadazAyAm, sukhadaHkhe cotpAdAnantaram / dahApauti / vicAreNahikasyApya panutatvAt // mo'yaM pavanatanayavArtAmupazrutya tatsparddhayA bAlavAnaraH kiyadapi dUramutlatya mahArNave patitaH prAha, apAra evAyamakUpAro mithyA rAmAyaNa miti, tat kimnen| evaM jJAtuM nirvaktaM vA na zakyate kIdRzaM jagadityetAvanmAtramapi pAmaradazAvanniSphalameva / na ca niSphalatvepi zraddheyamidaM, taavtpraamrshpaattvaabhaavenaapyupptteH| na hi jAtyandho naulaM jJAtuM nirvaktaM vA na zakta ityajJeyAnirvAcyameva talloka iti| zaGka0 Tau. / vicArakuzalamparddhayA vicArAkuzala stvaM tattvopapravaM vicAra vikalamAdarzayanapahamanauyo'sau ti dRSTAntena darzayati / moyamiti / vicAramya phlaantrmaashngkte| evmiti|| (1) rAmAyaNI katheti 3 pu0 pA0 / For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 500 aAtmatattvaviveka maToka tadukam"buDyA vivicyamAnAnAM svabhAvo nAvadhAryate / ato nirabhilapyAsta niHsvabhAvamidaM jagat // " iti / pariharati / etAvanmAtrama dti| vicAraM vinApi pAmaramAdhAraNamidaM phalamityarthaH / mahatA vicAreNa miTyatvanirvacanIyatvaM vizvamya, tadapi mokSAnanukUlatayA niSphalna mevetyAha / na ceti / atra heyatAyAM nimittmaah| tAvaditi / vicAra vinApi tasyAnyathA middhanvAdityarthaH / nirvakaM jJAtuM cAzakyamapi jeyaM nirvAhyaJca bhavatItyAha / na hauti // bhagau 0. Tau / tasmAt sUkSmadarNimparddhayA mandadhau stvaM tattvaM vivecayitumudyatastatrAmAtyA vicArAmahameva vizvaM braSa dati nidarzanenopahamati / moyamiti / na ca nirvacanamandeha evAnirvacanIyatvam, kacidapi nirvacanAbhAve tatkoTikamaMzayAnapapattaH, kvacidapyanizcaye mAdhyAbhAve vAditvAbhAvAce tyAha / evamiti ! nApyApAtato nizcayAbhAve guruNA tattvavicAreNAtattvavicAre tatrizcaya evAnirvacanIyatvam, yAvatA parAmarSaNa tannizyaH tadabhAve puruSAzatyA na vastvevAnirvacanauyaM myAditi manidarzana mAha / ceti // raghu0 Tau. / vicArakuzalasparddhayA ca vicArayituM pravRtta mandabuddhiM tadamAmAdvicAryameva vicArAmahaM bravANaM nidarzane For Private and Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahaa| bhagavAda / 501 nopahamati / mo'yamiti / bAhyamyA nirvAcyatvaM nirAkRtya vakanirvacanAmAmarthya nirAkaroti / evamiti / atha banarnirvacanAmAmarthya vAcyamca na nirvAcyatvamiti cet, bhavedevaM yadi marva eva vakrAramtathA bhavayaH, na tvetadastotyAha / na1) hotyAdinA / idamanirvAcyatvam / mattvAmattvayorbAdhAdanirvAcyateti cena, vyAghAtenobhayabAdhAmambhavAt, mattve bAdhakasya bahugo nirAkAryatvAt, bAdhakamya cAbAdhyatve tamyaiva tAttvikatvAt, bAthatve ca tenetarabAdhAyogAta // astu tarhi zUnyataiva paramaM nirvANamiti cenna, sA hi yadyamiddhA, kathaM tadavazeSamapi vizvamabhidhIyate, vAGmAtrasya marvatra sulbhtvaat| paratazcet siddhA, paro'pyabhyapagantavyo grAhyalakSaNaM caavrjnaumiti| ma ca parI yadi saMvRtireva, vizvazUnyatayona kazcidizepaH, kathaM tdpyvshissyt| asaMvRtirUpazceta paraH, parata eva tasya siddAvanavasthA / svayamasiizcet, kathaM zUnyatvamapi mAdhayet / svataH siddazcet, AyAto'mi mArgeNa / zAGka * Tau / mAdhyamikamalaM dvitIyaM pakSamAha / astu to ti / paramaM nirvANa jJAnasyApi lopAt / yathA dopamya nirvANato mahAndhakAra iti bhAvaH / (2) na cetyAdinA iti 3 pu. pA0 / For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 yAtmatattvaviveke saTauke bAhyajJAnayorabhAve na kutopi bhautiriti paramA nirvRttirityartha ityanye / zUnyatAyAM yadi pramANamasti tadA na zUnyatA / yadi ca na pramANaM tadA pUrNatayA kimaparAddhamityAha / mA hauti / parata iti| prmaannaadityrthH| bhinnAyA eva zUnyatAyA grahaNe middhamasya yA hylkssnnmityrthH| nanu na pramANa parazabdenocyate kiM tu samvatistathA ca na grAhyalakSaNaM na vA zUnyatAbhaGga ityAha / ma ceti / sambatyA vizvamyApi viSayaukaraNAdityarthaH / kathamiti / zUnyatAvAdinaH samvR terabhyupagame zUnyatAkSatigvetyarthaH / asamvRtauti / pramANAntarApekSAyAmanavasthetyarthaH / svayamiti / anavasthAbhayena pramANe na pramANAntarAnanumaraNe mUlaparyantamamiddherityarthaH / svata iti / svaprakAzatvAdeva zUnyatAmiDau nAnavasthetyarthaH / atra taTastho vedAntI khamataparyavamAnamAlocyAha / AyAtomoti // bhagau* Tau. / mAdhyamikamatamAha / asviti / tathA ca bAhyajJAnayorabhAve na kutopi bhautiriti paramA nitirityartha:: marvazUnyatApakSe zUnyatAgrAhakamAnamyApi zanyatvAnna tasiddhiH, mAnaM vinApi tamiddhAvavizaSeNa pUrNava kiM na myAdityAha / mA hauti / atha tabAhakamazUnyam, na tahi sarvazUnyatA, tanmAnajanyA buddhiAhikA grAhyA ca zUnyateti, tadvat paramArthamatyapi vizvammina viSayaviSayibhAvaH myaadityaah| paratazcediti / sambatiH buddhiH| tathA ca tadvadanyatrApi viSayaviSayibhAvaH syAdityAha / vizveti / For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| zramampattirUpamya yadi middhiH parataH, tadA tasiddhirapi parataevetyanavasthetyAha / asamvRttauti / nanu buddhirUpa: paraH, ma ca pakAza iti nAnavamyatyAha / svata iti / atra taTastho vedAnyAha / zrAyAto'moti / mArgaNa, vedAntinAM svaprakAzabrahmAdetapakSamya nidoSatvAdityarthaH // ragha 0 Tau 0 / sarvazUnyatAvAdI mAdhyamikaH pratyavatiSThate / astu toti / heyopAdeyatatsAdhanavirahe dveSabhayarAgAdivirahAt paramA nirvRtiH / tamenaM vedAntinayena nirAkurute / mA hauti / amihatvAvizeSAdizvameva kiM na syAt ! paropIti / paraH pramANAntaram / tathAca kva marvazUnyatvam / avarjanIyamiti / zunyatApramANayo vissyvissyibhaavaanggiikaarennetyrthH| samvRtirvikalpaH / kathaM tadapi zUnyatvamapi kathamavaziSyate / vizvamya samvatimiddhatvAt / amaMtirUpo'nubhavarUpaH / kathamiti / zramiddhenaiva zUnyatAmAdhane vA vizvameva kiM na mAdhayet / mArgeNa aupaniSadena // - tathAhi / svataH miDatayA tadanubhavarUpam, zUnyatvAdeva ca na tasya kAlAvaccheda iti nityam, ata eva ca na dezAvaccheda iti vyApakam, ata eva tannidharmAkamiti vicArAspRSTam, tasya dharmadharmibhAvamupAdAya pratteH, ata eva vizeSAbhAva ityadaitama, prapaJcasyApAramArthikatvAcca, niSpratiyogrikamiti vidhi For Private and Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 504 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke rUpam, avicAritaprapaJcApekSayA tu zranyamiti vyava - hAraH / tathApi prapaJcazUnyasyAnubhavamAcasya prapaJcena saha kaH sambandhaH, na ca nAyaM prakAzata iti cet, vastugatyA na kazcit saMvRttyA tu gaganagandharvanagarayorAdhArAdheyabhAva iva viSayaviSayibhAvaH, sa ca yathA naiyAyikaiH samarthayiSyate tathaiva, vedyaniSThastvasAvasmin darzana iti vizeSaH / avidyaiva hi tathA tathA vivarttate yathA yathA'nubhAvyatayA) vyavahiyate / tattanmAyopanautopAdhibhedAccAnubhRtirapi bhinneva vyavahArapathamavatarati gaganamiva svapnadRSTaghaTakaTAhakeATarakuTokoTibhiH / tadAstAM tAvat kimArdrakavaNijo vahitracintayA / zaGka0 Tau0 / vedAnto svamatamupamkaroti tathAhauti / anubhavarUpaM svaprakAzajJAnAtmakam / zUnyatvAditi / prapaJcamya mithyAtvAdityarthaH / nityaM vijJAnamAnandaM brahmeti zrautaM nityatvaM kAlasya kAlopAdhanAJcAsattvAdeva na tadavaccheda etAvataivopacaritamityarthaH / zrata eveti / zUnyatvAdeva dezAbhAvAdityarthaH / tasyeti | vicArasyetyarthaH / vizeSAbhAvo vaidharmyAbhAvastadabhAvAccAnyonyAbhAvAbhAva iti dvaitAbhAva ityarthaH / ma ca brahmAtmaka eveti bhAvaH / nanu prapaJcabhinnatvAttaniSedharUpameva tana kathamata ( 1 ) 'nubhavanIyatayA iti 3 pu0 pA0 / For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyAbhaGgavAdaH / 505 paah| prapaJcamyeti / brahmabhinnatvaM yadi paramArthamadbhavet tadA tatpratiyogikaniSedharUpatA myAt na tveva mityarthaH / tarhi mati svaprakAzajJAne zUnyatvAbhidhAnaM kathamityata Aha / avicAriteti / jJAnabhinnaM kimapi nAstItyeva zUnyatetyarthaH / tathApIti / viSayaviyibhAvamya vayA'nabhyupagamAditi bhAvaH / vastugatyeti / tasyApi prapaJcAntargatatvAdityarthaH / vyavahAraM mmrthyti| mambatyati / nanu viSayavirSAyabhAvaH ka. ityata Aha / ma ceti / vedyaniSTha iti| tena prapaJcena maheva nivartata ityarthaH / na ca naiyAyikAnAmiva jAnaniSThaH jJAnasyApAramArthika prapana sambandhAbhAvAditi bhAva / ammina darNane veDhAntadAne / nanvevaM ghaTapaTAdaunAM ghaTajJAnapaTajAnAdaunAM ca kathaM bhedAbhimAna ityata paah| avidyava hoti / anAdya vidyAvazAttathA'nubhava ityartha: / eka evAnubhavo brahmAtmakaH kathamavidyAvazAdapi bhedana bhAmatAmityanupapattiM dRSTAntena nirasyati / gaganamivati / tadAstAmiti / dadAnauM yogAcAramanirAsAya pravRtto'haM vedAntimatamagre nirAkariSyAmautyarthaH / vedAntimatamya muniramatvamupahAsena darzayati / kimiti / vahitramya ciramAdhyatvamA kamyApi ca nivarttanauyatvaM yathA tathA yogAcAramatasya durniramatvamasya tu sunirasatva mityarthaH // bhagau* TI0 / teSAmeva mataM prapaJcati / tathAhoti / khaprakAzatayA tajjJAnarUpamityarthaH / evaM zrautaM nityatvAdivyapadeza For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5. 06 www.kobatirth.org Atmatattvaviveka maTAka Acharya Shri Kailassagarsuri Gyanmandir kAlAvacchedakAnAmupAdhInAma mamarthayati / zUnyatvAdeveti / bhAvAdeva brahmaNi na kAlAvaccheda iti nityatvamuktaM zrutau vastuta na tatra dharmaH kazcidityarthaH / ataeva dezasya zUnyatvAdeva vizeSAbhAvaH bhedarUpadharmAbhAva ityarthaH / prapaJco jJAnabhitra ghaTAdiH / zravicAriteti / mattvAmattvAbhyAmanirvacanIyaghaTAdyapecayetyarthaH / nanu prapaJcaH prakAzata ityanubhavasiddham, tasya jAnAntaraprakAzyatva denApattyA brahmaprakAzyatAyAM brahmavat prapaJcopi vAstavaH syAt. brahmaNazca pramANatvAdgrAhyalakSaNaM cAvarjanIyamityAha / tathApauti / brahmaNa: svAtmani dharmmiNi pramANatvepi bAdhakAt prapaJcAMze bhramatvamevetyAha / vastugatyeti / samvRttyA viti / yathA tayorAdhArAdheyabhAvo na tAttvikastathA'smAkaM mamvRttyA viSayaviSayibhAvopItyarthaH / vedyaniSTha iti / asmina vedAntanaye / ma viSayaviSayibhAvaH / vaidyaniSThaH, na tu naiyAyikAnAmiva jJAnAtmaka trahmaNA pAramArthikenApAramArthikaprapaJcamya mambandhAbhAvAdityarthaH / zravidyeveti / jJAnAsambandhepi prapaJcamya prapaJcamambandhitAvyavahAro na matyaH, kintva vidyAnibandhana ityarthaH / nanu ghaTajJAnapaTa jJAnayorbhedavyavahAro na syAt, brahmaNo nirUpakasyAbhedAdityata zrAha / tattaditi / zravidyAta ekamapi tattadviSayopadhAnena bhinnamitra bhAmata ityarthaH / tadayaM vedAntipakSo nedAnoM dRSyate zrapramattatvAt jJAnabhinnaM grAhyamalaukamityabhyupagamAcca, yogAcAramatanirAmasyaiva prakRtatvAdityAha / tadAstAmiti // For Private and Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / ragha0 Tau 0 / aupacArika nityatvAdivyavahAraM mamarthayati / zUnyatvAdevetyAdinA / zUnyatvAt dvitIyavirahAt / nanu bAdhyopi tAvatprapaJcaH prakAzate, prakAzazvAmya yadi jJAnAntaraM ? tadA dvaitApattiratha brahmaiva, tadA yathArthAnubhavamya brahmaNo viSayatvAt prapaJcasya pAramArthikatva prasaGga ityAzayena pRcchti| tathApauti / vastutaH prapaJcaH prakAzata ityeva na, pAvidyakamtu tathA vyavahAra iti pariharati / vastugatyeti / maMvRttyA avidyayA / vedyaniSTha iti / prAvidyakamya zrAvidyakaprapaJcamambandhamya ca tamya paramArthamati brahmaNyamambhavAditi bhAvaH / ghaTapaTAdyanubhavabhedavyavahAraM mamarthayati / tattaditi / evaM ca prapaJcavattamyA''vidyaka prakAzAntarakhaukArepi na catirityapi mantavyam / atha niramyanta zUnyatAmopaniSadA daMtavAdinamtu katham / tathaiva / tathAhi, amidvaiva cecchanyatopeyate kimaparAI vyavahArasiddhayA pUrNatayA / anubhavabalAditi cet, tadidaM viparautam / na khallu svapnapi zUnyatA svAramikamya kamyApyanubhavamya gocaro'pi tu pUrNatava, anubhavopagame ca ke nAma zUnyatA / prapaJca bAdhakAditi cet, na, prAgava dattottaratvAt / api ca kimidaM zUnyatvaM nAma ? / abhAva dati cenna, avirodhAt / mArvadiko bhAva iti cat, tathApyavirodha eva, kvacit kamyanidabhAvopagamAt / mArvacika iti cet, tathApi tathaiva, ekena mamvandhena mato'pi mambandhAntareNAmattvopagamAt / marveNa mambandha neti cet, kamyAbhAva iti vakravyam / sarveSAmiti cat, marvakAladezasambandhapratiyoginAmupagamepi zanyataiveti mahadAzcaryam // For Private and Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvavivaka maTIka tasmAdanubhavavyavasthitau anAtmApi spharatItyavarja nauyametat / tatsiddhau tallakSaNamapi kiJcidastyeva / tacca bAhyAvirodhe jJAnAnityatAyAM tanniSThamubharyAnaSThaM vA, bAyavirodhe jJAnaniSThameva, tannityatAyAM tu grAhyaniSThameveti / tathAhi, lakSyastAvadava vissyvidhibhaavH| sa ca prakAzasya satastadIyatAmAbarUpaH svbhaavvishessH| svabhAvatvAdeva ca nopakArAntaramapekSate, tanmAtrauyatvAdeva ca nAnyadauyaH / zAGka Tau / tmmaaditi| bAhyamghAlokavapi tadanubhavamtAva-- damti, tathA cAnAtmA mpharatauti tvayA svo kartavyamiti prakAza mAnatvAdaunA hevanAmanaikAntikatvAditi bhAvaH / tatmiddhAviti / anAtmasphuraNamiddhavAvityarthaH / talakSaNaM grAhyalalAma / bAhyA virodhe baahypaarmaarthikle| tnisstthmiti| jAnaniSTha mityarthaH / ubhayaniSTha miti / jJAnajJeyaniSTha mityarthaH / etacca mA kAravijJAnamate / jJAnanityatAyA miti| vedAntipakSa grAhyaniSTha meva / anyathA ghaTaM jAnAmauti marvadA'nuvyavamAyapramAt / idAnoM svamatena viSaya viSayibhAvamupapAdayati / tathAhauti / prakAzayati vadatA jJAyateneneti vA jJAnaM jAnAtauti vA jJAnaM jJaptiA jJAnamityAdi jJAnazriyA jAnapade kRtaM vikalpajAtaM nirastama / mata ityanena zUnyatA nirAmaH / tadIyateti / ghaTajJAnaM paTajJAnamityatra SaSThyarthAnubhUyamAna upapAditaH, mAtrapaMdana ghaTajJAnamya paTaviSayatAprasaGgo niramtaH, svabhAvapadena copakArAdyadhaunatvaM For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 506 viSayitvasya nirastam / vizeSapadena ca jJAnAbhAvajJAnasamavAyayoH mvarUpamambandhepi viSayatvaM niramtam / nanvatAvatA jAnaviSayayoH svarUpaM viSayaviSayibhAva ityukta bhavati, tacAtipramana, caitraH kiJcit jAnAtyayaJca ghaTa iti svarUpadayajJAnepi tadiSayatAyA ajJAmAdatiriktava mA vAcyA, svarUpaM ca prativamagnamityananugamaH / maivam / svarUpadayajAnepi tadapazliSTatAyA ajJAnAt / anyathA viSayatAmAdAyApyapratIkArAta, bhavati hi caitro jAnAti kvacidasya jJAnamya viSayateti jAnatoyaM ghaTaM jAnAti na veti mandehaH, viSayatayApi jAnasya svarUpamambandhamyavAbhyupagamAt / anyathAtipramaGgAt / ananugamastu na prakate doSaH / anugataM tu tanirUpaNAyogyatvaM tadviSayatvamiti / tanmAtrIyatvAdaveti / tanirUpaNAdhaunanirUpaNatvAdityarthaH / etAdRzau ca maviSayatecchAkRtyorapi, paraM tu na mA svAbhAvikau, kiM tu jJAnopAdhiko, jJAnasya tu svAbhAvikauti vizeSaH / ata eva viSayapravaNatvaM jJAnasyaiva, na tu tayoH, lakSaNamapi tadeva jJAnasya / yadicchAdhikaraNakSaNA vyavahitapUrvakSaNasthitikamamAnAdhikaraNajJAnamyavecchA yA viSayapratinibandhanaprayojakatvAdevaJcezvarecchAyA api svaviSayatAyAM nitya jAnasyaiva niyAmakatvamiti bhAvaH // bhagau 0 ttau| tasmAditi / anubhavabalAtAnabhinnameva tatra bhAmata ityabhyapagame grAhyagrAhakayogbhedasAdhanAnyanaikAntikAnItyarthaH / tacceti / bAhyaM pAramArthikaM jJAnamanityamiti For Private and Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke sIka naiyAyikapane jJAnaniSThameva tadviSayatvaM vAcyam, jJAnanityatve tu tasya jJAnaniSThatvAjJAnAmautyanuvyavamAyaH madeva myAdityarthaH / mAkAravijJAnavAdimatam, ubhayeti / jJAnamarthazcetyabhayam / yogAcAramataM bAhyati / bAhyAlokatve pAramArthikajJAnaniSTha meva tadityartha: / mAjhyamaMtam, tanityatAyAmiti / atrotava yutiH| svamate jJAnaniSThamya viSayaviyibhAvamya lakSaNamAha / ma ceti / nanu ko'yaM svabhAvaH / svamya bhAvo dho vA svabhAvaH sva eva vA bhAvaH / nAdyaH. jJAnamya dharmA ghaTatvAdautyabhyapagame mAkAramatapravezApatteH / nAnyaH, viSayamyApi jJAnAtmani praveza vijJAnavAdimatApatteH, svarUpamAtramyA tipramanakatvAt / svarUpavizeSamya cAvyApakatvAt / kiJca tadauyeti kapratyayasya tamyedamityartha'nuzAsanAt viSayamambandhitvamarthaH pratIyate, tadyadi jAnaniSTham, tadA dhaTo jJAnaviSaya iti mAmAnAdhikaraNyadhauna myAt / atha viSayaniSTha meva, tadA jAnAgrahepi tadpramaGgAt / api ca jJAnena tatprAgabhAvamamavAyayorapi svarUpamambandhAttayorapi viSayatvApattiH, ghaTapaTobhayaviSayakamamahAlambane ghaTatvena ghaTo viSayo na paTatvene ti paTatvaprakArakaviSayatAyAM ghaTatva prakAraka viSayatayA mamaM bhedagrahAdekameva jAnaM svato bhidyeta, kiJcaiva vastuto ghaTaviSayaka jJAnavatyeva kiJcidayaM jAnAtauti jJAne ghaTe ca jAte ghaTaviSayakajJAnavAnayaM na veti maMgayo na syAt, jJAnaghaTasvarUpayonizcayAt, to viSayatAkhyaM dharmAntarameva jAnavizeSaNatArUpaM khaukAryam / atha jJAnajanyavyavahAraviSayatvam, For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 511 na cAtmAzrayaH, viSayatvamya mAmAnyata: middheH, anyathA''zrayAmiddhelakSaNAmyeti cenna / upekSAjJAnAvyApteH, tena vyavahArAjananAt, tadyogyatAyAmtadavacchedakarUpAparicaye jAnAt. tatparicaye vA tasyaiva lakSaNatApatteH / atrAhu: / jAnasvarUpameva viSayatvama, na cAtipramaGgaH, ekajAnasvarUpamya taditarajJAnAnAtmakatvAt / viziSya tu ghaTajJAnaghaTayo statsvarUpameva tadviSayatvam / tatahaTa jAnAnAM pratisvaM bhedepi ghaTatvenaivAnugatadhordaNDatva neva daNDinAm / yadvA jJAnavarUpatvapi viSayatAyAmanugamo jJAnatvaupAdhika eva, jAnamAtramyaiva maviSayakatvAna, pratyayArthazca sambandhamtatra viziSTabayAdijanakatvameva, mambandhAntarAbhAve tasyaiva mambandharUpatvAt, rUpamya mamavAya itivat mamavAyamyaikatvAt / na ca mamUhA lambane'nupapattiH, mamavAyavadavacchedabhedenaiva tadapapatteH / nApi maMgayAnupapattiH, jAnaghaTasvarUpagrahepi sambandhAntaraM vinA tadviziSTadhojanakatvamya tadIyatvasyA grahAt / anuvyavasAyollekhayogyAmAdhAraNadhAMgrahasya pratibandhakatvAcca / anyathA'tirikta viSayatApakSepi tatpratItimambhavenApataukArAt / ___ yahA jAnavRttitadanuvyavamAyakAraNatAvacchedakatvameva jJAnaviSayatvam / na ca tadanuvyavamAyamya taddiSayakavyavasAyarUpatAyAmAtmAzrayaH, mAmAnyato viSayatvasya jJAnatvAditya katvAt / / yadvA jAnajanyecchAgocaratvayogyatA tadviSayatA / yogyatAvacchedakaM ca tattatvarUpameveti nopekSAjJAnAvyAptiH / prakAzasyati For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 512 www.kobatirth.org Atmatattvaviveke sIke Acharya Shri Kailassagarsuri Gyanmandir vicchAdivyAvarttanArtham / janakajJAnaviSayopAdhikatvenaiva maviSa yakatvavyavahAropapatteH / nanu kimatra niyAmakam, vaiparItyasyApi suvacatvAt / atha namaviSayakam, kintu kiJcidevetyatra niyAmakaM nAtmadharmatvam, zradRSTe'tivyAptaH, tadajJAnepi tathAvyavahArAcca, kintu jJAnatvam, icchAdau tadaupAdhikam, na tu vaiparItyam, jJAne tadamambhavAt, upAdhitvenAbhimatAnAmicchAdInAmagretanatvAt teSAM viSayapratiniyame jJAnaviSayatvasyaiva niyAmakatvAcca, upekSAjJAne tadasambhavAcca, ata eva jJAnatvanibandhana eva viSayatAnugama iti na tadartha - matiriktaviSayatA'bhyupagamyate / mevam / kiM jJAnaviSayateva tajjanyecchAviSayatA, kiM vA tadviSayaka jJAnajanyatvamevecchAyAstadviSayatvam / nAdyaH, jJAnanAze mati icchAyA nirviSayatApatteH / nAnyaH, jJAnAnavagameSyavagamyamAnatvAt, janaka jJAnamyA niyata viSayaravaucchAyA niyataviSayatvAcca / atrAhuH / yathA ghaTAdinA svasambandhe mamavAyasyAbhedenaiva sambandharUpatvam, rUpAdisambandhe tu tattvena, tathA jJAnasyApi ghaTAdinA svasambandhe svasambandharUpatvamabhedena, icchAdimambandharUpatvantu bhedena / mamvayaM paurvAparyamambandho'nugatadharmagarbho na ghaTecchAtvAdikaM jAtirasti, ghaTagocarecchAtvAdinaiva tattve'nyonyAzraya iti cenna na hocchA kAraNatvameva jJAnasyecchA sambandharUpatvam, kintu jJAnasvarUpameva tathA, niyAmako hi janyajanakabhAva: saMskAravat / na caivaM janakajJAnopagame samnnapi prayatno For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 513 nirviSaya: syAt, tathA ca pravRttyaniyamaH syAditi vAcyam / tathApi taM karomi na tu vedyauti kadAcijjJAnopagamAt jJAnAntaraM tatrotpadyata iti tu tulyam / tathApi prayatnajanakaM jJAnaM nAsti, tacca sambandharUpamiti cet, na tadviSayatvena tasya kAraNatA, tadviSayajJAnamAtrasyaiva sambandhatvarUpatvAt / na caivamIzvarecchAdikamaviSayaM syAt, janakajJAnAbhAvAditi vAcyam / yadviSayakasya jJAnasya yadviSayakecchAdhikaraNacaNAvyavahitapUrva kSaNe niyamena yatsattvam, tajjJAnopAdhikamicchAyAstadviSayatvamityasyezvarecchAsAdhAraNasya niyAmakatvAditi saGkSepaH / manu tadIyatAniyAmakaM tenopakRtatvaM taSThiopakArajanakatvaM vA tatra nAstItyata zrAha / svabhAvAdeveti / upakArAdhAnepi svabhAva eva niyAmaka iti bhAvaH // raghu0 Tau0 tasmAditi / anubhavo hi kakhididaM naulamiti, kazcicame nIlapIte mithobhine iti, na ceyaM vyavasthA jJAnAkAreNopapAdayituM zakyate dUti mato'sto vA jJAnabhinnasya bhAna mAvazyakamityarthaH / tatsiddhau bAhyagrAhyatvasiddhau / talacaNaM grAhyatvaniyAmakam / tacca vyavahAravizeSanimittaM jJAnArthayorviSayaviSayibhAvarUpaM, bAhyAvirodhe bAhyasya pAramArthikatve, tanniSThaM jJAnaniSTham / ubhayaniSThaM jJAnamarthazcetyubhayam / grAhyamalokaM jJAnaM cAnityamitiyogAcAramate prAha / bAhyeti / jJAnaM nityaM prapaJcastu atAttvika iti vedAntimate tvAha / tannityatAyAmiti / nimittamuktaM prAk / 65 For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 514 yAtmatattvaviveke maTauke kecitta ghaTAdivyavahAraprayojakasya tadviSayatvasya nityajJAnaniSThatve sarvadA taddyavahArApattiH, nityajJAnasvarUpAnatirikramya ca tasya mAmagrauvizeSajanyatAyA vakramazakyatvAt / evaM ghaTaviSayatvenAnuvyavamAyadazAyAM paTaviSayatvenApi tadApattirityAhu: / taccintyam / prkaashsyetyaadi| tadauyatA tatsambandhitvam / svabhAva: svarUpam / tathA ca jJAnasvarUpameva jJAnasyArthana sambandhaH, sambandhamambandhinozcAbhedo na doSAya. marvatra svarUpamambandhe tathaiva kalpanAt / mAmAnyatazca viSayatA jJAnasvarUpam, ghaTAdiviSayatA tu sambandhinA ghaTAdinA anugatA, jJAna vizeSA eva maMyogavizeSA dava ghaTAdInAM sambandhAH, vyavahAranimittaM ca jJAnaniSThamarthamambandhitvam, nArthaniSThaM jJAnasambandhitvam, atItAnAMgatajJAnavyavahArAnurodhAditi vadanti / __ daNDapuruSasaMyogAH jJAnaghaTaviSayatA dativacca jJAnaghaTAviti samUhAlambanepi na viziSTa vyavahArAdiH jJAnavizeSamyaiva tatra tantratvAditi / atra vadanti / yadi jJAnasvarUpameva viSayatA, tadA ghaTapaTAviti mamUhAlambanasya paTatvaghaTatvAvacchinnaghaTapaTIyasvAtmakaviSayatAzAlivAGgamatvApattiH / atha yathA mamavAyo'navacchinna eva mattAyA, rUpamayogAdyavacchinnazca rUpamayogAdeH mambandhastathA nirvikalpakaM jJAnamanavacchinnameva, mavikalpakaM tu tattatprakArAvacchinnaM viSayatA, samUhAlambane ghaTapaTatvAdyavacchinaM jJAnaM ghaTATebhrame tu ghaTatvAdyavacchinnaM paTAderityadoSa iti cet, tarhi For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir , ghaTajJAnaM jAto ghaTa ityeva syAt, na tu ghaTatvena ghaTajJAnaM ghaTatvena ghaTo jJAta iti, ghaTatvamya sambandhakoTau pravezAt, na hi bhavati naulatvena naulo ghaTo naulatvena ghaTanaulimeti, (12) tadavacchinnatvaM ca yadi dhammantaraM tadA bhASAntareNAtiriktaviSayatA svIkAraH, zratha tadbhayameva, tadA'tItAnAgata vizeSaNakepratIkAraH / api ca yadi vijJAnaM svarUpepA ghaTAdibhiH mambaddhamiti teSu vyavahAramAdhate. tadA svAtmani svAbhAve svakAlAdAvapyAdadhyAttairapi mamaM tasya svarUpeNa sambaddhatvAt / kiM ca yadi viSayatA tattvaM vA nAtiricyate, tadA kathaM tadviSayakecchA dimAmAnye tadviSayaka jJAnAnAM kAra pAtvamananugatatvAt, mambandhatvena cAnugame'ta viSaya ke tatsambandhAntarazAlini jJAne'tiprasaGgaH, tammAdatiriktaiva viSayatA, tadvizeSAstu prakAratvAdayaH, evaM viSayatAtvAdikamapi / etena pratiyogitvAdhikaraNatvAdayo maptapadArthopravAdastu vaizeSikaprasiddhimanuruyaiva / zrathaivaM sambandhAnanye'navasthA syAt, syAdeva yadi kvacidapi svarUpamambandhena na prataukAraH, anyathA'nupapatterdurvAratvAt mA ca jJAnaniSThA jJAnasya ca niyatakAryajanakatAvacchedakatayA kalpanIyA, tatpratiyogitayA cArthe viSayavyavahAraH / vyAkhyAtAH / pare tu viSayatvaviSayitve bhinne evArthajJAnayoH pratiyogi tvAnuyogitve va bhAvAbhAvayorityAjaH / (1) naulamiti 2 50 pA0 / 515 For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIka yatta tahocaravyavahArajanakatvameva tadviSayatvamiti, tatrAstA vyavahArasya tagocaratvavicAraH, kiJcideva vijJAnaM kvacideva vyavahAramAdhatte nAnyatretyatra niyAmakaM vakravyam, janakatvaM ca na phalopadhAnam, sarvatra tadabhAvAt / nApi yogyatA, avacche dakAnirvacanAt / itthaM ca svabhAveti svIyabhAvArthaka, prakAzamyeti icchAdinirAsAyetyuttaragranthAnurodhena varNayanti / vastuta icchAdayopi maviSayakA eva / teSAM janakajJAnopAdhika maviSayatvamiti cet, janakajJAnaviSayatvaM janakaM jJAnaM vA na tadviSayatvam, atipramaGgAt, IzvarecchAdAvabhAvAcca / atha yadviSayatvena jJAnasyecchAjanakatvam tadviSayakaM jJAnameva tadviSayatvamiti cet, na tozvarecchAdikaM marvaviSayaM syAt, marvaviSayatve ne chAdyanutpAdakatvAt / sthAca sukhAdIcchAyA api duHkhAbhAvAdiviSayatvam / atha yaviSayakajJAnasya yaviSayakamamAnAdhikaraNecchAdimamayAvyavahitapUrvamamaye tAdRzecchAdimamaye vA niyamataH sattvaM tadviSayaka jJAnameva tthaa| suvacazca mahApralayAvyavahitapUrvakSaNa evezvarecchAdhikaraNasamathAvyavahitapUrvaH samaya dati cet, tarhi pAkAdauchAyA dRSTamAdhanatAdiviSayatApi syAt, na syAcca kRteH pAkAdiviSayatvaM. tadavyavahitapUrvakSaNe pAkAdijJAnAntare mAnAbhAvAt / myAce chAyA: kRtyatpAdamamaye nirviSayatvam, icchAnantaraM tAdRzaM jAnaM tadanantaraM kRtiH, tadanantaraM tAdRzaM jJAnAntaraM kiM vA yugapadyogyAtmaguNadayotpAdamupetyecchA kRtyutpAdamamaye niyamatastAdRzaM jJAnAntaraM kalpanIyamiti cet, tarhi lAghavAt saMskAre gatyantarAbhAvAca For Private and Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| teSAM svataH maviSayatvamyaiva kanpayitumucitatvAt, bAdhakAbhAvAt / etena kimasmAkamanugatarUpavivecanena, kiJcit jJAnaM kAcidvA tadviSayatA kasya cidicchAdeviSayatvamiti parAstamiti kRtaM pallavitena / kimasya phalamiti praznaprasaGgapi bahistahocaravyavahArapravRttirAntaramapi tena jJAnanirUpaNam / kuto'yamohagityanuyogepi sAmagrauzaktirevottaraM kaarykaarnnvt| anyathA tacApyupakArAntarApekSAyAmanavasthA, tadanapekSAyAM (vA) mAdhAraNyaM kena vAryam / tena tadeva kriyate, anenApyetadeva viSayaukriyata iti vivecanauyam / viSayaukriyata iti ko'rthaH, kriyata ityapi ko'rtha iti vicAraNIyam, kAryotpAdanameva karaNaM, tadauyatayotpattireva vipayokaraNamiti vivecanauyam / upakArantu yathA'tra vijJAnasvarUpAtirikto nAsti. tathA'trApi kAryasvarUpAtirikto nAstIti prtisndheymiti| __zaGka0 TI0 / kimamyeti / viSayaviSayibhAvamambandhamya ki phalamityarthaH / phalamantareNArthakriyAjanakatvarUpa mattvamevAmya na myAditi bhAvaH / bahiryavahAra eva phallamantare'pi jJAnanirUpaNamityAha / bahiriti / yadyapyapekSAjJAne bahiSphalaM nAsti jJAna (2) vAryata iti 3 ghu0 pA0 / For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 518 Atmatattvaviveke saTIka vAdhAvirAme cAntaH phalaM nAsti, tathApi svaviSayaviSayakamaMskArotpAdanamubhayatrApi phlmityrthH| IdRgiti / niyaviSaya ityarthaH / mAmagrauti / svakAraNabalAniyataviSayamevotpannamityarthaH / svaprakAze'pi mAmagrau zatareva tvayA niyAmakatvopagamAditi bhAvaH / kAryakAraNavaditi / yathA kAryamya tAdra pye kAraNameva niyAmakamityarthaH / anyatheti / yadi kAraNa na kArya kazcidapakAraH pratiniyamaM pratyAdhIyata ityabhyapagamyeta tadopakArarUpepi kAryaM syAdapakArAdhAnamityanavasthA myAdityarthaH / mAdhAraNya ekasyaiva sarvakAryakAritvam / pRrvapakSyAha / neneti / middhAnyAha / anenApauti / pUrvapakSyAha / viSayau kriyata iti / middhavAnyAha / kriyata iti / pUrvapakSyAha / (viSaya)kAryati / middhAnyAha / tadauyatayeti / nanu tathApi viSayapratiniyama prati kazcidapakAro'bhyupeya evetyaah| upakArastviti / upakArAntare'navamyAyA ukratvAditi bhAvaH / kAraNasvAbhAvyameva pratiniyataviSayakajJAnotpattI niyAmaka, jJAnasvAbhAvyameva tanmAtraviSayatAyAmiti middhAntaptAra prativandimukhena draSTavyam / bhagau* Tau. / kimamceti / phalnaM vinA'rthakriyAjanakatvalakSaNaM mattvaM na syAdityarthaH / bahistagocarapravRttiH phalama, antamtena viSayaNa maha jJAnanirUpaNaM phalamityarthaH / IdRk niyataviSaya ityarthaH / kAryati / tayA mAmayyA tadeva janyata iti yathetyarthaH / tatrApi kAryakAraNAbhAvepautyarthaH / mAdhAraNyam aniyatakArya For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 518 kAritvamityarthaH / teneti pUrvapakSiNo vacanam / aneneti siddhAntinaH / viSayauti / zranenedaM viSaya kRtamiti dhaubalAdatiriktaM viSayatvamaGgau kAryamityarthaH / kriyata iti middhAntino vacanam / kAryeti pUrvapaciNaH / tadIyatayeti siddhAntinaH // 0 raghu0 Tau / phalam prayojyam / praznaprasaGgapIti / kAryAnanuguNatvepi sattvAvirodhAditi hRdyam // ataNva kAryakAraNabhAvo'pyupekSitavya iti tu mahatsAhasam, tathA sati hi syAdeva na syAdevetyAdyApadyeta, tathA ca prakAzatamasoranyatarasya kauTasthyaprasaGgaH / sAMvRto'stviti cet, viSayaviSayibhAvo'pyevamastu, yadi viSaya kAryayorbalavatau bAdheti sAMvRtaH nocedevamiti iyau gatiH / zaGka0 Tau0 / upakArAdhAne'navasthA tadanAdhAne ca sAdhAramityetasmAdeva doSAt kAryakAraNabhAva eva vayaM vipratipadyAmahe, kiM tadRSTAntena viSayaviSayibhAvasAdhanamityAzaGkyAha / ata eveti / mAhamameva darzayati / tathA matIti / syAdeveti / nityaM syAdityarthaH / na deveti / alokaM syAdityarthaH / kAraNarAhityamya nityatvA laukatvAnyataravyApyatvAdanyatarApAdanam, yathA devadattasya gTahAmattvaM maraNAnyatramattvAnyataravyApyatvAdanyatarA For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 Atmatattvaviveke maTauke pAdakamiti bhAvaH / apavyAkhyAnamanyat / kAryakAraNabhAvAbhAvepi vipakSadaNDamukkA viSayaviSayibhAvAbhAve vipakSadaNDamAha / tathA ceti / viSayaviSayibhAvAbhAvo yadi jJAnAbhAvAdhInastadA tamaHkauTasthyaM viSayAbhAvAdhaunazcettadA prakAzakauTasthyam jagatAmAndhyameva tama: / nanu kAryakAraNabhAvaM nAbajAnaumahe, yena syAdeva na syAdeveti vA myAdapi tu mAmvatostotyAha / mAmvata iti / dvayI gatiriti / balavati bAdhake mAmvatatvamamati bAdhake vAstavatvamityarthaH // bhagau0 TI0 / ata eveti / upakArAnupakArayoranavasthAmAdhAraNyadoSAdevetyarthaH / tathA matauti / nanu cAhekavenaikena vyApyena viruddhaM vyApakadvayaM kathamApAdyate, na hyeka mitho virodhidvayavyApakam / atrAhuH / etatkAlaunotpattiko 'bhAvo yadyetatpUrvakAlAnapekSotpattikaH syAdetatpUrvakAlonaH syAt makalakAlAvRttaudaM kArya yadi nirapekSa syAt kiJcitkAlAvRttitve mati kiJcitkAlavRtti na syAdityApAdanArthaH / nana kAryakAraNabhAvabhAve bAdhakamattve'pi viSayaviSayibhAvamattvena kiJcidAdhakamiti bryaatttraah| tathA ceti / prakAzo jJAnam / tamo bAhyam / bAhyaM yadi jJAnatvaprayojakaprayojyaM syAt jAnajAtIyaM syAt, evaM jJAnepi bAhyajAtIyatvamApAdyam / tadanayonibAhyayormadhye'nyatarakoTasyamekasya madA mattvaM syAdityarthaH / For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 521 yadA viSayAbhAvAdvA viSayaviSayibhAvAbhAvo viSayyabhAvAhA / prAdhe prakAzasyaiva mattvam, antye viSayasyaiva mttvmityrthH| nanUbhayAbhAvAttadabhAta iti zUnyatvameva syAt, jJAnaviSayayorvyavahAratha mAmvato na vAmtava ityAha / bhAmvata iti // ragha 0 Tau / myAdevatyevakAreNa prAgamattvasya na myAdevetyevakAreNa kAdAcitkatvasya vyavacchedaH / zrAdya anAditvaM, anye cAlokatvam / matabhedena cedam / ekadezotkIrtanena nikhilameva kusumAJcalAvabhihitaM mmAritam / mAmAnyato'bhihitaM bAdhakaM prakRte vizeSe yojayati / tathA ceti / prakAzasya kAraNAnapekSatve yadyanAditvaM tadA'nAderbhAvasyAvinAzitvAt prakAzasya jJAnasya kauTasthyaM mArvadikatvaM syAt, yadi cAlokalaM, tadA tamamo jAnAbhAvasya kauTasyaM syAditi ka kSaNikavijJAnavAdaH / yatta kAryakAraNabhAvAbhAve bAdhakamukkA viSayaviSayibhAve tadAha / tathA ceti / tamo bAhyam / kauTamyam ekazeSaH / viSayamyAbhAvAdyadi tadabhAvastadA prakAzamyaiva mattvaM, atha viSayiNobhAvAt tadA bAhyamyavetyarthaH, atho bhayAbhAdastadA zUnyataiveti bhAva dati / tatpUrvAparagranthasandarbhAbodhavijambhitam / mAvRto'stu kAryakAraNabhAva ityanuSajyate / iti dvayoti / yadyubhayatra balavadAdhaka, tadobhayorapi mAMvatatvam, atha tadabhAvastadA vAstavatvamityarthaH / / 66 For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 yAtmatattvaviveka maTauke ___ tadatra tattvam / na tAvadbhayaniSThaM lakSaNam, mato'sato vA sthirasyApi spharaNAt, / na ca jJAnanityatAyAM pAramArthikabAhyaniSTham satkAryavAdavyAhatteH saangkhyprkriyaavidhvNsaat| na khallu pUrvApara(pUrva)tirobhAvAvirbhAvAvantareNa vicaarsyaapyvmrH| nApyalokagrAhyatayA kSaNikajJAnaniSThamiti, tucchasya vizeSAbhAvAt, jJAnasya ca nirAkAratvAt, anyavApya(pra)siddherAropayitumazakyatvAt / ___ zaGka. Tau0 / miLU svapakSa pAriyeNa draDha yati / tadaveti / bauddhamate viSayaviyibhAva nirasyati / na tAvaditi / ubhayaniSThatAyAM viSayasthairya tatpratibaddha svabhAvaM jJAnamapi sthiraM myAditi doSaH / mAjhyapakSe tadanupapattimAha / na jAneti / buddhenityatvAt tatpariNAmo jJAnamapi nityaM viSayAstvA virbhavanti tirobhavanti ceti viSayaniSTheva viSayatA, tena na marvadA viSayaprakAza iti mAGyamata, taca tadA myAdyadi matkAryavAdaH syAt ma ca nirAkRta evetyarthaH / matkAryabAda nirAme yatimAha / na khalviti / vicAreNa hyapUrva jJAnamutpAdyaM pUrvaJca nAzyaM anyathA ma niSphala evaM syAdityarthaH / yogAcAramataM nirAcaSTe / nApauti / naulapautAdaunAmalokatve jAnameva kena vizaSyamityarthaH / nanu svAkAra eva jAnaM vizivyA dityata Aha / jJAnasya ceti / nanvAropitena nauladhavalAdinA jJAnaM vizivyatAM rakaH sphaTika itivadityata Aha / anyatrApati // For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAdyA dhamaGgavAdaH bhago Tau / parvA takanyecanyatra bAdhakAt sva pakSa draDha yati / na tAvaditi / jJAna vissyshcttmym| viSayamya kSaNikatve jJAnaviSayau miyaH mambaddhAvevotpannAvitbhayaviSayakavalakSaNamattvapi mato'mano vA sthiramya viSayatvAttatkAlotpannaM jJAnameva viSaSamambaddharUpamutpadyata iti taniSThameva tanna kSaNamityAha / mata iti / yadi jAnaM nityaM myAttaDhA viSaya eva tatsambaddharUpa prAvirbhavatIti mAyarAddhAntaH myAt, na cavam, tatparibhASA nirAmAdityAha / na ceti / parvAparatyatra tirobhAvAvirbhAvAbhyAM yathAmatya manvayaH / nApoti ! nirAkAratvAddhaunAM viSayakRta eva vizeSaH, alau ke ca vizeSo nAstotyaloka viSayajJAnayoravizeSapramaGga pratyarthaH / jJAnamyeti / bhAkAra vijJAnapakSe AkAropi vizeSakaH myAnnirAkArapakSa tu nopi nAstItyarthaH / na cAnyatrAkAra: middho yenAlau ke tadAropa: myAdityAha / anyatrApauti / pramitasyaivAropAdityarthaH / / ragha0 Tau. / jJAnajJeyayorviSayitvaviSayatve jeyajJAnayozca tannirUpakatva iti jJeye viSayatva jAne ca tannirUpakatAmAtram, nacApi jayaM pAramArthikamaloka ra jJAnaM nityamanityaM cati matAni pAramArthikagrAhya nirUpitamanityajJAnaniSThaM viSayitvamiti kaNTharavaNa kallatazca svamata vyavasthApayituM nirmyti| na tAvaditi / lakSaNaM vyavahAraniyAmaka rUpam / kSaNikayo: mahotpannayojaya ---- - --- (1) manya vartamAnamya amato'AtAnA gatamya ityadhika 2 pastaka For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 Atmatattvaviveke saTIka jJAnayorviSayitvaviSayatve sambhavata ityata Aha / sthirmyaapoli| tathA cAvaNyake jJAne viSayitve jJeye'tirikraviSayatva mAnAbhAva iti bhAvaH / nityajJAne viSayitvopagame madA vyavahArApattyA tabiyAmakamAvazyaka kSaNike grAhya viSayatvam, jJAnasya tu tatrirUpakatAmAtramiti mataM nirasyati / na cetyAdinA / jJAnasya nityatve tadutpAdavinAzayorasambhavena viparItapUrvajJAnanivRttiyathArthApUrvajJAnotpattyarthako vicAro viphalaH syAdityarthaH / tirobhAvAvirbhAvau vinaashotpaado| nApauti / viSayasya nirvizeSatayA viSayakRtasya nirAkAratayA cAkArakRtamya vizeSasyAmambhavena naulapautAdijJAnAnAM vizeSAnubhavAnupapattAratyarthaH / vAstavavizeSAbhAvepyAropa: syAttatrAha / anyatreti // asanta eva vizeSakAzcakAmatauti cenna, amanta iti hyatatkAlA ataddezA iti vA akiccidrapA iti vA niyatavyAvRttimAtrarUpA iti vA / prathame kAladezAntarayoH sttvprmnggH| dvitIye tvvishesstaa| tRtIye naulasyAlokasyAnaulavyAttirUpatAyAmanaulAnAM pAramArthikatvagrasaGgaH, teSAmalokatve tadyAtyAtmano naulsyaanloktvaapttiH| tathApyalokatvevizeSatvam // zaGka0 Tau / nanvatotAnAgatAnAmamatAmeva yathA jJAnavizeSakatvaM tathA nauladhavalAdaunAmamatAmeva vizeSakatvaM myAdata zrAha / For Private and Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 525 matA viH / naan amanta iti| prathama dti| mama tvatotAnAgatAdInAM kAlAntarasatAmeva vizeSakatvamiti bhAvaH / dvitIya iti / tucchatvAnna vizeSakatetyarthaH / tRtIya iti / yatpratiyogikA vyAvRttinau laadimttprmaarthmdityrthH| tadapyalaukamiti yadi, tadA tayAvRttirUpaM naulAdhava pAramArthikamityAyAtamityAha / teSAmiti / ubhayamapyalokamiti yadi, tadA jAnaM kenavizeSyatAmiti pUrvapakSa eva doSa ityAha / tathApauti // bhago Tau / shrmtvyaatipkssmaashrityaah| basanta eveti / prathama iti / vizeSaniSedhamya zeSAbhyanujJAphalakatvAdityarthaH / avizeSa: alokasya jAnAvizeSakatvAdityarthaH / anaulaM yadyanaloka, tabAha / naulamyeti / atha tadalokaM tatrAha / teSAmiti / tthaapauti| virodhamanAdRtya naulasyAlaukalva ityarthaH / raghu0 TI0 / amakhyAtinayenA''zate / zramanta iti / tatkAlataddezayoramanta ityarthaH / niyteti| kAciddyAvRttiranaulamAtrAt kAciccApotamAtrAdityAdiniyamaH / kaaletyaadi| vizeSaniSedham zeSAbhyanujJAphalakatvAt, anyathA vizeSopAdAnavaiyarthyAt / anaulavyAvRtternolasyAlokatve'naulAnAM pAramArthikatvaM vyAvRttiprati. yoginAmanaulAnAmalaukatve vyAvRttenau lasthApAramArthikatvam, vidhiniSedhayorekatarApAramArthikatve'nyatarapAramArthikatvadhrauvyasyolasa ne ca dvayorapyalokatve na vizeSa ityAha / naulasyetyAdinA // For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 Atmatattvavive ke maTI ke tena rUpeNAvizeSatvameveti cet, atha vizeSaH ken| naulapautAdineti cet tat kiM tato'dhikam ! analauka tarhi syAt / anadhikaM cet kutastenApauti // zAGka * To* / nanu naulAdaunAmalokatvena rUpeNa na jAnavizeSakatvaM brama ityAha / teneti / tahi yena rUpeNa jAnavizeSakatvaM naulAdaunAM tadalaukameva vAcyamityAzayena pRcchati / atheti / tenApauti / atra vizeSa ityanuSaGgaH / bhagau* Tau / nanvalokayoralaukatvena na mitho virodha ityaah| teneti / taditi / tat naulAdi tato'lokAdadhikaM bhinnamityarthaH / amadhikamiti / naulAdyalau kAdanadhikamabhinna miti cet, nato na vipreSakatvaM tasyetyarthaH // raghu Tau / yathA bhavatAM sattvenAviziSTAnAmapi naulapautAdInAM mitho vizeSastathA'smAkamamattvenAviziSTAnAmapi myAdityAzaGkate / tena rUpeNeti / tat naulAdikam / tata: alaukAt / adhika bhinnm| anadhikaM alaukAdabhinnaM cet, kutastenApi vizeSa iti / asmAkaM tu naulapItAdaunAM pAramArthikAnAM naulatvapautatvAdinaiva vizeSa iti bhAvaH / vAsanAvAvizeSAH spharantauti cet, sphurantu, kaH kAraNe vipratipadyate, te tu naulAdayo yadyakiJcidrapAH, For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org baahyaarthbhnggvaadH| Acharya Shri Kailassagarsuri Gyanmandir 527 kathaM vizeSAH, taditararUpeNA kiJcidrapatve tena rUpeNa kiJcidrapA eveti brUmaH / vicArA mahatAmAtramalaukatvamiti cet, tathApi bhASAparivarttanamAtram, vicArAmahatAyAH kiJcidrapatvavirodhitvAt, avirodhe vA tvacA mahanA api kiJcidrapA eva naulAdayaH iti vicAranya durvicAratvaprasaGgaH tena naulAdaunAM chAyAmAtrasyApyanAkrAntaH praviza vA anirvacanIyakhyAtikuzim tiSTha vA matikarddamamapahAya nyAya - nayAnusAreNa naulAdInAM pAramArthikatve // zaGka0 Tau0 / vAmaneti / vAmanA vizeSAdamantopi sphurantyato jJAnamya vizeSakA bhaviSyantauti bhAva: (1) / zrasatAM vizeSakatvamanupapannamityAha / sphurantauti / vizeSakAzcennanaM santa evetyAha / te taditararUpeNeti / naulAdInAM yadrUpaM na bhAmate tenAkiJcitkaratvepi bhAsamAnena rUpeNa jJAnavizeSakatvAt kiJcitkarA evetyrthH| naulAdayaH sphuranti jJAnamapi vizeSayanti, paraM tu vicAraM na mahanta ityetAvatA'lokatvaM teSAmiti zaGkate / vicAreti / etAvatA tucchatvameva paryavasyatItyAha / tathApIti / bhASAparivarttatuccha tvacaiva vicArA mahatvenAbhidhAnam / na hi kiJcidrapavadvicArAsahaJceti sambhavati, tenaiva rUpeNa vicAramahatvAdityarthaH / nanu naulAdi vicArAmahamapi syAt kiJcidrapavadapi bhavatu, ko virodha ityata zrAha / zravirodheti / yadi tadvicAreNa (1) zeSa iti 2 50 pA0| For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 528 Atmatattvaviveka saTIka naulAdInAM svarUpaM na gvaNDitaM tadA tatphalakatvenAbhimanyamAno vicAro darvicAra eva paryavasanna ityarthaH / atra hetumAha / teneti / naulAdaunAM svarUpasya vicAreNAkhaNDitatvAdityarthaH / praviza veti / amatkhyAtyabhimAnaM hitvA vedAntimatamAlambasvetyarthaH / tiSTa veti / naiyAyikamatamAlamba svatyarthaH // bhagau0 ttau| nanvalokajJAnayovaiSayikavizeSAbhAvepi kAraNakRta eva vizeSa: syAdityAha / vAmaneti / svasvAmAdhAraNaheto. rityarthaH / tAvatA'lokajJAnAnAM viSayakRto vizeSo na samarthita ityAha / sphuratviti / vicAreti / nAmattvamalokatvam, kiMtu madamattvAbhyAM vicArAmahatvam, naulAdInAM tatvamityarthaH / vicArAmahatvamazeSavastuvirodhi na vA, vAdye vyAghAtaH, vicArasthApi vicArAmahatvAt, naulAdInAM kinycidrpvirodhshcetyaah| vicArAmahatAyA iti| anye, avirodhe veti| vastumAtravirodhapravRttamya kiJcidrapamahiSNatayA vicArasya darvicAratva prasaGga ityarthaH / tadevAha / teneti // raghu* tto| tvadabhimataM vicArAmahatvaM naulAdaunAM kiJciTrapatAM viruNaddhi na vA, zrAdye'kiJcidra pANAM naulAdInAM na vizeSa iti kutastaskRto jJAnAdaunAM vizeSaH / dvitIye tu naulAdInAM kiJcidrapatAbAdhanAya pravRttamya vicArasya tatrAmAmA harvicAratvapramaGga ityAha / tathApItyAdinA // For Private and Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 526 tasmAt, na grAhyabhedamavadhUya dhiyo'sti vRttistadAdhane balini vedanaye jayazrIH / no cedanindyamidamaudRzameva vizvaM tathyaM tathAgatamatasya tu ko'vakAzaH // 1 // pAGka0 TI0 / anyataramatapravezamantareNa nAnyA gatirityapamaMharati / tasmAditi / grAhyabhedaM grAhyAnAM nauladhavalAdInAM parasparaM bhedaM tasyaivAjJAnasya bhedamavadhaya tiraskRtya dhiyAM vRttiviSayaviSayibhAvaH sambandho na miDyatItyarthaH / tadvAdhana dati / grAhyabhedabAdhana ityarthaH / vedanayo vedAntastasya balavattvamekamevAdvitIyaM brahmatyAdizrutyupaSTambhAt / nanu zrutivAkyaM ghaTAtpaTo bhinna ityAdipratyakSabAdhitaM grAvaplavanazrutivadanyatAtparyakamityAha / nocediti / anindhaM parokradoSAspaSTam / IdRzaM yathApratIyamAnaM tathyamabAdhitam / tathAgato bauddhaH // bhagau* Tau / na grAhyeti / viSayabhedaM vinA na naulapautabujhyobhadaH, na ca taM vinA buddhettiviSayaviSayibhAvalakSaNa: mambandha ityarthaH / tadAdhane bhedAMzabAdhane / vedanaye vedAnta naye / tathyaM pAramArthikaM vizvaM middhamato na bauddhamatAvakAza ityarthaH // For Private and Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 Atmatattvaviveke saTIke raghu. Tau / upasaMharati / tasmAditi / yAhyANAM nauladhavalAdaunAM hi bhedAt pratiniyatatadviSayakANAM jJAnAnAM bhedamiddhiH, grAhyabhedabAdhane ca jAnabhedasAdhakasya pratiniyataviSayatvasyAbhAvAt kSaNikAnekavijJAnadhArAkalpane gauravAt, ekatve ca lAghavAt balavatyaupaniSada naye jayazrIH, ekamevAdvitIyaM brahma matyaM vijJAnamAnandaM brahma satyaM jJAnamanantaM brahmatyAdayo hyapaniSado nityamadvitIyaM jJAnaM pratipAdayantauti // tavAlokaM vicArAsahamanirvacanIyaM vA yamAzritya jagadgIyate sa eva vicArazcintyatAM ko'sau kaudRshshceti| satarka pramANameva vAkyArUDhamiti cet, taccevicArAsahaM, kiM tena bhautvicaarklpen| ___ tathAhi, kenacinautena rAjahAri hiradamavalokya vikalpitam, kimayamandhakAro mUlakamatti, Ahosvit jalavAho balAkAn varSati garjati ca, yahA bAndhavo'yaM, "rAjahAre zmazAne ca yastiSThati sa bAndhava" iti paramAcAryavacanAt, athavA yo'yaM bhUmau dRzyate tasya chAyeti / dUSitaJca, tatra nAdyaH, zUrpayugalaprasphoTanAnupapatteH(1) / na dvitIyaH, tasya stambhacatuSTayAbhAvAt / na tRtIyaH, tasya laguDabhrAmaNAbhAvAt / na caturthaH, (1) nAbhAvAt iti 3 pu0 pA0 / For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 531 tasya naraziraHzatohiraNAbhAvAt / tato na kiJcididamiti / kimetAvatA hiradasvarUpaM nivartatAm, yaddA varametasmAdyoyaM soyamiti vAdo dvitIyo bhautH| tadicArasahamiti cet, evaM tarhi svayameva vilaunamalokAdivAdaiH, nottarapratIkSaNamapi / zAGka0 Tau0 / matabhedena vicAraphalaM darzayitvA vicArasvarUpaM pRcchati / komAviti / vAkyArUDhaM paJcAvayavavAkyaviSayaH / kiM teneti / vicArasya vicArAmahatve tatphalasyAlIkatvAdimiddhermithyAtvamiti milu naH mamauhitamityarthaH / bhauto barbaraH / barbarAntaravicAramupadopahamati / tathAhauti / hastini tamastvaM dantadvaye ca mUlakatvamAropitam / karNa zUrpatvaM javAcatuSTaye stambhatvaM lAGgale guNDAdaNDe vA laguDatvaM purauSapiNDeSu narazirastvamAropyate / atra hastini meghatvaM dante bakSAkAtvaM mUce madakSaraNe vA varSaNatvaM vRMhite garjitamAropitam / yati / atra hastini bAndhavatvAropaH / atha veti / chAyAyAM hastitvAropo hastini chAyAropaH / karNadvaye. zUrpatvaM javAcatuSTaye stambhatvaM lAGgale vA smaguDatvaM purauSapiNDeSu narazirastvaM bhAropyate / yoyaM moyamitauti / avAdhitapratyakSeNa yathA viSayau kriyate tathetyarthaH / taditi / matakaM pramANa mityarthaH / svayameveti / vicArasyaivAnalaukatvAt nirvacanIyatvAJcetyarthaH // . For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 Atmatattvaviveka saTIka bhagau0 TI0 / nanu grAhyabhedepi viSayasyAlokatvAt kutamtathyatvamityata Aha / tatreti / alaukamaprAmANika, vicArAmahamapratiruddhapramANAviSayaH, anirvacanIya madamattvAbhyAM nirvakamazakyam / vAkyaM paJcAvayavarUpaM taTArUDhaM tatpratipAdyama / yena pramANena vicArAmahatvaM tadvicAramahaM na vA, prAdhe. taccediti / tathA ca tasya vicArAmahatvameveti bhAvaH / kimityAdi / atra hastau naulatvenAndhakAratayA''ropitaH, taddantadvayaM mUlakatvena, agre ma eva meghavena, tadeva balAkAtvena, madakSaraNaM varSatvena, karicchAyopari dRSTo hastau chAyAtvena, tatkarNadvayaM zUrpayugaladvayam, jaGghAcatuSTayaM stambhatvena, hasto laguDatvena, kRtpiNDo narazirastve nAropitaH / dvitIyaM zaGkate / tadvicAreti / tat pramANam / evaM mati maveM vicArAmahamiti na siddhyati, tasyaiva vicAra mahatvAditi pariharati / evaM tauti // raghu0 ttau| jagato vicArAmahatvAdiparovAdamapAkateM pRcchati / tatretyAdi / yaM vicAram / ko'mAviti svarUpe kaudRza iti prakAre praznaH / vAkyaM nyaayaadi| jagadalaukatvAdimAdhakaM pramANaM vicArasahaM na vA, anye, tapediti / tat mataka pramANam / zrAdyaM zaGkate / taditi / nirAkaroti / evaM tauti / tarkapramANavAkyAnAM pAramArthikatve viSayavaRprayojanavattvAdInAmapi pAramArthikatvamavarjanIyamiti kuto jagato'slokatvAdikamityarthaH // For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| 533 lokasiddhamiti cet, tarhi tasya parikarazuddhirapi tathaiva grAhyA, anyathA lokasyApi vyatikrame vicArasya yaadRcchikvaangmaactvaaptteH| loke cAkAGkSAyogyatAsattimattayA pratisaMhitamazliSTArthaM pramANAntarApratihataM svavacanasvakriyAsvajJAnavyAghAtAdidoSarahitaM svArthapratikSepakayaktaranAkSepakaM vAkyamarthapratipatteraGgam, yathA parvato'yaM vhrimaaniti| anaGgamitarata, yathA'yaM parvato devadatto gaura iti, jalahado vahimAniti, giridevadattena bhuktamagnimAniti, zveto Dityo dhAvatauti, zazo viSANauti, mAtA vandhyeti, ahaM mUka iti, imaM na jAnAmauti, mama karNe pravizya gajo garjati bheSajamucyatAmiti / zaGka0 Tau / tat paJcAvayavavAkyArUDhaM pramANaM yathAlokamiddhaM grAhyaM, na vetAvanevAlaukatvAdikSatirityAha / loketi / parikarazuddhiH mahakAricakrazaddhiH / anyatheti / cokamiddhAtikrame ityarthaH / ziSyabuddhivezadyAya prikrmaah| paakaangkssti| smAritatadAkSiptAvinAbhAve mati zvobhavitari tatpAdAsamargAvagamaH prAgabhAvaH / na ca prAgabhAvasya kAryamAcahetutvena nAmAdhAraNakAraNateti vaacym| tadatpAdAmamargAvagamarUpapratiyogivizeSitasthAmAdhAraNatvAt / na ca yogyatAmatyorakAraNatApattiH, anyatrApi kArya kAraNatAntaravilopApatteH / abhidhAnAparyuksAnamAkAGkSA, aparyavamAnaM ca yena vinA yasya na svArthAncayAnubhAvakatvaM ityAdAvapi For Private and Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 534 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke aparyavasAnAdeH prAgabhAvarUpatayA doSasAmyAdityAdi mayUkhe vistIrNam / bAdhakapramAviraho yogyatA / zravyavadhAnena prakRtamaMsargapratiyogyupasthitirAmrattiH / svarUpamatyazcaitAH zAbdapramAprayojikAH / tena pratisaMhitamiti / pratipadaM saGghaTitamiti vyAkhyeyam / zrAkAGkSA sattayA heturitare ca jJAte ityAcAyryAH / sarvA eva jJAtA ityapare / nirAkAGgasyodAharaNaM yathAyaM parvata iti / zrayogyasyodAharaNaM jalahUda iti / anAmannasya giririti ziSTasya zveta iti / pramANAntarapratihatasya zazaviSANIti / yadyapyayogyamapyetattathApi pramANAntaraprataughAto'tra sphuTatara iti tathoktam / svavacanapratihatasya mAteti / janakastrItvamajanaka strItvaJca parasparaviruddhamityarthaH / svakriyApratihatamyAhamiti / ana svakriyayaiva mUkatvaM svasya pratihatam / ajJAnapratihatasyodAharaNamiti / jJAnaviSayataivedantA na jAnAmItyanena pratihatA | svArthapratikSepakayukterAkSepakamudAharati / mama karNa iti / na hi ka gajapraveza : sambhavati yadAraNArthaM bheSajopanyAsaH / yadA gajapravezena bAdhiryaM vAkyArthaH / bheSajazuzrUSayA ca tatpratikSepaH // vacanalakSaNayA bhagau0 TI0 / lokami vyavahAramAcamiddhamityarthaH / parikaraH sahakAricakaM, tasya zudbhiranAbhAsatvam / tathaiva lokamiddhUtayaiva / tathA ca sAdhanArthamupajIvyaM lokamiddhamanyadapauti For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 535 tahAdhitaM vicArAmahatvasAdhanamityarthaH / tadAha / loke ceti / nanvAkAGkSA zrotari tadutpAdyasaMsargAvagamaprAgabhAvaH, ma (ha) ca svarUpamanneva hetuH, tadutpAdyasaMsargAvagame jJAte tatprAgabhAvarUpAkAGkSAjJAnaM, tadutpAdyamamargAvagamazcAkAzAjAne satItyanyonyAzrayaH / maivam / na prAgabhAvarUpAkAGgA, ayogyAnAsannayostadabhAvA(devA)nvayajJAnAnutpattI yogyatAmattyorahetutApatteH, prAgabhAvAbhAvasya kAraNAntarAbhAvavyApyatayA tata eva kAryAbhAva ityAkAzAyA ahetutApatteH, prAgabhAvasya kAryamAtra hetutvenAkAGgAyAH zAbdajJAnAmAdhAraNa hetutAnApatteH, kinvabhidhAnAparyavamAnamAkAGgA, yena vinA yasya na svArthAnvayAnubhAvakatvaM tasya tadaparyavamAnam, prakRtipratyayAdaunAmanyonyaM vinA svArthAnvayAnanubhAvakatvAt / yogyatA ca na bAdhakamAnAbhAvaH, anyatra yahAdhakaM tasyAyogyapi matvAt, prakRtamamarga ca na tadabhAvaH, midyamiddhivyAghAtAt / nanu prakRtamamarga'nyatra middhabAdhakasyAbhAvaH, prakRtasaMsargasya prAgajJAnAt / sajAtIye darzanaM ca na yogyatA, yathAkathaJcit padArthatAvacchedakAbhyAM mAjAtyavikalpagrAmAt / na cAnvayaprayojakarUpavattvaM mAjAtyam, anAtoke payamA siJcatItyatrApyanvayabodhApatteH, anvayaprayojakadravadravyatvamya mattvAt / nApi mamabhivyAhatapadArthamamargavyApyadharmavatvam, vAkyArthasyAnumeyatApatteH, kintvekapadArthamaMsarge'para padArthaniSThAtyantAbhAvapratiyogitvapramAviNesyatvAbhAvaH / AmattizcAvyavadhAnenAnvayapratiyogijJAnam, tAzca jJAtA vAkyArthadhauhetavo na svarUpamatyaH, jAyamAnakara jAno. For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m Atmatattvaviveka saTauke 6 payogivyabhicArivailakSaNyatvAt, vyAprivacchabdazakivaca / na cAprayojakatvama, zrAkAsAdyamattve tajJAnAdanvayabodhAbhAvApatteH, ayameti puco rAjJaH puruSo'pamAryatAmityatra rAjA puruSamAkAGkSati putraM veti saMpaye tadviparyaye cAnvayadhIpratibandhAt, yadabhAvasaMzayaviparyayau yatra pratibandhako tatmattvanizcayamya tatra hetutvAt / yogyatAyAzca saMzayamAdhAraNaM jJAnamAtrameva hetuH, tatsaMzayepyanvaya bodhAt, bAdhasaMpAyasya pramAyAmapratibandhakatvAt, anyathA pramANamAtrocchedAditi majhepaH / agniSTArthamiti / yadyapi yatrAnekArthaparatayA niSTaM vAkamuccAryate tatrAnekArthadhaurbhavatyeva, yatra caikatra tAtparyAbhAvamtatra na zeSAvakAzaH, tathApi yatrAnekArthaparatvasyAjJAnaM tatparo'ya granthaH. etanmalaka evaM makaccarite makadarthapratyAyakatvamiti bhAvaH / pramANAntareti / yadyapi yatra mamargadhIrmAnAntareNa bAdhyate, tatrAyogyatvameveti yogyatayaiva tahatArthaH, tathApi tamyAstatkAlaunAbhAvapramAvirahatvAdamya ca pratItyuttarakAlavivakSayAbhidhAnAt / yogyatA vivaraNaparamevocaraM marvam / kiyApadamupAttavacanAdautarakriyAparam / eteSAM hetutvanizcayArthameva tadabhAvAdanvayabodhAbhAvodAharaNAni krmennaah| yathetyAdi / damaM na jAnAmautyatra damamityAkAreNaiva jJAnAvirodhaH / mameti / ahaM na zTaNomi bheSajamucyatAmiti virodhaH / nivAryAsambhavAttanivArakAmambhavamya svArthasya pratikSape vA // For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyA thaibhaGgavAdaH / 532 ragha* tto| tahA~ti / tathA copajIvyavirodhAtvadIyo vicAra evAbhAma iti bhAvaH / zrAkAGkSAdaunAM jJAtAnAM prayojakatvapakSe pratimahita jAtaM, itarathA tu mambaddhamityarthaH / aniSTArthamiti kathAbhiprAyeNa / prmaannaantreti(1)| pramANAntarapratihataM yadyapyarthabAdhAdayogyameva, tathApi majAtoyanvayadarzana yogyatetyabhiprAyeNeDha mityake / prayogyatve pi pramANAntara prataughAtasyogaTatvAtpathagupanyAma datyanye / yogyatA vivaraNamevottara mityapare / svavacanavyAghAta: svavacanayomitho viruddhArthakatvam / sva kriyAvyAghAtaH sva kriyAmAdhyenAhaM mUka iti vAkyenaiva tadarthabAdhaH / vajJAnavyAghAtaH svakriyayA dama na jAnAmauti vAkyenAcinene DhamAkArajJAnena tadarthabAdhaH / svArthamya karNapraviSTagajagarjananivAraNArtha bheSajA bhidhAnamya pratikSepikA yukiratyannAmato nivAryamya nivAraNArtha bheSajAbhidhAnAyogyatvam / __ kecitta na Tapo mauti garjatyantArya: paryavamitaH, tathA ca svArthamya zravaNAyakabheSajA bhidhAnamya pratikSapikA yukira zrotayabhidhAnavaiphacaminyAhuH // tadarthazca sAdhanaM dapaNaM ca, tatra sAdhanaM vyAptipakSadharmataupayikarUpapaJcakopetaM liGgama, yathA vishissttdhmvttvaaditi| liGgAbhAmamitarata, yathA jalAzaya 3 pa0 pA0 / 18 For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 Atmatattvaviveke saTIke tvAditi / tatparikarazca trkH| sopi vyaaptiblmaalkhyaanissttprsnggruupH| aniSTaM ca vividhaM prAmANikaparityAgo'prAmANikaparigrahazca,(2) yathA yadyadakaM pipAsAduHkhaM na zamayet na pauyeta, yadi ca tadeva paramantaIhet tadA viziSTaM mAmapi dahet / itarastu tarkAbhAsaH / yathA yadi jalaM pipAsAdaHkhaM nAzamayiSyat rUpavadapi nAbhaviSyat, yathA''kAzama, yadi ca tadeva paramantaradhakSyat mAmapi surabhimakariSyaditi / dRSaNamapi svapratikSepakayuktaranAkSepakaM dRSyAsAdhakatvAvinAbhUtaM siddhaM ca / yathAgnimattve mAdhye prmeytvmnaikaantiktvaadheturiti| anyathA tu tadAbhAse, yathA'yaM dhUmo nAgnisAdhakaH sarvathAnupalabhyamAnopAdhizaGkAgrastatvAt prameyatvAt viruDvatvAcceti / itaradapi pramANamanumAnacchAyayaiva vicArAGgaM, tarkamananyathAsiddhiM ca puraskRtya pravRtteH, tatastatrApyeSaiva rotirnugntvyti| zaGka0 Tau / tadartha iti / vAkyArtha ityarthaH / rUpapaJcaketi / yadyapi kevalAnvayikevalavyatirekiNozcatarUpamapi liGga tathApi parasyAnabhyupagamAttadarthamupanyAmaH / viziSTeti mantatoIgAmitvAdiviziSTopAdAnam / parvato'gnimAniti pratijJAyAmeva liGgAbhAsamudAharati / yatheti / atra na vyAptina vA (1) kAbhyapagamazca iti 3 pu0 pA: / For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 3 pakSadharmatetyarthaH / prAmANikaparityAgamaniSTamudAharati / na tatra pauyeteti / toyapAnasyeSTatvAt / zraprAmANikaparigrahamudAharati / yadi toyamanyapuruSamapyantardahettadA tatpuruSA viziSTaM mAmapyantardahet / atra toyadAho na pramANamiddhaH sa evApAdyate iti / yathA yadauti / ubhayatrApi mUlazaithilyAdAbhAsatvam / svArtheti / svavyAghAtakatvazUnyamityarthaH / dUSyasAdhakatvAvinAbhRtamiti jAtyutarANAM nirAkaraNAya / siddhamiti ilAnAM nirAkaraNAya / dUSyo hetupacadRSTAntAdistada mAdhakatvAvinAbhAve mati / satyapi siddhatvaM pakSadharmatvaM nAsti / prameyatvamaheturiti / prameyatvaM prakRtamAdhyAmAdhakamityarthaH 1 atra hetumAha / anaikAntikatvAditi / zranaikAntikatvaM hi dUSyA sAdhakAvinAbhUtaM ca prameyatve bhiJcetyarthaH / dUSaNAbhAseSu madhye svapratikSepaka yuktyA kSepaka mudAharati / sarvatheti / idaM hi dUSaNaM svAtmAnamapi vyAhantItyarthaH / dRSyAmAdhakatvAvinAbhAvazUnyamudAharati / prameyatvAditi / na hiM yat prameyaM tadvaghyasAdhakaM dhUmAdau vyabhicArAt / zramiddhamudAharati / viruddhatvAditi / na hi vamAdhakatvenopapattiviruddhatvamasti / nanu satarka pramANaM vAkyArUDhamiti yadvicAralakSaNaM kRtaM tat kathAyAM pratyadopanyAsasyale zabdopanyAsasyale cAvyApakamata zrAha / dUradapIti / zranumAnacchAyA anumAnetikarttavyatA / tAmevAha / tarkamiti / yadvA nanviyamiti karttavyatA'numAnamAcamyoktA pramANAntarantu kathaM vyavatiSThatAmityata Aha / itaradapIti // For Private and Personal Use Only 538 re Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 540 www.kobatirth.org Atmatattvaviveke maTake maiM bhagau0 ttau| tadarthaH paJcAvayavavAkyArthaH / tat vaviti / vAkyamityarthaH / tatra mAdhanadUSaNayormadhye rUpapaJcaketi / yadyapi catrarUpasampannamapi niGga, tathApi bauddhairanvayavyatirekiNa eva gamakatvAbhyupagamAdetaduktama / gamaka rUpamAtropalakSaNaparaM vA / viziSTeti / avicchinna mUlatvAdibhirityarthaH / prAmANikatyAgodAharaNaM yatheti / prAmANikaparigrahe, yauti / nanvetasyaiva mAdhanadUSaNa prayojakatve pratyakSa zabda yorupanyAmAvyAptirityAha / itaradapauti / cchAyAmevAha / tarkamiti / tarkasahakAritvam, vyabhicArAditi bhAvaH // na ca pratyacAdAveva Acharya Shri Kailassagarsuri Gyanmandir / raghu. Tau. / tadarthaH kathAntargatavAkyavizeSArthaH / tatra mAdhanadUSaNayormadhye | vyApnoti / gamakataupayiketyarthaH / paJcaketi paramatAnusAreNa tenAnvayavyatirekiNa NvAnumAnatvopagamAt / yathAdayAnantaraM parvato vahnimAniti pUraNIyam / zravicchinnamUlatvAdirvizeSaH / jalAzayatve pakSamattvAdaunAM trayANAM vyatirekaH / svapratikSepaketi / yadyapi tadAkSepa ke mAdhakatvAvinAbhAvopi nAsti, tathApi tattvasyodbhaTatvAtpathagupanyAsaH / nanvaudRzayoreva mAdhanadUSaNayoH kathAyAmupanyAse kathaM pratyakSAdyupanyAma datyana zrAha / itaradapauti / chAyAmAha / tarkamiti // yathAzabdadayAnantaramityarthaH / For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 541 evaM vyavasthite lokavyavahAre sAdhanopakrameNa yadi vicArayami, pratijaiva tAvannAGgaM dhArayati / tathAhi / na kiJcidasti na kiJcitsatyaM na kiJcitkArakaM na kiJcivicArasahaM na kiJcitsAlambanaM na kiJciddarzanaM na kazcisiddhAnta ityAdau svArthapratikSepastAvaharutaraH(1) / pratijJApi hi na syAnna satyA na kArikA na vicArasahA, tadijJAnamapi na mAlambanaM, tatphalamapi na darzanaM, tadarthopi na siddhAnta ityApadyeta // zaGka * Tau / nanu bhavatve tAdRzo lokavyavahArastathApi maugatAdibhiralaukatvaM vA zUnyatAyA vicArAmahatvAdi vA yat mAdhyate tatra ko doSa ityata Aha / evamiti / na kiJcidastotyAdau kiJcitpadArthaH / pratijJApi cettadAha / pratijJApi hauti // bhagau* Tau / na kiJcidastItyAdipratijJAsu hetavo dRSTAntAzcAgre bhaviSyantoti vyAghAtamevAha / yadi hauti // ragha* Tau / atha lokavyavahArasiddhaparikarazaddhereva vicArAdauhitamammadIyaM sesyatItyata Aha / evamiti / na kiJcidamti jeyatvAt rajjamarpavat na kiJcitmatyaM jJAnatvAdrajjumarpajJAnavat, na kiJcitkArakamamattvAcchaza viSANavat, na kiJcidvicAramahaM (1) durvAra iti 1 pu0 pA0 / For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 542 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir vikalpAnupapatteH darpaNamukhavat mattve bAdhyatvasyAmattve vyavahAryatvasya cAyogAt na kiJcitmAlambanaM pratyayatvAt svapnapratyayavat, na kiJciddarzanaM karmAnupapatteH kedyAnupapattau vidAvat, na kazcit siddhAntaH mitho vyAghAtAt, mithaH zoSaka nirvApakAnalasalilavat / pratijJApautyAdi / na matyeti / satyatvamabAdhyatvam / satyatvaM pramAtvamityabhiprAyeNa tu pratijJAjJAnaM vaktavyam / tadijJAnaM pratijJAjJAnam / tatphalaM pratijJAjanyaM phalam / darzanaM dRSTiH // iSyata evedamiti cenna, icchAmAtreNa vyAghAtAnivRtteH / yadi hi na (jJAtaM ) 1) kizvidastautyAdipratijJArthaH pratijJAM spRzet kathamayamarthaH prtyetvyH| na cet kathaM sAnupapannA / tadanupapannatve ca kathaM punaH pratijJArtha upapadyate / tadidamAyAtaM svaviSamUrchitA bhujaGgau AtmAnameva (2) dazatIti // zaGka 0 Tau 0 * / kathamayamiti / tatra pratijJAyAM zramattve bhavatpratijJArthaH kathaM pratyetavya ityarthaH / atha pratijJAM pratijJArthopi na spRzati tadA na kiJcidastItyAdipratijJArthaH kathaM miyet, pratijJAyA eva sattvAt, satyatvAt kArakatvAdvicAra mahatvAt mAlambanatvAt darzanatvAt middhAntavAcetyAha / na cediti // (2) jJAtamiti 1 pustake nAsti / (2) svAtmAnamapi iti 1 50 pA0 / For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyAbhavAdaH / 543 bhagau* Tau. / na kiJcidastItyabhyapagame pratijJA'sti na vA. anye kathamiti / etadarthapratautI pratijJAyAH kAraNatvAdityarthaH / prAdhe na cediti // ragha 0 Tau / vyAghAtaM vivRNoti / yadi hauti / pratijJA myazet svarUpato'rthatazca / arthataH mparza pratijJArthabhyAsatyatvAt tadviparItasya matyatvam, asparza tu tasyaiva matyatvAt kathaM marvAsatyatvam / pratijJAyAH mAdhanAnaGgatve codAharaNAdeH sattve bAdho'naikAntikatvaM vA, pramattve tu na tadarthamiddhiriti / evaM yadi ma jAmamaprameti jAnamapramA, tarhi miTuM jJAnaprAmANyam, atha pramA, na tarhi sarvajAnAprAmANyamityAdikamunneyam // tattvata iti vizeSaNAdayamadoSa iti cet, tadicAro vA syAt lokamaryAdAtikramo vaa| prathamaH pUrvameva nirastaH, tasya pratijJArUpatayA kulaurasyeva svaprasUtayuktyapatyenaiva prtihttvaat| dvitIye tu svacchAyAtikamavat sa eva vyaaghaatH| yadi hi lokamaryAdAtikramo na vicArasvarUpasthitiH tatsvarUpasthitizcenna tadatikrama 1) ityarthaH / ___ * ttau| nanu pratijJAyAH sattvAmatyatvAdikaM vyAvahArika khaukurma eva tena na kiJcidastItyAdipratijJAyAM tattvata iti vizeSaNaM (1) iti pratiSedhyasiddhyasidvibhyAM vyAghAtAt iti 1 pu0 pA0 / For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 544 Atmatattvaviveka saTauke deyamityAha / tattvata iti / tattvapade prakRtibhUte tacchabdArtha pRcchati / taditi / pUrva meveti / vicArasya mattve na mamattvaM tadasattve'pi na tadadhaunaM marvAsattvaM vicArasyaiva darvicAratvAdityarthaH / tdevaah| tsyeti| pratijJAdyAtmakasya vicArasya marvAmattva mAdhakamya pratijJA disattvenaiva nirastatvAt yathA kulauraH svApatyanAzya ityarthaH / ma eveti / vicArasattvAsattvavikalpaghaTita evetyarthaH / etadeva sphuTayati / yadi hauti / vicArasya lokamaryAdAyattatayA tadatikrame durvicAratvaM suvicAratve ca na tadatikrama ityarthaH // bhagau0 Tau. / tattvata iti / tattvato na kiJcidastauti pratijJeti na vyAghAta ityarthaH / tattvazabdaprakRtitacchabdArtha vikalpayati / tadyauti / tasyeti / vicArasya pratijJAdirUpasya mattvAsattvAbhyAM vyAghAta ityarthaH / ma eveti / vicArasahatvAmahatvaghaTita ityarthaH / etadeva sphuTayati / yaditi // raghu0 ttau.| vyAvahArika mattvAdikamaGgokurmahe na tu tAttvikamityAzaGkate / tattvata iti / taditi tadA tattvaparAmarzaH / vyAghAtaM vivRNoti / yadi hauti // pratiSedhyasidhyasiDvivyAghAtazca / yadi hi pratiSedhyaM siddhaM nAtyantAya pratiSedhaH / na cenntraam| lokavyavahArasiddhamiti cet, siddhameva hi tarhi, na hyanya For Private and Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 545 topi kiJcisidhyati / nAyamabAdhyo vyavahAra iti cet, na, yadi naikatra, anyatrApi tathAbhAvaprasaGgAt / sarvatra bAdhyata iti cet, tadapekSasiddhinA vyavahAreNAnapekSeNa vA avyavahAreNaiva veti / yastAvattadapekSasiddhiH sa kathaM tameva bAdheta, na hyanuSNatvAnumAne noSaNatvagrAhipratyakSabAdho loke| dvitIyastvasambhavau, na hi niSedhakaM pramANaM niSedhyasiddhinirapekSaM bhavituM kssmte| tRtIye tu taviparItApattiH, vicArabAdhyatvamupakramyAvicAreNa mudraNAt 1 // gaGga0 Tau . / pratijJAsa dossaantrmaah| nissedhyeti| prathamapratijJAyAM niSedhyaM sattvaM dvitIyAdiSu matyatvAdi, tat middhazcet kathamatyantaniSedhaH / na siddhaJcattadA kathaM niSedhaH, pramitaprati yogika syaiva niSedhatvAt ityrthH| etadeva sphttyti| yadi hauti / jAnamAtramabhipretyAha / loketi / yadi lokavyavahAraH pramANaM tadAha / middhamiti / etadevAbhipretyAha / nahauti / asatakhyAtimabhipretyAha / nAyamiti / anyathAkhyAtimabhipretyAha / yaditi / ekatra ko rajatatvacenAbAdhyaM anyatra vaNigvauthyAM tathAbhAvAdabAdhyatvasambhavAdityarthaH / apirabhyupagame / atyantAmattvamabhipretyAha / marvatreti / tadapekSeti / yahAdhyatvenAbhimataM tat sApekSa vA bAdhakatvAbhimataM pramANaM tadanapekSa vA apramANameva vA taditi vikalyArthaH / vyavahArapadaM pramANaparam / zrAdyaM dRSa (1) vicArabAdhyatvena ba~haNAt iti 1 pu0 pA0 | 69 For Private and Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 546 www.kobatirth.org grAtmatattvaviveka maTI ke Acharya Shri Kailassagarsuri Gyanmandir / yti| yastAvaditi / na hoti / na hyupajIvakenopajIvyaM vAdhyate tatrodAharaNamAha / na hauti / zraSyamiddhimantareNAnauSNyamyopasaMharttumazakyatvAt / dvitauyaM nirAcaSTe / dvitauyastviti / prati yogiprasiddhyarthamavazyaM tadapecAyAH mattvAt / tadevAha / na hoti / viparIteti / bAdhyatvAbhimatasyaiva siddhigvaM mati myAt na hyapramAna kiJcidvAdhyate / etadevAha / vicAreti / vicArabAdhyaM vizvamityabhidhAyAvicArabAdhyatvena paryavasAnAt // bhagI0 TI0 / lokavyavahAro yadi pramANaM tatrAha / middhameveti / nanu pratiSedhe pratiSedhyasya jJAnamAcaM heturna tu prametyAha / nAyamiti / yadi pratiSedhyaM vizeSe nAstauti pratiSedhArthastadA'rthA dezAntare'stItyAyAtamityAha / yadIti / zrapizabdo'bhyupagame / nanu cAsarakhyA tipakSamAzritya sarvatra niSedha iti na tathAtvamityAha / sarvatreti / na hyanuSNatveti / yadyapi na kiJcidasti zeyalAdityasyopajIvyaM vyApyAdijJAnaM tadanena na bAdhyate, tathApi yadanumAnAt prAGa niyamataH pratyayAntaramutpadyate tenaiva tasya bAdha iti bhAvaH / mudraNAt paryavamAnAdityarthaH // raghu 0 TI0 * / tattvaM paramArthaH tathA ca paramArthato na kiJcidapi sadityAdikaM pratijJArtha dUtyata zrAha / pratiSedhyeti / vyAghAtaM vivRNoti / yadi hoti / siddhaM pramitam / natarAmiti / niSedhyapramAyA niSedhabuddhihetutvAditi bhAvaH / niSedhyajJAnamAtraM tathetyAzayenA''zaGkate / loketi / vAdhyAdeva , For Private and Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 547 lokvyvhaaraadrthmiddhirnythaa'tiprmaadityaashngkte| nAyamiti / kimayaM vyavahAraH kvaciMTava bAdhya: marvatra vA, zrAdya yadauti / apirabhyupagame, anyatrA(pya)bhyapagantavya ityarthaH / dvitIyaM zaGkate / marvatra ti / tadapekSamiddhinA niSedhyAdhaunamiddhinA / vyavahAreNa pramANena / bAdhata ityanuSajyate / yastAvaditi / pratiyogijAnAdhaunapravattikaM niSedhakaM pramANaM nopajIvyapratiyogijAnabAdhakamityarthaH / api ca hetoryAptigrahI niSedhamAtreNa samaM mattvAdimambalitaniSedhena vA / prAdye na tataH mattvAdiniSedhaH / dvitIye pajIvyavirodhaH / evaM niSedhakamapi pramANaM niSedhamAtramavagAhate mattvAdisambastitaniSedhaM vA / zrAdye na mattvA diniSedho mAnAbhAvAt / dvitIye mattvAde tyantiko niSedhaH pramANamiddhatvAt / viparautApattiM vivRNoti / vicAreti / mudraNAt vicArabAdhyatvasyAvaraNAt / paryavasAnAdityartha ityanye // - na caitadapi niyUMDham / sa hyayatnasiddhamadhyakSaM vA myAt aniSTimAtra vaa| Adye virodho'siddhizca / dvitIye lAkAtikramaH, parAniSTyA tvadaniSTibAdhaprasaGgazceti // zaGka0 Tau. / na caitaditi / svavyavahArabAdhyatvamapi na siddhmmtiityrthH| kiJca vyavahAro'pi na tAvat vyavasthita ityAha / sa hauti / vizeSAdarzanamAdhAraNamadhyakSameva nAvyavahAraH tathA mati pratyakSaprAmANyA'bhyupagamavirodha ityAha / zrAdya iti / amiddhirna For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 548 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir su prativicArabAdhyaM jagaditi pratyakSasyAsiddherityarthaH / loketi / hyaniSTimAtreNa kiJcidvAdhyata iti spaSTamityarthaH / doSAntaramAha / pareti / mayAnviSyamANAyAsvada niSThenapavAdhyatvaM syAdityarthaH // bhagau0 TI0 / etadapi vicArabAdhyamAnatvamapautyarthaH / avicAreNa mattvameva kuto na syAditi bhAvaH / mo'vicAraH / virodhaH tathA mati pratyacaprAmANyAGgIkArAdityarthaH / zrasiddhiH sarvathA vicAra bAdhyo'yamartha iti pratyakSAbhAvAdityarthaH / pareti / tvadaniSTirapi pareNa neSTavyeti sApi bAdhyetetyarthaH // 3 raghu 0 TI. / etat (1) vicAra bAdhyatvam / saH zravicAraH / virodha: adhyakSasyaiva mattvAbhyupagamAt / zrasiddhirapi adhyakSeNa sattvAderevAvagAhanAt / tvadaniSTauti pacamyApi maGgArakam // etena hetavo nirastAH / te hi jJeyatvAt jJAnatvAt asattvAt vikalpAnupapatteH pratyayatvAt karmAnupapatteH mitho vyAghAtAdityAdayaH / ete hi sarva eva svArthakriyApratikSepikAM yuktimAkSipanti, niSedhyasiddhizvApekSante / anaikAntikau ca prathamadditauyau svaphala eva vyabhicArAt, asi tRtIyacaturthI, anaikAntikazca paJcamaH pUrvavat, asiddhau vyAghAtenAnaikAntikazca SaSThaH, asiddho'naikAntikazca saptamaH sarva eva kAlAtyayApadiSTA iti // (1) etadavicAreti 2 0 pA0 / For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 546 bhaGga Tau / eteneti| vyAghAtenaivetyarthaH / tadiyaM prayogaparizuddhirna kiJcidasti jJeyatvAt rajjumarpavat, na kiJcit matyaM maamlaa suunnaan, n likhrin jaalaan mr'iyaavat, na kiJcit vicAramahaM vikalpAnupapatteH darpaNamukhavat, na kiJcit mAstamvanaM pratyayatvAt svapnapratyayavat, na kiJcid darzanaM karmatvAnupapatteH chedyAnupapattau chidAvat, na kazcit middhAntaH mitho vyAghAtAt mithaH zoSakanirvApakAnaslamasilavat / sarvahetUnAM mAdhAraNaM doSamAha / svArthati / hetUnAM yo'rthastatpratikSepikAmapavAdikAM yukrimAkSipantItyarthaH / tthaapi| zeyatvamapi jeyaM na vA, Adye heturapi na syAt, tasyApi jJeyatvAt / anye hetutvAnupapatteH, na hyajJAtasya hetutvamupapadyate / jJeyaM hi rajyAdAvAropitaM marpatvaM hymdityubhysiddhN| tadukkram / "mAyAmAtramida vizvaM jagata sthaavrjnggmm"| iti / jJAnatvAditi / rajjamarpata ityrthH| niSedhyeti / pratijJApadeSu yaniSedhyaM sattvaM matyatvaM mAlambanatvaM kArakatvaM darzanatvaM siddhAntatvaM vA, tacca yadi na kvacit middhaM tadA tadabhAvopyamiDU eveti vyAptigrahAbhAvAt vyApyatvAmiddhA eva itava ityarthaH / vizeSadoSamAha / anekAntikA viti / anu mitirasti tajjJayA ceti anumiti: matyA jJAnaJceti mAdhyAbhAvavattvAnumitA tvara evetyarthaH / na cedetasyA anumiteH mattvaM matyatvambA tadA mi na: mamauktimiti bhAvaH / zramattvAditi tRtIyo vikalpAnupapatteriti caturthastvamiddhAvityAha / amiDAviti / bAhyasattvastha mAdhanAt bikalpAnAJcopapAdanAditi bhAvaH / pratyayatvAditi For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 550 yAtmatattvaviveke saTauke paJcamasya hetoH svaphalla eva vyabhicArAdityAha / anekAntika iti / karmatvAnupapatte riti SaSTahetuM dUSayati ! amiddha iti / karmatvasya grAhyatvamyopapAdanAdamiddhatvaM vaphala eva cAnaikAntikatvaM tamya tvayA maviSayatvAbhyupagamAt jJAnaviSayamyaiva jAnakarmatvAt na kiJcid darzanamityAkArameva tvadarzanaM tasya ca tadeva karmeti vyAghAtaH / mithovyaaghaataaditi| maptamaM hetuM dUSayati / prasiddho'naikAntikazceti / ekasyaiva siddhAntasya prAmANikatvAdanyamya tadvirodhinaH pramANAbhAmamUlakatvAt ka mitho virodhaH / na kazcit siddhAnta ityayameva ca siddhAnta iti heturayaM anaikAnta ityarthaH / kAlAtyayApadiSTA iti / marvamatyatvAdereva mAdhyAbhAvasya pramANamiddhatvAdityarthaH / etacca dRSTAntAnAM dUSaNe zyako bhaviSyati // bhagau0 TI0 / pratijJAsa krameNa hetunAha / te. hauti / vikalyeti / mattvAmattvayorubhayatra doSAdityarthaH / karmeti / kamalakSaNAnupapatterdazyAbhAvena darzanAbhAvAdityarthaH / mitha iti / zabdanityatvAnityatvAbhyAmityarthaH / svaphala eveti / anumAnamya phalamamattvAnumitiH, tamyA asattve viSayasya mattvameva myAditi tasyAH sattvaM vAcyamatastatraivAnekAnta ityarthaH / pUrvavaditi / vaphala evetyarthaH / prasiddha dati darzanakarmatopapAdanAdityarthaH / vyAhata iti / darzanakarmatvAnupapatte reva darzanakarmatvAbhyupagamAdityarthaH / anaikAntikazceti / svaphalna evetyarthaH / zramiddha iti / ekasyaiva prAmANikatvAbhyupagamena viruddha nAtparyAbhAvAdityarthaH // For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / ragha0 Tau / ete hetavaH / svArthasya skhamAdhyArthasya sarvAmattvAdeH pratikSepikAM yukimuhiranti / zramato hetutvAnupapattyA hetoreva mattvAt / amatya myAnumiti hetutvAnupapattyA hetujJAnamyaiva matyatvAt / hetuprayogasya hetujJAnaM prati tasya cAnumiti prati kAraNatvAt anyathA prayogavaiyarthyAt / vicArAmahasya hetutyA nupapattyA hetostAnasya ca vicArasahatvAt / hevAgha (nAlambanasya pratyayasyAnumitihetutvAnupapattyA hetvAdipratyayAnAM hetvAdyAlamba natvAt / hetumAdhyadRSTe reva darzanatvAt anyathA hetvAdyamiddheH / hetumAdhyAderevAbhyupagamyamAnatvena middhaanttvaat| niSedhyeti / niSedhyamya miDau nAtyantikastaniSedhaH amiddhau ca na tadabhAvasya middhiH na vA'nvayato vyatirekato vA vyAptigraha iti / anaikAntikAviti / abhAve mAdhye pratiyogimAmAnAdhikaraNyamevAnaikAntikatvamityarthaH / svasya hetoH phle'numitau| tasyA amattve mAdhyAmiddhiH, amatyatve ca viparautApattiH / htauysyaamiddhirprmiddhiH| caturthamya svarUpAmiddhiH bAhyasyAbAdhyatvena stytvopptteH| pUrvavat svaphala eva / karma hi viSayo vA kriyAjanyaphala zAli vA dhAtvaryatAvacchedakaphalazAli vA / zrAdye tadanupapattirasiddhA, jJAnamAtrasya madviSayakatvAt / dvitIye bhAgAmiddhiH prAyazo jeyamya jJAnajanyopAdAnAdizAlitvAt / hatauye tu jJAnamAtramyaivamajAnatvApattI ajJAtamya hetorgamakatve vyAghAtaH mAdhyasthA siddhi pramaGgazca / atha tayojJAnamupeyate tadA tatraiva vyabhicAra iti / (1) hetvAdyAlambanamya iti 2 pu0 pA0 / For Private and Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 552 yAtmatattvaviveke saTIka mithovyAghAtaca mithobAdhyatvaM vA mitho virodhitvamAtraM vA / zrAdye prasiddhiH prAmANikasya pakSasyA prAmANike netareNAbAdhanAt / dvitIye vyabhicAraH / matpakSaviruddhapakSamya tvasiddhAntatvAditi // etena dRSTAntA api vimrjnauyaaH| te hi rajjasarpavat tajjJAnavat zazaviSANavat darpaNamukhavat svapnapratyayavat cchedyAnupapattau cchidAvat mithaH zoSakanirvApakAnalasalilavadityAdayaH / yena ca tatra sarpasyAsattvaM tajjJAnasya mithyAtvaM zazaviSANasyAkArakatvaM darpaNamukhasya vicArAmahatvaM svapnajJAnasya nirAlambanatvaM chedyAnupapattau cchidAnupapattizcAvadhAritAni tenaiva tatra rajjoH sattvaM asarpajJAnasya satyatvaM zazasyAnyatra gavAdeviSANa eva kArakatvaM darpaNasya vicAramahatva asvapnajJAnasya sAlambanatvaM cchedyaniSThA cchidA siddhau jJAnaM karma coppaaditaani| tadanupapattau vA sAdhyavikalatayA sarva evaite dRssttaantaabhaasaaH| antimastu saadhnviklH| siddhAntAnAM vyAghAtaH parasparaviraharUpatvalakSaNaH jalAnalayostu vadhyaghAtakasvabhAvatvalakSaNaH, na ca zabdasAmyenAnumAnamityeSA dik / zaGka0 Tau / tdevaah| te hauti| vyakamanyat / zazAmyAnyatra lomAdau / gavAdeH svaviSANa eva kArakatvAdityarthaH / zabdamAmye neti| anyathA gotvAdaunAmapi viSANitvaM syAditi bhAvaH // For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 553 bhago * tto| etena svArthapratikSepAdinetyarthaH / tadanupapattAviti / yadi ragvAdeH marpAdi tvaM tAttvika tadA mAdhyavikalA dRSTAntA ityarthaH ! mAdhane ti / pakSadRSTAntamAdhAraNamyakasya mithovyAdhAtasyAbhAvAdityarthaH // ragha 0 Tau / mithyAtvaM pramAtvavirahaH / svapnajJAnamya nirAlambanatvamityabhyupetya, vastutastasyApyanyathAkhyA tirUpatayA mAlambanatvAt mAvalambanasyAprasiddhI mAdhyAmiddhiH / tenaiva tattulyena vaa| tatra anyatra vaa| rajjoH anyasya vetyAdi neyam / tadanupapattau kvacidapi mattvAdyamiddhau mAdhyavikalatayA mavAdyabhAvarUpamAdhyavattvanA nizcitatayA // astu tarhi dUSaNopakrameNa vicAra iti cet , tamapi pazyAmaH kIdRzo'sAviti / nedaM sthUlaM viruddhadharmAsaMsargaprasaGgAt , nAsthUlaM tathA pratibhAmaprasaGgAt , na parAnapekSaM sadAtanatvapramagAt, na parApekSaM sadamadyatirekaprasaGgAt , naika tathA pratibhAsapramaGgAt , nAnekaM bhedavyavasthitiprasaGgAt , na ca vyApaka niSkiyatvapramagAt, nAvyAyakaM avidheyatvapramaGgAdityAdiriti cenn| mithovirodhamalazaithilyeSTApAdanAnakalatvaviparyayAparyavamAnastAbhAmatvAt / 70 For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke zaGka0 TI0 / avayavinirAse sarvapratyakSavileApe tanmalakamarvapramANavilope svaprakAzajJAnAtmakaM jagat myAdatha vA zUnyateva sthAt tadakam "marvAgrahaNAmavayavya middhe"rityabhiprAyeNa paro'trayavinirAsAya pratijAnaute / nedaM sthalamiti / ayameva ca dUSaNopakramo yadasmAt siddhAntavyatirekasthApanA prAthamikau / tatrAvayavini vipratipattayaH dravyatvaM praNatvavyApyaM na vA paramANaH svabhinnopAdeyopAdAnaM na vA mUtatvaM praNatvavyApyaM na vA evaM sparzavatvAdi pakSIkRtyohyam idaM ghaTAdi yadi sthUla syAviruddhadharmAsaMsRSTaM sthAdityarthaH / viruddhadharmasya grahaNAdevakSyamANatvAditi bhAvaH / tathA prtibhaameti| asthUlatvena pratibhAmapramAdityarthaH / parasparavirodhe hi na prakArAntarasthitiriti bhAvaH / madAtaneti / ahetukaM hi madeva vA yathA zrAkAzaM amadeva vA yathA zaviSANamiti bhAvaH / madamaditi / na hi ghaTaH kAraNavyApArAt prAk manneva daNDAdibhirjanyate nApyaman amatvAvizeSeNA ghaTakAraNAt paTo'pi myAdityarthaH / naikamiti / rUpAdimamudAyo hi ghaTo'nubhUyate ekatve tu rUpAdivinAkRtaM ghaTamAtra pratibhAme tetyarthaH / bhedeti / bhedavyavasthAyAzca dRSyatvAditi bhaavH| avidheyatveti / dezabhedena vidhiniSedho jJAna eva prtibndhmiddhiH| amattvAditi / sattvasya vyavasthApayitumazakyavAdityarthaH / vikalpAnupapatteriti / vizvamidaM sadamadabhayAtmakamanubhayAtmakaM vA zrAdyamapi nityamanityaM vA nityamapyekamaneka vA ekamapi bhAvAtmakamabhAvAtmakaM vA dati vikalpeSu vinigamakapramANAbhAvAdanupapattiH / karmatvAnupapattiriti / paramamaveta - For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paayaacmnggvaadH| kriyA phalabhAgitA hi karmatA, mA ca dRgikarmari naiyAyikairnAmyapagamyate maumAMmakaiH prAkaTyAbhyupagame pi svabhAvaniyamAbhAvAdapakAropi durghaTa ityAdidoSayameva tathA ca dRzyAbhAve darzanAbhAva iti middham / mithovyAghAtAditi / vAdinAM paramparaM vyAghAtAbhyapagamAt middham / eteSAM hehanAM mAdhAraNaM doSamAha / ete hauti / hetUnAM hetvavayavAnAM ya: svAtmajJeyatvajJAna tvAdi, tasyApi pratikSepo'maubhirhatubhiH kriyate na vA ityarthaH / vidhiniSedhobhayaviSayatvaM vyApakatvaM vidheyavanta vidhimAtraviSayatvaM tathA cobhaya viSayatve hyakamAtraviSayatvamityarthaH / yadvA daha ghaTosti upalabhyamAnatvAdityanena prakAreNa ghaTasya vidheyatvaM na syAt / vyApakatvAyApyapratiyogilAditi kllm| mitho virodhaH prmprprtikssepktvm| mUlauthityaM tamannabhatavyA nivirhH| dRSTApAdanaM vAdisvokRtArthApAdanam / anukUlatvaM prtivaapgtprmaannopmRmmktvm| viparyayAparyavamAna vyatire kvyaapybhaavH| yadyapi mulagaithilyanAnnarIyakametat / tathApyanvayavyatireka(rUpa) viSayabhedena DhoSavaidha draSTavyama / bhagau 0 Tau. / yadya pyavayavinirAkaraNa na vijJAnavAdinayAnukUla na vAtmani bAdhaka, tathApyavayavini niraste tadapanna (vi)(vya)siddhika pratyakSAbhAvAttanmUla kamAnAntaramyApyabhAve svaprakA jJAna mAtramavaziSyate zanyatA vetyavayavini bAdhakamAha / neDha miti / yadyapi parastha sthalApramichau na taniSedhaH. tathApi dravyatvamaNatvavyA e| For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke na vA paramANaH svabhinnopAdeyopAdAnaM na veti maMzayaH / idaM ghaTAdi yadyavayavi syAt viruddhadharmAsaMsRSTaM syAt, na caivam, grahaNAgrahaNAdiviruddhadharmasamargasya vakSyamANatvAdityarthaH / na ca sthalAsthUlAbhyAmanyaH prakAro'stauti bhAvaH / evamagrepi / madAtanaveti / ahetukAkAzavacchazaTaGgavadA nityaM syAdityarthaH / madamaditi / ghaTaH manna va na svakAraNena janyate middhatvAt, nApyaman amattvAt, paTavat, anyathA tvasattvAvizeSAdanyadapi janyeteti janyaM sadasadbhinna syAdityarthaH / na cApAdyApramiddhiH, idaM madamadAtmaka yadi mApekSaM syAt prasanna myAdityarthaH / tatheti / ghaTapaTAdaunAmekAtmatAnubhavApAtAdityarthaH / bhedeni / anekatve bhedavyavasthApattiH mA cAgre nirasyetyarthaH / avidheyatveti / dezabhedena mattvAmattvavyApakatvaM, tathA caikadA ghaTAdeH kvacidvidheyatvaM na syAt na hyekadA vidhiniSedhAtmakatvamekasya sambhavatItyarthaH / mitho virodhaH anyonyArthapratikSepakatvam / mUlagaithilya tarkamalavyApyabhAvaH / anukUlatvaM ammadabhyupagatArthAnugrAhakatvam / viparyayAparyavasAnaM vyatirekavyAyabhAvaH // ragha* Tau / avayavinirAse sarva pratyakSavilope tanmUlakapramANAntarAsambhavAt svaprakAzajAnamAtramavaziSyate, tathA ca sUtra marvAgrahaNamavayavya siddherityAzayenAkyavinaM nirsyti| nedmityaadinaa| dUdaM ghaTAdi bAhya, mAmbatau niSedhyAdimiddhiriti bhAvaH / viruddheti / darzayiSyate ca viruddhadharmamamarga iti bhAvaH / For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / tthaa'sthltven(1)| mdaatntvmaadimttvvirhH| madama ti| mato gaganAderamatazca zazaviSANAdeH parApekSatvavirahAt / ___ kAraNena na madeva mAdhyate mataH mAdhyatvAyogAt nApyamat pramattvAvizeSaNa paTAdikAraNAt ghaTAdisiddhipramAdityanye / naika parasparamabhinnam / tathA parasparAbhinnatvena / bhedeti / bhedamya svarUpAdyAtmano'gre nirasyatvAt / vyApakavaM marvatra mattvam / avyApakatvaM kvacidamattvam / vidheyatvaM sattvena pramApaNIyatvam / na cAmatastatsambhavatIti hRdym| mitho virodhaH parasparArthapratikSepakatvam / mUlathilyaM, tarkasya mUlamApAdyApAdakavyAptinizcayApAdakAbhyapagamau tacchathinyaM tadanyataravyatirekaH / anukRlatvaM vAdyabhyupagatArthamiyanukUlatvam prasthUlatvAdiSu tathApratibhAmAdipramaGgAnAM viparyayaiH mAdhyAnAM sthUlasvAdaunAM vAdinA'bhyupagatatvAt / yatraSTApAdanaM tatrApAdyavyatirekasyApakSadharmatvAt viparyayAparyavasAnaM pratibandhamyAmiddheranizcayAt, kvacidApAdakAnabhyupagamAJcetyapi draSTavyam // yathA hi nAyaM parvato niragniH nirdhUmatvaprasaGgAt nApyagnimAn tathopalabdhiprasaGgAt ityanayoreka AbhAsaH, parasparArtha-pratikSepakayorubhayoranAbhAsatvAnupapatteH, tthaacaapi| na hyasthalatAdiniSedhAdanyaH sthUla nAdividhiH tnnissedhaavaanyo'sthuultaadividhiriti| (1) tathA'nukUlatvena iti 2 pu0 pA0 / For Private and Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yUpUe yAtmatattvaviveka saTauke zaGka0 Tau / mitho virodhmaah| yathA hauti / tatheti / vahimattayetyarthaH / ekAmAmatAyAM hetamAha / tayoriti / anyathA vastudairUpyatApatteriti bhAvaH / dRSTAnne virodhamukkA dArzantike tamAha / tatheti / virodhamevopapAdayati / na hauti // zithilamUlAzcaite prtibndhsyaasiddheH| siddhau vA vyApyavyApakatadadhikaraNAnAM siddhau vivAdanivRttaH / zaGka0 Tau0 zithileti / parAbhyapagamamanurudhya, anyathA na parAnapekSaM na vyApakamityanayorvyAptimattvAt sarvopagraho mandaH syAt / parAbhyapagamameva mphaTayati / middhau veti / vivAdati / vyApyAdimiddhereva zUnyatAdyanupapatterityarthaH / bhagau0 TI0 / vivAdeti / vyApyAdInAmeva vastutve sarvAmiyabhAvAdityarthaH / iSTApAdanaM ca prathame, anubhUtAvasite sthUle viruvadharmAsaMsargasyeSTatvAt / tathA ca vakSyAmaH / zaGka0 TI0 / prathama iti / nedaM sthalamityatra // bhagau0 Tau. / anubhUteti / pUrvamanubhRte nirvikalpaka viSayaukRte pazcAdavasite mavikalpakaviSaya ityarthaH / vakSyAmaH viruddhadharmAsaMsargamiti zeSaH // For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAhAyabhaivATaH / 556 ragha0 Tau 0 / prathamamanubhRte payAdavamite / anubhavAvamAyo nirvikanyaka mviklpko| necchAmAtrAddAdhanittirata aAha / tathA nti| viddhadharmAmamargamAdhakaM prakAraM vakSyAma itya yaH // anukUlazca dvitIyaH / asthUlatApratiSTho pasya sthalatopalambhAnugrAhakatvAt tadrUpatAvyavahArasya tathA pratibhAsavyAptatvAca / evaM tRtiiyaapi| anapekSatvapratikSepasya sApekSatvopalambhAnugrAhakatvAt anapeSThatvavidheH sadAtanatvavyAptatvAcca / caturthastvaprasiddhavyApakaH, madamattvasya virodhenaikatra vidhivnnissedhsyaapynuppttH| paJcamastvanakala eva / anekatvAbhimate vastanyakatApratikSepasyAnekatopalambhopaSTambhakatvAt . tAdrapyavyavahArasya tathA prtibhaamvyaapttvaacceti| paSTasviSTa gvAsmAkam / zaGka0 Tau / sthannopanammeti / tathA cAmmada nukUlameva mAdhitaM sthAdityarthaH / dvitIyamya mattatvamAha / tapate ni / tadrUpatAyAmtathApratibhAmavyAptatvAt iti vakravye vyavahAra padaM na patA dADhyArtham / pratibhAmaH kADhAcitko vivakSita aizvaro vA / eva miti / anukRlaH mattarkazcetyarthaH / anukUlatvamAha / pranapekSAvati / mtrktvmaah| anpeksstvvidheriti| caturtha zrApAdyA pramiddhimAha / caturtha stviti / apramiddhimeva darzayati / madamattvamce ti| nacavaya - vini ekavaniSedho nAnukUla ityata aah| anekatvAbhimata iti| For Private and Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 560 www.kobatirth.org vyavatiSThata evetyarthaH // Acharya Shri Kailassagarsuri Gyanmandir aatmtttv| matamAha / tAdryeti / yadanekaM tatra kadAcittathA pratibhAmo anekatvAbhimataM vastu bhedana bhavatyevetyarthaH / dRSTa eveti / bhagau0 Tau0 / asyUteti / syUle ghaTAdAvamyUlatApratikSepamya sthUlatvAnubhavAnukUlatvAdityarthaH / tadrUpateti / yatra vastuto'sthUlatvaM tatra tathA pratibhAso'pyastyeveti prakRte na kiJcidduSyatItyarthaH / anapekSatveti / mApece ghaTAdAvanapecatvapratikSepo'nukUla evetyarthaH / anapekSatveti / yatrAnapecatvaM tatra madAtanatvamiSyata evetyarthaH / aprasiddheti / zrapAdyAprasiDyA tarkamyAbhAsatvamityarthaH / paJcamastviti / ekatvopalambhAbhAvasyAne katopalambhopaSTambhakatvAdityarthaH / tAti / ekacaikatvavyavahAropyastyevetyarthaH / SaSThastviti / bhedavyavasthA svIkriyata evetyarthaH // raghu. TauH / asthUlatAyAH pratikSepasya karaNavyutpattyA pratikSepakamyA sthUlatve'niSTapramaGgasya sthUlatvopalambhaH sthUlatvasiddhiH / evamadhepi neyam / zrapAdyApAdakayorvyAptiM vinA na tarkasya tAdRzAnakUlatvamiti tAM darzayati / tadrUpatAvyavahArasyeti / vyayamANAyAstadrUpatAyA: / anapekSatvavidheH vidhIyamAnasyAnapekSatvasya / prasiddhavyApakaH sattvAmattvobhayavyatirekaH / sattvaM yadi vastutvaM na tarhi tadvyatireka prasiddhiH / zratha mattvAzAlitvamarthakriyAkAritvaM For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / 0 Acharya Shri Kailassagarsuri Gyanmandir vA tayatireka zvAsattvaM na tarhi kacidapi tadbhayavyatirekapra siddhiriti / sattvasyAsattvasya ca vyApakasya parAnapecatvasya vyatireke parApekSatve sattvamyAmattvasya ca vyatirekapramaGga evobhayavyatirekaprasaGga iti cedatrAha / madamattvasyetyAdi / athaivaM vilauna vyApakAnupalabdhyeti cet, na vilonaM, vyatirekiNo dharmasya bhAvAbhAvobhayavyApakatvAyogAt / tAdrUSya vyavahArasya vyavahriyamANatAdravyasya // 71 nanu bhedaH svarUpaM vA syAditaretarAbhAvo vA dharmAntaraM vA / na pUrvaH, ghaTA bhinna iti sahaprayogAnupapatteH / nAparaH, pratautAvAtmAzrayaprasaGgAt, bhinnapratiyoginirUpaNADi tadabhAvo nirUpyastanirUpaNameva ca bhedanirUpaNam / nottaraH, anvsthaaprsnggaat| tat kathamasau (vyavatiSThatAmiti cet / 562 t zaGka Tau0 / nanu bheda eva nAsti kathaM tadavyavastheti vedAntyAha / nanviti / mahaprayogAnupapatterityupalakSaNam / bhedo ghaTa vizeSaNatvena na bhASeta ityapi draSTavyam / na hi svameva svavizeSaNaM bhavati / zrAtmAzrayeti / bhinnatayA pratiyogijAne mati bhedagraha iti tenaiva tatrirUpaNamityarthaH / zrAtmAzrayameva vivRNoti / bhineti / bhinnatvena pratiyoginirUpaNAdityarthaH / anavasyeti / vaidham hi ghaTapaTayorghaTatvaM paTatvaJca / tatrApi vaidharmyAntaraM vAcya (1) bhavatu iSyatAmiti 2 pu0 pA0 / For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 562 khAtmatattvaviveke saTauke mevaM tatra tatrApautyarthaH / tat kthmiti| bhidyata iti bhedo bhidyate aneneti bhedo bhedanaM bheda iti prakAratrayasthApi duSTatvAdityarthaH // bhagau0 Tau / bhidyata iti bhedo bhedanaM bhedo bhidyate'neneti bheda iti vyutpattyA krameNa svarUpAdyabhidhIyata iti tadvikalpayati / nanviti / mheti| svarUpasya ghaTapadenokatvAt bhitrapadaM punarutamityarthaH / zrAtmAzrayeti / bhinnapratiyogijJAnanirUpyo'nyonyAbhAvo bhedazcAnyonyAbhAva eveti tenaiva tanirUpaNAdityarthaH / etadeva spaSTayati / bhinnati / anavasthati / vaidhaya cedabhinna kathaM tadyogAttadAzrayo bhinnaH, atha bhinnaM tadA tatrApi bhedAntaraM sthAdityanavasthetyarthaH // raghu0 ttau0| dharmAntaraM anuyogitAvacchedakavahRttivaidhAntaraM, yavakSyati paTo'yaM na ghaTastantamayazeti / mahaprayogeti / kharUpaM hi svasthAnuyogino rUpaM dharmo'nuyogitAvacchedako ghaTatvAdiH khayameva rUpamanuyogyAtmakaM vaa| prAdye punarukatvAdanye ra svasya khAnadhikaraNatvenAyogyatvAnmilita pryogaanuppttiH| ghaTa ityAdau ca ghaTatvAdikaM svarUpeNa sambandhazca saMsargamaryAdayA bhAmate bhinna ityatra ca ghaTatvAdikaM ghaTatvatvAdinA pAzrayatvaM cAzrayatvatvena prakArobhUyetyapaunarutvasamarthanepi ghaTatvavAn bhinna ityAdau paunasatyatAdavasyamiti bhAvaM vrnnynti| bhinneti / itara bhinnayo For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / rekArthatvAt / na ca bhinnanirUpaNaM vinA tadabhAvanirUpaNamiti / anavastheti / vaidharmya vaidhAbhAve tadadvaite dharmidvaitAnupapatteriti bhAvaH / pramo bhedaH // tat kiM bhedajJAnameva nAsti, sadapi vA nityaM, anityamapi ) vA nirhetukaM, sahetukamapi vA nirviSayakaM, saviSayakamapi vA baadhymaanvissykmiti| tatra prathamaH sarvato virodhaadnuttrH| dvitIyaH sussptyvsthaanurodhaadpekssnniiyH| tRtIyopi virodhAddheyaH / caturthastu bhedollekhAdeva tyAjyaH / paJcamastu cintyate, kimetepanyatamAtmA tasya viSayaH tadanyo veti / tatra yadyanya eva, kimetAbhiLadhikaraNAnupapattibhistasya bAdhyeta / evaM hi caurAparAdhena vyaktamayaM mANDavya nigrahaH syAt / zaGka* Tau / tat kimiti / jJAnasya jJeyanirUpyatayA bhedamiddhiparyavamAnAdityarthaH / marvata iti(2)| bhedajJAnaM nAstIti marvAnubhavasiddhajJAnApalApaH pratiyogyaprasiddhiH svavacanavirodha: / na hi bhedamajJAtvA tadabhilApasambhavaH / vAdiprativAdino dena jJAne matyeva kathApravRttizceti / suSupteti / jJAnAbhAvadazAyA eva suSuptitvAdityarthaH / birodhAditi / ahetukatve'nityatvAnupapatterityarthaH / bhedollekhAdityapalakSaNam / jJAnasya maviSayatva (1) anityameva iti 2 pu0 pA0 / (2) sarvatreti 1 pu0 pA0 / For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 564 yAtmatattvaviveke saTauke niyamAdityapi draSTavyam / anyatamo'sya viSayo yo bAdhyatvenAbhimata iti zeSaH / yadyanya eveti| tvayA tveteSAmeva trayANAM bAdhopanyAmAdvaiyadhikaraNyamityarthaH // ragha* ttau| marvata iti / sarvAnubhavamiddhabhedajJAnApalApaH pratiyogyasattve niSedhAnupapattiH svavacana virodho vAdiprativAdibhedajJAnaM vinA kathApravRttyayogazceti / virodhAt ahetukatve kAdAcitkatvavirodhAt / bhedollekhAditi / ghaTajJAnamityAdau ghaTAdiviSayatvasyeva bhedajJAnamityatrApi bhedaviSayatAyAH marvAnubhavamiddhatvAt kvacidapi maviSayatvasyApramiddhau ca taniSedhAnupapattiH // athAnyatamAtmA,(1) tatrApi yadi dharmAntarameveti tattvaM, tadA'navasthAbhiyA tadadhika eva pravAhastyajyatAM tasya kutstyaagH| na hyanavasthA pratibhAsamAnamartha nivarttayati, kintu pravAhaM parihApayati, gandhe gandhAntaravat / zaGka0 TI0 / vaidharmyabhede bAdhamuddharati tcaapauti| svarUpabhedenaiva ghaTatvapaTatvayorapi bhedvyvhaarmiddherityrthH| prtibhaammaanmiti| balavatpramANa viSayaubhUtasya tyAgAdityarthaH // (1) athAnyatamo'sya viSaya iti 2 pu. pA0 / / For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 565 bhagau 0 ttau| tasya viti / ghaTatvAdeH prtyksssiddhtvaadityrthH| na hauti / anavasthAyAH pramANAbhAvamUlakatvAditi bhAvaH // raghu0 ttau| tadadhika iti| nanUnaM vaidhaya' vaidhAbhAve tadadvaite dharmidvaitAnapapattiriti, abhinnasya cobhayavRttedharmasyaikatarabhedatve svammAdapi bhedApattiH / na ca vaidhamyaM na bhinnaM, nApyabhinnaM, paraspara viraharUpobhayakapaparityAgAnupapatteriti cetra / vaidha svarUpAdereva bhedasyopagamAt / dharmAntarameveti tu ghaTapaTabhedAbhiprAyam / vaidhapi vaidhAntaramastyeva, prAmANiko cAnavasthA na doSAya / pravAhastyajyatAmiti tu tantumayatvAde darUpatve bAdhaka nAstautyetAvatparamityapi vadanti | __athetaretarAbhAvameva bhedajJAnamavalambata iti tattvaM, tatrApi kvAtmAzrayaH, tena hi bhedajJAnameva na syAt , asti ca tat, tato hetvantaramAkSipet, na tu svAtmani svayama hetutve svayameva nivrtte| avidyAvazAditi cet, kincAtaH / na hyavidyetyevAtmAzrayanittiH, tathA sati ghaTAdayopi kulAlAdinirapekSAH svayameva bhveyuH| athAtmAzrayadoSopahatatayA tanna svasyaiva kAraNaM, tato yataH kutazcit tasya janma, ta (1) na hyavidyetyevamAtmA iti 1 pu0 pA0 / For Private and Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 Atmatattvaviveke saTauke mato'vidyetyucyata iti vicArArthaH, nAmni tarhi vivAdaH / na ca tadapi darnirUpam, pratiyogirUpatvenApatautAvadhikaraNapratItiradhikaraNasvabhAvatvenAsmRtau pratiyogismRtizcetaretarAbhAvagrahaNakAraNamiti niruupnnaat| pAka TI0 / svayameveti / svastha svaM pratyajanakatayA'nyonyAbhAvabhedAlambanA buddhireva notpadyata, utpadyate ca, tathA ca kAraNAntaramanumatamahatauti bhAvaH / avidyeti / bheda jJAnamAvidyaka ma kAraNAntarApekSamityarthaH / kiJcAta iti / bhedajAnaM cettvayAjIkRtaM tadA'vidyA kAraNAtvena tvayopanyamyata ityasmadana kUlamevAcaritamityarthaH / yadA bhAvidyakamapi bhedajJAnaM na kAraNanirapekSaM na vA khajanyamiti kAraNAntaraM tatrAvazyaM vAcya mityarthaH / tathA matauti / tvamate ghaTAdaunAmapyavidyAvivarttatvena tvayopanyamyatAM svayamevotpattiH syaadityrthH| svasmAdeva tAvadabhedajJAnaM notpadyate yata utpadyate tad durnirUpamityavidyettucyate ityAha / atheti / nAnauti / yat kAraNaM mayA'bhipretaM tadevA vidyApaTena tvayocyata ityarthaH / ghaTaH paTo na bhavatItyatra ghaTAvatti paTatvaM paTAvRttighaTavRttighaTatvakharUpeNa jJAtaM madanyonyAbhAvapratItikAraNaM, na tu pratiyogivRttitvenAdhikaraNavRttitvena yena pratiyogitvAdhikaraNatvagrahagarbhA'nyonyAbhAvagraha ityAtmAzrayaH syAdityata aah| na ca tadapauti / For Private and Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 567 bhagau0 Tau0 / zravidyApadenAnyonyAbhAva evocyate'nyadvA zrAdye kiJceti / zrantye atheti / nAmnoti / anyonyAbhAvanirUpakamyAnyamyAbhyupagamAdityarthaH / pratiyogIti / rUpatvaM dharmaH ( svAbhAve dharmaH ) svabhAvaH / tathA ca pratiyogitvA nirUpakadharmeNAdhikaraNa jJAnamadhikaraNatvAnirUpakadharmeNa pratiyogijJAnamanyonyAbhAvarUpabhedajJAnaheturityarthaH / zrabhinne'pi kvacidbhedagrahastasminnamatyapi bhedAgrahazca doSAnmahAzceti bhAvaH / nanu pratiyogino jJAnamAtraM vivacitaM smRtirvA / nAdyaH itaretarAbhAvagrahakAraNamityatra itaretarapadavaiyarthyApatteH : prabhAvagrahamAtra eva tasya hetutvAt / na ca prameyapadajanyAbhAvagrahe na taddhetu:, tathA mati tajjanyAnyonyAbhAvagrahepi taddhetutAnApatteH / na cAnyonyAbhAvatvena grahasAmagrI, ghaTAtirikraM prameyamiti zabdajatAdRzajJAne vyabhicArAt / api ca yatkiJcipratiyogitvAdhikaraNatvAbhyAM graho na kAraNam zratiprasaGgAt, tatpratiyogitvAdinA tadgRhasya hetutve zrAtmAzrayApatteH anyonyAbhAvatvena pratyace anyonyAbhAvagrahe sAmagrIyam / yadvA tavAtyantAbhAvagrahastaTepi bhavati, na ca tatra pratiyogitAvacchedakarUpabhinnamadhikaraNarUpamiti saMsargAbhAvagrahamAce vyabhicArAnnedaM taddhetuH, pratiyogyAdisvarUpagrahamyaiva tatprayojakatvAdityabhiprAyaH / na ca bhedabhramasthale bhedagrahapramaGgaH, doSasyaiva pratibandhakatvAt, yatra ca na pratibandhako doSastadanyajijJAsAdika vA, tatrAnyahetusampattau bhedaH pratauyata eva // For Private and Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 568 www.kobatirth.org Atmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir raghu0 Tau0 / zravidyAvazAditi ko'rthaH kimavidyA prabhAvAdbhedajJAna svasmAdeva jAyate iti kiM vA zravidyArUpAtkAraNAditi : zradye kiM ceti / dvitIyamAzaGkate / athetyAdi / itarayoradhikaraNapratiyoginoritaratvena jJAnaM na hetuyanAtmAzrayaH syAdityAzayenAha / na cetyAdi / pratiyogirUpatvaM pratiyogitAvacchedakarUpavattvam / zradhikaraNakhabhAvatvaM zradhikaraNatAvacchedakarUpavattvam / smRtidvayaM jJAnamAtraparam / svasminnapi svAtyantAbhAvagrahaNAditaretareti / grahaNaM pratyakSam / bhinnAbhyAM rUpAbhyAM pratiyogyadhikarayojanaM kAraNam ; pratibandhakastvadhikaraNatAvacchedakavati pratiyogitAvacchedakAdigrahaH // atha svarUpameva bhedapratibhAsasya viSaya iti tattvam, tathApi sahaprayoga evAnupapannastyajyatAm, bhedena tu kimaparAdham / so'pi dRzyata iti cet, naimittikastu syAt, na svarUpataH / na hi ghaTamAnaya paTamavalokayetyAdau bhedapadamapi prekSAvAnupAdatte / vyAkhyAyAM tu mUDhaprabodhanAya ghaTaH kumbha itivat sahaprayogepi na doSaH / - 0 zaGka0 Tau / tathApauti / svarUpabhedasya bhedajJAnaviSayatvena tvayA'bhyupagamAt tatra bAdhakaM dvayorapyAvayorniramanIyamityarthaH / so'pIti / yathA bhedajJAnamasti tathA mahaprayogopyasti tathA ca tadvalAd bhadajAnameva nivartatAmityarthaH / na hi ghaTo bheTa iti For Private and Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 566 sahaprayogomti ghaTo bhinna iti tu bhedasya vaidhaya'syAnyonyAbhAvasya vA vaiziSTyaM ghaTe bhAmate, bhavatu vA kathaJcit mahaprayoga: mamUpratItyarthaM bhavatIti na doSa ityAha naimittikamiti / / bhagau* ttau| naimittika iti / yo ghaTa ityake bhedatvaM tasya . . . . . nArthamityarthaH / nadeva sphorayati / na hauti // tathApi kaH paramArthaH / yathAyathaM trayamapi / paTasya hi ghaTAtmanApratItiraghaTAtmanA ca pratautistato vaiziSTyapratautizcetyanubhavasiddhama, tatrAbhAvasya, prathamamAtram, abhAvAntaradharmAntarayorabhAvAt, sAmAnyAdiSu triSu dayaM, dhrmaantraabhaavaat| dravyAdiSu triSu vayaM, vayasyApi sambhavAt / bhavati paTo'yaM na ghaTastantumayazceti, gandho'yaM na rUpaM surabhizceti, gatiriyaM notkSepaNaM tiryak ceti / lakSaNaM ca svarUpabhedasya tAdrapyeNApratItau pratItiH, itaretarAbhAvasya tvabAdhitaH mamAnAdhikaraNo niSedhapratyayaH, vaidhaya'sya tu virodhaH, sa caikadharmyasamAveza ityeSA dik / zaGka0 ttau| suhRdabhAvena pRcchati tathApauti / yathAyathamiti / yatra yat pramANa siddhaM tatra ma eva bheda ityarthaH / dravye trayamapi prAmANikam / tatra svruupbhedmaah| paTasya For Private and Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke hauti / ghaTAdyAtmanA'pratIto matyAM paTamya svarUpapratItireva kharUpabhedalakSaNamityarthaH / anyathA paTamAnayeti niyukto ghaTamapyAnayediti bhAvaH / anyonyAbhAvamAha / aghaTeti / ghaTAnyonyAbhAvavattayetyarthaH / yadyapi paTAnyonyAbhAvapratautinayaM tathApi paTaniSThaghaTAnyonyAbhAvapratautistAvadiyamiti bhAvaH / tata iti / ghaTaniSThAtyantAbhAvapratiyogidharmaviziSTapratipattizcetyarthaH / yathAyathamiti yaduktaM tadeva mphuTa yati / tatreti / prathamaH svarUpabhedaH / abhAvAnnareti / tatrAbhAvAntarAbhyupagame'navasthApattiriti bhAvaH / dharmAntareti / mAmAnyarUpasya vaidharmyasyeti bhAvaH / vastuta: pratiyogyA dighaTitaM vaidhayaM tatrAstauti bhAvaH / dvayamiti / anyonyAbhAvasvarUpabhedA vityarthaH / atrApi vaidharmyasthAbhAvAbhidhAnaM jAtipara vaidharmyamityabhipretya, anyathA'nyonyAbhAvagrahopi na syAta, etacca tantumayazceti vaidhaya'bhedAbhidhAnena svayameva sphttaukrissyti| tiryastvaM gatau jAtivizeSaH / tApyeNeti / svAnyonyAbhAvavattayA'pratIto kharUpapratautirityarthaH / tathA ca pratIyamAnaM svarUpameva svarUpabheda iti bhAvaH / vastuto bhidyata iti vyatpattyA bhedapadaM ghaTAdau pravartate, bhedavyavahAramtu vaidhAnyonyAbhyAmeva, prabhAvepi tayodarzitatvAt / mamAnAdhikaraNa iti / pratiyogimamAnakAlonasamAnAdhikaraNo niSedha ityarthaH / pratIyata iti pratyayo niSedhazvAsau pratyayazceti niSedhapratyayaH pratIyamAno niSedha ityarthaH / virodha iti / mahAnavasthitau dhau gotvAzvatve gavAzvayodhamya bheda ityarthaH / etadeva darzayati / ma ceti / For Private and Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 571 digiti / nanu ghaTe paTatvAtyantAbhAvAdhIna eva tadanyonyAbhAvavyavahAro'stu kimadhikeneti cenna / dadamidaM na bhavatIti dharmimamabhivyAhRtanA dharmAbhAvAmasparzAt, dadamidaM na bhavati nedamiheti pratautibhyAmevAbhAvada vibhAgAt / taadaatmyaavcchinnprtiyogitaaktvsmrgaavcchinprtiyogitaaktvyoshcaanyonyaabhaavsmrgaabhaavyovelkssnnyaaditi digityarthaH // bhagau 0 TI0 / parvApadarzitavyutpattitrayamabhimanyAyAha / yathAyathamiti / na caivaM bhedapadamya nAnArthatvApattiH, lAghavAGdanaM bheda iti prakRtyartha eva bhedapadasya zakevaidhAderlakSaNayA'nyanabhyatvAt / tadeva krameNa vizadayati / paTamya hauti / prathameti / svarUpabheda ityarthaH / nana bhAvAdabhAvatvaM vaidharmyameva bhedosti, mitho bhedakaM cAtyantAbhAvatvAdikameva, evamanyonyabhAvoM na bhavatIti pratIte, tAdRzabuddhezAnyonyAbhAvaviSayakatvAt / atrAhaH / atyantAbhAvAnyonyAbhAvayorbhadavyavahArasya svarUpata evopapatte bhAvAntaram, tatrAnavasthAbhayAdityevaM paro granthaH / ananyathAsiddhapratItibalAdabhAve'pyabhAvadhaurabhAvanibandhanA, prameyatva davAtmAzrayatvasyAdoSatvAt, pramANasiddhatvAt / idamevAbhipratyAbhAvAntara netya kamanyathA'ntarapadavaiyAditya ke| yadi ghaTAbhAvo ghaTAtyantAbhAvavAna syAt na ca bhAvatvamupAdhi:, sAdhanavyApakatvAditi tarkasahitAnanyathAmiddhabuddherabhAvepyabhAvAntaramastyeva, na cAnavasthA. dvitIyAbhAvamAtrAGgIkAre For Private and Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 572 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir tadabhAvAt, tRtauyAdikamAdAya tadabhAvAt, pramANAbhAvasya tanmUlatvAt, anyathA''dyepyabhAve bhAvApattirityanye / sAmAnyAdiSviti / svarUpabhedonyonyAbhAvazceti dvayam / yadyapi sAmAnyAdiSvapi lakSaNarUpaM vaidharmyamasti zrantato nirddharmakatvasyApi taddharmatvAtaddharmatvAbhyAM vyAghAtAt, anyathA'nyonyAbhAvasyApi kathaM tatra nirUpaNam, tasya vaidharmyagrahanirUpyatvAt / na ca tadAzrayavyatereva tatra vaidharmyarUpatvam, tathA mati vyAvRttAvanyonyajJAnajanyAnyonyavyAvRttadhaurityanyonyAzrayAnnaikamapi vyAvRttamavagamyeta | tathApi mAcAtsambaddhadharmAbhAvamabhipretyAyaM granthaH lakSaNAnAmupAdhirUpatayA parasparAsambandhAt / paTo'yamiti svarUpabhedakathanam / na ghaTa ityanyonyAbhAvasya tantumayazceti vaidharmyamya, evaM guNakarmaNorapi krameNodAharaNama / nanu svarUpaM na bhedaH, zramadamaMzayaviparyayocchedApatteH, svarUpAgrahe tayoranavakAzAt / na ca bhedagrahepi bhedavaM tatra na gRhItam, taJca tadaviSayadhIviSayatvaM viziSyaiva nirvaktavyamiti vAcyam / tasyaiva bhedatvApatteH, tasya vaidharmyarUpatvAt / bhedasya pratiyogikatve niHpratiyogika svarUpAtmakatvAmambhavAcca / yadi ca svarUpaM ghaTAdikaM bhedastadA tadyogAdanyo bhinnaH syAt bhinnatve vA nAmau bhedaH / nApyanyonyAbhAvo bhedaH, tadvaho hi pratiyogyadhikaraNagrahaNe mati myAt, tayozca grahaNaM dharmisvarUpeNaiva pratiyogitvAdhikaraNatvAbhyAM vA. zrAdye rajatamidamiti bhramo na syAt, purovarttirajatasvarUpagrahe'nyonyAbhAvagrahApatteH, antye yatkiJcitpratiyogitvAdigrahe'ti For Private and Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 573 prasaGgaH, tatpratiyogitvAdigrahe cAtmAzrayaH / nApi vaidhamya bhedaH, ma hi na svarUpeNa, bhramAdyanupapatteH, nApi virodhitayA, bhedAnirUpaNe tadanirUpaNAt, vedharmyasya ghaTatvAdirUpatayA niHpratiyogikatvAcca, vaidhaya''navamyA bhiyA vedhAntarAsvaukAre tdbhedaattdaashryyorpybhedaaptteH| yazca kazciddhedo vAcyaH, ma bhinna dharmiNi viza te 'bhinne vA / zrAdye tenaiva bhedena bhitre'nyena vaa| prathame svaviziSTe svavRttAvAtmAzrayaH / antye'navasthA / abhinne tu bhedavirodha eveti / atraaH| bhidyate vyAvartya te'bhedabaddhivirodhidhIviSayaukriyata iti vyatpatyA bhedapadaM vyutpannaM, khAtmanA ca paTastathA kriyata iti tasya bhedatvam / bhedArthopi mapratiyogika eva, pratiyoginA mahavartamAnatvAt / tathAbhUta eva tatra pramANAprasarAt / na tu pratiyogighaTitamUrtiH mapratiyogikaH, tathA mati pratiyogyabhinnatayA pratiyoginA maheti mahArthasyaivAbhAvAniSpatiyogikatApatteH, paTavarUpaM ca yadyapautaranirAkAsam, ghaTo nirUpyamANo yathoka nirUpaNa viSayo bhavana bhedo bhavati / pratiyo gitvaM ca prakRte grAhyabhedadhaukAraNIbhUtajJAnavizeSaviSayatvam / doSavazAttadrapAparicaye cAbhedamaMyAdiH / bhinnatvadhaurapi svarUpa eva / na hi tatra tadyogaH / anyonyAbhAvepi bhede nokradoSaH / tathA hi / pradhikaraNatayA buddhireva nAnyonyAbhAvadhIkaraNatayA yatkiJcidadhikaraNatayA'nyonyAbhAvamyottarakAraNavedyatvAt, adhikaraNatvasyotpattyAdyarthamapekSyamANatvarUpatvAcca / yaTrapatayA ca yasyA For Private and Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 Atmatatvaviveke maTauke nupalabdhistatsvarUpa ddhirevaanyonyaabhaavdhauheturbhimtaa| vaidharmyabhedepi nAnavasthA / yadi hi vaidharmyameva para bhedastadA vaidharmyadhauvyavahArArthaM tatrApi vaidhAntarApekSA syAt, na caivam, natra svarUpAdereva bhedatvAt / etena yatkiJcidakkama, anavasthApauSyata eva, na hi kasyApi nirdharmakatvam, nirddharmakatvasyApi taddhamatvAtaddharmatvAbhyAM vyAghAtAditi, tadapya pAstam / vaidharmyabhedajJAnasya svarUpabhedenaivopapatteH / yadA ca jAtivaidharmyameva bhedastadA vaidhAntarAnavagamAnna bhedaH, tasya tatpratautimAnakatvAt, na hi bhedo nAstautyetAvataivAbhedaH, mA hi bhUdabhedo nAstItyetAvataiva bhedaH, tathA ca vaidhamyaM na bhinnaM na cAbhinnaM syAditi virodhaH / yacca bhedaH kiM bhinne vartate'bhinne vetyukam, tantra, anavasthA bhAmaprasananasya prasaGgamamatvAt / bhedopalakSite vastuni pramANa pratItasyaikasyAne kasya vA bhedasya vRttyupagamAt, na tUpalakSaNasyApyadhikaraNakoTAvantarbhAvaH / kiJca kutra vartate bheda ityatra prazne yatra pramauyata ityevottaram / kva pramoyata ityatra yatrAstItyeva / etena kiM gavi gotvamutA gavi gotvamityAdi pratyutam / gotvasya vyako vizeSaNatvepi svavyAvRttyA tadapalakSakatvAt svakriyAvyAghAtazca / khaNDakakhaNDanIyavibhAgAparicaye bhavatastadatheM pravRttyanupapatteriti sajhepaH / tATraSyeNeti / paTasya ghaTatvenApratIto pratItirityarthaH / nanu For Private and Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH | zratrAjaH / samAnAdhikaraNo'bhAvonyonyAbhAva: Acharya Shri Kailassagarsuri Gyanmandir pratautiH pratyetavye na lakSaNaM tatrAvRtteH bhidyata iti vyutpattyA T dharmyeva bhedaH pUrvamukro'dhunA ca pratautirucyate'to virodhaH / zracAH / pramAviSayatvaM svarUpabhedaH etaccAvyAvartakamapi bhedapravRttinimittam, svAnyonyAbhAvAtyantAbhAvavattvaM vA / itaretareti / nanvanena pratiyogisamAnAdhikara No'bhAvonyonyAbhAva ityaktam, tacca dhvaMsaprAgabhAvayorativyApakam / na ca sadAtanatvena vizeSaNauyam, tathApyavyApyavRttyatyantAbhAvAtivyApteH / pratyayaviSayatvaM ca vyartham / ekasminnavacchede ekasmina kAle pratiyogi pratyayapadaM tu tatra pramANa I 575 svacanArtham / 8 yA pratiyogyavRttiH sadAtano'bhAvo'nyonyAbhAvaH / na ca kAvanyonyAbhAvAvyAptiH, tasya pratiyogini kAlepi vatteH, anyathA sakalakAlavRttitvarUpa nityatvamapyasya na syAditi vAcyam / vRttipadena dharmitvasya vivacitatvAt kAle tvAdhAratAmAtratvAt, tasyAzca dharmibhinnAyA vizeSaNatAbhedatvAt / zrata eva sakala lakSaNAnAM kAle'tivyApakatvamapAstam / 8 yA dUdamiha nAstIti saMsargeNa pratiyogitA'vacchidyate, idamidaM na bhavatIti tAdAtmyena tAdAtmyaM ca tadekavRttirdharmaH, ekavRttitvaM ca svasamAnAdhikaraNadharmavirodhidharmAmAmAnAdhikaraNyam / saMsargastu naikavattirddharmaH / zravacchedakatvaM tannirUpakatvam / caikavRttimAtradharmAvacchinnapratiyogitAko'nyonyAbhAvaH / vyAsajyapratiyogikazcAnyonyAbhAvo nAbhyupagamyate / saMsargAvacchinna 2 tathA For Private and Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 576 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvavitre mahoke / pratiyogitAko'bhAvaH saMsargAbhAvaH / na ca gRhamaMmargighaTabhinno'yaM ghaTaityatra naikavRttidharmeNa pratiyogitA'cchidyate, kintu saMsargeNeti tatrAtivyAptiriti vAcyam / tatrApyekavRttereva dharmamya pratiyogitAvacchedakatvAt, gRha saMsargadazAyAmapyeta kathamanyathA iTabhinno'yaM ghaTa iti pratItiH / nanu dharmAtyantAbhAvenaiva dharmiNo'nyonyAbhAvavyavahAropapattiH, vizeSaNeti nyAyena ghaTo'yaM neti dharmasyaiva niSedhAt / zranyathA pAkadazAyAM raktoyaM ghaTo na zyAma iti pratItestatraiva tadanyonyAbhAvaH syAt, dharmAbhAvenaivopapattiriti tulyama / na ca dharmyanyonyAbhAvenaiva dharmAtyantAbhAvopapattiH, evaM satyAkAza evAvyApyavRttyatyantAbhAvavyavahArAnupapatteH zrAkAzAnyonyAbhAvasyAkAze'bhAvAt / zravAH / zrayaM ghaTo neti dharmipratiyogiko'bhAvAnubhUyate na dharmapratiyogikaH, bAdhakaM vinA caitadanAdare'tipramaGgaH / dharmAbhAvagrahepi taddharmAntarAtyantAbhAvagraha sambhave kvacidapyavizrAnteH / adhikaM tu dvitIyAdhyAyaprakAze prapaJcitamiti / vaidharmyasya tviti / viziSya tu tadanyonyAbhAvavyApyadharmatvaM tadvaidharmyamityarthaH // vyatirekidharmatvaM vaidharmyamAcalacaNam / raghu. Tau0 / dharmAntaretyabhyupagamavAdena / dharmapadaM samaveta param agre ca tantumaya iti samavetadharmAntaropalacakamityapi kecit / nanu svarUpasya bhedatve ida tanna veti saMzayo nedaM taditi viparyayazca na syAt, dharmiNo grahe bhedasyaiva grahAt, agrahe ca tayo For Private and Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / ranutpAdAt, svamya svAttitvAdidaM bhinnamitipratItya nupapattiya, dharmibhedasya dharmasvarUpasya dharmivRttitayA tatraiva tadbhedapratItyAdiprasaGgaH, niSpatiyogikasya svarUpasya sapratiyogikavAyogazeti / atra vadanti / svarUpagrahepi tadbhedatvAgrahAtmaMzayAdiH / tadbhedatvaM ca na tada viSayakapratItiviSayatvam, acAkSuSatvApAtAt / kintu vilakSaNA: pratiyogyanuyogibhAvalakSaNa: mambandhaH / sa ca svarUpamatiriko vebanyadetat / tadbhAnamapi sambandhavidhayA prakAratayA vetyapi tathA / sambandhavizeSeNa svasya svavRttitvaM khAzrayAvRttitvaM ca nAmupapatram / svamya svAbhAvapratiyogikatvavat svabhivapratiyogikatvamapi tathA / etena vaidhamya vyAkhyAtam / anyonyAbhAvastu bhAvavadabhAvAntare svasmiMtha vartate, bhinnatApratIteravizeSAt / anyonyAbhAvAntarakalpanamanyonyAzrayAnavasthAcakrakAnyatamaM cApekSyAtmAzrayasyaivocitatvAt / etenAtyantAbhAvo vyAkhyAtaH / prabhAvatvAnyonyAbhAvatvasaMsargAbhAvavAdinA cAbhAvAdbhedaH svarUpaM vaidharmyamanyonyAbhAvo vaa| tattadabhAvabhedasta nAdhiko bhedAnantyapramaGgAt / ghaTapaTAbhAvakharUpayomitho bhedatve tayoH parasparAzrayatvAtvasmAdapi bhedApattiH, paramparAnAzritatve ca ghaTapaTAbhAvayoH paTaghaTau na sta rati pratItyanupapattiH / tadubhayakharUpamapi tayornAstauti cet, tarhi ghaTazUnyasya paTavata: paTazUnyatvaM paTazUnyasya ca ghaTavato ghaTazUnyatvaM syAt, tammAjhedAnanyameva jyAyaH / prAmANikaM tvAnanyaM na dossaay| evaM yadi svarUpasambandhena na nirvAhastadA mambandhAnanyamapyasta / na cottarottareNa pUrvapUrvakAryakaraNa sambhavAt pUrvapUrvavaiyartham, 73 For Private and Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka pUrvasya mambandhatApratItyanyathAna papattyA kanyitena tadatmAraNAyogAdityapi vadanti / atyantAbhAvasyAtyantAbhAvAntarAbhyapagamepi nAnavamyA / abhAvAbhAvamyaiva svAbhAvAbhAvatvAta / etena vaMmaprAgabhAnayoH prAgabhAvadhvaMsau vyaakhyaatau| dadaM tvavadhAtavyam / yad anyonyAbhAvabhambhave svarUpavaidhayo. bhaMdatvakanyanamanyAyyamiti / bhidyate vyAvRttatvena pratyAyyate yamanena veti vyatyattibhedAdeva svarUpavaidhaghUyorbhada vyavahAra ityazi vadanti / __ kecita pratiyogitAvacchedakadharmAtyantAbhAva eva tadanyonyAbhAvaH / vaiparautyameva kiM na myAditi cenna, anavabodhAt. ekamyevobhayarUpatAbhyapagamAt / avRttigaganAderaLantAbhAvamyaivAvagyo peyatvAcca / athaivamavyApyavRttidharmavadanyonyAbhAvomyavyApyavRttiH myAditi cet na, dRSTatvAt / astu vA tatmacaritavyApyavRttidharmAntarAtyantAbhAva eva tathA / atha ghaTavati bhRtalne nedaM ghaTa dativannAtra ghaTa ityapi syAt, myAca ghaTatve na ghaTatvamitivaddaTatvaM na ghaTatvamityapauti cet, yathA hi ghaTAbhAvapaTAbhAvarUpayo: paraspara pratiyogikameva bhedatvaM ghaTapaTapratiyogikameva cAtyantAbhAvatvaM, anyathA ghaTapaTazUnye tabhayAbhAvazanyatAyA ghaTapaTayozca khAtyantAbhAvavatoH svabhedavattAyA duritvAt bhedAnandhapramaGgAhA, tathA tasyApi dharmapratiyogikamevAtyantAbhAvatvaM dharmipratiyogikameva cAnyonyAbhAvatvamityadoSAt / bhAvamyevAbhAvamyApi bhedo viruddhadharmAdhyAmAdeveti vadanti / For Private and Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAcyArthabhagavAdaH / 56 tAdrapyaNati / apratIto amitau| tathA ca tAdAtmyapramAviSayatvAbhAva eva lakSaNam / pratautimtu vyavahAranimittamuktA / mamAnAdhikaraNa iti / mamAnAdhikaraNa: mamAnAdhikaraNamamabhivyAhatajanyaH / mAmAnAdhikaraNyaM ca mamAnavibhakikatvam / tathA cAnuyogya pamthApakapadamamAnavibhakrikapratiyogya pasthApakapadamamabhivyAhatena naJA janyo niSedhapratyaya ityrthH| tAdRzanapratipAdyatvaM tu phalitArthaH / bhUtala ghaTo netyatra padadvayasthApi prathamAntatvAt / nanvetadapratipAdyamAnatAda zAyAmavyApakam, makalatAnInAM tAdRNAbhilApo'sambhavau pramANazunyaH, yogyatAyAvAnugatarUpanirUpyatvAt / atha pratiyoginaH samAnAdhikaraNo niSedhapratyayaH pratIyamAno niSedhaH, tathA ca pratiyogimamAnAdhikaraNAbhAvatvaM phalitArthaH / na ca prAgabhAvapradhvaMmayoravyApyavRttyantAbhAve cAtivyAptiH, ekaTA ekAvacchedena mAmAnAdhikaraNyasya virakSitatvAditi cenn| yatkiJcitpratiyogimAmAnAdhikaraNyasyAtipramakatvAt, svapratiyogimAmAnAdhikaraNyamya cAnanugatatvAt, sambandhAntareNa pratiyogimamAnAdhikaraNe mambandhAntareNAbhAve'tivyAptaH, pravRttigaganAdipratiyogikAnyonyAbhAve cAvyAptaH / atha pratiyogyavRttimAdikAbhAvatvaM tat / na ca kAlAnyonyAbhAvAvyAptiH, kAle dravyabhedadravyatvAbhAvayordRttAvapi kAlo na dravyaM kAle na dravyatvamityapratyayAt tAdRzapratItiniyAmakavRttervivakSitatvAditi cenna, mAmAnyaM mat mato matteti pratyayAnurodhAdekArthamamavAyena svarUpamambandhavizeSeNa ca sattAyAmapi sattAyA vRttirupeyA, tena For Private and Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 grAtmatattvavitra ke maTIka ca mambandhena manAviraho na mattAvRttiriti tatrAtivyAptaH, pUrvAkadoSAca / athAropya niSidhyate, maMyogAdinA ca pratiyogyArope mamargAbhAvaH, tAdAtmyena ca tamiAnanyonyAbhAva: pratoyate, tathA ca tAdAtmyamambandhAropajanyapratautikAbhAvatvamanyonyAbhAvatvamiti / maivam / pratiyogyAropamyAbhAvadhau hetutva mAnAbhAvAt, anAhAryAropamya virodhitvAdAhAryamya cAbhAvapratyayAtprAgamambhavAt / athaivaM samagAbhAvapratyayakAle'nyonyAbhAvopi pratoyateti cet, matyapi pratibandhakAbhAnAdau na pratIyata iti kaH prAha ! upeyahAM vAropaniyAmakameva tatra niyAmakam / astu vA prabhAvasya pratyayaviproSa hetutvaM na tu pratyayamAce, anumityAdau vyabhicArAt, tathA cAtaundriyAnyonyAbhAvAvyA tiriti / athaikamambandhana pratiyogimayapi mambandhAntareNAbhAvamattvAt mambandhavizeSopi prati yogitAvacchada kobhyapeyate, tathA ca tAdAmyAvacchinna pratiyogitAkAbhAvatvaM tatheti cet, tAdAtmyaM hi nahRttidharmavizeSaH / mayoginazca vAdAtmyaM mayoga eva, tathA ca mayogasambandhena mayogino'tyantAbhAve'tivyAptiH / maMyogitAdAtmyaM mayogitvam, na tu maMyoga dati cenna, zuddhamyApi saMyogamya vizeSaNAtvamambhavena tAdAtmyatvAt / dhvaMmaprAgabhAvAnyonyAbhAvapratiyogitAyAM mambandhabhedAnapraveza maanaabhaavaacc| athaivaM mambandhAvacchinnapratiyogitAkatvazUnya nityAbhAvatvameva tadastviti cenna, vinA'nyonyAbhAvaM mambandhatvara darvacatvAt / abhedena ca viziSTajJAne tAdAtmyameva mambandhI bhAmate, tana ghaTatvAdikamevetyanyonyAbhAvamyApi mamargAvacchinnamati For Private and Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAhyArthabhaGgavAdaH / 581 yogitAkatvAt / avacchedakatAyAM vizoSasya darvacatvAt, zUnyatvasyA nirvacanAt, nityatvasyAniskra: / prAkpradhvaMmAtyantAbhAvApratiyogitvaM tat, gandhAnAdhAramamayAnAdhArAbhAvaH prAgabhAvaH, tatpratiyogo cAbhAva: pradhvaMma iti cet, gandhAbhAvAdhAratvaM jalAvacchedana gotvAdivRtti, gandhAdhAratvAbhAvavatvaM ca marveSAmeva mamayAnAm, gandhAdhArabhinnatvaM na bhedaghaTitaM, tAdRzamamaya middhizca na vinA pradhvaMmAdipratyayam / gandhatva svAdhikaraNAnadhikaraNamamayatti, kAryamAtravRttijAtitvAt, caitratvAdivaditi tatmiddhiriti cenna, pakSatAvacchedakasya gandhatvamya gandhetarAmamavetatvaghaTitatvenAnyonyAbhAvaghaTitatvAt, khattvAnanu gamAta, kAryatvamya prAgabhAvagarbhavAt, jAtitvamya nityatvasamavetatvaghaTitatvAt, mamavAyatvasya vinA'nyonyAbhAvaM darvacatvAt / svapratiyogyadhikaraNayAvatkAlavRttyavadhikamAmayikaparatvAzrayayAvatyaktyadhikaraNakSaNavRttiH kAdAcitko'bhAvaH prAgabhAvaH, svapratiyogyavadhikatva vA paratvasya vakakAm / aparatvAmAdhArayorapi guNakarmaNoH paratvAvadhitvapratotebAMdhaka vinA bhrAntitvAyogAt / ata eva khaNDapralaye janyadravyApAAmamatva pi na catiH, mAmayiketi ca jAtivizeSaparicAyakamiti canna / svattvAnanugamAt, mAmayikatvamya vinA'nyonyAbhAva darvacatvAt / ki cotyave paratve tajJAnAtprAgabhAvAdijJAnaM jAte ca prAgabhAvAdau tahaTitabahutaratapanaparispandAntaritajanmakatvasya : kSaNamAtra jyAyamopi paratvAt pUrva kAlotpannatvasya vA jAnAtparatvotpattarityanyonyAzrayAt / kSaNajanmAntaritatvasya) dhamAdyanyataraghaTitatvAcca / For Private and Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 Atmatattvaviveke saTIka etena svapratiyogyadhikaraNakAlApekSikAdhikaraNakAlavRttiyAva(tmamAna)kAlaunakAdAcitkAbhAvatvaM tattvamiti parAstam / yathAkathaJcidadhikakAlavattitvasya samAnakAlotpanne tatazciraMjIvinyapi mattvAt, itarasya ca vinA dhvama prAgabhAvau darvacatvAditi / athAtra nityatvaM gotvAdeH pRthivyA vA vyApakatvam, dadaM ca kAlikaM grAhya miti cet, tavyApakatvaM tatmamAnAdhikaraNAtyantAbhAvApratiyogitvaM, marva nAnyonyAbhAvAH pratiyogitAvacchedakAtmakasyA tiriktasya vA samayavRtteratyantAbhAvasya pratiyogina iti / pratiyogyamAmAnAdhikaraNyamatyantAbhAve vizeSaNamiti cet, taddhi na pratiyogyadhikaraNavRttitvAbhAvaH, marvaSAmatyantAbhAvAnAM pratiyogyadhikaraNe'ntato mahAkAla eva vRttaH / nApi pratiyogyabhAvAdhikaraNavRttitvam, vaiyarthyAt / atyantAbhAvA niruktezca / pratiyogyadhikaraNabhinnattitvaM ca bhedagarbham / atra vadanti / abhAvatvAnyonyAbhAvatvaprAgabhAvatva pradhvaMmAbhAvatvAdayaH pratautivizeSamAkSikA prakhaNDA evopAdhayo'tirikA: padArthAH / tadeva cAnyonyAbhAvatvaM tAdRzA-natra-pratipAdyatAvacchedakamiti // saptamo'pyanukUla eva, ghaTAdA vyApakatApratikSepasyAvyApakatopalambhopaSTambhakatvAt, vyApakatvasya niSkriyatvavyAptatvAcca / For Private and Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 583 zaGka0 Tau0 | maptamopoti / na vyApakaM niSkriyatvaprasaGgAdityanukUla evetyarthaH / nanvayamanukUlastadA syAdyadi ttarkaH syAdataH mattarkatAM darzayati / vyApakatvasyeti // aSTamastu kacidiSTa eva / yata eva hi kvacidavidheyo'ta eva kvacidvidheyo'vyApaka iti vyavahiyate / sarvatreti cenna / vyApyasiddheH, virodhAcca / na hi yadavyApakaM tat sarvatrAvidheyamiti pratibandhaH / kvacidastotyavyApakArthaH sarvatra nAstIti cAvidheyArthastavAbhimatastadanayorvirodho'pi syAt / zaGka 0 zraSTamastviti / Tau0 zravidheyatvapramaGgalakSaNaH / kvaciditi / svAbhAvasthale / na hi yatra ghaTAbhAvastatrApi ghaTo vidhIyate / kkAcitkenAvidheyatvena kAcitkaM yadvidheyatvaM tadevAvyApakatvArtha ityarthaH / sarvatreti / sarvatraivA vidheyatvamApAdyata ityrthH| avyAptimAha / na hauti / virodhamAha / kaciditi // bhagau0 Tau / zravyApakatvena kvacidavidheyatvaM yadyApAdyate u nadeSTApattirityAha / yata eveti / nanu cAvyApakatvena sarvatrAvidheyatvamApAdyata ityAha / sarvatreti / vyApyamiddhiM spaSTayati / na hauti / virodhaM vivRNoti / kvaciditi // For Private and Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 584 yAvAtatvaviveka saTauke ragha. Tau. / kvacidavidheyatvaM vA'pAdyaM marvatrAvidhayatvaM naa| zrAdya Aha / aSTamastviti / avidheyatve kaciditi vizeSaNopAdAnabannAtkvacidvidheyatvaM labhyate / anyathA vidheyatvamAtramyaiva vaqamucita vAdityAha ! yata evetyAdi : dvitIyaM gate : maryaveti / nirAkaroti / neti / vyAyami vizNoti / na hauti / marvacAvidheyatvaM yadyapramiddhaM na taIi vyAprigrahaH / atha kathaJcihaganAdAvalauke vA tAvattatpramiddhi peyeta, tapAyakatrAmatopyanyatra attvena vidheyatvopapatyA na vyaamipiriy:| virodhaM vivRNoti / kaciditi / ayApakArtha: anyApakatvanirukibalAyato'rthaH / avyApakatve kvacidamattva vibhASaNopanyAmAkvacimatvamya lAbhAt / avidheyArthaH pravidhayAlA kSiptorthaH / marvatrA bhattvamasmAkamapramiddhamata u tavAbhimata dati / vRttigarbha mattvaM tAtireko gaganAdau prabhi, dApa kecit / anayoH kacidamitatvatarvacanAstitvayoH / yadyapi bhattvamApratIyamAnatvamyApi kvacidastitvena mamaM virodha eva, tathApi zAbda virodhamabhipretya sarvatra nAstitvamupAtam / athavA adhyApakatvaM sarvacAmattvaM kvacidamattvaM vA tasmin mati kacitmatvaM kaa| prAca middhiH svarUpAmiddhirvA / dvitIyatAye vyAyamiddhivigedhAbhyAM niramyati / netyAdi / zeSamaNeSaM pUrvavat / yavidheyasvabhAvaM tat kathaM pratiSedhAmati cenna / pratiSedha bhAvatA hi vidheyasya viruvA, sat prati For Private and Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maahyaarthbhgvaadH| 585 ssedhprtiyogitaapi| atha yosti kathaM tasya pratiSedhopyastauti cet, ko doSaH / anayoravirodhaprasaGga iti cet, prakArabhedena prasa(to)Ggopi na doSamAvahati / tadabhedena tu vidhiniSedhau kena svIkRtau yaM pratyavirodhaH prasajyateti / etena kAlabhedAdinA'pyavirodho draSTavyaH / pA0 TI0 / nanu pratiSedhyatvaM vidheyara caikasya viruddhakhAbhAvyA danupapatramityAha / yadi ni| pratiSedhyatva vidheyatvayona virodho'pi tu pratiSedhatva vidheyatvayo rityAha / pratiSedhyeti / nanu vastunaH kathamabhAvapratiyogitA syAdamti nAmtauti pratItyoreka trAmammavAditi zate / pratheti / prakArabhedaneti / pramakopi mama prakArabhedena doSamAvahatauti thojyam / tadarbha deneti / prakArAbhedema ! bAdhikaraNe'vacchedakabhedena saMyogatadabhAvayoH pratIyamAnatvAt. dezabhedena tu bhAvAbhAvayo virodhagandhopi nAstIti bhAvaH / nanvavacchedakabhedaM vinA'pyekatra kapAle ghaTataprAgabhAvaprazvaMmadarzanAt kathaM na virodha ityata shraah| eteneti // bhagau. Tau / yavidheyeti / ekasya vidhipratiSedhayovirodhAdityarthaH / pratiSedheti / vidhipratiSedhayoraikAmyaM nevyate, pratiSedhapratiyogitA vivyate, mA cAviruddhetyarthaH / atheti / sato niSedhapratiyogitvameva viruddhama, sattvAmattvayorekatra virodhA 74 For Private and Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 586 Atmatatvaviveka saTauke dityarthaH / ka iti / tayovirodhagrAhaka mAnamatautyarthaH / prakArabhedena dezakAlabhedenetyarthaH // raghu0 Tau. / vyApakayorastitva nAstitvayorvirodhAyApyayovidheyatvapratiSedhyatvayorapi virodha evetyaashyenaashkte| yaditi / tatrAstitva tatra nAstitvayorvirodho na punaramtitva taba nAstitvayorityAzayenottarayati / pratiSedheti / zaGkitA''zayaM prakAzayituM pRcchti| atheti| prANAyaM prkaashyti| anyoriti| astitvanAstitvayorityarthaH / prakAreti / prakAro dezaH / dezAbhedena virodhepi na de zabhedena virodha ityrthH| athaiva kAryamya samavAyinyavyApyavRttezcaikatra dharmiNi sattvAsattve na syAtAmata baah| eteneti // astu tarhi sthUlaghAtau virUdadharmAdhyAmo grahaNAgrahaNAdiH paJcavidhaH / n| asiddheH / ___ zaGka0 TI0 / sthalaghAtauti / avayavini bAdhaka ityarthaH / paJcavidha iti / grahaNAgrahaNAtAnAvRtatvakampA kampara kAra kramayukAsaMyuktarUpa ityrthH| vRttivikalpena maha vA paJcatvam / nAmiddheri ti| samAvezasyA siddheH / yahA virodhAmiddheH mamAvezadivetyarthaH // bhagau * Tau / amiddheriti / yAdRzaM viruddhaM tatra tanmAsti yacca tatrAsti tanna viruddhamityarthaH // For Private and Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 587 raghu0 Tau0 / zrasiddheriti / yAdRzamya virodho ma tasyAdhyAmo yAdRzamya cAdhyAso na tasya virodha ityarthaH // tathAhi / yo yena yacaiva yadaivopalabhyate sa tena tacaiva tadaiva nopalabhyata iti nAnubhavaH, nApyabhyupagamaH / ekAvayavasahitasyopalambhe'nyAvayavasahitasyAnupalambha iti cet, evaM tarhyavayavinyupalabhyamAne kazcidavayava upalabhyate kazcinneti vAkyArthaH, savizeSaNe hi vidhiniSedhau vizeSaNamupasaGgAmata iti nyAyAt, tathA cAvayavAnAmupalambhAnupalambhAvavayavini saJcArya prasaGgastadalamanena / zaGka0 Tau0 ! grahaNAgrahaNe hi tadA viruddhe syAtAM yadi kAlAbhedena puruSAbhedena viSayAbhedena syAtAmityarthaH / nanveka eva ghaTa ekadA ekenaiva puruSeNAvagbhAgAvacchedena gRhyate parabhAgAvacchedena na gRhyata iti kathaM na virodha dUti zaGkate / ekAvayaveti / evamiti / upalambhAnupalambhayoravayavini samAvezo nopapAdita dUtyarthaH / maJcAryeti / zravayavagatAvupalambhAnupalambhAvavayavini saJcAritAvityarthaH // For Private and Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 pAtmatattvaviveka saTauke bhagau* Tau. / tathA ceti / kiJcidavayavAnAmagrahepi avayavino grahAttasya grahaNAgrahaNa na sta ityarthaH // etenAvRtatvAnAtatvaM vyAkhyAtam / anAvaraNadazAvat katipayAvayavAvaraNepi tathAvidhasthaulyopalambhaH kiM na syAditi tvavaziSyate / tadapyasat / tasya parimANagatasAmAnyavizeSasya tato'nyasya niyatasAmagrauvedyasya tadabhAve tadupalambhapyanupalambhAt / zaGka0 TI0 / eteneti / ayavini tadabhayamamAvezAbhAvene tyarthaH / atra doSamA zaya nirAkaroti / anAvaraNeti / tathAvidhati / dvihastatvavihamtatvAdirUpasthaulyopAlambhaprasaGga ityarthaH / tatonyamyeti / avayavinonyabhyetyarthaH / niyatA mAmayo bhUyovayavAvacchedenendriyamanikaSaH / tadapalabha pauti / avayavina: parimANasya copatnambhapautyarthaH // bhago Tau / nanu kiJcidavayavAvaraNo'vayavau yadyAvRtastadA parabhAgAvacchede nevArvAgbhAgAvacchede nApi ma nopalabhyeta, prathAnAvRttastadA parabhAgAvacchedenApi sa gTahye tetyanAvarapAdazAvattAdRzasthaulyo palambha ityapyavayavAnAmevAvRtatvAnAvRtatve avayavau banAvRta eveti na tatra viruddhadharmAdhyAma ityanena nirasta ityAha / eteneti / nanvevamanAvara pAda bhAva vihastatvAdijAtimatparimANAgrahapApramaga ityata For Private and Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 58 zrAha / anAvaraNeti / zravayavigrahe tatparimANagrapi tadgatajAtivizeSasya tAvadavayavagrahavyaGgyatayA tadabhAvAdevAgraha datyarthaH / nanu kiM tAvattvaM yAvattvaM bahutvaM vA / nAdyo'sambhavAt, arvAgbhAgavyavadhAne madhyaparabhAgayoragrahAt / nAntyaH, nAnAsyAneSu paramANu mAtrAntaritasyApyavayavinaH sthaulyopalambhApAtAt / na / mannikarSavizeSasya kAryadarzana kalpyatvAt // raghu0 Tau0 / etena kasyacidavayavasyAvaraNepyavayavinastadabhAvena / tathAvidheti / tAdRzajAtivizeSaviziSTetyarthaH / tadupalambhepi parimANopalambhepi // etena kampAkampasaMsargo nirastaH / mAmagrIbhedenAvayavaniyatakampotpAde tasyAM dazAyAmavayavino nizcalatvAt / evaM tarhi kampAkampayoravayavayorvibhAgAt saMyoganAze dravyanAzaH syAditi ceta / tataH kim / apasiddhAnta iti cenna / evamapi kvcidbhyupgmaat| sarvatraivaM prasaGga iti cet, tathApyavayavinaH kimatyAhitam / na caivamapi / karmaNo dravyArambhakamaMyogapratidvandivibhAgajanananiyamAnabhyupagamAt / kAraNavizeSAt kasyacideva karmaNastathAbhRtavizepopalabdhaH / For Private and Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 560 Atmatattvaviveke mauke zaGka0 Tau. / eteneti / avayavinye kadA jAnamamAvezAbhAvene tyarthaH / maamgrauti| avayava kampamAmagrauto'vayavikampamAmayyA bhinnatvena tadabhayo(1'papatterityarthaH / evaM tauti| katipayAvayava kampa pi katipayAvayavanizcalatAyAmityarthaH / apamiddhAnta iti / tamyAM dazAyAmavayavinAzasya tvayA'nabhyapagamAdityartha evetyarthaH / evamapauti / dravyanAzasyApautyartha: / marvati / yatrApi tvayA nAbhyapagamyate tatrApautyarthaH / tathApauti / etAvatA'pyavayavau middha evetyarthaH / atyAhitam mahAbhayam / na ceti / avayavakarmaNA dravyArambhakaruyogavirodhivibhAgAjananAt / anyathotpalAdau pratyabhijJAnaM na myAditi bhAvaH // bhagau0 Tau. / eteneti / mAmAnyato'mihotyarthaH / tadapalambhe'pyavayaviparimANopasnambhapautyarthaH / nanvavayaveSu kampamAnevavayavau yadyakampastadA kiJcidavayavAvacchedena tatra kampo nopalabhyeta / atha makampastadA pradezAntare'pya kampo nopalabhye tetyakampopi tatra khaukAryaH, tathA ca (virodha) ityata Aha / mAmagrauti / avayavikampamya makalAvayavakampaniyatatvAt kvacidavayava kampe'pyavayavo niSkampa evetyarthaH / na ca maMyogavatkarmAvyApya vRtti bhavatviti vAcyam / mAnAbhAvAt, avayavini yathokne naivopapatteH / avayaveSu makalAvacchedeneva kmpoplmbhaat| vibhaagaaditi| anyatarakarmajAdityarthaH / saMyoganAze dravyArambhakarmayoganAza ityarthaH / tata iti / (1) gyasiddhAnta iti vitvena tadubhayo iti 2 pu0 yA0 ! For Private and Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / pU nedamaniSTamityarthaH / apamiddhAnna dti| na hi calatyevAvayave'vayavo nazyati ityabhyapagamyata ityarthaH / evama pauti / dravyArammakamayogavirodhivibhAgajanaka kriyA yatrAvayaveSatpadyate tatra tathA'bhyupagama ityarthaH / tathApauti / arthAntaraM nAma nigrahasthAnamityarthaH / atyAhitaM mahAbhayam / na ceti / anyathA marvatra dravyAnAza pramaGga ityarthaH / na ceSTApattiH, avaya vinamtAdra pyeNaiva pratyabhijJAnAt / nanu karmatvAvizeSAt kuto'yaM niyama ityata pAra / kAraNeti / tamya ca kAryadarzanekamAnatvAdityarthaH / raghu ttau| etena amiddhatvena / nanvavayave karmAtpAde'vazyamavayavini karma, anyathA marvAvayavakamye pi niSkamyo'vayavyapalabhyateti calAvayavAvacchedenAvayavini karma nizcalAvayavAvacchedena nizcalatvopalambhAt karmAbhAvopauti nAmiddhamata paah| mAmagrauti / kAryabhede mAmayaubhedasyAvazyakatvAt kSudrAvayave kampepi(1) mahAvayavini kampAnupalambhAt phalabalAt sAmagrauvizeSaH kalpyata ityarthaH / saMyogavat karmAvyApyavRttyasviti cenna / maMyogasya vyApyavRttitve'vaya vinyavayavaparamparAyAM budrakSudratarAdyavayavAvacchedena tattatsaMyogAbhAvopalambhAdaNamAtravRttitve'taundriyatvaM ghaTAderapratyakSavamanutpattizca myAditi tasyAvyApyavRttitvamAsthauyate, cale cAvayave karma vyApakamevopalabhyate, avayavini ca tasyAvyApakatve krmtvm| tadabhaya - (1) karmaNyapi iti 2 pu0 pA0 / For Private and Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvavive ke mauke vRttitvAnupapattiH. maviSayAvRttijAteApyAvyApyattivRttitvavirodhAt vepate panavo na tu mahoruha datyanubhavAceti mampradAyaH / ekaminnatrayave nizcale'pyavayavo calatauti pratIyate tatrAvyApyavRttyeva karma, maviSayAvRttItyAdeH paribhASAmAtratvAt, etena rUpAdayo vyAkhyAtA ityapi kecit / saMyoganA" ttrvyaarmbhkrmyognaashe| tathApauti / vinAzAmya pratiyoginyabAdhakatvAt pratyata mAdhakatvAdeveti bhAvaH / karmapA ityAdi / atrayavakamye'pyavayavinaH pratyabhijJAnAditi bhAvaH / nanu karmatvAvizeSepi kiJcideva karma TravyArambhakamayogavirodhinaM vibhAgamArabhate netaraditi kuto vizeSa ityata paah| kArapoti / / etena pANau calati tanmUlabhUtaH paramANurapi calet , tato'calattajaparamANovibhAgaH, tato yo yena maMyujyate vibhajyate vA sa tatkAryadravyeNApauti nyAyena bhujapANyorapi vibhAgaH, tataH saMyoganAzaH, tataH zarIranAza iti nirastam / ___ na hi pANiparamANukriyA bhujaparamANa vibhAgamArabhate niymen| tadanArammakatve karmalakSaNakSatiriti cenna / AkAzAdiMdezavibhAgajananAdapi tadapapatteH, nudykrmvt| kuto'yaM vizeSa iti cet, kaarnnvishessaadityktm| evaM tahi yadyavayavakamye'pyakampa evAvayavI hantAvayavasaMyogivibhAgibhyA For Private and Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH ! 563 mAkAzAdidezAbhyAM na saMyujyeta na vibhajyateti cenn| avayavamayogavibhAgAbhyAmeva ttsiddeH| etacca mamyagavabor3e vaishessikmnusndheym| tarhi caladavayavamamAzrito'pyacalannevAvayavyapalabhyeteti cet, nedamaniSTam, pANau kamyamAne zarIraM na kampata iti pratyayAt / zAGka To0 / ete neti / sarvaSAmavayavakarmaNAM drvyvirodhivibhaagjnktvaanbhypgmenetyrthH| tata iti / nalataH pANiparamANoracaslabhujaparamANa vibhAga pANibhujavibhAmo'pi syAdityarthaH / bhayoganAza iti / zArogarambhakabhuja pANimayoganAza ityarthaH / yadi tu pANirbhujAvayavamtadA'vayavAntara paramANakadAhAryam / karmalakSaNeti / mayogavibhAgayoranapekSaM kAraNaM karmati lakSaNacatiriti bhAvaH / tadupapatteriti / karmalakSaNopapatterityarthaH / atha nucakarmavaditi / yathA nudyaniSThena karmaNA nodakena mA vibhAgAjananepyAkAzAdivibhAgajananena karmalakSaNopapattirityarthaH / prathamiti / kiJcitkarma dravyArambhakamayogavirodhivibhAgajanaka kiJcinna tatheti vizeSa ityarthaH / avayavakampanAkAzAdavayavamya mayogavibhAgayorutpAdepi niSkamyasyAvayavinaH kathamAkAzAdidezAt tau syaataamityaagkte| yadyevamiti / evaM kAraNamaMyogavibhAgAbhyAM kAryasya tAvityabhyupagamAdityarthaH / nana tatraiva na (1) madhauvva iti 2 pu0 pA0 / 76 For Private and Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 grAtmatattvaviveka maToMka pramANamityata aah| tksseti| nanvevaM pANau calatyapi tadavacchinno'vayavau nizcala evopalabhye tetyata Aha / tauti // bhagau0 Tau / eteneti / calAcalaparamANvo vibhAge matyantarA kAraNa vibhAgAsajaparamANAnA maha pANa: parimANanA bhujasya vibhAga ityarthaH / tadanArambha iti| mayogavibhAgAnapekSakAraNAtvamya karmalakSaNAtvAdityarthaH / prayamiti / dravyArambhakarmayogAvirodhivibhAgarUpa ityarthaH / nanvavayava kriyAtastasyAkANAdinA vibhAgepyavayavinaH ma na syAttasya niSkarmakatvAt, avayavakarmaNazca vyadhikaraNAvAdato'vayavo cale'vayave'vazyaM cana datyapeyamityAha / evaM toti / avayaveti / avayavini karmAbhAvepi kAraNAkAraNavibhAgAbhyAmeva vibhAgaja vibhAgotpattarityarthaH / nanu vibhAgamya vibhAgajanakatve karmatvApattirityata Aha / etacceti / nanvavayavino nizcalatve(na) sannadavayavAzritatayopalanyamAnatve calatIti gho viSayatvaM na myAdityAha / toti / pANipadaM zarIrAvayavo palacaNAma // raghu0 Tau / bhujaparamANo rityupalakSaNam, bhujAdityapi draSTavyam, tulcanyAyatvAt / bhujapANyorapautyasya yaNakAdivibhAgakrameNe tyA diH / bhujaparamANa vibhAgaM bhujatatparamANa vibhAgam / karmalakSaNasya datiH vibhAgajanakatvagarbhavAttasya / AkAzAdauti For Private and Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 565 prakRte mammavitvena(1) / vastuto jananayogyatvaM lakSaNam, na tuupdhaanm| zrata eva vinazyadavasthepi dravye latpiAdaM mAmagrIsambhavAdapagacchanti / nucakarmavaditi / yathA nodakAdvibhAgamajanayadapi nudyakamA'kANAdivibhAgajanaka mityarthaH / ayaM vizeSo TrayArambhakamayogavirodhi vibhAgajanakatvalakSaNaH / na mayujye tetyAdi / saMyogAdikAraNamya krmnno'nytrtraapymmbhvaat(2)| na cAvayavakarmeva tatra kAraNo kAthapratyAmattyA'mamavAyikAraNaM vAcyam, avayavAvayavAdau calite'vayavini maMyogAdyanutpAdapramaGgAt iti bhAvaH / maMyogAdeH saMyogA dijanakatve ki mAnamityata zrAha / etacceti // athavA yo yadAzritatayopalabhyate sa tasmiMzcalatyacalopi cala eva vibhAvyate darpaNamukhavat jalacandrabaccetyapi draSTavyam / kRtaM pratautikalahena, evamapi sarvaca cala evopalabhyateti cet, calatyavayave sarvatra tathaiveti na kinycidnuppnnm| acale tu kathaM tathopalabhyatAm / tathApi calAcalAzrayasya calAcalatayA pratItau calAcalajalacandravat daitapratyayopi syAditi cet, syAdapi yadyAzrayavicchedaH syaat| na hyekasminneva jale'vicchinnAvayavabhedena dicandrabhramo nAma / kintu (1) vAstavitvena iti 2 pu0 pA0 / / (2) pyabhAvAditi 2 pu0 pA0 / For Private and Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 Atmatattvaviveke maTI ke ma evaikazcale cala upalabhyate'cale tvacala iti / vociSu sopi mahasranibha iti cet, evametat, tAmAM vicche denaaklnaat| zaGka0 Tau. / nana pANyavacchedenApyavayavino nizcalamyopalambha dati durghaTamityanuzayenAha / atha veti / nizcalopi calAzritacalatauti na pratItiviSayo bhavatIti dRSTatvAddaSTamityarthaH / naslAzritazceJcala upalabhyate tadA nizcalapAdAvacchinnenApi zarIraM calamevopalabhyatetyA zaGkate / evamapauti / acale viti / tadavacchedena zarIrasya camAzritatvAbhAvAdityarthaH / dvaiteti / tatra zarore dvitvaM pratauyetetyarthaH / pAzrayaviccheda iti / calAcalayogazrayayoryatra vibhAgasta caivaM, na tu marvaca tathA pratibhAmaniyama datyarthaH / na hauti / yatra jalamacalaM tatra candrabimbamapyekameva bhAmata ityarthaH / tathA cAzrayavicchedo dvitva vibhrame mRlamiti bhAvaH / zrAzraya castatvAdhIna Azrita calatvapratyaya iti draDhayati / kiM viti| vauciciti / prAzrayAvicchedAbhimAnenAzaGkA / prAyavicchedapratyayena mamAdhimAha / tAmAmiti / / bhagau* TI0 / athaveti / avayavattitvenAnubhUyamAnakarmAvayavinyAropyata ityarthaH / evamapauti / basapANyagrahepi yadA nizcalAvayavavRttitvenAvayavI grayate tadApi calatauti dhauH syA dityarthaH / camatauti / yatra sakalAvayavakarmAnubhUyate tatraSTApattiH, yatra calAvayavasyAgrahe nizalAvayavavRttitayA'vayavigrahastatrAnubhUya For Private and Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 bAhyArthabhaGgavAdaH | Acharya Shri Kailassagarsuri Gyanmandir mAnakarmAropamA mayyeva nAstItyarthaH / nanvevaM calAcalAvayavavRttitvena calA calatayA'nubhUyamAno'vayavo dvaitadhIviSayaH syAt calAcalavRttitayA calAcalatvenAnubhUyamAna candrava dityAha / tathApIti / tathAvidhe yA dvaitastavAzrayaviccheda vaiziSyaM prayojakatayA sAdhanAvacchinnamAdhyavyApakamupAdhiriha tu tadabhAvaH, saMyogamyA viralatvAdityAha / syAdapIti / prayojakatvameva tasyAha / na hoti / navAzrayavicchedo na tApakastaDAgapAzrayAvicchedepi tadauciSu candradvaitabuddhyutpatterityAha / vaucibbiti / tatrApyAzrayaviccheda buddhirastyeva tadabhAve candrabuddhirapi nAstItyAha / evametaditi // 57 raghu0 TI0 / athaivaM nizcalaikAvayavoSyavayavo calatvena nopalabhyetetyata zrAha / zratha veti / yadyatrayavacalanagrahaNA devAvayavini calatauti pratyayo nizcalAvayavAvacchedenApi tadA bhavet zravyApake karma nAyaM doSastadavacchedenAvRtterityAzaGkate / evamapIti / yatrAzraye calanaM gRhyate tadavacchedenaiva tadAropyata iti phalabalAtkalpyata ityuttarayati / calatauti / zrAzrayeti / gRhyamANavicchedAzrayadayavRttitva grahaNAdantarA cAgrahaNAddoSAdbhedapratyayo'ta eva calayora calayoreva vA jalayorAdarzayozca candravadanAdibhedapratyayaH, karacaraNAdivicchedagrahe'pyantarAgrahaNAma zaraure bhedabhrama: (1) / mati cArope nimittAnumaraNaM na tu nimittamastItyAropa iti bhAvaH // (1) 0 bhedabhrama iti 2 pu0 pA0 / For Private and Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke astu tarhi calAcalayoryutasiddhiprasaGga iti cenna / svayaM pratibandhAsiddheH / na ca prasaGge vyAptAvapi parAbhyupagamaH zaraNam / na caivaM praabhyupgmopi| vastrodakAdau dRzyate tAvadayamiti cenn| tantuvastrAdau viparyayasyApi darzanAt / idaM mithyeti cet, tat kathaM satyam / abAdhAditi cet, iha tarhi bAdhakAntaraM vAcyam / calAcalatvameveti cenn| yutasiDA)vapi kimiti nedaM bAdhakamiti viparyayasyApi vaktaM shkytvaaditi| zaGka0 Tau / yadi pANau calatya pi zarIramacalameva tadA pANi zarIrayoH mambaddhayoramambaddhayorapi vidyamAnatvaM shaadityaah| astu tauti / nanu vayoramambaddhavidyamAnatvaM kSaNikatvavAdinA nAbhyupeyata iti na prasaGga ityAha / svayamiti / nanu tarkaH parAbhyapagamAdhaunapravRttika evetyAha / na ceti / ApAdakasya parAbhyapagamastarka prayojako na tvApAdyApAdakayoAptAvapautyarthaH / na caivamiti / calAcalayoyutamiddhiriti naiyAyiko pi nAbhyapagacchatItyarthaH / vastrodakAdau darzanabalAdavaNyaM tathA svaukartavyamityAha / vastre ti / tantu paTayostathA darzanAyabhicArAvaM vyAptirityarthaH / tantupaTayorapyasambaddhavidyamAnatvamastyeva, mambandhAnubhavastu bhrAnta ityAha / idamiti / tatkathaM matya miti| vastro (1) yutasiddhAveva iti 3 pu, pA0 / For Private and Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 566 dakayorasambaddha vidyamAnatvadarzana mityarthaH / zrabAdhAditi / vastrAt skhalitamapi jalaM vastrasambaddhameveti kasyApi nAtra bAdhAvatAra iti tatsatyamityarthaH / iheti / calAcalayostantapaTayoH sambaddhayoH mattvepi na bAdhaka mastItyarthaH / calAcalatvamasambaddha vidyamAnatvavyApyamityuktamityAha / calAcalavamiti / calAcalayorapi paTayordarzanena calAcalatvamayutamiddhatvavyApyaM kiM na syAddarzanasyobhayatra tulyatvAdityAha / yutamiddhAviti / tathA ca mayoginocalAcalatvaM yutamiddhatvavyApyaM na tvasaMyoginorapi pANizarIrayoriti bhAvaH / For Private and Personal Use Only tanta 6 bhagau0 Tau. / nanvevamavayavAvayavinau yutamiddhau syAtAm, yasmiMzvalepi yadacanaM tattena yutamiddhamiti vyAptarvastrodakAdau grahAdityAha / astviti / zrasambaddhayo vidyamAnatA yutasiddhiH, kSaNikayostathotpannayora styeka vilepyacalatvaM na ca tayoramambaddhayoH sattvaM caNikatvAdityAha / svayamiti / nanu paramiddhena parasyApAdanaM syAdityata zrAha / na caiti / zrapAdakamAtreNa parasiddhena tarkaH pravarttate vyAptizca svasidveva tanmUlamityarthaH / na caivamiti / zravayavinyeva paramya tathAtvAmiddherityarthaH / evamiti / zrasambaddhayovidyamAnatvamityarthaH / viparyayasya zrasambaddha yora vidyamAnatvasyetyarthaH / vastrodakadRSTAntenAva yuddhAti / calAcalatayA yth| yavAvayavinoryutasiddhirApAdyA, tathA ca tata evAvayavidRSTAntena vastrodakayorayuta siddhireva kiM nApAdyata ityarthaH // Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 600 www.kobatirth.org prAtmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir raghu0 Tau / yutabhiddhiramambaddha yo vidyamAnatvam / svayamiti / nirantarotpannanizcalapara mAjudda ya mambaddha yozcalAcalayoH kSaNika - nirantara paramAekho ra sambaddha vidyamAnatvAbhAvAt / pararautyA paramyA-pAdyatAmityata zrAha / na caivamiti / tAdRgavyAptau na kamyApyabhyupagama dUtyarthaH / stherye vyabhicArAdarzanAtsahacAra nidarzanAcca tathA vyAptinizvayaH syAt ityAzaGkate / vastraviti / vyabhicAradarzanamAha / tavviti / tantuvastrAdau satyapi calAcalave viparyayasyAsambaddhayora vidyamAnatvasya darzanAditi / idaM vyabhicAradarzanam / tat mahacAradarzanam / vipakSe bAdhakAbhAvAnna mahacAradarzanamAtrAhyAptinikhaya ityAzayenAha / yuteti // raktAraktavirodha iti cenna / bhrAntatvAt / tanmUlarAgadravyasaMyogAsaMyogavirodho'stviti cenna / paramANavAdinaM prati prAgeva parihRtatvAt / itaraM prati kA vArtteti cet, saiva tAvat tathaivAvirodhAt / prakArabhedenApi virodhAbhyupagame vyApterasiddheH saMyogatadabhAvayorevAsiddheH / siddhau vA prakArabhedAviruddhasvAbhAvasAdezyAparityAgAt / na caivaM padArthAntaravaidharmyeNa saMyoga eva nirAkarttavyaH, tadvaidharmyeNa teSAmeva nirAkaraNaprasaGgAt / Q | raktAratavirodha iti / zravayavini bAdhaka gaGka0 Tau nizeSaH / bhrAntatvAditi / raktaH paTa iti pratIteriti zeSaH / For Private and Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAdyArthabhavAdaH tathA ca paTamyArakatvameveti na virodha dati bhAvaH / tarhi mahAra janamayogAmayogAvavekana viruddhAvavaya vibheda kA vityA ha / tanmaleti / paramANavAdinaM prati kSaNabhaGga nirAkara NAvamare prakArabheTamAdAya virodhasya parihatatvAdityAha / paramANviti / dUtaraM pratIti / jAnabhinnaparamANvanaGgokatAraM pratItyarthaH / meveti / prakArabhedenAvirodhopapAdaka yurihApi tulyatvAt / anyathA rakArakaprakArakaika jJAne pi virodhApattariti bhAvaH / yadi paTo mahAra janamayogatadabhAvavAna myAt bhidye teti vyAptirevAmiddhetyarthaH / kuta ityata Aha / mayogeti / mayogatadabhAvasiddhau prakArabheTenAvirodho mulam, tenApi ca virodhe tAveva na syAtAmityarthaH / miTTo vati / yadi mayogatadabhAvayoH siddhistadA prakArabhedenAviruddho yaH svAbhAvastatmAdaNyamAdAyaivetyarthaH // bhago To0 / nana mahArajanarakAdha: paTo yadi rakamtadAvayavAntaragrahepi rakapaTa iti dhauH syAda ya na, raktabhAgepi rakadhaurna myAditi rakArakatve vAcye, tathA ca viruddhadharmAdhyAma ityAha / raktati / rataH paTa ityanubhavamya mahArajanalohityaM viSayo na tu paTa lauhityarUpamamavAyaH, tathA ca bhrama evetyAha / bhrAntatvAditi / tathApi tazamabauja mahArajanamayogo yadi vyApyattistadA bhAgAntarepi tatra rAdhamaH myAdathAvyApyattistadA saMyukratvAsaMyukratvavirodha ityAha / tanmaleti / caNikaparamANoraNyasya virodhasya durvAratvAdityAdinA kSaNabhaGganirAma eva prakAra 76 For Private and Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 602 pAtmatattvaviveke saTI ke bhedamupAdAyAvirodha upapAdita ityAha / paramANviti / staramiti / yo jAnabhinna paramANaM na mamarthayate taM pratItyarthaH / tathaiva prakArabhedenaivetyarthaH / tathApauti / prakArabhedenApi cedvirodhamtadA dezakAlabhedepi virodha: myAdeveti maMyogatadabhAvayorapyamiddhau kva tadantarbhAvenApi vyAptirityarthaH // raghu. Tau / rakArakatva virodho rAgidra vyArdharale (1) paTAdau / rakatvaM tatra nAstyeva ekadeze tatpratautistu bhrAntetyAha / bhrAntatvAditi / tanmUleti / prAdezikabhramamUletyarthaH / prAgeva kSaNikaparamANorapyamya virodhasya durvAravAdityAdinA parihatatvAt / itaraM vijJAnavAdinam / tathaiva prakArabhedenaiva / vyApteH mayogatadabhAvayoramamAnAdhikaraNyaniyamasya amiddhiH| kuta ityata Aha / maMyogeti / bhiddhau vA prakArabhedenAviruddhasya svAbhAvamAmAnAdhikaraNyasyAparityAgAdeka vaivAvacchedabhedena mayogatadabhAvagrAhiNA pratyakSaNAvirodhamya svahastitatvAditi bhAvaH / tadharyeNa hi tattAdAtmyaM nirAkriyate na tu svarUpameva, marvazUnyatApramaGgAdityAzayenAha / tadvaidhayeNe ti // na caivameva nyAyyam, niyamavatA hi satya vaidhaNetaranirAkriyate, asatyavaidharyeNa satyatvasyaiva nirvAhAta, niSedhyapratautinAntaroyakatvAca nissedhmiddheH| zaza (1) dhalite iti 2 pu0 pA0 / For Private and Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 6.3 viSANadau kalpitena niSedhyena niSedhamiddhiriti cenna / nirAkRtatvAt, maMyogasya vAGmAtreNa kAlpanikatvamiddhAvatipramaNAca, zazazRGganyAyasya ca yogyAnupalambhAbhAvenAmiddheH, ita eva bAdhakAt tsiddaavitretraashrytvm| zaGka0 TI0 / na caivameveti / astu marvapadArthanirAkaraNaM nedamaniSTamityarthaH / tathA ca mamAbhimatA zUnyateva sihoditi bhAvaH / niyamavatA hauti / mAdhAmamAnAdhikaraNena vaidhaNetyarthaH / prakRte tu saMyogamya mattvaguNAtvAbhidheyatvaprameyatvAdika matyamAdharmyamapyatauti bhAvaH / asatya vaidhayoti / mattvaprameyatvAdine kArthaH / doSAntaramAha / niSedhyeti / tathA ca mayoganiSedhamahimneva maMyogamiddhirityarthaH / zramakhyAtirUpaitra tarhi pratItirabApautyAzate / shti| nirAkRtatvAditi / kSaNikatAvATe vyatirekibhaGgAvamare / saMyogamTeti / zabdAdiskhalakSaNArthakriyAkAriNaH mayogasya kAnyanikatve naulAdyapi kAlpanika myAdityarthaH / nanu yathA zo sTaGgAbhAvo yogyAnapalambhena middhastathA mayogAbhAvopi setsyatautyata Aha / zAzTaGgeti / saMyogamya yogyAyogyamAdhAraNatayA paramAvAdI mayogAnupalamapi yogyatAvizeSaNaM nAmti, ghaThapaTADhimayoge tvanupalambha eva nAstautyarthaH / dana eveti / padArthAntaravaidhAt mayogAbhAvamiddhAvanapalambhopi miDa eva yadi. tadA'nyonyAzrayaH, maMyogAbhAve miDDhe yogyAnupalambhamiddhistatsiddhau ca saMyogAbhAvamiddhirityarthaH // For Private and Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke bhagau0 TI0 / evameveti / saMyogavaidhaya'Na teSAmeva nirAkaraNamityarthaH / niyamavatA vyAprimatetyarthaH / niSedhyeti / tathA copajIvyavirodhAnna nirAkaraNamityarthaH / dRta eveti / svAbhAvamAdezya virodhasiddhau kAlpanikatvamiddhimta siddhau ca virodhamiddhirityanyonyAzraya ityarthaH // - raghu0 Tau / zUnyataivAstvityAzaya niraakroti| na caivmiti| niyameti / niyamatastadrapAvacchinnavyAvRttena (1)hi dharmaNa tAdRSyaM nirAkriyate / na ca kamyaciddharmamya satyamAtrAvRttitvaM kasyApi pramANasya viSayo yena matyatvaM kApi nirAkriyeta, pratyatAmatyavaidharmyaNa matyaniyatena dharmaNArthakriyAkAritvAdinA matyatvasyaiva middherityarthaH / nirAkRtatvAt amatkhyAtinirAsena / niSedhaka ca pramANaM yadi niSedhyavizeSaniyantritaM niSedhamavagAheta tata eva tarhi miDo niSedhyaH, no cettaviSedha eva kuta ityanamanamartavyam / nanu zazAGgavadyogyAna palambhabAdhitatvAtsaMyogamya kAlpanikatvaM na tu vAmAbAdata paah| moti / dUna va kAlpanikatvAdeva / tasiddhau yogyAnupalambhamiddho / itaretarAzrayatvaM kAlpanikatvasya yogyAnupalambhamAdhyatvAt // zabdapratyabhijJAnavat saMyogapratauteranyathopapattimAtreNa bAdhakaprattiriti cenna / anubhavasya tadanu (1) vaidhahNa iti ra pu0 pA0 / For Private and Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / rUpamupAdhimukhapiNDamadatvA bhrAntatvenAnyathopapattau tadiparautAnumAnapravarttane'gnAvanuSNatvAnumAne pravRttiprasaGgAt / na ca pratyabhijJAnasya mAmAnyavat saMyogapratyayasya tadanurUpamupAdhyantaramasti / evammatamaryAdAtikrame tu tvadabhipretapratibandhapratyayasyApi bhrAntatvenAnyathAmiviprasaGgaH kathaM vAryaH, tadavAraNe zithilamUlastarkaH kathaM pravarttata / yathAlokavyavasthAnaM cAdhyakSAntaravat saMyogasyApi zabdapAkajAdyarthakriyA sthitestadadhyakSasyApi prAmANyasiddhena bhrAntatvazaGkAvakAza iti| zaGka0 TI0 / nanu dravyayoraviraladezotpAdanibandhanA saMyogapratItiryathA ma evAyaM gakAra iti jAtyabhedAlambanA pratautirna gakArAbhedamavalambate / tathA cAnupalambha eva cet saMyogasya padArthAntaravaidhamyaM yat saMyogabAdhakaM tatpratItirapratyUhetyAzAite / shbdeti| tatra yathA gatvAbhedo viSayastathA saMyukrapratItau saMyogAtirikaM na viSayo yenAnyathA siddhiH syAdaviraladezotpAdasvataundriyo na tathA bhavitumarhatauti pariharati / anubhavamyeti / ananyathAsiddhasyApyanubhavasya tiraskAre vahAvauSadhagrAhi pratyakSamaNyanauSNyAnumAnaparipanthi na bhavedityarthaH / na ceti / ma evAyaM gakAra iti pratyabhijJAnasya gtvmaamaanyvdityrthH| evmbhuuteti| ananyathAsiddhapratyakSamya vasvanurodhAtikrama ityarthaH / yadviruddhadharmAdhyamtaM na (1) siddheH iti 3 pu0 pA0 | For Private and Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke maTauke tadekaM yathA gavAzvamahinakulaM, viruddhadharmAdhyamtazcaikatvenAbhimanyamAno ghaTAdiriti tvadanumatapratibandhapratyayopi bhrAnta eva myAdityarthaH / pratibandhapratyayasya bhrAntave daNDamAha / tadavadhAraNa iti / adhykssaantrvditi| naulAdyadhyakSavadityarthaH / naulAdInAmarthakriyAsthiteyadi vyavasthitistadA prakRte'pi tulyamityAha / maMyogasyApoti // bhagau* Tau0 / nanu yathA ma evAyaM gakAra dati pratyabhijJAnaM gatvajAtiviSayatvenAnyathopapannaM na gakAranityatve mAnaM, tathA maMyogadhaurapyanyathopapanA na maMyogasiddhau mAnamityAe / zabdeti / tadvadatra tasyA na niyamaH kazcidapAdhirUpo viSayaH mamasti yenAnyathopapattistathApi bhrAntatvakalpane'tipramaGga ityAha / anubhavamyeti / yena nyAyena vayA nirvikanyakAntarasya prAmANyaM mantavyaM tena saMyogaviSayakasyApi tasya, sarvAprAmANye tu vyAghAta ityAha / ytheti| nanvartha kriyAvirahAt mayogamyAsattvamityata paah| saMyogasyApoti / bheraudaNDamayogAcchabdo'gnimaMyogA tyaakjaa:| raghu* Tau / yathA pratyabhijJAnaM tajjAtIyaviSayatvenopapadyamAnaM na vyaktyabhede mAnamiti zabdAnityatvabAdhakapramANapravRttirevaM saMyogapravRttirapyanyathopapadyamAnA na tatra tattvAntare mAnamiti saMyogabAdhakapramANapravRttirityAzaGkate / zabdeti / anyathA'nya For Private and Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhavAdaH / viSayatvenopapattirdhAntatvena vA / nAdyaH, tAdRzAnya myAbhAvAt / nAnyaH, vinA bAdhakaM tathAtve'tipramaGgAdityAha / anubhavabhyeti / na cetyAdi / nana narantaryameva mayogasthAne'bhiSicyatAM kRta tattvAntareragati cat, kimidaM narantaryam / dvayormadhye mRtadravyaviraha dati cet, uSNaM janaM zItalaM zilAtalamityAdau jalAdimadhye teja:pAthamo: mattvena jannAdyagrahaNa prasaGgAt / nibiDadravyAbhAvamtatheti cet, vicchadapi tathAtve tvacA dravyagrahaNapramaGgaH, nibiDamayuktayomathAgrahaNAtmayutapratyayAnadayaprasaGgazcetyAdi svayamUhanauyam / yadekaM taba viruddhadharmAdhyastaM yathA caNika svalakSaNaM yacca viruddhadharmAdhyastaM na tadekaM yathA gavAvamiti pratibandhaH / yadekaM tanna viruddhadhamAdhyamtaM yathA caNikaH paramAgarekazcAbhyapeyate'vayavau pareNeti tarkaH / nanvarthakriyAzUnyaviSayatvaM saMyogapratyayasya prAmANya bAdhakamata Aha / mayogamyApoti // astu tarhi taddezatvAtaddezatvarUpo virodhH| na / virodhlkssnnaabhaavaat| na hi taddezasaMsargavidhau niyamena deshaantrmNsrgnissedhH| taddezatvatadadezatvayostu syAt , tatsaMsargastu kenessyte| adhyakSamevaikamaMsargaparicchedakaM tadabhAvavyavacchedamukhena tadanyavyavacchedaphalamimaM virodhamugiratauti cet , syAdapyevaM, yadi niyamenaikasaMsRSTasyAnyasaMsarga pratikSipadadhyakSamudiyAt, na tvetadasti, yugapadekasyAnekasaMsargapravRttamadhyakSamavizeSAt For Private and Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke mauke marvasamarga vA pratikSipet , na vA kamapi, svAtmAnameva vA. sarvathA na virodhaM daupayet , antataH paramANoramya sAyAne kaiH paramANubhiH saMsargasvIkArAceti / bhA. TI. / ataddezatvamiti / taddezabhinna dezatvaM natraH paryaTAmArthatvamAzritya yadi vivakSitaM tadA na virodha ityAha / virodheti / virodhAbhAvamevAha / na hauti / prasajyapratiSedhArthatve virodhamabhyapetya tadabhAvamAha / tapazaveti / etaddezasaMsRSTo'yamityadhyakSaM naitaddezAsaMdRSTa ityAkAreNA jAyamAnaM naitaddezabhinna dezamaMsRSTa ityapi phalato viSayaukarotyeveti kathaM na virodha iti zaGkate / adhyakSameveti / etAdRzamadhyakSameva nodetItyAha / myaadpauti| pratyuta prakRte vipriitmdhykssmstotyaah| yugpditi| tantaSu paTa ityadhyakSaM tAvadasti, ta yadi tanvantaramamagaM pratikSipet tantumAtrasaMmargameva pratikSipet, marvatantuSu mamargagrahamyAvizeSAt / na vA kamapautyaca pratikSipedityArattena mambandhaH / evamapi / prAtmAnamiti / notpadyatevetyarthaH / antata iti / 'SaTvena yugapadyogAt paramANoH SaDaMzatA-' iti tvadabhyupagamAdityarthaH // bhagau* Tau0 / ataddezatvamiti yadi paryudAme naJ tadA taditaradezavRttitvamarthaH, tatrAha / virodheti / atha prasajyapratiSedhe naJ tadA taddezAsambaddhatvamarthaH, tatrAha / taddezaveti / na hi yadA yaddeze'vayavau varttate tadA tatraiva na vartata iti khaukurmaH / nanve For Private and Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 606 kamyaikatra saMmagaM viSayaukurvadadhyakSameva tadabhAvaM vyavacchindahyApyamanyasaMsarga vyavacchinattautyAha / adhyakSameveti / ekAvayavavRttitve nAvayavAntarAvRttitvaM rUpAdivadanumAtamapi zakyamiti bhAvaH / ekasamargaparicchedakamayakSa tadabhAvaM vyavachindadapyanyasaMsarga na vyavachinatti, ekenaivAdhyakSaNekadA'nekasaMsargasya viSayaukaraNAdityAha / sthAdapauti / prAtmAnamapauti / pratikSipedityanvayaH / pratyakSamapyanekamamagaM viSayokurvadanekarmama!tyavayavivattadapi na syAdityarthaH / antata dati / anekavRtterekasyAnabhyupagame SaTaparamAvattiH paramANarapyeko na syAdityarthaH // ragha0 TI0 / ataddezatvaM hi tadanyadezatvaM vA taddezatvAbhAvo vA / zrAdye virodheti / dvitIye taddezaveti / sthirasya taddezamaMyoginaH kadAcit tadabhAvaH kAlabhedAdaviruddha iti bhAvaH / etenAzrayanAzanAgyo vyAkhyAtaH / tadabhAvavyavacchedamukheneti / vyApakasya taddettitvAbhAvasya nivRttau vyApyasya tadanyattivasthApi nivRtteriti / ekAnekasaMsargitvasya pratyakSasiddhatvAna tAdRzau vyAptirityAha / syAditi / praatmaanmiti| pratyakSasyApyanekaviSayasaMsargitvAt // etena vRttivikalyo nirastaH, paramANuvRttyA'vavayavivRttestulyayogakSematvAt / For Private and Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke ___zAha * Tau * / eteneti| avayavini mambhavenetyarthaH / vRttivikalpa iti / avayavau yadyekasminnavayave kAya'na vartata tadA'vayavAntare na vartateva, ekatraiva parimamApteH / nApyekadezena, avayavabhinnamyaika de zamyAbhAvAt / tathA ca na varttata ityAyAtam / evaM saMyogavibhAgamAmAnyAdInAM pratikSepa iti bauddhavAH / atra prativandimAha / prmaannviti| paramANo maMyogalakSaNA vRttiravayavini tu mamavAya iti vizeSaH / ekatrAvayavini kAsyakadezavyavasyaiva nAstauti na tadvikalyAvamara ityagre sphuTaubhavizyati // tadA' bhagI. Tau. / nanvavayavevvavayavau yadi kAyena varttate, tadA'vayavAntare na varttate, na hyasti sambhavaH kAsyana tatraiva varttate'vayavAntaravRttizceti / nApyekadezena vartate, ekadezAntarAbhAvAditi vRttivyApakatadabhayAbhAvAnna varttata evetyata shraah| eteneti| SaGgiH paramANa bhirekaH paramANa: saMsRSTaH kiM kAyanekadezena veti vikalpAt / athaikarUpe paramANo na kAtyaikadezavikanyasambhavaH, tadA'vayavinya pi tulyamityarthaH // raghu * Tau0 / vRttivikalpaH kAtsyaikaTe zAbhyAm / ekatra kAsya na vRttAvanyatra vRttyamambhavaH, ekadezena ca vRttau tatra tatrApyeka dezAntarApekSAyAmanavasthA // For Private and Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthmaavaadH| astu tarhi citre naulaanaulaadivirodhH| na hi tadekaM rUpaM cicatvavirodhAt, nApyanekam, ekAvayavisamavAyavirodhAt / na cAnekaM vyApakaM, tathAnupalammavirodhAt / na cAvyApakaM, svAbhAvavidezajAtIyatvavirodhAt , anyathA virodhaavirodhvyvsthaavirodhaat| na cArUpa evAvayavI, cAkSuSatvavirodhAditi cenn| __zaGka0 TI0 / citraH paTo guNavirodhAkaH syAdityAdhipati / asviti / citrveti| nAnAbhUta eva vastuni cicapadaprayogAdityarthaH / svAbhAveti / rUpAdaunAM vyaapyvttijaatiiytvenaavyaapyvttitvvirodhaadityrthH| nanu yathA rotako guNavirodhena naurava, tathA paTopi naurUpa eva myAdityata paah| na ceti // bhago. Tau0 / nanu vijAtauthavarNanAnAtavAracapaTe naulapaunAdiviruddhadharmAdhyAmAnaiko'vayavotyAha / asviti / tadupapAdayati / na hauti / tAdRze paTe yaTrapaM tadyayekaM tadA citraM na syAt, nAnAbhUtasya citrapadavAcyatvAdityarthaH / nanvanekameva rUpaM naulatvAdiviruddhazAtimattayA citramucata ityAha / naanekmiti| viruddhAnekajAtauyarUpasyaikatrAvayavini virodhAdavatterityarthaH / atha tAdRzapaTavatti rUpamane ? tApyavRttyavyApyatti vA / Adhe na caanekmiti| makalAvayavAvacchedenAvayavini vijAtIyAnekarUpAnupalabdherityarthaH / anye na ceti / saMskAravAnyamUrtamAtra For Private and Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 612 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir vRttiguNavRttiguNatvavyApyajAte vyApyavRttivRttitvavirodhAdityarthaH / etacca caturthAdhyAyaprakAze vyatpAditamasmAbhiH / zranyatheti / parasparAbhAvavyApyayoH mAmAnAdhikaraNya dUtyarthaH / na cArUpa iti / na codbhUtarUpavadavayavasamavetatvaM dravyacAnuSale prayojakam citrAvayavA - rakhe tadabhAvAt / na ca mAkSAt paramparAmAdhAraNamavayavatvama, samavAyikAraNasyaivAvayavatvAt zrArabhyArambhakavAdasya niSedhAt // raghu0 Tau0 / citratvavirodhAt nAnArUpANAmeva citrapadArthatvAt / Untarata | yugapadekacAnekarUpANAmavRtteH, anyathaikajAtIyarUpArabdhe'pyanekarUpavRttipramaGgAt / balavadvAdhakAntara na ca rUpavatsamavetatvaM mAha / na cAnekamiti / cAkSuSatveti / dravyacAkSuSa tantram, citrAvayavaparamparArabdhe tasyApyasambhavAt, zrArabhyArambhakavAdasya nirAmAt naulAdyanekasvabhAve lAghavena rUpavattvasyaiva prayojakatvena kalpanAt // citratvaM hi nAnAtvaM vA mithoviruddhanAnAjAtisamavAyaM vA'bhipretya yadi ekatvAbhyupagame virodha udbhAvyate, tadaivametat, na tu tathA'bhyupagamaH / na khalvanekatvaM citratvam, zukleSThapyanekeSu cicapratyayaprasaGgAt, nApyekasmin viruddhAneka jAtisamavAyaH, virodhenaiva nirAkRtatvAt / api tu naulatvAdivaJcicatvamapi jAtivizeSa eva sa cAvayavavRttivijAtIyarUpasamA For Private and Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 613 hArAbhivyaGgyatvAnnaikarUpAvayavasahitasyAvayavana upalambhe'pyupalabhyate / ata eva tryaNuke citrepi citrapratyayo na kadApi / tathApyacitre pArzve citrapratyayo mA bhUt, dhavalapratyayastu kuta iti cet, avayavarUpasaJcAreNAvayavinopi tathA pratyayAt / ata eva yatrA - vayavarUpaM na pratyakSaM taca casareNAvetadapi nAsti, dRzyameva (vA)hyAlokarUpamAropya piJjarastvasa reNurAlokyate / 0 zaGka0 rau | citraH paTa iti pratItirna nAnArUpAvalambanA, na vA naulatvapautatvaviruddhUnAnAjAtyAzrayaikarUpAlambanA, kintu taccicatvajAtimadeka citrarUpavadavayavyAlambaneti na virodhagandhopauti pariharati / citratvaM hoti / evaM tarhi dhavalekapArzvavacchedenopalabdhepi paTe citrapratyayaH syAdityata zrAha / sa ceti zrata eveti / tatrAvayavarUpasya vyaJjakasyAgrahAdityarthaH / ta tatra pArzve dhavalapratyayaH katham, na hi tadbhavanaM rUpamapi tu citramiti zaGkate / tathApIti / tatrAvayavirUpaM na gRhyata eva, kiM tvavayavarUpamAtramiti pariharati / zravayaveti / atrApi basa - reNurUpaM dRSTAntamAha / ata eveti / etadapi nAstIti / dhavalAdipratyayopi nAstItyarthaH / kaudRzau tarhi mareNau rUpapratipattirityata zrAha / dRzyameveti || For Private and Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke maTaka bhago Tau. / ananyapagamabojamAha / na khaJciti / api viti / yathA maulAdhAkArAnugatavyavahArAcaulatvaM jAtiH, tathA kabarAkArAnugatavyavahArAccitratvamapi jaatirityrthH| tarhi naularUpavanAgAdaraNo zuklarUpavadavayavahite'vayavini gTahyamANepi cicadhauH syAdityata Aha / ma ceti / / ___ nanu marvaizcicata stubhiryatra paTa prArabhyate tatrAvayavarUpANAmeka jAtIyatvAt kathaM cicaM rUpam / atha tadArambhakaparamparArUpatvenaiva kAraNAtvaM, tadA paramparayA rUpavada vayavamamavetatva svaiva cAtuSatva-- prayojaka)tvApatteaurUpa evAvayavyastu / acaaddH| tatrAnyaiva rUpotpattimAmagrI, mAkSADhavayavarUpANAmiva paramparAvayavarUpANAmapi kArapAtAgrAhakamAnataulyAt / navavaM citratramareNArUpe citratvagraho na syAt, tadavayavarUpasyAtaundriyatvAdityata Aha / ata eveti / iSTApattirevetyarthaH / tathApauti / avayavini dhavasarUpAbhAvAdityarthaH / avayaveti / avayavamamavetaM dhavalarUpamavayavinyAropyata ityarthaH / tatreti / citracamareNoravayavarUpamavayavini nAropyate, avayavarUpasyaivAgrahA dityarthaH / kathaM tarhi citratramareNI piJcaratvagrahaH, rUpatvacyApyajAteragrahAdityata Aha / dRzyamiti // ragha0 ttii0| ma ceti| avayavatvamiha mAkSAtparamparAmAdhAraNa vivakSitam, tena cicAradhe na citrprtyyaanuppttiH| atha citrarUpotpAda eva tA katham, avayave vijAtIyarUpavirahAditi For Private and Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 615 cenn| mAkSAtparamparAmAdhAraNAvayavavRtte-mUlabhUta paramANu vRttervA vijAtIyarUpasya citrarUpanimittakAraNatvAditi kecit / nauladhavalArabdhAt pautarakArabdhamiva naulAdyAradhArijAtauyameva citrArabdhaM citram, citramAtra tvavayavarUpameva prayojakam, vizeSamAmagrauNAM niyAmakatvAcca na sarvatra citrotpAda ityapare / ekadezinastu vijAtIyAnekarUpamamAhAra eva citrapratyayAlambanam, senAvanAdivaccaikatvapratyayaH, naulAdaranaulAdyanArambhakatvAt, naulAdyArambhe bAdhakAbhAvAcca, mamavAyyanutpAdAdanA(1 rambhavatApyanekena tadatpAda prArambhamabhavAt, anaulAdisamvalanasya pratibandhakalve mAnAbhAvAt, svAdhikaraNAvayavAvacchedana ca naulAdhArambhAt tadavyApyavRttinaulA dimAtrAvayavAradhe tu tattatmAmagromamAjAjjAyamAnamekaM vyApakam, saMyogatadabhAvavaccaikatrAdhyakSamiddhatvAtprakArabhedenAvirodha iti vadanti / avyvkpeti| avayavini citrarUpAgraho'vayavarUpasamAropacAvayavirUpe vA citratvAgraho'vayavarUpajAtyAropazcetyanya detat // syAdetat / yadi cicatvaM nAma jAtivizeSaH, kathaM tarhi viruddhajAtIyarUpamamAhAramAtre (2)cicatvapratyaya iti cet, na vai nauladhavalAruNeSu paTeSu kvacidapi (2) snArabdhavatA'pyekena iti 2 pu0 pA0 / (2) citra pratyaya iti 2 pa0 pA0 / For Private and Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke (1kArburArthazcitrapratyayaH (2)kasyAyi, vaidharmyanimittastu kena vAryate ! citrazabdasyAkSAdipadavadanekArthatvAt / naulapItAdiSu mithaH saMsRSTeSanArabdhadravyeSThapi karbarapratyayo bhavatIti cet, satyam, dravyAntarotyAdAbhimAnAt sthaulyAtizayapratyayavadupapatteriti / zaGka0 Tau / anArabadravyeSu nauladhavalAditantaSu kathaM na citrapratyaya iti pAte / yadi citratvamiti / tatra cicatvajAtinibandhano na citrapratyayaH, kinta vaidhayaM yadailakSaNyaM vaicitryamiti yAvat, tannibandhanamiti pariharati / na ve iti / tarhi tatra citrazabdaprayogaH kathamata paah| citrazabdamyeti / citrazabdastAvadanekArthA bhavatu karbarapratya yazabdo kathamanArabdhadravyasthale samarthanauyA vityAzaGkate / nauleti / yathA'nArabdhadravye dhAnyarAzI sthaulyapratyayazabdau dravyAntarArammabhrameNa, tathA prakRtepi kaburapratyayazabdAviti pariharati / matyamiti // bhagau* Tau0 / yadauti / vijAtIyarUpeSu paTeSu dravyAntarAnupapatteH kathaM citradhaurityarthaH / yadi karburaviSayA citradhaustamumiddhirevetyAha / na vai iti / atha vaidha-viSayA mA dhaustadA tatra nAnupapattirityAha / vaidhati / siddhau bAdhakamAha / nauleti / bhrAntamtatra karbarapratyayo yathArthamya ca tatrA (1) kArye vArya iti 3 pu0 pA0 / (2) kamyacidapi iti 2 pu. pA0 / For Private and Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / middhirunetyAha / dravyAntareti / atrAnurUpaM nidarzanamAha / sthaulyeti / ekapaTagrahe yAdRzaM sthaulyaM gTahyate tatotizayitamanyonyamaMsRSTapaTeSu bhAmate, tadyathA''ropitaM tathaitadapautyarthaH // raghu * Tau0 / vaidhamyaM vailakSaNyam // astu tarhi paramANanihatteH srvvilopH| tthaahi| bahubhiH paramANubhiH saMsRjyamAnaH paramANuH pratyeka kimekadezena saMyajyate kAyena vA, prakArAntarAbhAvAt / na prathamaH, tasyaikadezAbhAvAt , bhAve vA paramANatvavyAghAtAt / na dvitIyaH, paramANvantareNAsaMsargaprasaGgAt, na hyasti sambhavaH, ekacaiva parisamAptavRttiranyacApi varttata iti / ___ zaGka0 Tau. / nanvavayavau tadA bhavedyadi tanmUlakAraNa paramANa: syAt, ma eva tu nAstauti zaGkate / astviti / sarva vilopa iti / bAhyamarva viloSa ityarthaH / vijJAnavAdI prmaannniraakrnnyuktimaah| tathAhauti / vijJAnavAdinA paramANanirAkaraNAyokA yukiravayavanirAkaraNe'pauti bhAvaH // bhagau 0 Tau / nanu paramANapratibandhA vRttivikalpa: mamAdheyaH, mopi mA bhUdata eva doSAdityAha / asviti / tathA ca bAhyamAtranirAsAt siddho vijJAnavAda iti bhAvaH // For Private and Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAkAnandhaviveka saTIka __n| buDyA smaanyogkssemtvaat| tthaahi| buddhirapi santamasantaM vA'neka viSayamAlambamAnA''kAraM vA bibhratI kAnyena vA ekadezena vaa| na prathamaH, pautaadivissyaakaarvilopprsnggaat| na hyasti sambhavo naula eva viSaya AkAre vA parisamAptAtmA pautAdisamyuktAtmA ceti / na dvitIyaH, tadabhAvAt / evamanAkAratvamaviSayatvaM ca buddariSyata eveti cet, tat kiM yat pratibhAsate tadasat Ahosvit na pratibhAmata eva kinycit| nAdyaH, asatyapi naulapautAdau jJAnattivikalpamya tadavasthatvAt / na hi kRtyameva vijJAnaM naulollekhi, pautaadynullekhprsnggaat| nApi tadekadezaH, tdbhaavaaditykttvaat| na dvitIyaH, bAhyepi rattivikalpasyAnupapatteriti / zAGka * Tau. / siddhAntau yuktimimAM vijJAnanirAkaraNe'pyatidizati / na buddhyeti / matabhedenAha / mantamamantamiti / mtaantrmaah| svAkAraM veti / pautAdauti / pautAdiviSayAkArayorvilopaprasaGgAdityarthaH / tadabhAvAditi / buddhavAvekadezAbhAvAdityarthaH / atra niraakaarbuddhivaadiissttaapttimaah| evamiti / maviSayatvaM buddhe DhayitumAha / ttkimiti| amajhAnepi vijJAne kAsya kadezavikalpasthAparauhArAdityAha / amatyapauti / . (1) nullakhitva iti 3 pu. pA0 / For Private and Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 61.6 na vRttivikalpameva vizadayati / na hauti / bAhyapauti / cet kazcit pratibhAsate tadA bAhyaM nAstyeva, kuca vRttivikalpaH syAdityarthaH // bhagau* Tau0 / bAhyepauti / yadi na bhAmata eva kiJcit tadA buddheraviSayatvaM bAhyepi vRttivikalpa zrAzrayAmi ityarthaH // raghu. TauH / bAhye vRttivikalpasyAnupapattirbAhyasyaivA siddhatvAt // 2 syaadett| niHzeSasamudAyau kRtsnazabdasyArthaH, samudAye kacideva samudAyyekadezapadArthaH, na ca buddhiH samudAyasvabhAvA, tasyA ekarUpatvAt, (1) tat kutaH kRtsnaikadezavikalpotthAnam, kathaM tarhi taddiSayiNau tadAkAravatau vA ? prakArAntarAbhAvAditi yadi, tadA svarUpeNeti brUma iti cet / sphuTaM niraTaki tArkikavedikAviTana kevalamasmabhyamabhyasvayatA dUraGgatveti / zaGka0 Tau0 / zravayavini vRttivikalpaM nirAkarttuM buddhau paramya tannirAkaraNaM zaGkate / sthAdetaditi / ekasyA buddherna samudAyatvaM na caikadezatvamiti kutastaGghaTito vRttivikalpo'vakAzamAsAdayatItyarthaH / kathaM tati / tadviSayatvaM tadAkAratvaM (1) tadetat iti 2 pu0 pA0| For Private and Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 620 Atmatattvaviveke saTauke vA kAlyaikadezayoranyatareNa sambhAvyate taccennAsti tadAnupapattirityAzaGkArthaH / bauddha eva samAdhatte / svarUpeNeti bama iti / tadetattulyanyAyatayA prihrti| sphuTamiti / tArkikavedikA tArkikAdhyApanasthAnaM tatra viTako dhUrtaH / dUraM gatvA khadoSamamAdhAnAvasare // bhagau0 Tau0 / niHzeSa ityAdinA kAtsyena vikalpAmambhava unaH / samudAya ityAdinaikadezavikalyAbhAvo darzitaH / sphuTamityAdinA'vayavinopyavayaveSu svarUpeNa vRttirasvityabhipretyopahamitam // raghu0 Tau. / tadviSayiNotyAdau taDyAM samudAyaparAmarzaH / tArkikavedikA tArkikANAM maMmilanasthAnaM tatra viTaGko dhUrttaH / sudUraM gatvA svapakSadUSaNaniramanAvasaramAmAdya // etena tadataddezatvaM nirstm| tthaahi| buddenaulAkAratAM paricchindadadhyakSaM tadabhAvavyavacchedamukhena tadavinAbhUtAM pautAdyAkAratAmapi vyavacchinyAt, tathA ca kathamekA buddhinaulapautAdyAkArA syAditi tulyo'nuyogH| bhavedevaM yadi naulAdyAkAratAyAH pItAdyAkAratvAbhAvAvinAbhAvaH syAt, sa eva tu kutaH, naulapItAdyAkArAyA buddheraikAmyenaiva For Private and Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| I.. nizcayAt / pratyAkAraniyatatve citrapratipatterapyanupapattiriti cet, tadetat tulyaM paramANvavayavyAdivapi / na hi tatrApyanekaparamANusaMsRSTasya paramANoranekAvayavasaMsRSTasyAvayavino vA naikAtmatA'nubhUyate, tathAtve vA ekasyAnekasaMsargapratipattiH kadApi na syAditi tulyaivaarthgtiH| vAci vaicityaM tu kvopayujyata iti / __ zaGka0 Tau / eteneti / buddhipratibandidvAreNetyarthaH / pratibandimeva sphaTayati / tathAhauti / parasamAdhi svamatasamAdhAnAya vizadayati / bhavedapyevamiti / yathA'nekaviSayatvamanekAkAratvaM vA buddhau sphuTasiddhaM na doSamAvahati, tathA'nekAvathavAzritatvamavayavini bahumaMyogitvaM ca paramANo na doSamAvahatotyAha / tadetaditi / tulyamiti / bauddhakoTitulyatAmevAha / na hauti // bhagau0 Tau. / citrapratipatteH anekaviSayakajJAnasyetyarthaH / tulyaiveti / ekasyA buddheranekasaMsargavirodhitva liGgasiGgimAmAnAdhikaraNyAnupapattI vyApyayahAt kathakatvavyAghAta iti bhAvaH // raghu0 Tau. / etena buddhipratibandigraheNa / tadavinAbhUtAM naulAkAratvAbhAvavyApyAm / citrapratipatteH naulAdyanekAkArAsambanapratipatteH / eka hi vijJAnaM yadyAkAradayaM nAlambate na For Private and Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 622 Atmatattvaviveke saTIke tarhi tayorvirodhasiddhiH / zrAlambate cet tasyaiva tadAkAradayAkAratvAda viruddhamekasyobhayAkAratvam, tadAlambanatAyAstadAkAratvAnatirekAditi / kadApi na syAditi / mAdhanavattvAdyagrahAcAnumAnAdi- vArtteti // tathA caikaca saMyogavyavasthApanenaiva SaTvena yugapadyogAt digdezabhedAcchAyAvRttibhyAmityAdayo nirastAH / zaGka* Tau0 / paramANau bauddheryadvAdhakamupanyastaM tadUSayitumupanyasyati / saMyogeti / 66 ' SaGkena yugapadyogAt paramANoH SaDaMzatA / digdezabhedatachAyAvRttibhyAM cApi sAMgatA // " iti / bauddhakArikArthastu ekasya paramANordik catuSTayavarttinazcatvAraH paramANava uparyadhazca dau paramANU, tadevaM SaTkena yugapat ekakAlaM yogAt SaDavayavAH paramANoH prAptAH, na hi yadavacchede - naikaparamANu saMyogastadavacchedenaivApara paramANu saMyogo mUrttAnAM samAnadezatAvirodhAt / kiM ca prAcyaH paramANuH pratIcyaH paramANuriti vyapadezosti / sa ca sAvayavAnAmeva dRSTaH / kiM ca paramANunA cchAyA'vazyaM jananauyA, kiM cAvaraNaM jananauyam / tadubhayaM mAvayavAnAmeva dRSTamataH paramANa: mAvayava iti siddham / tadetadanupapannam, saMyogastataddivacchedana, na tu parabhAvavacchedena pramANAbhAvAt zravyApyavRttitApi tattaddigavacchinnAtyantAbhAva sAmAnAdhikaraNyAdeva digdezabhedopyetaddigvarttitAdhaunaH, For Private and Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 623 na tu mAvayavatvAdhInaH, chAyAjanakatvamAvarakanvaM ca mUrttatvaprayataM, na tu mAvayavatvaprayuktam, vastutasvabhayatra pramANAbhAva eveti #c // bhagau * Tau. / Sadena yugapadyogAt paramANoH SaDaMgatA / digde zabhedAcchAyAvRttibhyAM cApi mAMgatA // dRti bauddhakArikA / tamyA ayamAzayaH / ekaH paramANaparyadhazcaturdikameNA ghaDabhiH paramANa bhirekadA saMyujyate, tataH paramANoH SaDaMzatA mAdhyA ghaTAdivat / tathA digde zabhedAnmatatvena chAyAjanakatvAdAvara katvAcca mAdhyeti, tadeta nirasyati / maMyogeti / buddhivata svarUpeNau vaikasyAne kasamargavyavasthApanenetyarthaH // raghu0 Tau / sthaladravyAntaravartinaH paramANorUparyadhaH prAcyAdidikcatuSTaye ca paramANaSaTkarmayogAtSaDaMzatA, aMzabhedaM vinA yugapadekatrAnekamUrttamayogAsambhavAt, tathA prAyaH paramANurityAdivyapadezasya mUrttatvAt middhayozca chAyAvaraNayoH mAvayavatvaM vinA'nupapattestamya mAvayavatvam, bhavatAM niravayave vihAyasi mAmAnye ca tadabhAvAt / tadukram / 'SaTvena yugapadyogAtparamANoH SaDaMzatA / digde zabhedatapacchAyAvRttibhyAM cAsya mAMzatA' // dati / tadetanniramyati / saMyogeti / svarUpanibandhana saMyogitvaM nAMzamapekSate, yugapadanekamUrtasaMyogitvaM cAnekadigava For Private and Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 624 Atmatattvaviveke saTIka cchedenAviruddham, prAcyAdivyapadezopi pratIcyAdyasaMyogitve mati prAcyAdisaMyogitvAt, mAvayave ca (1)daurghapiNDAdau madhyavartinamapekSya prAcyAdivyavahAravirahAt / chAyA ca yadi prAmANikau tadA tejogtiprtibndhkmyogbhedaat| etenAvaraNaM vyAkhyAtam // paramANusiyasiddhibhyAmeva mUrttatvAdayo nirvkaashitaaH| zaGka0 Tau. / nanu paramANavaH mAvayavAH mUrttatvAdavayavatvATrapavattvAt sparzavattvAdityAdau ko doSa ityata prAha / paramANviti / na tvAropa evetyarthaH // bhagau0 Tau0 / nanu mUrttatvasparNavattvAdinA paramANoH mAMzatA sthAdityata Aha / paramAkhiti / paramANorasiyA prAzrayAmiddhiH, siddhau ca lAghavAdavayavAnavasthArUpapratikUlatarkAcca sa niravayava eva siddha iti dharmigrAhakamAnabAdha ityarthaH / yadyapi vyApyatvAsiddhirapyatra, tathApyayogavyavaccheda evakArArthaH / atyantodbhaTAparAdhatvAcca virodha evodbhAvitaH // raghu 0 Tau. / paramANviti / lAghavAdanavasthAprasaGgAcca niravayavasya paramANoH (2)miyA dharmiyAhakamAnabAdhaH, prasiddhau (1) dIrghadaNDAdau iti 2 pu0 pA0 ! (2) siddhau iti 2 pu0 pA0 / For Private and Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 625 cAzrayAmiddhiH / evakAreNa dUSaNAntarApekSA virahaH sUcitaH / zrAdipadAt sparzavattvAdiparigrahaH // AkAzavyatibhedAdayastvasambhAvitA eva / zaGka0 Tau / nanvAkAzaM paramANamadhye varttate na vA / zrAdhe mAvayanalaM paramANoH middham / antye cAkAzasya sarvagatatvamasiddhamatAha / shraakaasheti| madhyAbhAvAdeva tadanupapattirityarthaH / zrAdipadAGgatimattvAdayaH maGgahautAH // bhagau* Tau / nanvAkAzasya sarvagatatvena paramANorapyantarAkAna sambandho bhaviSya ti, tataH mAvayavatvaM sthAdityata Aha / aAkAzeti / paramAvabhyantare zrAkAzana sambandhI vyatibhedaH, paramANorabhyantarAbhAvAdeva ma tabAkAzasambandha ityarthaH / anenAdipadagrAhyamuktam // raghu0 TI0 / AkAzena paramANotibhedo'bhyantare saMyogo'bhyantarAbhAvAdevAsambhavI, sarvagatatvaM tu vibhUnAM sarvamUrttasaMyogitAmAtram // sarvatra cAtra hetudazAyAM pratijJApadayorvyAghAtaH, kAlAtyayApadezazca / prasaGgadazAyAmAzrayAsiddhiyAtyasiddhizca, dRSTAntAsiddheH, anavasthAlakSaNavipa 79 For Private and Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 626 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke tatarkasya tadupaSTambhakatayA cuTera meyatvaprasaGgasya ca vidyamAnatvAt / zaGka0 TI0 / sarvaceti / niravayavadravyatvaM paramANutvam, ta sAvayavatvena vyAhatam / dharmigrAhakamAnabAdhamAha / kAleti / nanu yadi paramANurniravayavaH syAt mUrto na syAt, SaTGkena yugapadyukto na syAt, zrAvarako na syAdityAdau kiM dUSaNamata zrAha / prasaGgeti / kuto vyApyasiddhirata zrAha / dRSTAnteti / paramANunivRttau sarvavislopasya tvayaivokratvenAbhvayino vyatirekiNo vA dRSTAntasyAsiddheH kuca vyAptigraha dUtyarthaH / yadvA mUrttayAmau tasmA niravayava ityupasaMhArasthAnasya dRSTAntasvAbhAvAdviparyayAparyavasAnamavayavinastvayA'nabhyupagamAditi idyam / kalpanAyAmanavasthA, anantAvayavArabdhatvena merusarSapayostulyapari mANatvApattizcetyAha / zranavastheti / truTistrasareNuH, tasyAmeyatvaM paridRzyamAnaparimANarahitatvaM tadadhikaparimANavattvaM vA tadavayavasyApi mahattvaM tadavayavasya pratyakSatvaM vA zranantAvayavArabdhatvena meruparimANatulyaparimANavattvaM vA''pAdyam // paramANvavayava bhagau0 TI0 / sarvaceti / hetau paramANuH sAvayava iti pratijJApadayorvyAghAtaH, paramANupadasya niravayavavAcakatvAdityarthaH / dRSTAnteti / rUpAdInAmapi paraiH paramANutvAGgIkArAt / pacanamiti / mUrttatvamasiddhavyAptikam / yadA mAvayavatvAsiddhau * sAdhyavyatirekAviddheranvayavyatirekitvaM na mUrttatvasya, bauddheranvaya For Private and Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhajavAdaH / vyatirekiNa eva gamakatvAbhyupagamAdityarthaH / na ca buddhireva dRSTAntaH, amatkhyAtinayAnumArAbaddhAveva niravayavatva siddhizca sthAditi vAcyam / pAdye buddhermurttatvAbhAvena bhAdhanavikalatvAt / anye pratItyanAdare tu pratyakSabAdha eveti bhAvaH / anavastheti / mRtatvAt paramANvavayavAdInAM sarveSAM mAvayavatva siddherityarthaH / truTeriti / vyaNukAvayavo yadyavayavaparamparArabhyaH syAt pratyakSaH syAdityameyatvApAdanArthaH // - ragha. Tau. / niravayavasthANoH paramANazabdArthatvAt paramANa: mAvayava rati pratijJApadayoAghAtaH / prasaGgeti / niravayavatvena mUrttatvAdyabhAvapramanane AzrayAsiddhiH, vijJAnavAdinAM bAhyAmiddheryAyamiddhiH, mAvayavatvasya kacidapyapramiyA tadabhAvasthApyaprasiddhAvavayato vyatirekataca dRssttaantaabhaavaat| avayavaparamparAyA zrAmanye avayavAnAmapi mahattaratamabhAvAttadArabdhasya sareNorapakaSTatamaM mahattvaM na syAt, syAtta prakRSTatamamipti // na ca pralayaH, paramANoH, asattvasAdhakasya pramANasyAbhAvAt, sAvayavatvApAdakAnAM ca hetuunaamnvsthotthaapktvaaditi| tadanya evAyaM paramANa raktabIjo yasya (1)bhAgA yukticAmuNDodaramapi bhitvA nissytntauti| (1) bhedA iti 2 pu0 pA0 / For Private and Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke zaGka0 TI0 / nanu paramANorapi vinAza evAstu, tathApi tvadabhyupagatahAnirityata Aha / na ceti / amattvasAdhakasya dhvaMsasAdhakasya samavAyyasamavAyinAzarUpasya pramANasyAbhAvAdityarthaH / nanu paramANoH . mAvayavatvAdeva tadvinAzako svIkriyetAmata paar| sAvayavatvAdeveti / tadanya eveti / paramANo: mAvayavatvasAdhikA yuktireva cAmuNDA, tathA ca yathA yathA tadavayavasAdhanaM nathA tathA paramANu siddhirityarthaH // bhagau0 Tau0 / nApi mUrtatvAt paramANodhvaMsa: sthAdityAha / na ceti / dravyanAzakasya samavAyyamamavAyinAzasya paramANAvasambhavAdityarthaH / nanu paramANoH mAvayavatvena tatra tau sambhaviSyata ityata Aha / mAvayavatveti / tadanya eveti / yayA yuktyA paramANoravayavaH kalyaH saiva cAmuNDA tasyA udaraM nAyakasamavadhAnaM tasya bhedaH paramAvasyavasyaiva paramANatvApattirityarthaH // raghu0 Tau0 / vinAzidravyatvAt paramANoH mAvayavatvaM mAdhyamata prAha / na ceti / pralayo'sattvaM ca vinAzaH / mAvayavatvasAdhakatvenopanyastA mUrnavAdaya eva pramANamata zAha / mAvayavatveti / samavAyyasamavAyinAzaM vinA dravyanAzAsambhavAsamavAyikalpane cAnavasthAnAniravayavasyaiva nityasya paramANoH middhiH| tadanya eveti / paramANoravayavatvena kalpanIyasyaiva paramANutvApAtAt // For Private and Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / 629 na ca kalpitAzrayAH kalpitapratibandhAzca prasaGgA bhaviSyantauti yuktam / (sve)icchAkalpitena vyavahAreNa sarvavidhiniSedha vyvhaarvilaapgrsnggaat| lokavyavasthApekSaNe tu tabirodhenottarasya niSedha(ka)syAtmalAbhAbhAvAdityasakRdAveditatvAt / zAGka * Tau. / navamatkhyAtyupanautaparamANvAzrayA eva prasaGgAH mAvayavatvasAdhakAH syurityata Aha / na ceti / tathA mati kimapi na miodityata paah| iccheti / nanu na vidhiniSedhavyavahAra vilopo yathAlokavyavahAra tayoriSyamANatvAdityata Aha / loketi / evaM satyavayavisaMyogAdiniSedha yattatmaveM jAtyuttaramataH svavyAghAtakatvAttasyAtmalAbha eva nAstItyarthaH // bhagau* Tau. / iccheti / tathA ca tvadaniSTasya vidhistvadiSTasya niSedhaH mAdhayituM zakya ityarthaH // anyathA sarvametaduDDAvapi smaanm| sApi hi SaTvena yugapadyogAdibhiH sAvayavA prasajyeta / tasyAmasiddhAsta iti cenn| anumAnasiddhatvAt / tathAhi buddhiH SaTvena yugapadyoginau mUrttimatau ca, sattvAdyava (1) vyavahAravilopa iti 3 pustake nAsti / For Private and Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAtmatattvaviveka saTauke harttavyatvAhA, bodhyavaditi shkyte| viparyayasyApi dharmigrAhakamAnasAdhitatvAdanavakAzamidamiti cet, evamanyacApi pratisandadhauthA ityeSA dik / zaGka0 ttii0| anyatheti / yadi jAtyuttaramapi pratiSedhakamityarthaH / uttarAbhAsatvameva darzayati / mApi hauti / bodhyvditi| avyvyaadivdityrthH| vipryysyeti| buddhau SaTdayogitvaviparyayasya mUrtimattvaviparyayasya cetyarthaH // bhagau* Tau / anumAnetyapalakSaNam / SaTkasamUhAlambanAyA buddheranuvyavasAyamAkSikatvAdityapi draSTavyam / viparyayasyeti / niravayavatvasyetyarthaH // anyastu cakSuSI nimaulya nirbhayaubhavitumicchannAha, astu tarhi buddherapi vilApa iti / pAGka * Tau / nirbhayaubhavitu miti / buddhipratibandyA vRttivikalpAdikaM pareNoviyate, buddheranabhyapagame mama kuto bhayamityarthaH / / bhago . TI. / sampati paramAevAdau vRttivikalpo buddhipratibandyA samAdheyaH, taIi tata eva buddhirapi mA bhUditi maadhymikmtmutthaapyti| anyasviti / aniSTamAdhanatAjJAnAbhayaM jJAnAbhAve tu tannAstItyupahAmaH // For Private and Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 631 raghu0 Ta 0 / buddhevilopa iti| tathA ca na buddhipratibandyA (1)bodhyabAdhakenirAkaraNamiti bhAvaH // atra tu kiM vaktavyaM yatra hetvAdivyavahAro nAsti / astu paraM sAmvRta iti cet, bhavedevaM yadi samvRtipi paramArthasatau syaat| anyathA tu yathA na vAstavastathA na sAmvRtopi / samvRtirapi samvRtisatauti cet , asyA apyasattve na kinyciddhikmuktm| parasamvRtestu paramArthasattvasvIkAre saiva buddhirpriheyeti| satau ca bAdhakavatau ceti samvRtisatI ceti cet, satyeva yadi tat kathaM bAdhakam, tathA cet kathaM tadAlauDhasya sattvamiti / zaGka * Tau. / hevAdivyavahAra iti / vyavahArasya buddhyadhaunatvena buddherabhAve hetupakSadRSTAntAdaunAmabhAvAbuddhivilopaH kathaM sAdhya ityrthH| pAramArthiko hetvAdivyavahAro jagataH zUnyatAM vihanti, na tu mAmvRtopautyAha / asviti| sAmvRtatvamapi satyA samvRtyA nirvahena tvamatyetyAha / bhvediti| paramamvateriti / caramA samvatiyadi paramArthasato tadApi na zUnyatA tasyA eva buddhaH sattvAt / manu caramApi buddhiH matau, paraM tu vivicyamAnA mApi bAdhyetyAha / matI ceti| tdaalauddhsthti| bAdhakAkrAntasyetyarthaH // (1) bodhyabAdhaka iti 2 pu0 pA0 For Private and Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 632 www.kobatirth.org yAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir } bhagau0 TI0 / yatreti / tathA ca sAdhakAbhAvAcchUnyatApi na siyedityarthaH / nanu pAramArthikatvAdyabhAvepi jJAnaviSayamAcAtasmAcchUnyatA sidyedityAha / zraskhiti / samvRtirapi satauna vA / zradye ka zUnyatA, samvRtereva buddhirUpAyAH sattvAt / zranye tukka mAtopi hetvAdirityAha / bhavedevamiti / nanu samvRti svarUpamatI kintu samvatyanta ramatAtyAha / tirapIti / samvRtyantarasyApi sadasattvayoH pUrvadoSAnivRttirityAha / tasthA iti / dvitIyamamvRterityarthaH / tasyA api sAmvRtatve'navasthAyAmantimabuddheramAmtale tadviSayasya siddheravazyaM tatsattvamaGgIkArya - mityAha / pareti // raghu0 TI0 / tathA mAmvRtoSi / samvRterasattve mAmvRtatvAnupapatteH / asyAH dvitauysmvRteH| tasthA api samvRtyantaramevaM tasyA apauti cet tatrAha / pareti / anavasthita eva samvRtisantAna iti cet, kasyAzcit samvRteH sattvAbhyupagame kathaM sarvazUnyatA / zranyathA tu kathaM hetvAdivyavasthA / api ca samvRtiviSayatvaM samvRtirUpasattAzAkSitvaM samvRtiviSaya mattAkatvaM samvRtijanyavyavahAraviSayatvaM vA yatkiJcitsamvRtatvamabhidhoyate, tadyadi vAstavamupeyate tadA ke nAma sarvazUnyatA, no cedantareNa hetvAdikaM zUnyataiva kathaM siddhyet, tathAtve vA kimaparAddhaM pUrNatayeti dik // For Private and Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 bAhyArthabhaGgavAdaH / sattvaikArthasamavAyino dRzyate tAvadevamiti cet, bAdhakatvameva tarhi heyam / bAdhakaikArthasamavAyinaH sattvameva kinna hoyata iti cenna / bAdhakasyApi tyAgaprasaGgAt / ubhayamapyavarjanIyameva tarhi / evametat / mitheo virodhastu heyaH / na hi viruDayorekArthasamavAyastathAbhUtayorvA virodhaH zakya upapAdayitumTate svasamayAt, na ca vicArAvasare svasamayAvatAra iti / yathA yathA ca buddhinivAraNAya yatna - stathA tathoJcalaH prakAzaH, tannivAraNamapi boddhavyameveti / tadetadAyAtaM pradIpAntareNa pradIpaM nirvApya timirApAdanAMmati / 633 aGka 0 ho 1 dRzyata iti / zrApAtato yatra bAdhaka nodeti tadapi sattvena vyavahiyata ityarthaH / yadi sattvaM tadA krameNApi sphuradvAdhakaM bAdhakAbhAvamevetyAha / mattvakArtheti / vaiparItyameva kinna syAdityata zrAha / arahara | bAdhaketi / sarvasattvatyAge bAdhakamantApi na bhavedityAyAtA pUrNatetyarthaH / ubhayamapIti / sattvaM bAdhakavattvaM cetyarthaH / mitho virodha dUti / zrasamAvezo heya ityarthaH / samaya: paribhASA | nanvasmAtparibhASayaiva sattvabAdhakavattvayoH samAvezaH syAdityata zrAha / na hauti / buddhinirAkaraNasyApi boddhavyatayA kathaM buddhinirAma ityarthaH // For Private and Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 634 Atmatattvaviveke saTauke bhagau* Tau0 / nanu mattvAmitcayorubhayatrApi bAdhakAnyataradavadhArayituM na shkymityaar| dRzyata iti| mitho viruddhayoH sattvabAdhakathorekacAsambhavAdanyataradavazyaM heyam, tadyadi bAdhakameva heyam, tadA sattvameva pryvsytiityaah| sttvaiketi| vinirgamakAbhAvAt mattvameva haatvymityaah| baadhketi| tarhi bAdhaka mdmhaa| zrAdye ka zUnyatA, anya kva tadadhInamamattvamityAha / baadhksyeti| yadyekArthamamavAyitvaM bAdhakasattvayostadA na virodhaH, tathAbhUtasya ca bAdhaketi nAma paribhASitaM sthAdityAha / tathAbhUtayoriti / ajJAyamAnana buddhinivAraNamiti tanivArakamapi boddhavyameveti tannirAso'zakya pravetyAha / yatheti // raghu0 Tau / dRzyata iti / sattvabAdhakavattvayorubhayorapi darzanAnaikatarAvadhAraNamiti bhAvaH / bAdhakasyApoti / tasya mattve zUnyatvAyogAt, amattve tu na tahalAdanyAsattvamiddhiriti bhAvaH / nirAkaraNasyAsattvena jJAnasya jApanasya vA bAdhakajJAnAdhInatvAt jJAnarUpatvAt jJAnaghaTitamUrtikatvAdA nirAkaraNaM na zakyamityAha / yathAyatheti // etena hetuphalabhAvAnupapatteH sarvavilopa iti nirastam / tannirAkaraNaprayAsasya sAphalyavaiphalyAbhyAM tanirAkaraNAnupapatteH, satkAryadUSaNasyeSTatvAt, asa For Private and Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 635 kAryadUSaNasya ca pratyakSabAdhitatvAt, tatprati pAraDasyAsata evotpattAvanaikAntikatvAt sattve vA prayAsavaiphalyAditi / zAGka 0 TI0 / eteneti / buddhinirIkaraNavyavasthApanenetyarthaH / hetuphalabhAve satyavayavinaH kAryatvasya tanmUlakAraNaparamANocca middhiH syAt, ma eva tu nAsti, evaM ca kAraNAdhInotpattikA buddhirapi nAstIti sarvavilopa ityarthaH / tabirAkaraNeti / hetuphalabhAvanirAkaraNaM yadi saphalaM tadA siddha eva hetuphalabhAvaH, atha niSphalaM tadA tanirAkaraNaprayAso viphala evetyrthH| nanu mata eva ghaTAdetpittiH satvAdeveti yadi hetuphalabhAvo dUyate tadA'smadabhimatameva, athAsannapi ghaTAdi tpadyate, amattvAvizeSeNa ghaTa eva daNDAdevatpadyate na tu paTa iti taniyamAnupapattiriti hetuphalabhAvaM dUSayasi, tadA pratyakSabAdhaH, na hi ghaTotyatteH pUrva kenApi ghaTa upalabhyate. niyamastu kAraNasvAbhAvyAdhImo na niyota prynuyokrumrhtautyrthH| kiJca ghaTo notpadyate 'sattvAditi dUSaNapratipAdane hetuphalabhAvanirAkaraNapratipAdane cAnaikAntikamityAha / ttprtipaadnsyeti| yadi ca tatpratipAdanamapi pUrva madeva tadA tadartha tavAyaM prayAso viphala ityarthaH // (1) vaiyarthyAditi 3 pu0 pA0 / For Private and Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 636 yAtmatatvaviveke saTauke __ bhagau0 TI0 / nanu hetu phanlabhAvAnupapattyA jJAnaM na sattadamattve ca nadadhaunamiddhikamapi neti nityAnityAbhAve zUnyatA sthAdityata Aha / eteneti / nanu sanna kArya sattvAt, prasannapi (na) kAryamatiprasaGgAdityatrAha / satkAryati // raghu0 ttau*| syAdetat / jJAnaM jJeyaM vA ghaTAdika kAraNajanyamajanyaM vA, ajanyatve kAdAcitkavAnupapattiH, janyatvaM cedamato janyatve'tiprasaGgaH, matazca janyatve mattvAvizeSAjanyajanakabhAvaniyamAnupapattiH, na ca anyatvAjanyatvAbhyAmanyaHprakAraH sambhavatItyavayaviprabhateranityavargamya vilayaH, vilaune ca tasmiMstadadhaunamiddhaunAM paramAvAdaunAM nityAnAmapi vilaya iti sarvavilopa iti, tadetanmataM nirasyati / eteneti / bAdhyabAdhakabAdhAdijJAnAnAmavaNyopeyatvenAsatI janyatve svabhAvaniyamAnAtipramaGga iti bhAvaH // syAdetat / mA bhUvannetAni (1)dUSaNAnyavayavini, anupalambhastu syAt, na hi paramANusaJcayAdaparaM kiJcidupalabhyata iti cet, vailakSyaviSTambhikeyam, sthUlaikAnubhavasya sarvajanasiddhatvAt / (1) bAdhakAnyavayavini iti 1 pu0 prA0 / (2) vijTambhikeyamiti 1 pu0 pA0 / For Private and Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / zADU. ttau| vailakSyeti / parAjayena lajjitasya tava jambhaNamityarthaH / idamekaM sthalamityananyathA siddhena pratyakSeNaivAvayavina upalambhAt kAnupalambha ityAha / sthalaiketi // bhagau0 Tau / sthUlaiketi / ekasya paramANorasthUlatvAttAvadezAvyApakatvAttAvaddezavyApakAnAM ca paramANanAmanekatvAdekaH sthala iti bAdharahitaM pratyakSamavayavini mAnamityarthaH // vikalpamAtra taditi cenna / spaSTapratibhAsatvAt / aupAdhikamasya spaSTatvamiti cet, tathAbhUtAnubhavamantareNopAdherapyabhAvAt / anyathA naulAdivikalyAnAmapi tathaiva spaSTatvopapattau sarvapratyakSAcchedaprasaGgAt, gRhautanizcita evArthe (1)pratyakSaprAmANyAt, nizcayopallave tasyApyupalavAditi / zaGka0 Tau / vikalpamAtramiti / mavikalpakaM tat, tanna pramANam, nirvikalpakaM ca tathA nAstItyarthaH / spaSTeti / sAkSAkArivAdityarthaH / aupAdhikamiti / ato na tattadadhaunA vastuvyavasthitirityarthaH / tatropAdhirapi nirvikalpakameva, tathA ca siddhaM tatprAmANyamityAha / tthaabhuuteti| anubhavo nirvikalpakam / vipakSe daNDamAha / anyatheti / gTahautanizcite nirvikalpaka (1) pratyakSasya iti 1 pu0 pA0 / For Private and Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 63 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir sarvikalpakaviSaye / tasyApIti / (1) nirvikalpakasyA pautyarthaH / nizcayamAcapramANakatvAttasyeti bhAvaH // vikalpamAtramiti / mAcapadenArthamattvaM / / tatra bhagau0 TI0 / nivArayati / spaSTeti / sAcAtkAritvena tadanubhavAttasya nirvikalpakatayA mAnatvAdityarthaH | caupAdhikamiti / vikalpe nirvikalpakadharmaH mAcAttvamanubhUyata ityarthaH / kimavayaviviSayakasyaiva tathAtvamupAdhiranyaviSayaka vA / zradye'nubhavaviSayatayA'vayavI prAmANika evetyAha / tathAvidheti / zranye naulAdivikalpeyvapi na samAzvAsa ityAha / zranyatheti / grahaNaM nirvikalpakam / tasyApIti / nirvikalpasyApItyarthaH / tamAmAthyopapAdakasa vikalpakasyopavAditi bhAvaH // raghu0 Tau 0 * / vikalpeti / tat ekaH sthUla iti jJAnaM nAnubhavo'pi tu vikalpaH sa ca na pramANamityarthaH / mAtrazabdena viSayasattvaM vyAvarttayatIti tu kazcit / spaSTatvaM mAcAttvam / zrapAdhikamanubhavaupAdhikam / asya sthUlaikavikalpasya samAnAkAro'nubhava upAdhinika vA / zradye tathAbhUteti / tathAbhUtaM samAnAkAramanubhava nirvikalpakam, tadabhyupagame tu tata eva sthUlaikasiddhiriti bhAvaH / dvitIye zranyatheti / grahaNaM nirvikalpakam / nizcayo (1) savikalpeti 2 pu0 pA0 / For Private and Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 636 vikalpaH / nizcayasyopalave paramparayApi viSayAnadhaunatve / tasya nirvikalpakasya upalavAniyataviSayatvAsiddheH // na ca paramANava eva sthUlAH, tattvavyAghAtAt / na ca tatsamudAyastathA, tasya samuditasthAnasya tvayA'nabhyupagamAt , abhyupagame vA'vayavinA kimaparAkam / na ca samuditA eva tathA pratibhAsitumarhanti, teSAM) pratyekamasthUlatvAt / na ca nAnAdigdezavyApitaiva sthaulyam, paramANuSu prtyekmsmbhvaat| na ca nAnAtvaikArthasamavAyinyeva sA sthaulyamiti sAmpratam, sthUla eka iti pratyayaniyamAt / zaGka* Tau0 / tattvavyAghAtAt paramANutvavyAghAtAdityarthaH / abhyupagama iti / samudAyasyaiva vyAmajyavRttitAbhyupagamAdityarthaH / mamuditA eveti / paramANava ityarthaH / nanu sthaulyaM na parimANavizeSaH, kintu paramANanAmeva nAnAdigdezavyApitA saiva sthaulyamityata Aha / na ceti / mApi pratyekaM paramANanAM na smbhvtiityrthH| meti / nAnAdigdezavyApitetyarthaH / sthala iti / tathA matyekatvamAmAnAdhikaraNyAnupapattirityarthaH // (1) teSAmasthUlatvAditi 1 pu0 pA0 / For Private and Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 640 www.kobatirth.org " tmatattvaviveke mauke Acharya Shri Kailassagarsuri Gyanmandir bhago0 TI0 / tathA sthUla ityarthaH / samudAyaH samudAyibhinno na vA / zradye tasyeti / samudAyasya anekavRtte re kasya tvayA'naGgIkArAt zraGgIkAre vA sa evAvayavautyarthaH / zrantye na ceti / paramANUnAM pratyekamiva samudAyasyApya sthUlatvA dityarthaH / nanvanyonyasambandhe sati paramANUnAmeva tAvaddezavyApitA sthaulya svAdityAha / na ceti / paramANUnAM pratyekaM tasyApyasambhavaH, bhivAnAM ca naikatvamityekaH sthala iti pratyakSametAvatApi nopapAditaM pratyuta nAnA sthUla iti dhIH syAdityarthaH // raghu0 Tau0 / tathA sthUlaH / tasya samudAyasya / samuditasthAnasya samuditAH sthAnamAzrayo yasya tasya / samuditAH paramAeva eva / tathA sthUlatvena 1 na ca nirantarANAM paramANUnAM nAnAdigdezavyApiteva syaukhyamiti / mA nAnAdigdezavyApitA // na ca bhAgeSvevAropitenaikatvenedamupapattimat, tadasambhavAt / na hi karacaraNacibukanAsikAdiparamANUnAmaikyaM kazcit (kvacidAropayati / na ca(2) teSu bhedena prathamAneSu na sthUlapratyayaH / na ca tattve (9) sphuratyeva tadviparItAtattva samAropasambhavaH / (1) kazcidAropayet iti 1 pu0 pA0 / (2) na ca teSvabhedena prathamAneSu sthUlapratyayaH iti 2 pu0 pA0 / (3) parisphuratyeva iti 1 0 pA0 / For Private and Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| 641 * Tau / bhAgeSu paramANaSa / dadamiti / ekatvasAmAnAdhikaraNamityarthaH / avayaveSa bhinnatathA'nubhUyamAnebvekatvAropo na mmbhvtiityaah| na hauti / nanu yadi tatra naikatvAropastadA myUlapratyayopi meM tatretAta zrAha: na ceti / nanu karacaraNAdaunAmanekatvena jAneSyakatvamAropyatAM ko doSa ityata paah| ma ni / ragha0 Tau. / bhAga paramANaSa / idaM sthana eka dati pratibhAnama / api caivamekaparamAvAtmanA paramANukoTirapyAropitA paramANumAvatayaiva parisphuret, na sthuultyaa| na ca nAnAdigdezavyApitvasyaiSa mahimeti sAmpratama, virodhAt / yadi hi nAnAdikAH paramANavo dezatayA'vabhAserana naikatayA dezitayA cAropyerana, tathA ca kasya nAnAdigdezavyApitA, dezino'parisphUrteH / atha tathAtvenAropyeran ! na nAnAtvena dezatvena vA'vabhAserana, tathA ca kasya nAnAdigdezavyApitA, ("dezino'parisphUrteH / tasmAdekatvArope (2)paramANumAtrAvabhAma eva syAditi / (1) dezAnAmapari iti 2 pu0 pA0 / (2) paramANamAtratvAvabhAsa iti 2 pu. pA0 / 81 For Private and Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 dhyAtmatatvaviveke saTI ke __zaGka0 TI0 kiJcAnyatrAnanubhUtaM myonyaM paramANaSa katha-- mAropyatAmityata Aha / api ceti / nanUtaM myaulyaM na parimANabhedo'pi tu nAnAdigde zavyApitaiva tadityata Aha / na ceti / eSa mahimeti / sthaulyapratItiviSayatvamahimetyarthaH / virodhameva mphaTayati / yadi hauti / paramANanAmAdhAratayA pharaNo mati nAdheyatayA sphurnnm| zrAdheyatayaiva mpharaNa nAdhAratayA spharaNaM myAt, tathA ce katvaM sthaulya ca kutrAropyeta, AropaviSayAnupasthite rityarthaH / paramANamAtratAvamAma eva myAnna tu sthaulyAvabhAma dati goSaH // bhagau0 Tau / nanu nAnAdigdezasambandhamAhAtmyA dekAtmatayA mphuraNe sthannAtmatayA spharaNaM myAdityata Aha / na ceti / ekatvanAnAtvayorvirodhAnnAropa ityarthaH / virodhaM sphaTayati / yadi hauti / paramANasamUho yadyAropaviSayastadA nAropyasyaikatvasyopasthitiratha nAnAdigdezavyApitvamAropyaM tadAropaviSayajJAnaM nAmtItyabhayathApyAropAnupapattirityarthaH // ragha 0 Tau / eSa mahimA yat paramANatvenAmpharaNaM sphuraNaM ca sthltveneti| virodhameva vivRnnoti| yadi hauti| ayamarthaH / nAnAdigde zavyApitvameva sthaulyaM parimANabhedo vaa| nAdyaH, digdezA hi bhavatAM paramANava eva, te yadi nAnAtvena dezatvena ca rahyante, na tarhi teSvekatvastha dezitvasya vA''ropo, na cAnyasya For Private and Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / dezino grahaNamastauti kasya nAnAdigdezavyApitA pratyAyyA, atha te ekatvena dezitvena cAropyante, na tarhi teSAM nAnAtvana dezavena ca grahaNama, na cAnyeSAM dezAnAM grahaNamastauti kathaM nAnAdigdezavyApitA pratauyatAm / na ca ghaTAdiparamANavo dezino dezAzca bhUtalAdiparamANava iti vAcyam / bhUtalAdAva. pyekatvasthalatvAtyayAt / na ca dezadezibhAvApanAnantaparamANa-- samUha(1)mantAna: pratyayagocara iti, dezAntarAgrahaNe pi cAndhakAre karaparAmarza nekaH sthalo ghaTa iti prtyyaat| dvitIye tvekaikaparamANI tadamambhavena siddhastadAzrayo'vayavau / paramANaSu vyAmajyavRttestasyAbhyapagame tu kimaparAddhamatrayavinA / etau dvau ghaTau saMyakAvitivadete paramANavaH myalA dati pratyayapramaGgazca // evaM tInAradhadravyarAziSu kA vArteti cet, na (2)tAvaddezavyAptisAmyena tAvatparimANadravya tvaaropH| na cehApi tathA syAt, anytraapysiddheH| na cAsannevaikaH sthUlaH parisphurati, bAdhakAnAmapAstatvAt / zaGka0 ttau| evaM tauti / yadyane keSu na sthaulyAropa ityarthaH / tAvaddezeti / anyatra pratItasya sthaulyasya pratyakSa sambhavatyAropo na tat tvatpakSa ityarthaH / dahApauti / tvatpakSepautyarthaH / (1) samUhaparamparA pra iti 1 pu0 pA0 / (2) tAvaddezavyApitvasAmyena iti 2 pu0 pA0 / (3) dravyavattvAropa iti 2 pu0 pA0 / For Private and Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 644 Atmatattvaviveka saTIka navamatkhyAtyapanautamekatva sthaulyaM na bhAmatAmata prAha / na ceti / bAdhakAnAmiti / avayavini bAdhakAnAM rakArakavirodhAnAmapAstatvAdityartha: // bhagau* ttau| kA vArtA, ekaH sthala ityanubhavasyeti zeSaH / dahApi paramANuSvapautyarthaH / tathA syAt / ekasthUladravyAropa myAdityarthaH // ragha* Tau. / evaM tarho ti / yadyanekeSu nai katvasthalattvAropastadetyarthaH / tAvaditi / ekajanmAnanubhUtamyApi tAdRzadravyasya janmAntarAnubhUtasya daivAdivazAt smaraNAdAropa iti bhAvaH / dahApi / paramANamvapi / tathA tAvatparimANaTravyavatvAropa: / bAdhakAnAmiti / zramakhyAtinirAsAJcetyapi draSTavyam // etena pratibhAsadharmo'pi nirstH| so'pi hyasana baudyo vAstavo veti cayauM gatiM nAtivarttata iti / zaGka0 Tau. / eteneti / avayavini bAdhakanirAsenaivetyarthaH / pratibhAmadharma iti / pratibhAma evAnekadharmagocaraH sthalAkAra utpadyata ityarthaH / mo'pauti / pratibhAgAkAro yadyaman kathaM bhAseta, buddAntarAdhInavedanavasthA, vAstavazcettadA viSayasya tAdrapyamantareNa tAdRzajAnAkArAnupapattyA miLU mthaulyamityarthaH / anyathA naunAdikamapi pratibhAmadharma eva svAditi bhAvaH / / CN For Private and Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 645 bhagau0 Tau. / pratibhAmadharmaH sthaulya bAhye bhAsata ityapi nAsti, bAhyattitayA'nubhUyamAne tatra bAdhakAbhAvAdityAha / eteneti / na caikArthakriyAkAritvaupAdhikamekatvam, tadajAnepyekapratIteH // ragha. Tau / vikalpenolikhitaM sthaulyAdi paramANavAropyata ityapi bAdhakAbhAvAdinA nirastamityAha / eteneti / bauddho buddhidharmaH / bAstavo bAhyAntaradharmaH / bauddhaH mAmvRta ityanye // ataundriyAzca pratyekamaNavaH kathaM militA api dRzyerana, ataundriyasamUhasyApyataundriyatvAt / viziSTotpAdAdaindriyakatvamiti cet, kimadyApi svapne hastaM prsaarysi| zaGka0 Tau / pUrva paramANasamUhasya pratyakSatAmupagamyokamidAnauM tadapi nAstotyAha / atIndriyA iti / viziSTotpAdAditi / indriyagrahaNayogyotpAdAdityarthaH / viziSTotpAde kSaNabhaGgo munnam, ma ca nirAkRta evetyAha / kimadyApoti // bhagau0 Tau0 / duussnnaantrmaah| atIndriyAzceti / nanvamilitAnAmapi teSAmataundriyatve keSAJcitmAkSAdviSayobhUyo For Private and Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 646 Atmatattvaviveka saTIka tpAdAt pratyakSatvaM syAdityAha / viziSTeti / kSaNabhaGgastanmalam, ma ca nirasta evetyAha / kimadyApoti // raghu * Tau / tayotpAdo na vinA kSaNabhaGgam, sa ca prAgeva nirAkRta ityAha / kimadyApoti // astu vaivam, tathApi kSaNabhedAjjAtibhedo nirAkRtaH, jaatisngkrprsnggaat| 'tadabhedena tUtpAde'pi tadA tAhamnati tattvadRzA na kazcidizepaH / ___ zaGka0 Tau / tathA cotpAdamaGgokRtyAha / astu veti / aindriyakatvAvaccha dikA paramANuSu kurvadrUpatvaM jAtimtAvanAsti. jAtimaGkarApAdanena pUrva meva nirAkaraNAt, jAtyabhede tu ya eva paramANava: pUrvamataundriyA prAmana ta evAgre aindriyakA: syarantye vA na kazcidvizeSaH, tathA ca maJcitAnAmapyataundriyatvamamaJcitAnAmapi kvacidaindriyakatvamityaniyamaH myAditi bhAvaH // bhagau * Tau / kSaNabhaGgepi paramANAmamUhasyAtIndriyatvA - diziSTasya kurvaTrapatvajAtimataH kimutpAdaH, atathAbhUtamya vA. zrAdyastajAtinirAmAdeva nirasto'nye tadA tAdRgvati nyAyAttasyApyataundriyatvameveti na vizeSa ityAha / tathApauti // (1) tabhede'pi tattvadazA na kazcidvizeSa iti 2 50 pA0 / For Private and Personal Use Only Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / raghu0 ttau| kSaNabhaGgepi hi viziSTasyAjanakAzAvRttasyotpAdo vakravyaH, vyAvRttizca jAtibhedarUpo jAtimaGkaraprasaGgAdevAsambhavau, vyaktibhedarUpastu nAnugatakAryaprayojaka ityAha / astu veti // bhavatu vA jAtivizeSopi, tathApi sthalatvamevaindriyakatvaM prati (1)prayojakaM mntvym| anyathA sthUlatAmanAmavanneko'pi paramANuH kadApi tathotpannaH prtyksstaamiyaat| niyamena tu tadviparItasya pratyakSatA (2)tathAvidhasyApratyakSatAyAmeva vizrAmyati, anvayavyatireka rephalatvAddhetuphalabhAvasya / zAGka 0 ttau| nanu vaijAtyameva tathotpAdaprayojakamiti kuto'yamaniyama ityata shraah| bhavatu veti / anvayavyatirekAbhyAM sthaulyamya parimANavizeSamya pratyakSajJAnakAraNatvAvadhAraNAditi maJcitAnAmapi kacitpratyakSatvaM na syAdityarthaH // bhagau0 ttau| matyapi jAtivizeSa anvayavyatirekAbhyAM sthaulyameva tantram, tacca na paramANaSu pratyeka mili teSu veti katha pratyakSatvamityAha / bhavatu veti / anvayavyatirekA vevAha / anyatheti / yadi kurvadrapatvameva tatprayojakamityarthaH // (1) prayojakamAsthayam iti 1 pu0 yA0 / / (2) tathAvidhasya pratyakSatAmiti 1 pu0 pA0 / (3) anvayavyatirekagamyatvAddhatuphalabhAvamyeti 1 pu0 pA0 . For Private and Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtmatattvaviveka maTau ke raghu0 Tau * / jAtivizeSAbhyupagame'pyanvayavya tine kAbhyAM sthauccameva pratyakSaprayojakamityAha / bhavatu veti / myalatvaM mahattvam / na ca maccitA api sthuultyotpnnaaH| na ca bahutvameva sthaulyaM tadiparyaya eva sUkSmatA, vitatadezAnAmapi pratyakSatvapramaGgAt / nairantaryamapi vivakSitamiti cenn| tasya prakRte'pyasambhavAt, rUpaparamANanAM ramAdiparamANubhirantaritatvAt / na cArogdhate nairantaryam, itaretarAzrayapramaGgAt, nairantAroye teSAM sthalAnAM grahaNaM tahaNe ca mati nairantaryAropa iti / tasmAdaindriyakatve sthalatAyAH prayojakatvAt aprayojakatve vitatadezAnAmapi pratyakSAtvaprasaGgAta teSAM ca pratyakamasthUlatvAdatIndriyA eva paramANavaH, tathA ca marvAgrahaNamavayavyasijheriti / jaGka * Tau. / nairantayamapauti / nirntr| bahavaH paramANa eva sthala pratyayaviSayA ityarthaH / kpeti| tvama ne ka paramagandha sparNaparamANabhirantaritAH pRthivyaptajovAyuparamANAva eva eka dravya mevAchadravyako'va: zabda iti middhAntAdityarthaH / nana paramANaSu nairantaryamAropya sthaulyAropaH sthAt, ko doSa ityata Aha / na cati / anyonyAzraya meva sphaTayati / narantati / sthaulyasya pratyakSakAraNatvamupamaharati / tammAditi / pAramaNa sUtreta For Private and Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / svoko yati draDhayati / tathA ceti / marvAgrahaNamavayavyamiddherini / mUtramiti zeSaH / bhago * Tau / atirohitArthamanyat // ragha* Tau. / na ca bahutvameva sthaulyaM pratyakSaprayojakam / atha mA bhRvAstavaM nairantayaM prayojakamAropitaM tu syAdata prAha / na ceti // astu tahi varaNabhAvasthAyo myUlA'rtha iti cenna / bhAgabhAgino yugapadAlambhabAdhitatvAt. ghaTapaTAdibhaGga tantakapAlAdaunAmutpAde samAnopAdAnatayA mapratighatvavyAghAtAJceti / gaGga* yo / nirAkRtamapi yuktyantaramabhidhAta prastauti / amivati / bhAmabhAginoriti / svopAdAnasamAnakAlaunatayAvivina upallambhaH na kSaNikatAbAdhaka ityarthaH / dUSaNAntaramAha / ghaTapaTAdauti / utpatya grimakSaNa va yo ghaTo naSTastaM prati kapAlamAlA tAvadapAdAnam, tatra vimabhAgasantAnamya tvayA'bhyapagamAt, maiva ca kapAlamAlA agrimakapAlamAlA pratyapAdAnakAraNa, tatra mabhAgamantAnamya tvayA'bhyupagamAt, tathA caikaiva kapAlamAlA ghaTaM kapAlamAlAM cAgreta nauM pratyapAdAnamiti mUrttAnAM mamAnadezatAvirodha ityarthaH / ghaTapaTAdibhaGgAbhidhAnaM 82 For Private and Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 650 Atmatatvaviveke saTIka tantakapAlamAlAsphoraNArtham / sthairyapace tu mabhAgamantAnavyavastheva nAstauti nAyaM doSa iti bhAvaH / (1 apavyAkhyAnamanyat / bhagau* Tau0 / bhAgeti / kSaNabhaGga kAraNAnAmavayavAnAM kAryAvayavikSaNe nAzAttayorekadA grahaNaM na syaadityrthH| nanvavayavimA kSaNikamavayavAsvaNikA iti nokradoSa ityata Aha / ghaTapaTAdauti / tathA mati ghaTa paTayorekadA nAze'nantaraM tantakapAlayorutpAde punAt punotpattiriti nyAyenobhayasyobhayopAdeyasapratighayoH samAnadezatvApattiH, sthira evAvayave dravyAntarotpAdAdityarthaH // raghu0 Tau / atha ghaTapaTAdyutyAdadazAyAM na mantyeva tatra tantakapAlAdayastatpratyayastu bhrAntaH, manta vA, na tu te ghaTapaTAdyapAdAnaM mahotpannatvAdata Aha / ghaTapaTAdibhaGga iti| na manti cettaratantvAndayo notpadyeran, pUrvatantvAdaunAmevottaratanvAdyupAdAnatvasya tvayA'bhyupagamAt / atha manti, ki tvanye, tadaikatantapAdAnayostantapaTayoH sapratighatvaM vyAhanye tetyrthH| mapratighatvaM mUtatvaM tulyakAlayoIyoreva vA ekAnupAdAnakatvam / atha tanto: paTa dava paTAdapi kazcittantu rutpadyata iti matam, tathApi dhAmadharaNisalilabaujebhyo jAyamAnAnAmuttarottaradhAmAdyaGkarANAmekopAdAnakatva pramaGgaH / uttaradhAmAdaunAmeva dhAmAdaya upAdAnamaGkarasya (1) kRtavyAkhyAnamanyaditi 2 pu0 pA0 / For Private and Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 651 tu baujamiti cet, tadetat kuto vizeSAt, kAryamamavAyitvasthAnabhyupagamAt, kAraNatvamya cAviziSTatvAt / mAmyAvasAyAt prakRtivikArabhAvAcca / yathokam / 'abhrAntamamatekAvamAyaH prakRtivikriye / tato hetuphalasyopAdAnopAdeyalakSaNamiti // ' dati cenna / paramparavyabhicAreNAnayoraniyAmakatvAt / kA ceyaM prakRtiH / vijAtIyaM kAraNamiti cet, tat kimaGkaramajAtIyA eva dharaNidhAmAdayaH / ucchinnajAtIyaM kAraNamiti cet, paTadaNAyAM tantujAtIyAnucchedasva sarvAnubhavamiddhatvAttanto: paTAnupAdAnatvapramaGgaH // so'yamadhikaraNasiddhAntanyAyena sthUlatvamiDau kssnnbhnggbhnggH| ___ zaGga Tau / moyamiti / sthaulyaM miyan sthairyamAdAyaiva miDyati. avayavAvayavinoyugapadapalambha sthaulyopalambha eva sthairyopalambhaparyavamanna ityarthaH / nan pakSadharmatAbalalabhyortho'dhikaraNa - siddhAntaH, prakRte ca sthaulyapratyakSa (9 vyavasthApitamata zAha / adhikaraNasiddhAntanyAyeneti / yasiddhAvanyamiddhiretAvatA tulyanyAyene ti(2) bhAvaH // (1) vyavasthitamiti 2 pu0 pA0 / (2) tulyanyAyatA'ti 2 50 pA0 ! For Private and Personal Use Only Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAtmatattvaviveka saTIka bhagau0 Tau. / moryAmati / adhikriyamANortho'vayavo yamartha sthairyamAdAyaiva miyati mo'dhikaraNasiddhAnta ityrthH| yadyapi pakSadharmatAbalalamyorthastathA, daha cAvayavimAdhakatayA pratyakSamupanyastamiti na tadavatAraH, tathApi ghaTArambhako'vayavaH svajanyamamAnakAlaunaH, mamavAyikAraNatvAdityanumAnAda nyoddezapravRttAdeva tat midyAvadhikaraNasiddhAntAvirodhaH // raghu* Tau / adhikaraNoti / abhyupagatavAkyArthamiddhinAntaroyakasiddhiko'rtho'dhikaraNamiddhAntaH / vArtikam- vAkyArthamiddhau tadanuSaGgau yo'nyo'rthaH mo'dhikaraNamiddhAnta iti / yena kenApi pramANana vAkyArthamiDau janyamAnAyAM yo'nyo'rthaH middhyati ma tayetyarthaH / TaukA- heturaudRzaH pakSazca vAkyArtha iti / upalakSaNametat / udAharaNaM bhASye, indriyavyatiriko jJAtA darzanasparzanAbhyAmekArthagrahaNAditi / atra hetuH pratibhadhAnaM mihAt bhaanumyinir'ikaalikaayghnir'aalinr' ssisthaaniini| TokAyAmutpattimattvena cityAdepalabdhimatyarvakatvaM mAdhyamAna svamiDyantargatAnuSaGgimarvajJatvAdyanvitameva siyatauti / kecitta pakSadharmatAbalalabhyortho'dhikaraNasiddhAntaH, prakRte ca sthaulyapAhipratyakSagamyaM sthairya mata ukra nanyAyeneti prAhuH // etena yat sat tanniravayavaM yathA vijJAnaM saMzca vivAdAspadaubhUto ghaTAdiriti nirastam / viparyaye For Private and Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 653 bAdhakAbhAvena vyaapsysiddheH| yatsat tatsAvayavaM yathA ghaTaH sacca vijJAnamiti cArvAkaparivartasyApyavakAzAcca / samo vA smaadhiH| gaGka * ttau| eteneti / sthaulyavyavasthApanenetyarthaH / viparyaya iti / madapi syAnna tu niravayavamityaca bAdhakaM nAstItyarthaH / mamo veti / etasyAsAdhakatve badanumAnamapi na mAdhakam. ubhayatrApyanukUlatarkAbhAvAdityarthaH // bhagau* Tau / eteneti / ekaH sthala iti pratyakSabAdhenetyarthaH / viparyaya iti| viruddhadharmAdhyAsasya prAgeva nirAmAdityarthaH / / nanu niravayavameva vijJAnaM svasamviditarUpaM, ghaTasya ca sAvayavatAyAmadyApi vivAda eva, tat kathaM parivataH kathaM vA samaH samAdhiriti cet, zuSkavivAdasya vijJAne'pi darvAratvAt / na hi kazcit kaNThoSThapArzvajaTharAdiparihaunaM pitthrmnubhvti| astu vA sattvAt mapratighatvasiddhirbuDAvapratighatvaM vA ghaTAdAviti / / zaGka0 Tau / nanu mattvastha mAvayavatvasAdhakasya vijJAna eva vyabhicAra iti kutaH sAmyamiti pAte / nanviti / tvadabhimatasya niravayavatvamAdhakasya sattvasyApi ghaTa eva vyabhicAra ityabhiprAyeNAha / guleti / parAnumAne bAdhamAha / na hi kazci For Private and Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 654 yAtmatattvaviveke saTauke diti / prakRte'prayojakatAM darzayitumaprayojakAntaraM darzayati / astu veti / mapratighattvaM mUrtattvam // bhagau0 ttau| svama viditarUpamiti / tathA ca tatra mAvayavatvasAdhane bAdha ityarthaH / pratauteryadyanAdarastadA jJAnepi vAdaH mambhavati, tadAdare khavayavinyapi na tatsambhava ityAha / zuSkati // ragha0 Tau. / mapratighatvasiddhiriti / buddhA viti / pUrvaikAlayavijJAnopAdAnakatvamyottarAlayavijJAna-pravRttivijJAnayorbhavanirupagamAt // api ca svatantrasAdhanamidaM prasaGgo vaa| na prathamaH, ghaTAdizabdena sthUletarANAM rUpAdaunAM paramANanAM vA pakSIkaraNe siddhasAdhanAt, sthUlamekamabhyupagamya pakSavidhau kAlAtyayApadezAt, anabhyupagame tvAzrayAsiddheriti / nanu prAmANike'bhyupagame bAdhaH syAt, sarvathA'nabhyupagame cAzrayAsiddhiH syAt, na caivamatreti cet, tadetannabhaHsthalakamalaparimalasAdhanasyApi sAthayatAmApAdayadAzrayAsiddhidoSamoSAyetyalamanena / zaGka0 Tau / svtntrmaadhnmiti| ghaTo niravayavaH sattvAt, vijJAnavaditi mAdhanamityarthaH / prasaGgo veti / yadaudaM mAsyAbiravayavaM syAditi tarka ityarthaH / atra paramANapakSatve yatA For Private and Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhar3avAdaH / 655 middhamAdhanamavayavipakSave bAdhaH sthalAkhaukAre tvaashryaamiddhirityaah| ghttaadauti| sthalatvenAbhyupagatasyaiva pacatvam, na ca bAdhaH, tanya mAvayavatvena pramAvirahAt, na cAzrayAmiddhirAzrayamyAbhyupagatavAdityAzate / nanviti / tarhi gaganAravindaM surabhItyatrApyAzrayA miDirna syAt, asatkhyAtyA'nyathAkhyAtyA vA tadupasthiterityAha / tadetaditi // bhagau* ttau| pramaGgo veti / yadaudaM matsyAniravayavaM syA diti tarka ityrthH| tdetditi| gaganakamalasyAprAmANikAbhyupagamasambhavAdityarthaH // ragha. TI. / svatantramAdhanamanumAnam / idaM yatmattanniravayavamityAdikam // - parvatAdivallokapratautisiddhAn ghaTAdaunupAdAya niravayavatvAnumAnaM syAta, anyathA brahmavivAdivipratipattivihatatayA dahanAnumAnamapi parvatAdau na syAditi cennaivm| avirodhaat| na hi brahmaviva"disiddhAvaNyAzrayAdayo'nyaprakArAH (sambhavanti, tathAhi, sarvatra svapnaparvate svapnadhUmena svapnavahireva mAdhyate, kevalaM sAmvRtepi vyavahAre satyAtavyavasthA (1) santi iti 1 pu0 pA0 / For Private and Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 656 Atmatattvaviveke saTIke stauti tasyAM nirbharaH karttavyaH / iha tu ghaTAdivyapadezena sthUla eva yadi pakSIkRtaH, kathaM niravayavatvena sAdhyena na virodhaH / zaGka0 Tau / nanu parvato'gnimAnityAdAvapi parvatapadArthApari cchedanibandhanA doSAH pramajyerannityAzaGkate / parvatAdivaditi / brahmapariNAmapatco vA vivarttapo vA / sarvatra parvatastadrUpa eva na parvata iti tatra nAzrayAmiddhirityAha / naivamiti / parvate brahmavivartta tAdRzeneva dhUmena tAdRza eva vahi: mAdhyata iti na virodha ityarthaH / zratrAnurUpamudAharati / svapneti / prakRte vaiSamyamityAha / iha tviti / ghaTa iti padaM syUtavAcakaM paramANuvAcakaM veti vikalpataH kathaM bAdhamiddhamAdhane na syAtAmityarthaH // bhagau0 Tau0 0 / iha tviti / nanu yathA nirvajJe: parvatasya pacatve vAnumAne bAdhaH syAditi vastuto yaH mavadbhiH parvatavat tattvenAjJAyamAnaH parvatatvena jJAyamAnaH ma pakSaH, tathA vastutaH paramANuputra eva tattvenAjJAyamAno ghaTatvena jJAyamAnaH pakSaH syAditi na virodhaH, ghaTatvaJca jAtirvyAvRttitvaM vetyanyadetat, na vA yatra zabdAdupasthitistatra mAvayavalena bhAnaM, tasyAzakyatvAt / atrAhuH / bAdhasyaivAyaM pramaGgaH // raghu 0 Tau 0 / iha tviti / na ca yathA vahimataH pacatve siddhasAdhanaM nirvazca tase vAgha iti na dUSaNam, tadaudAsInyena For Private and Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir parvatatvamAtreNa pakSatvAt, tathehApi paramANutvasthUlatvodAsyena ghaTatvamAtreNa pacatvAnna doSa iti vAcyam / paramANumthUla mAdhAraNasya ghaTatvasyaikasyAbhAvAt zratAvRtterapi tadarthabhedena bhedAt ghaTapadavAcyatvasyApi vyavahArAdinA sthUla evaM nirNItatvAt, sthUlapratyayaviSayatvamya ca paramANAvasambhavAt / mAvayavatvaM ca yadi prasiddha tadA tatraiva sattvamanaikAntikam, aprasiddhaM cetaniSedhAnupapattiH mAdhyena virodhaH pakSasya tadabhAvavattvam // 650 9 atha paramANureva, kathaM na siddhasAdhanam / vipratipanaM prati na tatheti cet, na vai kazcit paramANanAM niravayavatve vipratipadyate / lokavyAmohanibarhaNAya sAdhanamiti cet, tathApi yaM leAkaH sthUlamekamupalabdhavAn tasya pakSatve virodha eva tato'nyasya pakSatve siddhsaadhnmev| ekaH sthalA'yamiti mithyeti cet, etadeva tarhi mAdhyatAm, kimanenAjAgalastanakalpena mttven| na ca tacaivedaM zakyamupasaMharttum, vyadhikaraNatvAt, tasmAdyena rUpeNa yasya pakSatvaM vivakSitam, tena siSAdhayiSitadharmavirodhavivAdAbhyAM tacAnumAnapravRttirnAno'nyatheti / (1) kacitpratyakSa miti 1 0 pA0 / (2) paramANvAdideva iti 1 0 pA0 / 83 For Private and Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maToka ekasthalo'nubhavagocara iti svabhAvahetuH, tAvanmAbAnubandhitvAdekatAvyavahArasya / na hyayamekavyavahAro ninimitto'niyamaprasaGgAt, nApyanyanimittaH, dravakaThinazAtoSNAdAvapi tathAvyavahAraprasaGgAt / gaI: Tau. / pizAca: pizAcabhASayava bodhito(9) bhavatauti pararItyevAnumAnamAha / yanirasteti / vivAdAdhyAmita dati / mASAdirAzivyavacchedArtha vyAptiM draDhayati / tAvanmAtreti / anyathAsiddhiM nirasyati / na hauti / dravakaThinazItoSaNarUpeti pareSAM pRthivyaptejovAyanAM paribhASA // bhagau 0 Tau. / nyAyenApi paritoSayati / tathApauti / draveti / viruddhadharmAdhyAse pyanyasmAdekavyavahAre dravakaThinAdAvapi tadApatteravazyamekavyavahAro viruddhadharmAnadhyAmanimitto'bhyapetavya ityarthaH / / astu tarhi bAhyeSvartheSu nityasandehaH, tathyAtathyavibhAgasyAzakyatvAditi cet, na tAvat marvasya yathArthatvAdeva vibhAgo'nupapannaH, uttaravirodhAta / tathAhi viparautamavagataM mayeti laukiko pratipattiH anyathA (1) bAdhyo iti 2 pu. pA. / (2 / meghAdi iti 3 pu0 pA / For Private and Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 663 khyAtiriti ca vainayiko yathArthA) na vA, ubhayathAyyattareNa na sarvayAthArthyasiddhiH / zaGka0 ttau| naulAdipratyalA pAmapyanyathA miDizaGkAkalakitavAdAda : astu toti / tathyAtathye yAthArthyAyAthArthya prAmANyAprAmANye iti yAvat / uttaravirodhAditi / yanmayA praSTavyaM taduttarata eka vibhAga: setsyatItyarthaH / uttaraM vidheyara) pRcchati / viparItamiti / vinayaH zAstrAdhIno vivekaH tatra vyavasthitA vanayiko yathArthA cediyaM dhaustadA (3)viSayosyA bhramo'thAyathArthA syAttadAsthA evA'yAthArthamityubhayathA na sarvAyAthArtha nApi marvayAthArya mityarthaH // bhagau ttau| samprati bAdhakAnupapattAvapi sarveSAM sAdhakatvAbhimatAnAM vikanyagrAsAdvibhAgo'zakya ityAha / asviti / na tAvat sarvatra nizcayAbhAvAdeva mo'zakyaH, asyaiva mAdhyasAdhanabhAvasya nizcayena virodhAditi jJAne sarvaca yAthArthanizcayAttathyAtathyavibhAgAzakyatvaM vAccama, ttraah| na taavditi| uttareti / viparautamavagataM mayeti jJAnaM pramA na beti prazna uttarakaraNe sarvathA virodha evetyarthaH / virodhamAha / tathAhauti / (1) 'nyathA vA iti 1 pu0 pA0 / (2) viSayamiti 2 pu0 pA0 / (3) viSayabhUtAyAdhiyo'yAthArtha anyathA tasyAyAthArthamityabhanayAthArtha miti 3 pu. pAThaH / For Private and Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 660 Atmatattvaviveka saTIka sthAt asan syAditi prasaGgaH myAditi cena / zrApAdakAprasiyA vyAptera middheH / teneti / mAvayavatvenetyarthaH / khAzrayeti / ghaTAdiramana sAvayavatvAditi hi viparyayaH, tatra mAvayavatva sTa hetosvayA''zraya eva na khaukriyata ityAzrayAmiddhiH, khokAre vA virodhaH / sAvayavatvasya zaTaGgAderasataH sapakSAdiva vijJAnaparamANvAde vipakSAdapi vyAvRtterasAdhAraNyamityarthaH / nanu tvayA mAvayavatvAzrayaH khaukriyata eva, tathA ca tvadabhyupagamamAzriyaiva viparyayaH syAdityata Aha / na ceti| viparyayasthAnumAnatayA svAbhyupagamamAtrAdhInapravRttikavAdityarthaH // bhagIH ttau| viparyayamAha / na ceti / tasya mAvayavatvasyetyarthaH / tena mAvayavatvenetyarthaH / pAzrayeti / ekaH sthala iti dhauviSayasyAlokasya pakSatAyAmAprayAsiddhiH, abAdhitatAdRzapratyakSAcca tatmattvasiddharamattvasAdhane virodhaH, sAvayavatvAditi hetorniravayavAdalaukAjjJAnAcca vyAvRtterasAdhAraNAnekAntikatvaM cetyarthaH / na ceti / yathA pramaGgaH parAbhyupagatenApAdakena pravartate na tathA viparyayaH, tasyAnumAnatayA khato'siyApatterityarthaH // raghu0 TI0 / yat sat tabiravayavaM yathA vijJAnaM, na ca niravayavo ghaTAdiriti vipryyH| tasmAnna maciti tu svamatAvaSTamena mAvayavatvasya hetutAyAH spaSTatvArtham, pareNa nigamanasya nyAyAGgatvAnaGgaukArAt / mAvayavatvamiti / niravayavatvAmAvasya For Private and Personal Use Only Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / mAvayavatvarUpatvAt / tat mAvayavatvam / tasya mAvayavatvasya / tena sAvayavatvena / ghaTAderasiddhavAvAzrayAmiddhiH, siddhau dharmigrAhakapratyakSabAdhaH, vipakSAvijJAnAdeH sapakSAcca zazaviSANA deAttavAdamAdhAraNyam / paramatenedam // kaH punaravayavini nyaayH| tat kiM pratyakSAbyAyo grauyaan| yadyevam, (buddhAveva ko'sau| tsmaadsaarmett| zaGka0 ttau| pratyakSamanyathApiddhizaGkAkalaGkitamato'numAnaM pRcchati / kaH punariti / ananyathAmiddherupapAdanAdAha / tat kimiti / buddhAvapauti / tasyAstvayA svasamvedyatvenAnumAnamantarepauvAbhyupagamAditi bhAvaH // bhagau0 ttii0| etAvatA'vayavini pratyakSopadarzanepi tatra nyAyaM vinA na parituvyana pRcchati / ka iti / nyAyAnupanyAsepi tatsAdhaka sAdhanamupanyastameva, nyAyasyApi vyAptigrAhaka pratyakSameva mUlamityA zayenottaram, tat kimiti / yadyevamiti / nyAyAbhAvepi buddheH prakAzyasiddhatAyA bhavatopagamAdityarthaH / tathApi yannirastasamastaviruvadharmAdhyAsaM tadekameva vyavahartavyaM yathA vijJAnam, tavA ca vivAdAdhyAsita (1) buddhAvapi ko'sau iti 1 pu0 pA0 / For Private and Personal Use Only Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 Atmatattvaviveke maTauke zaGka0 ttau| ghaTapadavAcyamya mAvayavatve yo vipratipadyate taM prati middhamAdhanamabhidhAtumayukramityAzaGkate / vipratipatramiti / parIkSakANAmavipratipattAvapi laukikAnAM vipratipattirastyeveti na middhamAdhanamityA zate / lokeli / lokA nANadarzinaH, kinta sthalamAtradarzinaH, teSAM niravayavatve mAdhye bAdhAvatAra eveti pariharati / tathApauti / bAdho hi viparItapramA, ekaH sthala iti dhaustu bama iti na tayA bAdha iti zaGkate / eka iti / tarhi sthala pratyayamya mithyAtvamAdhanameva taveSTamammadaniTaM ca niravayavatvamAdhanamaprayojakamiti prihrti| etdeveti| nanu sthUlapratyayo mithyA sattvAdityeva mayA mAdhanauyamityata pAha / na ceti / vyadhikaraNatvAditi / tvadabhimataprAmANye nirvikalpake vyabhicArAdityarthaH / nanvevaM pramichAnumAnepi vanimataH parvatasya pakSatve middhamAdhanaM nirvaH pakSatve bAdha iti sakalAnumAnoccheda iti cenna / tatra ca bahimattvanirvatvikovyoH pramiddhatayA sandigdhasya pacatA yathA na tathA prakRte, vanamate mAvayavatvasya kvacidapyaprasiddheH / yadvA pratyakSabAdhaprapaJca evAyama, ata eva tathaivopasaMharati / tamAditi / pakSatAvacchedakadharmAvacchedena yatra na sAdhyabAdhaH saMbhayava tavAnumAnapravRttirityarthaH // bhagau* ttau| vyadhikaraNatvAditi ! ekaH khUlo'yamiti dhauviSayasya mithyAtve mAdhye mattvaM heturviruddhaH, tAdRzabuddherayathArthatve ca mAdhye arthAntaratvam, mUrtatvaM paramANu bhitravRtti ma veti For Private and Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH / ye kathArambhAdityarthaH / tasmAditi / atra tu tadvaiparItya / muktamiti bhAvaH // 65 raghu0 TI0 / etadeva tarhi mAdhyatAm - tarhi etatsAdhakamevopanyasyatAm, kiM sattvenopanyastena / tacaiva mithyAtva eva / idam sattvam / vyadhikaraNatvAditi / yadi sthUlasya mithyAtvamalIkatvaM mAdhyate, tadA vyadhikaraNatvaM viruddhatvam, mattvamya vAstavadharmatvAt / mithyAtvaM bhramatvam, sthUlapratyaya ya tadA vyadhikaraNatvaM mAdhyAnadhikaraNavRttitvam, bhramabhinnasya svalakSaNasya nirvikalpakasya ca sattvAt / zravirodho bAdhavirahaH / vivAdena siddhasAdhanavyudAsaH // nApi dvitIyaH, viparyayAparyavasAnAt, na ca vivAdaviSayo niravayavastasmAnna sanniti viparyayaH, na caivaM sAvayavatvaM pakSasyAnicchatA pravarttayituM zakyate, na ca tat tvayeSyate, na ca tasyeSTau tenAsattvaM zakyamAdhanam, AzrayAsiddhervirodhAdasAdhAraNyAddA, na ca viparyayapi pareSTyA pravarttata iti / zaGka 0 Tau 0 0 pramaGgo veti pacaM dUSayati / nApIti / yadi ghaTaH man syAt niravayavaH syAt na ca niravayavastasmAnna samiti prasaGga viparyayaniSThA, tatra na ca niravayava iti sAvayavazvAthamityarthaH, sa ca tvayA neSyata ityarthaH / nanu yadyayaM mAvayavaH For Private and Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 664 www.kobatirth.org Atmatattvaviveke soMke Acharya Shri Kailassagarsuri Gyanmandir vinayo vivekaH, tatra vyavasthitetyarthaH / ubhayayati / tAdRzabuddheryathArthatve tadviSayo bhramaH siddha eva nenipate meM buddhirbhama iti middhamityarthaH // 0 raghu * Tau 0 * / tathyAtathyeti / jJAnamya tathAtathyatvaM pramANatvApramANatve, arthasya tu prAmANikatvAprAmANika iti / uttareti ! yAthArthyAyAthArthya prazna yaduttaraM tadvirodhAdityarthaH / virodha vivRNoti / tathAhoti / vinayaH zAstrArthajJAnam, tadadhaunA (4) pravRttirvainayikI / ubhayathA yathArthatvenAyathArthatvena cottareNa / dUyamanyathAkhyAtiriti pratau teryathArthatve tadviSayasya gyAterna yathArthatvasiddhiH anyathA tvasyA eveti / zabda saMlApamAcametanna pratautiriti cenna / vivAdAnupapatteH, na hi vyavahAramAtre paraukSakANAM vivAdaH, na ca nAyamastauti / zabdArthe vivAda iti ceta evaM satyapratItasya niSeDumazakyatvAt parAbhiprAyaniSedhArthatvAcca vivAdasya, abhyupagantRpratiSeoH pratiSedhyapratItiH kathaM nAstauti / zaGka0 TI0 zabdeti / viparItaM mayA'vagatamiti vAmAtramityarthaH / vivAdeti / khyAtipaJcakamadhikRtya parIkSakApAM vivAdAnupapatterityarthaH / vivAdAnupapattimevAha / na na hauti / (1) pratipattiriti 350 pA0 / For Private and Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 665 vyavahAraH sarvajanamiddhamtatra vivAdo na sambhavatItyarthaH / nanu vivAda evaM nAmita, tadanurodhena viparItakhyA nirapi kathaM kalpanauyetyata paah| na ca nAmini / nana vivAda evAtra nAstIni netyarthaH / zabdArtha iti / anyathAkhyAti zabdamya gho'ryamtanna vivAda ityarthaH / kecittadviziSTajJAnaM manyate kecitta navagrahottamadaM jJAnadvayamiti tadartha vivAdamtathA na viziSTajJAnaM bhramarUpaM yat pratiSidhyate tadanyapagacchanA naiyAyikena pratiSedhA maumAMma kena cAvazyaM pratyetavyamityata Aha / evamiti / / bhagau. TI. / zabdani / mAtrapadenArthanairapekSyaM pratIteskram / na ceti / ayaM vyavahAro nAstauti netyarthaH / tathA ca tanmAtra vivAdAmanava iti bhAvaH ! zabdArtha iti / anyathA yAtipadamya gTahItabhedajJA - - - - - - - - - jAne vizeSa iti vivAda ityarthaH / evaM satAni / niSadhyapratIti vinA na niSedhotiriTabhayorapyapagantaniSechoH pratautiyathArthatve kva vivAda ityarthaH / / raghu0 Tau. / zabdeti / iyamanyathAkhyAtiriti vAmAtramityarthaH / na hauti| vyavahArasyobhayavAdisampratipannatvAnna vivAda ityarthaH / na cAyaM vivAdo nAstauti / zabdArthati / tAdRzavAkyasyArtha purovartijJAnamyAnyathAkhyAtitve pratiSedha sthAnyathA 84 For Private and Personal Use Only Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka ragha0 Tau. / dvitIyamAzaya nirAkaroti / atheti / athopasthite dharmiNi svatantropasthitayoriTAniSTayorbhadAyahI pravRttinivRtti hetU iti cet, rajatayoraGgarajatayorvA dame raja tArajate iti grahAdekatra yugapatpravRttinivRtyApattiH / azca yaddharmimAkAGkSA dRSTasyopasthitistatra pravarttate yaddharmimAkAzA cAniSTasya mA tatra nivarttate, zrAkAGgA copasthitivattidharmAntaraM yazAdupasthitasya vizeSaNasyopasthiteSu vizeSyeSu kacideva bhavatAM) viziSTabuddhiriti cet, atirikA kAjhAyAM mAnAbhAvAt. yathAyathaM vyApyaparAmadirantato bhavatAM tanniyAmakatvAbhimatAdeva viziSTabuDyutpAdaniyA)masambhavAt / prativat pratipattAvapyubhayAgrahastulya iti cenna / agrahasyA vivakSitatvAt, sAmagrauvizeSAdeva tatsiddeH / tattve'parisphuratauti tu niymH| na ca kvacidapi bhedAbhedAvabhAvapi tattvaM yatastathA syAdityeSA dik / zaGka0 Tau / nanu bhramotpatteH pUrve zakira janabhedAyahavattadabhayAbhedAgraho pyastyeva, tathA ca bhedAgrahAdabhedAropavadabhedAgrahAr3edajJAnameva kiM na myAdityA zakate / pravRttiditi / abhedArope doSasya bhedajJAne ca doSAbhAvamya kAraNatayA na yogapadyApattiH, na hi doSana dabhAvayoryogapamiti pariharati / mAmagrauti / nanvevaM bhadagrahe matyapi kvacidabhedAropa: (1) niyamAdaniyamasambhavAt iti 1 pu0 pA0 / For Private and Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyAbhavAdaH / mbAdityata Aha / tattva iti / bhedamya tatra mattvAttagrahAdabhedAropo bhavatyabhedamtatra nAstauti tadagra(hA)(he satyapi kaciAGdagrahaH pramajyata ityAha / na ceti / nanUpa sthiteSTamaMdAgrahaH pravartakaH, upasthitAniSTabhedAgrahazca nivartakaH, tatra yadyapaudaMtvenAniSTopasthitistathApi nAniSTatAvacchedakaprakAreNa, tathA ca kathaM tatra nivRttiH syAditi cenna / idaM rajataM na gukiriti bhramAnivRttiprasaGgAt, tatra zukritvenaivAniSTagrahAt / na ca svatantropasthitAniSTabhedAgraho nivRttiheturatra tvabhAvapratiyogivenAniSTopasthitena nivarttata iti vAcyam / vaNigvauthyabhAvapratiyogodaM rajataM iti bhramAnna tarhi pravartata, dRSTasthAbhAvapratiyogitvenaiva bhAnAt / kiM ca dame raGgarajate ityatra viparautAroM yugapatpravRttinivRttI svAtAmubhayakAraNamattvAditi (digauni) digarthaH // bhagau0 TI0 / nanvevamAropaniyamopi na syAt, abhadAropahetubhedAgrahavadbheda jJAnahetorabhedAgrahasyApi bhAvAdityAha / pravRttivaditi / abhedArope bhedAgrahasya hetutve'nyatarakoTiprakArakatAyAM jJAnasya na taniyAmakaM, kintu sAmagrau vizeSaH, na cAnyakAryamAmagrau anya kAryaniyAmikA, kAryayorabhedApatteH, evaM cArope'dRSTavizeSAdeva sAmagrImadhyapraviSTAniyama ityAha / agrahasyeti / nanvevamabhedAgraho heturapi na syAdityata Aha / tatva iti / For Private and Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke bhedaviSayakagrahAbhAvo vA, Aye nivRtterapIti / atra hetuH, takhetoriti / zukrau nedaM rajatamiti jJAne rajatAbhedAgrahasya nivartakasya darzanAcako rajatabhrame pravartakabhedAgrahavanivartakarajatAbhedAgrahasthApi sattvAnivRttirapi syAdityarthaH / dvitIya gate / naasaaviti| rajatabhedAgrahasya pravartakatve tadabhAvo rajatabhedagraho nivartakaH, ma cAtra nAstauti na nittirityarthaH / tasyAnivartakatve nedaM rajatamiti jJAnAvivartata, rajate rajatabhedagrahe'nyathAkhyAtyApatte rajate rajatAbhedAyahAnivRttirvAcyA, tathA ca nAvidaM rajatamiti jJAnepi rajatAbhedAgrahAnivRttiH sthAdityAha / tauti // raghu0 Tau0 / atha anyathAtvaM vyadhikaraNaprakArakatva khyAtI niSiyate, taccecchAdau prtiitm| na ca niSedhAdhikaraNe niSedhyapratItirapyaGgam, mAnAbhAvAt / zaktyAdau rajatatvAdiprakArakajJAnAbhAve kathaM tatra rajatArthipravRttiriti cet, rajatAdigocarAt pramuSTatattAMzakAdrajatamityAdismaraNAt / acAha / na cetyAdi / na ca pravRttiviSayasya jJAnaM niyAmakam, tatra rajatAdibhedagrahepi pravRttyApatterityAha / na ceti / tatmahita: prvRttivissytjjnyaanmaahitH| svatantropasthitasyeSTasya bhedAgrahaH / bhedAgraha iti yatra kvacitmato bhedasya pravRttiviSaye'graho vA tatrAgrAmANastaniSTho bhedo vaa| zrAdye agrheti| yadyapi pravRttau bhedasya vivakSAyAmavivajJAyAM ca samAnameva nivRttAvabhidhAsthamAna dUSaNam tathApi For Private and Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 666 vivakSApace doSAkaramabhidhAta vikalpaH / (1 dRSTAbhedasyAgraho vA nivartaka ibhedagraho vaa| Adhe nivRtterpauti| anyaM zate / nAsAviti / nirasthati / rajata eveti / upasaMharati / tasmAditi // atha bhedaH pradhAnam, aGgamagrahaH, tadA satyarajatajJAnAdrajate na pravarteta, idamaMzarajatAMzayorbhedAbhAvAditi svymuuhniiym|| zaGka0 Tau / nanu purovartirajatayoryatra vAstavo bhedo bhavati tatra bhedApAtpravRttiH, prakSate ca purovartirajatayorasti bheda iti tadayahAtmavartata iti gate / atheti / bhedasya prAdhAnyaM pravRttiviSayaniSThatvam / parivAramAha / tadA matyeti / tatra purovartirajatayorvAstavabhedAbhAvAdityarthaH // . bhagau0 Tau0 / ayamANo bhedo rajatapurovarttijJAnamahitaH pravartaka iti kalpamAzaya nirAkaroti / atheti / yena kenApi bhedayahasya pravartakatve'tiprasaGgAdiSTena samaM bhedAgraho vAcaH, mopi na yasya kasyacidatiprasaGgAdeva, api tu pravRttiviSayasyeti vAcama, tathA ceSTena samaM purovarttinA bhedamyAgrahe satyeva rajate pravRttinaM syAt, na hi taveSTapratiyogiko bhedo'sti yasthAgrahaH pravartayedityarthaH // (1) anilabhedasyAgraho iti 3 pu0 pA0 / For Private and Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 666 Atmatattvaviveke saTIka khyAtitvasya pratautiH kathaM nAstauti / tathA cobhayavAdimiddhatvAnna vivAdAvasara ityarthaH // na cAnyajJAnAdanyatra prattisambhavo'tiprasaGgAt / na ca tajjJAnasAnnidhyaM niyaamkmtiprsnggaadev| na ca tatsahito bhedAgrahaH, agrahaprAdhAnye bhedAvivakSAyAM nivRtterapi prasaGgAt, tavetorabhedAgrahasyApi vidyamAnatvAt / nAsau nivarttakaH, api tu bhedagraha iti cenna, rajata eva nedaM rajatamiti kRtvA na nivarteta, bhedagrahasya tatkAraNasyAbhAvAt, bhAve vA viparItakhyAtirabhinne bhedapratyayAt, tasmAt pravartakavannivatakopyagraha eva teSAM svaukartumucitaH, tathA ca ma doSastadavastha ev| zaGka * Tau. / idAnaumidaM rajatamiti viziSTajJAnamiti mAdhayati / na ceti| rajatajJAnAcchuko pravRttirviziSTajJAnamantareNAnupapannetyarthaH / nanu sakrijJAnamavihitameva rajatajJAnamiti kRtvA rajatArtho zukro pravarttata ityata Aha / na ceti / navagrahautabhedaM jJAnadayaM pravartakamato nAtiprasaGga ityata Aha / na ceti : tatmahita issttjnyaanshitH| tathA ceSTabhedAgrahaH pravartaka ityarthaH / zragrahaprAdhAnya iti / dRSTabhedo vastugatyA'stu mA vA. paranviSTabhedAgrahaH pravartaka iti ceducyate tadAniSTabhedostu mA vA tadagrahaH etau nivarttakopi sthAditi yugapatpravRttinivRttI For Private and Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * ? bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir svAtAmityarthaH / etadevAha / taddhetoriti / nanviSTAbhedAgraho na nivarttakaH kimivaSTabhedagraha iti, sa ca prakRte nAstIti na nivarttata iti zaGkate / nAsAviti / tatkAraNasyeti / nivRttikAraNamyetyarthaH / nanu tatrApi rajatabhedagraho styevetyata zrAha / bhAtre veti / va doSa iti / yugapatpravRttinivRttiprasaGgarUpo doSa ityarthaH // bhagau Tau0 / nanu pratyakSeNedamiti zaktirgRhyate, doSAttaca zukritvaM na gRhyate tadRttitayA gRhAMtena zuklabhAsvaratvena rajataM maryate, doSAdeva tayorbhedo na gRhyate etAvatA rajatArthipravRttijayate satva rajatepi pravRttau rajatena bhedAgrahostyeva paraM tatrA 667 , For Private and Personal Use Only vidyamAnatayA bhedo na gRhyate, zuktirajatayostu mannapi doSAdityevamupapattau viziSTajJAne mAnAbhAva ityata zrAha / rajatajjJAnasya rAjyaviSayatve tatra pravarttakatvaM na syAt, tadviSayatAM vinA tadviSayapravRttyajanakatvAt jJAnapravRttyoH samAnaviSayatayA hetuhetumadbhAvanizcayAt, pravRttau vA ghaTepi pravRttiprasaGga ityarthaH / nanu zukrijJAnamatrihitarajata jJAnaM zutya viSayakamapi tatra pravarttakaM svAdityata zrAha / na ca tajjJAneti / tathApi kadApi ghaTajJAnasAnnidhyAtatrApi pravarttakaM syAdityarthaH / na ceti / purovartti rajatajJAnamahito medAgrahaH pravRttiniyAmaka ityapi netyarthaH / bhedAgraha pravarttakale kimagraho vizeSyaH, zragTadyamANo bheda dUti bhedo vA vizeSyaH zrAdhe satyarajatepi pravRtteragrahamAtraM vA pravarttaka } Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 672 Atmatattvaviveke saTauke nanu matyarajate na pratiyogyaprasiddhiH, purovartini bheda rajatapratiyogitvajJAnaviSayatvAbhAvasya purovarttinauSTabhinnatvaprakArakajJAnaviSayatvAbhAvasya vA hetutvAt / atrAhuH / idaM rajatamityatra purovarttinAniSTabhedagrahe'nyathAkhyAtiH, nadagrahe cAniSTabhedAgrahAnnittirapi syAt / zrathAniSTatAvacchedakarU peNopasthitAdaniSTabhedAgrahAnivRttina cedantvamaniSTatAvacchedakam, evamapodaM rajataM na krirityatrAniSTatAvacchedakazukritvenopasthitAniSTabhedAgrahAnnivarttata / atha svAtantryopasthitAniSTabhedAgrahAt pravRttinivRttau, abhAvavizeSaNatvenAnupasthitizca svAtantryam, aniSTaM ca tatrAbhAvavizeSaNAtvenopasthita miti na nivRttirata eva nedaM rajatamiti jJAnAdrajate na pravRttiH, abhAvAmaMsargAgraha eva nakArArtha iti naanythaakhyaatiH| nanvabhAvavizeSaNatvenopasthitAvapi pUrva pratiyoginaH svAtantryeNopasthite zukro vaNigvauthau sthAbhAvapratiyogaudaM rajatamiti bhramajJAnAdapravRttyApattezca / kiM ca rajataraGgayorime rajate iti bhramAdiSTAniSTatAvacchedakarUpeSA svAtanvyobhayabhedAgrahAtpravRttinivRttimApattiH / na caivambidhabhrama mAnAbhAva: / tathAvidhamatya jJAnavatpratyekannamasAmayyorekadA mattvena tAdRzabhramasyAnubhavikatvAt / zratha rajataraGgayo rajataraGgarajatabhedAgrahAnna yugapat pravRttinivRttau / na cAnyathAkhyA tiH, doSavAt purovartinaM vihAya smRtaraGgarajatAbhyAM purovarttini bhedAmaMsargAgrahAt / na / ekaraGgarajatamAtrajJAnAnantaraM tayoreva yamajayorviparautaname'tiprasaGgAt / anyathAkhyAtezca / rajate For Private and Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyAbhaGgalAdaH / 673 rajatabhedAsaMsargAmamargasyAsaMmargAgrahAnivRttiriti cnn| bhedAsaMsargAmasargamya bhedasamargarUpatve rajatabhedAmamA yahATraGge nivRttipramaGgAt, rajatabhedasaMmargagrahe cAnyathAkhyAtiH, rajatavRttitayopasthitabhede rajatabhedena saha bhedAgrahaH pravRttipratibandhakaH, evaM raGge nivRttAvapauti cenn| zabdAbhAmAt yugapattinivRttyApatteH, pravRttinivRttiviSayarajataraGgabhedayozca zabdAdanapasthityA'pratibandhakatvAt / atha rajate nedaM rajata miti nAnaM rajatatvAmasargAsaMsargAyaharUpaM vA pratibandhakamiti cenna / anyattitayopasthitasya rajatatvAsamagomamargAgrahasya rajatabhedasya ca raGge asaMsargAgrahAnivRttipramaGgAt / mAnaM tvanyathAkhyAtI jJAnatvaM vizeSyAvRttiprakArAvacchinnaviSayatApratiyogivRtti, pravRttihetupratyakSAtmavizeSaguNatvAt, icchAtvavat, bhedAgrahakAritAyAM rajatatvena purovartinamicchAmautyatrecchAyAM vizeSyAvRttinA rajatatvenAvacchedAditi mAmAnyataH / viziSya tu rajatecchAjanyazaktiviSayaka pravRttijanaka rajataprakArakaM jJAnaM zukriviSayakam, zukriviSayakapravRttihetuvijJAnatvAt, zuktyarthina dayaM zukririti jJAnavat, tAdRzamidaM jJAnaM vA rajatatvaprakArakaM, rajatecchAjanyapravRttihetu jJAnatvAt, rajata idaM rajatamiti jnyaanvt| na ca grahaNasmaraNayo viziSTa jJAnasya vA pakSatve bAdha zrAzrayAmiddhirvA / ubhayasiddhena zukriviSayapravRttihetutvena pakSatvAt / anyathA mAdhyatadabhAvAvAdAya pakSe vikalpe'numAnamAtrocchedApatteH / na ca visamvAdipravRttyajanakatvamupAdhiH, banAte tathAvidha dadaM jJAne rajata jAne ca sAdhyAvyApakatvAt / 85 For Private and Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 Atmatattvaviveke saTauke nApi nojanyatvam, parasya jJAnamAtre tathAtvAt, anyathA tayoreva mAdhyavyApakatvAt / na cAprayojakatvama, dRSTapurovarttiviziSTajJAnasya pravRttihetutvAt / ukarautyA bhedAgrahasyApravartakatvAt / nanu taba hetvabhAvaH, zabdasyAptotramya nirdoSasya vA'hetutvAt, na ca zabdAbhAmastaddhetuH, yogyatAviziSTasya zabdasya hetutvAt, nApi liGgAbhAma:, liGgaviziSTapakSajJAnasyAnumitihetutvAt, bhAbhAme ca tadasamargAgrahAt, indriyamya sambaddhagrAhakatvAt / maivam / saMskArendriyAbhyAM viziSTadhausambhavAt, tasya jJAnadayatve'bhedocchedApatteH, tasya tadekamAnatvAt / na caikaviSayatvena tayoH sahakAritA, gauravAt / na cAtipramaGgaH, bhedAgrahasthApi nadbhutatvAt, pratyabhijJAyAstattAM vyabhicArAceti mapaH // raghu0 ttau| bhedAbhedAgrahayoH kAraNayoH sattvAtkAryayorabhedabhedagrahayoyugapadutpattiprasaGga ityAzate / pravRttivaditi / agrahasya agrahamAtrasya / taniyAmakamAha / mAmayoti / athaivaM yadA kadAcitpuruSatvAdigrahepi sthANutvAdyAropaprasaGga ityata Aha / tattva iti // nApi sarvasyAyathArthatvAt, tabAhakasya ythaarthtvaaythaarthtvaabhyaamuttrvirodhaat| tat kiJcit pramANaM kiJcidapramANamiti vibhAga eva vstugtiH| na cAsau pratautigatimavadhUya vyavahAragocaraH / For Private and Personal Use Only Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH | Acharya Shri Kailassagarsuri Gyanmandir zaGka 0 TI. * / nApi sarvAyAthArthyAditi / vibhAgAnupapatti rityAvarttanIyam / tadvAhakaceti / zranyathAkhyAtiriyamiti jJAnasya yAthArthye va marvAyAthArthamayAthArthe ca viSayaubhUtajJAnasyaiva yAthArthyAmiti kka marvAyAyArthamityarthaH / upasaMharati / tAditi / nanu tathyAtathyavibhAgasya vyavahAraH bihyatu, na tu pratautirapautyata zrAha / na ceti / asAviti / prAmANyAprAmANya (1) vyavahAra ityarthaH // pU bhagau0 TI0 / nApauti / vibhAgo'nupapanna ityanuSajyate / grAhakasyeti / zrayAthArdhyagrAhakasya yAthArthye tadeva yathArthamayAthArthe ca tadviSayayAthArthaM siddhau zrarthAt yAthArthyAbhiddhirityuttara virodha ityarthaH / tathApi tathyAtathya vibhAganizcAyakAbhAve taniyo'nupapatra ityata zrAha / na cAsAviti / zramau tathyAtathyavibhAgaH / tadvyavahAreNa kAryeNa kAraNasya jJAnasya kalpanAdityarthaH / / raghu0 Tau0 / nApIti / vibhAgo'nupapanna dUtyanuSajyate / na cAsAviti / zramau pramANApramANavibhAgaH / vyavahArasya vyavaharttavyajJAnasAdhyatvAdityarthaH // kathantA tu nirUpyate svataH parato veti / Adyepi svayaM (2) svagrAhakeNeti vA / taca na prathamaH svasamveda (1) khyavibhAga ityartha iti 3 50 pA0 | (2) khagrAhakegA veti 1 pu0 pA0 / For Private and Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 676 Atmatattvaviveke saTIka nasyAsiddhaH, prakAzatvasyAsAdhAraNatvAt, zabdasAmyanAnumAnAprahatteH / na cAdhyakSamevAtra pramANam, sandigdhabhedatvAt / apratyakSopalambhasya nArthadRSTiH prasiddhyati, pareNa paravedane'navasthA syAt, na ca kriyA svajAtIyakriyAkarmabhAvamaznute cchidAvadititarkapuraskArAnnaiSa doSa iti cenna / zaGka0 Tau. / nanvetAvatA prAmANyaM gTahyata ityAyAtam, kathaM grAhyata itymaadhitmevetyaah| kthnteti| kenopAyena gTahyata iti nirUpyata ityarthaH / nirUpaNaM vicAraH, ma ca saMzayAdhaunaH, sAyazca prakRte vipratipattijanmA, tato vipratipattimAha / khata iti / ___ tatra bhaTTagurumizramAdhAraNa svatastva vipratipattiH jJAna prAmANyAviSayaka pratItyaviSayo na vA, yAvatau jAnagrAhikA mAmagrau mA prAmANyagrAhakamAmayabhinnA na vA, jJAnaviSayatA prAmANyaviSayatAvyApyA na vA, jAnajJAnatvaM prAmANyajJAnatvaM ca prAmANyajJAnatvAnyUnAnatiriktavRtti na vA / prasiddhistu sarvatra svayamUhanauyA / prAmANyAprAmANyagrAhakasAmayyAmabhedena vyApya vyApakabhAvAGgIkAre (prAmANya jJAnatve) ca yathAsaGkhyamanvayakoTipramiddhiH / vyatirekako Tistu marvatra sugrahaiva / yadi ca jJAnapadajanitajJAnena nirvikalpake vA'prAmANyollekhinA ca jJAnena smaraNena ca prAmANyaM na gTahyate ityupadarzitavipratipattiSu keSAJcidvipratipattiH, tadA prAmANyaM aprAmANyAnullekhimaprakAraka For Private and Personal Use Only Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 677 ma viSayakayAvadanubhavagrAhakAnubhava(1)grAhyaM na vA tajjJAnaprAmANyaM tajjJAnaviSayakajanyajJAnAjanyajanya jJAnagrAhyaM na vetyA hyamityalamatipANDityena / viziSya tu ghaToyamitijJAnaprAmANyametajjJAnAnubhava viSayatAvyApakAnubhavaviSayatAzrayo na vA; etajjJAnaprAmANyametajjJAnaviSayo na vA, anubhavAnuvyavamAyatvaM prAmAviSayatAvyApyaM na vA, tajjJAnaprAmANya tajjJAnabhinnasAkSAtkAra grAhya na vA, tajjJAnapramANana tajJAnaviSayakajAnAjanyAnumitimAhyaM na veti vA / khamamvedanasyeti / jJAnaM khAtmAnameva na rahAti dUre khadharmaprAmANya grahaNa ketyarthaH / dharmadharmiNorabhede cAprAmANyamapi svata eva gTahyate ti bhAvaH / jJAnaM svavyavahAre prakAzAnta rAnapekSam, prakAzatvAt, pradIpavaditi zaGkate / prakAzatvamyeti / prakAzatvaM yadi tejasvaM tadA svarUpAmiddhiryadi jJAnatvaM (cet) tadA mAdhanadhikalo dRSTAntaH, prakAzazabdavAcyatvaM cet, tadA gopadavAcyatayA vAgAdaunAmapi viSANitvaprasaGga ityAha / amAdhAraNatvAditi / nanu jAnAmauti pratyakSameva svaprakAze pramANamityAta prAha / na ceti / grAhyajJAna bhinnaM jJAnaM tadeva vA jJAnamiti mandigdhabhedatvAnna prakAze pramANamityarthaH / iti cedityantaM zaGkate / apratyakSeti / yadi jAnaM pratyakSaM na bhavettadA'rthadRSTireva na siddhayet jJAnameva na miyadityarthaH / nanu jJAnAntareNaiva jAnaM grAhyatAmata zAha / pareNeti / jJAnAntareNa (1) anubhavaviSa yatAzrayo na vA iti 3 pu0 pA0 / For Private and Personal Use Only Page #695 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 618 yAtmatattvaviveka saTIka grahaNaNe doSAntaramAha / na ceti / naiSa doSa iti / na mandigdhabhedatvaM doSa ityarthaH / tathA ca parizeSAt svameva khasmin pramANam, tacca svaprakAzamantareNa na sthAditi bhAvaH / bhagau0 Tau / kathanteti / tadhaNopAya ityarthaH / khata iti / yadyapi jJAnavanizcAyakayAvanizcayatvaM prasvatastvaM, aprAmANya nizcAyakena nadanizcayAt / nApyaprAmANyAgrAhaka jAnagrAhakayAvanizcayatvam, jAnAdipadena jAtipraninimittakena viSayAnuvyavamAyenAprAmANyagrAhakeNa prAmANyA nizcayAt, tathA pya-- prAmA paTrollekhAsAdhANaheturahitamaviSaya jJAnagrAhakayAvazAhyatvaM svatastvam / jJAnAdipadena ca na viSayagrahaH / tajjJAnaviSayakajJAnAjanyasaprakArakajJAnagrAhyatvaM vA / evaJca skhena tadanuvyavasAyena jJAtatAnupapattikalpanayA vA grAhyatvaM maGgahautam / viziSyaiva vA ghaTo'yamiti jJAnaprAmANyametadviSayaviziSTatavAhakamAtragrAhyatvaM svatogrAhyatvaM tadanyathAgrAhyatvaM ca paratastvam / tatra svAtmanA yadi khaM gTahyeta tadA svadharmaH prAmANyaM grahota, dharmyagrahe dharmasyAgrahAt, tadeva tvamiddhamityAha / svamamvedanasyeti / svaprakAzepi svamAtragrAhiNaH svadharmagrAhakatvamasambhavi, dharmadharmiNorabhede cAprAmANyamyApi sva(to)grAhyatvaprasaGga iti bhAvaH / nanu jJAnaM svavyavahAre sajAtIyAntarAnapekSam, prakAzatvAt, dopavaditi svaprakANe mAnamityata Aha / prakAzatvasyeti / prakAzavaM yadi tejastvaM tadA'middhiH, jJAnatvaM cettadA daupAdapi vyAvRtteramAdhAraNyamityarthaH / For Private and Personal Use Only Page #696 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 676 nanu svaprakAzazabdanAcyatvaM hetu: syAdityata Aha / zabdeti / mA bhUgozabdavAcyatvena vAco'pi viSANitvApattirityarthaH / nanu jAnasya prakAzatva pratyakSameva mAnam, jAnAmauti pratyakSeNa svasya viSayau karaNAdityata paah| nApauti / kimeta vyavamAyarUpaM kimvedamiti vyavasAyastaduttara midamahaM jAnAmautya nuvyavasAyo mAnama iti mandigdhaM mat kathaM tatra mAnamityarthaH / vastuto na sandehaH, parthanizcayena hi pravRttyAdidarzanAdyavasAyasyArthaviSayatvamAtramanubhUyate na tu svaviSayatvamapi, svaviSayatvasya pravRttyAdyahetutvAt, gauravAt / pUrva svavyavahAre majAtIyAntarAnapekSatvaM prakAzatvamuktamidAnauM va viSayatvaM tadacyata iti virodhazceti bhaavH| pratyakSeti / upallambho yasya mate svAtmanyapratyakSaH, tasya mAnAbhAvAdartha dRSTivadarthajJAnaM na miodityarthaH / nanu tadviSayakajJAnA ntarAttasiddhiH syAdityata Aha / prenneti| tadapi jAnAntarA dhaunasiddhikamityanavasthAnAddharmigrAhakamAnasiddhameva sva prakAzatvamityarthaH / na ceti / yadIyaM jJAna kriyA majAtIyakriyAnirUpitakarma syAt etatkarmatAnirUpaka kriyAmajAtIyA na sAt, chidAvaditi tarkAdanuvyavasAyave bAdhakAdiGamahaM jAnAmotyanubhavasya vyavasAyatvaM nizcIyata iti bhAvaH // raghu0 Tau. / kathantA kena prakAreNa prAmANyaviziSTapratItiriti / nirUpyate vicAryate / svsmvednsyeti| dharmyagrahe viziSTagrahAnupapatteriti bhAvaH / jJAnaM svaprakAzaM prakAzatvAt For Private and Personal Use Only Page #697 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke pradaupavaditi tasiddhiriti cet, prakAzatvaM yadi tejasvAdika tadA svarUpA'siddhiH, atha jJAnatvaM tatrAha / prakAzatvasyati / (2)( nanu prakAzatvasya tejamyapi vRttena pakSamAtravRttitvanibandhanamamAdhAraNyamityata Aha / ) zabdeti / zabdAbhedapi hetorarthasya bhedAt / na ca tacchabdavAcyatvameva heturaprayojakatvAt / anyathA gozabdavAcyatvena bANAdaunAM pshutvaadyaapttiriti| svaprakAzatvaM ca na sva viSayakaprakAzajanakatvaM middhamAdhanAt / nApi svAtmakaprakAza viSayatvam, dRSTAntasya mAdhyavikalatvAt, nApi majAtauyAntarAna pekSavyavahAragocaratvam, pradIpavyavahAramyApi pradoghetaramadAdijAtIyajJAnajAtIyApekSitvAt, tejojAtauyAntarAnapecavyavahAragocaratvasya ca jJAne'bhimatatvAt / athAmadAdijAnaM svaviSayakam, pratyakSatvAt, yogipratyakSavat, yogitatpratyakSatatvaprakAzavAdaunAmubhayavAdimiddhatvAt, caitrajAnaM vA tathA jAnatvAt bhavatAmauzvarajJAnavadasmAkaM maitrajJAnavat, ubhaya siddhamya dRSTAnta(vattva)sya(rs) tantratvAditi cenna / aprayojakatvAt, indriyapratyAttimantareNa pratyakSAsambhavAt, svatvasyAnanugatatvAJcetyAdi / na cetyAdi / atra khasamvedane ghaTaM jAnAmautyAdikamadhyakSaM khasamvedanaM vinA'nupapadyamAnaM pramANam / yadi hi nayanAdisannikarSAdatpadyamAnaM ghaTa jAnAmautyAdyAkAraM ghaTajJAnaM ghaTajJAnAntarAgrAhaka svAtmAnaM na TahauyAnna grahIyAdevAtmano ghaTajJAnavattvamiti / ghaTajJAnaM jAnAmauti pratyakSamityartha ityapare / mandigdheta / ghaTajJAna (1) kuNDalitograyaH 1 pustake nAsti / For Private and Personal Use Only Page #698 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhaGgavAdaH 681 tajjJAnayorabhedasyAmiddhatvAdityarthaH / zaGkate / apratyakSeti / anavasthA(nA)dinA pareNAvedyAyA vitteH svatopyavedyatve'vedyatvameva myAdityarthaH / naivam / na mandigdhabhedatvam // upalambhAparaparyAyAyA dRSTeH siddhiniSpattirvA syAta pratItirvA / Ao'nAgatopalambhavedanaprasaGgaH, anuplbdhsyaanissytteH| na cAvidyamAnenAvidyamAnasyo palambha iti svasamvittAvasamvittireveti / ___ zaGkaTau / upalambheti / arthadRSTirathopalambhastasya yadi niSpattireva tapasnabdhau matyAM sthAt, tathA cAnAgatavedana pramaGgaH kuta itypekssaayaamaah| anupalabdhasyeti / tvayA tathAbhyupagamAt / nanvanAganameva jJAnaM jAtaM madutpadyatAM ko doSa datyata Aha / na ceti / anAgatasyApi vedanaM vedane matyevotpadye tetyevaM tattadapauti kimapi vedanaM na vidyate tyarthaH // bhagau * Tau / nanu ghaTAderivAnAgatasyApyupalambhasya vedanaM syAdityata Aha / na ceti / anAgato ya upalambhaH ma prAgamana kathamAtmAnamupalabhetetyarthaH // raghu0 TI0 / astvanAgatasyaiva jAnasya vedanamiti cet, ki jAnAntareNa tenaiva vaa| Adye'navasyA, ajJAtamyAnutpatteH (1) vedana miti akhasambittAviti 1 pu0 pA0 / 85 For Private and Personal Use Only Page #699 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 Atmatattvaviveke saTIke dvitIye tvaah| na cAvidyamAnena khenAvidyamAnasya khasya samvedanamiti // dvitIye tu siddhasAdhanam, na hyanupalabdha upalabdho bhvti| na caivaM satyarthopi nopalabhyeta, na AparalambhapratItirarthavedanamapi tuuplmbhnisspttiH| upalammAdRSTAvapalambhaniSyattirityeva vyavahAraH kuta iti cet, mA bhUt, na vyavahArAdeva niSpannasya vastuno nivRttiH| tathA ca tannibandhano'rthavyavahAro durvAra eva(1) / na cAnavasthA, avazyavedyatvAnabhyupagamAt, nizcayavat, anyathA tvanizcitanizcayasyArthanizcayopi na siddhayet, na cAsau svAtmanyapi nizcaya iti| tadidaM vadhUmASamApanattAntamanuharati / zaGka* Tau. / upalambheti / yAvadapalambho na pratIyate tAvadupalambhapratItirna bhavatIti mayApyabhyupagamyata ityAha / dvitIye viti / nanu copalacaivopalabdhirarthadRSTiriti ca tvayApyabhyapagamyate tadA bhiddhaM svaprakAzatvamityata Aha / na caivamiti / anupalabdhA'pyupalabdhirarthadRSTirbhavatyevetyAha / na hauti / nancanupalabdhAvarthadRSTirapi kathaM vyavatiyatAmityAha / upastambheti / niSpannArthadRSTiAtA matI vyavahariSyata iti ko doSa ityAha / na hauti / arthadRSTAvajJAtAyAmarthavyavahAropyevaM mati na syAdi (1) iti iti 2 pu. pA0 / - - - - - For Private and Personal Use Only Page #700 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / tyaah| tathA ceti / svarUpamato jJAnAdevArthavyavahAramiddherityarthaH / na ca jJAtameva jJAnamarthavyavahArakSamamiti vAcyam / pramANAbhAvAt / bhAve vA IzvarajJAnenaivAnyathAmidveriti bhAvaH / nanUtaM pareNa paravedane'navasthatyata Aha / tathA ceti / svarUpamato na ceti / nanu saMyukramamavAyapratyAsatteH mattvAt kathaM nAvagyavedyatvamiti cen| sukhAdimAmayyA banavatyA pratibandhAt / anyathA sukhAdyanubhavo na syAt / (1carama jAnamanutamevotpadyate vizeSaguNatve naivodbhavAnubhavakalpanAditi bhAvaH / nizcayavaditi / vizeSadarzanAnantaraM yo nizcayo jAyate ma nizcayatvenApi na svayaM gTahyate, va prakAzatvepi tatrAbhAmarthyAt, tathA ca nizcayatvenAgTahyamANo nizcayo'rthanizcayoM na myaadityrthH| yadi ca svadharmatayA nizzyatvaM grahoyAttadA'prAmANyamapi grahoyAdi tyatAtvAditi bhAvaH / kecitta svaprakAzatvavaditi vyAcakSate, na hi svaprakAzakhAnamitirapyAtmanaH svaprakAzatvaM grahAti, tathA ca tatrApyanavasthA tulyetyarthamAhu: / taccinyam / prakRtAsaMsparzAt / anyathA tvanizcitanizcayamye tyAdyasambaddhaM syAt / tathA ca nizcayatvamavadhAraNAtmakatvaM paravyavacchedamukhena jAyamAnatvaM tam na svaprakAzagamyamityevArthaH / tadidamiti / mASamApanavyAkulA vadhUH svagRhyamambaraNaM yathA na karoti tathA tvayApi svadoSo na mamAhita ityarthaH // (1) nanvasaMjJAnamiti 3 pu0 pA0 / For Private and Personal Use Only Page #701 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 684 Atmatattvaviveke saTauke __ bhagau0 Tau / nanu yApalambho nopalabhyeta tadA'rthopalambhasyApyabhAvaH syAt / na ca svaprakAzatayA tadeva tatra mAnamityata paah| na caivamiti / grAhyajJAnabhitrasya grAhaka jJAnasyAmattvAt kathaM pUrvapratyakSamityarthaH / upalambhAdRSTAviti / niSpadyamAnAjJAne niSpatterajJAnAdityarthaH / mA bhUditi / jJAnasyAvyavahArepi kharUpamato jJAnAdevArthasya vyavahAro bhaviSyatItyarthaH / vastutastatra khajJAnAbhAvepIzvarajJAnamatyeveti bhaavH| avazyavedyeti / nanu saMyuktasamavAyena manovedyatvAdapekSaNau yAntarAbhAvAccotyannaiva kuto nAvazyavedyA syAt / maivam / sukhAditaiyAdimAmayyA pratibandhAt viSayAntaramaJcAradarzanena tasyA balavattvAt / jJAnepi vizeSaguNAtvenodbhavatvamiti tadabhAvAdvA / anyathA svaprakAzatvAnumiterapi svaprakAzavamanumityantaragamyamiti svaprakAzatvAnumiti-- paramparayA'navasthA tavApi syAt / atha yA vittirna mAnAntaravedyA mA pramANAbhAvAdasatauti tadadhaunamattvasya viSayaparyantasthAmattvaM syAt / n| kAmAJciddhaunAM smaraNAdinA liGgena vizeSataH kAmAJcittu jJAnatvena sAmAnyalakSaNayA pratyAsatyA jJAnAt prameyamityAdivedane ca bhAnAceti bhAvaH // raghu0 TI0 / na caivam / na copalambhasyAnupalambhe pareNetyAdinA''pAditamanavasthAnaM nirasyati / na ceti / avazyeti / vitti: laukikaH sAkSAtkAraH / matyapaundriyamannikarSAdau jJAnasya kasyacidagrahaNaM viSayAntarasaJcArAdinA pratirodhAdrapAdivadanu For Private and Personal Use Only Page #702 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bAhyArthabhaGgavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 685 itatvAdveti / nizcayavaditi / yathA saMzayavyAvRttena nizvayatve - nAnizcitopi nizcayo nizcayakAryaM karoti tAdrUSyasya yadA kAdAcitkajJAnAntaramidbhUtayA vAstavatvAt, tathopalambhopi tathAtvenAgTahautaH svakAryaM kuryAdevetyarthaH / svAtmani nizcayatvaviziSTe svasmin // ccidAdivaditi tu dRSTAntamAceNa nAsmadavadhAnam / jJAnaM na jJAnAntarakarma, tajjAtIyakriyAtvAt, yA yajjAtIyA kriyA nAsau tatkriyAkarma, yathA cchidA cchidAntarasyeti tu nyAyaviplavaH / chidAvat sarvathA sajAtIyAkarmatve sAdhye bAdhitaviSayatvAt, puruSAntarajJAnasya ca puruSAntarajJAnavedyatvAt, svayamapi smRtyAdigocaratvAcca / svakarmatve sAdhye dRSTAntasya sAdhyavikalatA hetorviruddhatvAditi / zaGka0 TI0 / dRSTAntamAtra iti / hetuvinAkRtasya tasyAtantratvAdityarthaH / hetu pahata ( ( ) mAzaGkya nirAcaSTe / jJAnamiti / atra bAdhamAha / nyAyavizava iti / tadeva sphuTayati / sarvatheti / sajAtIyAkarmatvaM majAtauyAviSayatvam / pUrvakamapi karmapadaM viSayaparam / nanu tajjJAnaM tajjJAnaviSayaH, kriyAtvAt zrAha / sva karmatva ccidAvadityanumAnaM syAdityata (1) hetUpakramamAzaGketi 2 pu0 pA0 For Private and Personal Use Only Page #703 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke iti / viruddhatvAditi / sarvatra kriyAtvasya svAviSayatvenaiva dRSTatvA ditya rthaH / / bhago* Tau. / na cAsAviti / khaviSayatvepi na sva prakAzatetyarthaH / dRSTAnteti / mAtrapadena hetvabhAva unaH / na cokatarkaviparyayAnumAnAtta siddhirityaah| jJAnamiti / nanu vartamAnaM svajJAnaM pakSau kRtyAnumAnaM syAdityata Aha / svakarmatva iti / anye vAnumAnasya jAnAntarAkarmatve vyAghAtazceti bhAvaH / raghu * Tau* / yA yannAtIyeti / kriyA na sajAtIyakriyAkarmatyarthaH / mAjAtyaM ca bhedagarbhamato na svaprakAzatvavirodhaH / nyAyeti / (jJAne jJAnAntarakarmatvAbhAvajJAnasya jAnAntarasya viSayatAyA avarjanauyatvAt) jJAnAntarakarmatvAbhAvasthAnumitiH khAtmanyeva taM rakSAti jJAnAntare vaa| zrAdye kuto ghaTAdijAnAnAM praaprkaashytvmiddhiH| dvitIye tu paraprakAzyatvamapratyahamiti bhAvaH / anyadAha / chidaavditi| patha vyavahAramya vyavaharttavyajJAnamAdhyavAyavahArAnurodhAttadeva jJAnaM tadviSayakaM kalpyate, jJAnAntarakalpane gauravAt, tadeva ca jAnAmautyAdyAkAram. tacca bAhye yathAyathaM pratyakSAdirUpamAtmani svAtmani ca pratyakSameva prathAstu manoyogajanyavAdAtma ni tat pratyakSaM, svAtmani tu katham / manaHsaMyukAtmasamavAyena janyatvAditi cenna / mamavetanirapekSamya pratyAmattitve'tautAnAgatajJAnagrahaNa pramaGgAditi cet / tadviSayatve For Private and Personal Use Only Page #704 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH ! 687 jAnAnapekSatvAt, yadviSayatve yajjJAnaM jJAnAnapekSaM tamaH tatraiva sAkSAttvAt / dvitvAdipratyakSaM ca dharmondriyamannikarSAdijanya tadvetoreva tadasviti nyAyAt / svaviSayatvaM ca jJAnasya jJAnattvamiva svAbhAvikamutpAdakamAmagrauniyamya, tattadviSayatvaM tu na tavAnugatakAraNaniyamyam, asmAkaM tu sambhavedapi, ekazaktimattvena hetutvopagamAditi / atrAhuH / pratyakSAtvaM hi na jJAnAna pekSaviSayatAzAlitvam, tadapratisandhAnepi mAkSAtkaromauti pratyayAt, paraM tu jAtiH, janye ca jJAne tanniyAmakamindriyasatrikarSajanyatvameva, jAtezca nAMzikatvamato nAnumityAderAtmani khAtmani ca pratyakSatvam / ata eva pratyabhijJApi na grahaNammaraNAtmiketi / nApi svagrAhakeNa, vivecnaanupptteH| na hi pramANagrahaNaM yathArthatvaikaniyatam, apramANepi prmaannaabhimaanaat| anyathA viparyayajJAnAdapravRttiprasaGgAcca / zAGka0 ttii0| nanu jaDatvena ghaTAdaunAM svavyavahArAjanakatvepi jJAnaM svayameva khavyavahArajanakamastu, svasmin mati svavyavahArAdamati tu tadabhAvAt, svavyavahArajanakatvameva svaviSayakatvaM pAribhASikamiti cenna / vyavahArasya vyavaharttavyagocarajJAnajanyatvaniyamAt, tacca sva viSayatAyAM svabhinnajJAna viSayatAyAM vA matyAmeva, tatra svajanakendriyapratyAsatyanadhikaraNAtvAdeva na svaviSayatva For Private and Personal Use Only Page #705 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 Atmatattvaviveke saTIke mato jJAnAntaraviSayatayaiva tasya vyvhrttvytvopptteH| sva grAhakeNa beti dvitIya pakSaM duussyti| naapauti| svagrAhakeNAnuvyavamAyena prAkavyaliGgena detyarthaH / vivecaneti / aprAmANyavyAvRttaprAmANyagrahAnupaparityarthaH / aprAmANya zaGkAkalaGkAbhAvo vA vivecanam tathA ca prAkaTyena liGgenAnuvyavasAyena vA jAyamAnaM niSkampapravRttijanakaM na syAdityarthaH / nanu prAmANyopahitajAnagrahaH pramANameva, tathA ca kathaM na mamAzvAma ityata paah| na hauti / gTahItaprAmANyameva jJAnaM pravartakamityabhipretyAha / anyatheti // bhagau0 Tau0 / nanu varttamAnaM khajAnaM na mAnasam, kinta svayameva svavyavahArajanakama, svasmina satyeva sva vyavahArAt, na tu jAnAntaramapekSate, tadanvayavyatirekAnuvidhAnAt, jJAnAntarAbhAvadazAyAM svabhAvAdeva svavyavahArAbhAvAt, khata eva svavyavahAropapattau jJAnAntarakanyane gauravAcca, icchAdivyavahAre jJAnAntarApekSA'stu, vyavahArasya jJAnajanyatvAt / na ca jJAnamAcaM na jJAnavyavahAra heturapi tu vyavaharttavyaviSayamiti jJAnavyavahAropi tadviSayakajJAnAntarAditi vAcyam / svasyaiva svaviSayakatvAt, yaDyavahArAnukUla zakriyuktaM yajJAnaM tasyaiva tadviSayakatvAt / na / vyavaharttavyabhinnajAnatvena vyavahAra hetutvaM, gauravAditi / ___ maivam / svajanakendriyapratyAsatyanAzrayatvena svastha khAnAzrayAt, viSayatvaniyAmakasyandriyamanikarSAderabhAve svaviSayatvAnupapatteH, kAraNa vinA kAryAnutpAdAt, pratyakSAjanyasya pratyakSaviSayatvA For Private and Personal Use Only Page #706 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthmnggvaadH| 66 nupapatteH, AtmadharmapratyAsatyanAzraye pratyakSaviSayatAyA janakatvavyAptatvAt / jJAnasya pratyakSatvenendriyamanimazriyatvAt, tatazca svAnamant, nasAvAdapadamindriyajanyaM jJAna letajjJAna viSayaH, cata jana kendriya pratyAsatyanAzrayAvATeladajalakAkAhA, isanikRSTavata, jAnaM prameyamiti vyA vijJAna jJAnatvasAmAnyapatyAmatyA khatiSayamauzvarajJAna yaha katvAt sarvaviSayamiti svaprakA gamo veti masapaH / datra grAhakeNa jJAnatAnupapattyA jJAnakallA netyarthaH / vivecanam apramAvyAhattajJAnaM prAmANyajJAnamiti yAvat, tamya vizeSadAnajanya jAnatvAt / nanu jAnakalpa kena pramAtvanaiva jJAnasya grahaNaM vizeSadona syAdityata Aha / na hauti / vastuto jJAnamAtraliGgamya jAtatAdeH prAmANyavyabhicArAnna tatastavahaH / na ca pramAhitajJAtatAvizeSAt, tamya prathamaM dunirUpatvAt, anyathApramAhitajJAtatAvizeSAdaprAmANyasyApi khato grahApatteriti bhAvaH // raghu0 ttii0| vivecneti| pramANamevetyavadhAraNAtmano vivecanasya vinA vishessdrshnmnutptteH| atha prAmANyagrahaviSayatvarUpavizeSadarzanAttadbhaviSyatItyata Aha / na hauti / anyatheti / yadyapramAyAM na prAmANyagrahastadA prAmANyamaMzaya va prAmANyanizcaye'pi bhramAniSkampA pravRttirna syAt, praamaannygrhe| bhramAsaMsparzAdityarthaH // 87 For Private and Personal Use Only Page #707 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 660 Atmatattvaviveke saTauke tato yadi prAmANyamApAtataH sphuredapi, tathApi niyamahetorabhAvAt pramANamevedamiti nizcayaH kutaH, sa ca mRgyate, paarlaukikvyvhaaraanggtvaat|| zaGkAnivarttanena tadapratyahaM nizcitameveti cet, tannivRttireva kutH| pramANAntarAditi cet, tadapi nizcayaphalamanyathA veti / anyathAtve na zaGkAvicchedo nizcayasAdhyatvAttasya / nizcayaphalatve tu yo mRgyate nAsau svata iti / zaGka0 Tau / doSaM spaSTayati / tata iti / nanu sandehAdapi pravRttaH kiM prAmANya mizcayenetyata Aha / pAralaukiketi / aihikI pravRttirastu yathA tathA, pAralaukikI tu pravRttivittavyayAyAsaphalA prAmANyanizcayaM vinA na syAdevetyarthaH / nanu svagrAhakAdeva prAmANyagraho'prAmANya zaGkA tu kutazcitrivaya'tautyAha / zaGketi / tadapauti / zaGkA nivartakaM pramANamityarthaH / anyathAtve anizcayaphalatve / nizcayaphalava iti / yena pramANena zaGkAparibhavakSamaH prAmANya nizcayo jananauyo ma tadanuvyavamAyarUpaM prAkaTya liGgarUpaM vetyarthaH // bhagau0 TI0 / ma ceti / yadyapi pravRttimAtre prAmANya graho nAGgam, tathApi bahuvyayAyAmamAdhyaniSkampapravRttau tatheti bhAvaH / nanu grAhakamAmayyA tatprAmANyanizcayepi aprAmANyazaGkA (1) itvAcca iti 2 pu0 pA0 For Private and Personal Use Only Page #708 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 661 nivRttimAtra vizeSadarzanena kriyata ityAha / zaGketi / nizcitameva prAmANyaM zaGkAnivarttanenApratyahaM niSkampapravRttijanaka kriyata iti yojanA / anyathAtva iti / tathAbhUtasya pramANatvamityapi mantavyam / nizvayeti / amau prAmANyanizcayaH / yadi jJAnagrAhakeNaiva prAmANya yahastadA nizcite nAprAmANyazaGkA, atastadanurodhAdanyadeva prAmANyagrAhakameSitavyamityarthaH // raghu0 Tau. / spharedapautyapinA svAbhipretaM pAramArthikamaspharaNaM sUcitam / zaGketyAdi / tat prAmANyam / viparItakoTizAzUnyaM prAmANya jJAnameva tanizcaya ityarthaH / nizcayaphala prAmANyanizcayasya janakam / anyathA tasyAjanakam / aso prAmANyanizcayaH / spharaNamAtramapi tAvadastu svata iti cet, kiM ten| na caitadapi, ananusaMhitopAdherupahitapratyayAyogAt / na ca viSayopadhAnamAtra prAmANyam, tadAbhAsasAdhAraNyAt / api tvanubhavasya sato bhUtArthAnusandhAnam / na cArthAnusandhAnepi tasya bhUtatvamanusandhIyate, aaropittvvyaavrttkvishessnnaannusndhaanaat| ananusaMhitasya cAropasAdhAraNyAt / kvaciddizeSopyanusandhauyata iti cet, na kApi prAthamikena / anyathAinabhyAsadazAyAM tacApi saMzayo na syAt / abhyAsa For Private and Personal Use Only Page #709 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 Atmatattvaviveke saTauke dazotpanne tu anusandhAnaM vyAptigrahajanitasaMskArasamudbhavasmaraNabalena bhavat pramANAntarazarIra eva pravizatauti parata evaavshissyte| zaGka0 Tau / tAbhyAM prAmANyamphuraNaM nAva stotyataH khatastvaM siddhamevetyAha / spharaNamAtramiti / tato niSkamyA pravRttizcena bhavati tadA kiM tena prAmANya npharaNene tyAha / ki teneti / nanu tathApi tvadabhimataM paratastvaM bhagnamevetyata Aha / na ceti / vizezyAvRttyaprakAratvAtmakasya svaprAmANyasya natrAspharaNAdityarthaH / prAmANyaghaTakopAdhyananumandhAne prAmANyopahitapratyayA mambhavAdityarthaH / nanu ghaTaviSayatvameva ghaTajJAnasya prAmANyam, tacca jJAnagrAhakagrA hyamevetyata Aha / na ceti / ghaTajhamepi ghaTaviSayakatvasambhavAdityarthaH / tarhi kiM tat prAmANTa yat svato grahautamazakya mityata prAha / api viti / yathArthAnubhavatvamityarthaH / yathArthatvaJca viSayatAmamAnAdhikaraNaprakArAvacchinnatvaM viSayatAvyadhikaraNAprakArAnavacchinnatvaM vetyarthaH / tarhi tadeva svato nizcIyatAmata zAha / na ceti / arthaviSayakatvagrahepi tattvasya grahautamazakya cAdityarthaH / zrAropitatvavyAvarttaka vizeSaNaM vishessyaavRttyprkaarkvaadi| tadananusandhAnaJca pUrva tdnupsthittvenetyaah| paaropiteti| annumNhitsyeti| tadviSayakatva - mAtrasyetyarthaH / kvaciditi / ghaTa evAyamitItaravyavacchedamukhena jAyamAnajJAna ityarthaH / prAthamikeneti / prathama jJAnagrAhiNA For Private and Personal Use Only Page #710 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 663 anuvyavamAyena jJAtatAliGgakAnumAnena vetyarthaH / kathaM netyata pArana / anyatheti / ayaM vahirevetyaparicitavaherapi zabdAdinA jAdhamAne jAne prAmANyasya svayaM grahaNApatteH, tathA ca prAmANyAprAmANyakoTikaH saMbhayo na syAdityarthaH / nanu kvacidityabhyAsara prApatrameva jJAnaM bramaH, tacca svato gTahyatAm, na hi tatrApi yo'stautyata Aha / abhyAmadazati / tatrApi tajjAtIyatve na liGgenaiva prAmANyaM gTahyate / tathAhi / ayaM pRthivautvenAnubhavaH pRthivautvavati pRthivItvaprakArakaH, gandharadizeyyaka pRthivautvaprakAraka nizcayatvAt pUrvapRthivautvaprakArakanizcayavat / evamayaM zarauravenAnubhavaH zarIratvavatyeva garIratva prakArakaH, krcrnnaadimdhipothykshrortvprkaarkaanubhvtvaadityaaaahym| tajjAtIyatvaM lakSaNa vadvizeSyakalakSyajJAnatvaM draSTavyam / vyApnoti / yo gandhavadvizeSyakaH pRthivautvaprakArakAnubhavaH sa pRthivautvavatyava pRthivautvaprakAraka ityAdiprakAreNa yaDyAptigrahaNaM tajjanito yaH saMmkArastatprabhavaM yasmaraNamityarthaH / pramANAntaramanumAnam, tatraivAntarbhavatItyarthaH // bhagau * To0 / nanu kvacidane saMzayAbhAvAt pUrva prAmANyanizcayo bhavatyeva, mAyAliGgini mati jhaTiti parivrAjakabuddhivadityAha / sphuraNAmAtramapauti / tAdRzasya prAmANyagrahasya vizeSadarzanAjanyamyA pramANasAdhAraNatayA na niSkampapravRttyaGgatvamityAha / kiM teneti / vizevyAvRttyaprakArakatvaM na jJAnamAtragrAhiNA grahotaM For Private and Personal Use Only Page #711 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 664 Atmatattvaviveke saTIka zakyamityAha / zrananusaMhiteti / vizeSo vizeSyAvRttyaprakArakatvam / zrananusaMhitasyeti / tadviSayajJAnatvamAtrasya cetyarthaH / kaciditi / karatalajJAnAdAvabhyAsadazApanna ityarthaH / prAthamikena jJAnagrAhakeNetyarthaH / anya 1 yadyanabhyAsada zApacadharmyeva na gRhItaH kutaH saMzayaH, dharmijJAnasya taddhetutvAt, tahetutAmANyasyApi nizcayAditi kutaH saMzayaH / zrabhyAseti / jhaTiti liGgAnusandhAnaprabhavatvenApyupapadyamAnaM na svatastvamAcipatautyarthaH / parata eveti / www.kobatirth.org " na Acharya Shri Kailassagarsuri Gyanmandir svamyApyanyA nanu svagrAhyatvepi kadAcit paragrAhyatvAt pecayA paratvAt bhaTTamate paragrAhyatvAcca siddhamAdhanam / na ca grAhyaprAmANyApekSayA paratvaM prAmANyagrAhakasyApi grAhyaprAmANyatayA tadapekSayA paratvAbhAvAt zragrAhyaprAmANyApekSayA paratve grAhyaprAmANyasyAprAmANyopapatteH / kiJca prAmANya parato jJAyate, anabhyAsadazAyAM sAMzayikatvAdityanumAnamanaikAntikaM, jAne nizcite'pi prAmANyasaMzayA hitasaMzayaviSayatvAt / na ca jJAnadharmatvena hetuvizeSaNIyaH, tathA sati yatra jJAnaviSayaprAmANyamandehe nizcitasyApi jJAnadharmasya saMzayitatvaM tatrAnaikAntikam, anabhyAsadazAyAmiti vizeSaNamabhiddhivArakatvAdyartham / maivam / anabhyAsadzApannajJAnaprAmANyaM na svAzrayagrAhyam, svAzraye matyapi taduttaratRtIyacaNavarttisaMzaya viSayatvAt zraprAmANya saMzayAjanyasaMzayaviSayatvAdvA, zraprAmANyavat, arthe nizcite'pi na vA prAmANyasaMzayaM nizcayAnantaranRtauyacaNe'rthasaMzayo For Private and Personal Use Only Page #712 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 665 vine ti na vyabhicAra ityrthaat| na ca svapadamya prAmANyamAtraparatvAttadayAhyatve bAdhaH, svapadasya sambandhimabdatvena samabhivyAhataparatvAt, anyathA parasthApi svatvAt svasyApi paratvAt svataH parato veti saMzayo na syAt / vistarastvanyatra // ragha. TI. / kiM teneti / vinA viparItazaGkAnirAmaM prAmANyajJAnamAtrasya niSkampapravRttyakSamatvA dityrthH| ghaTo jAta iti pratyakSaM na jJAnasya vaiziSTyamavagAhate, nayanAderAtmaguNAgrAhakatvAt, manasazca bahirasvAtantryAn, atIndriyatvAcca jJAnasya, parantvatiriktAyA eva jAtatAyAH, sA ca vizeSaNaprakArikA vizeSyavRttirayaM ghaTatvena jAta ityanubhavAt / janyate ca samAnaprakArakeNa svAzrayaviprogyakeNa jnyaanen| tayA cAnumauyamAne jJAne 1 pramAtvameva middhyati / tathA hi| dayaM jJAtatA ghaTaviyovyakaghaTatvaprakArakajAnajanyA, ghaTaniSTha ghaTatva prakAraka jAtatAtvAt, yA yaniSThA yatpakArikA jAtatA mA tadvizavyakatatprakArakajJAnajanyA, yathA paTaniSThA paTatvaprakArikA jJAtatA paTavizeSyakapaTatva prakArakajAnajanyeti sAmAnyato, vizoSato vA yathA ghaTAntare ghaTatvaprakA rikA jJAtate ti, avagAhate cendriyamannikarSAdivazAt prAthamika mitra jJAtatAvagAhyapi pratyakSaM dharmiNo vizeSaNavattAm / ata eva cAyaM ghaTo ghaTatvena jJAta ityanubhavaH / ata eva cApramApi prametyeva (1) jJAnaM pramAtveneva siyati 1 pu. pA0 / For Private and Personal Use Only Page #713 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 666 yAtmatattvaviveka saTauke gTahyate doSavazAt prAthamikasyeva caramasyApi pratyakSasya dharmiNyamavizeSaNavaiziTyAvagAhitvena liGgabhramAditi bhATTAH / tadasat / atirikAyAM jJAtatAyAM pramANAbhAvAt / ayaM mayA jJAta iti karturiva kriyAyA apyunayabalenaiva bhAnasambhavAt, anyathAkhyAtivAdinAmupanautabhAnasyAvazyakatvAt / ata evAyamiSTa ityaadirnubhvH| na ca jJAnamataundriya, mAnAbhAvAt, ghaTa micchAmautivaTaM jAnAmauti pratyakSasya sarvAnubhavamiddhatvAdityanyatra vistRtm| sAmAnyato vyAptizca yattadarthayoranugatayorabhAvenAsambhavinau / vizeSato vyAptizca sAdipadArthapramAyAM daravadhAraNeli / anuvyavamAyena vyavasAye rAmANe tadupanautaM yathopasthitameva vizeSyaM vizeSyatvena vizeSaNaM ca prakAratvena tatra vizeSaNobhUya bhAmate, upasthite ca viziSTe vizeSaNaparityAge hetvabhAvAt / vizeSyatva prakAravayozca pUrvAnupasthitayoreva prakAratAyA ubhayavAdisiddhatvAt / ata evemaM ghaTatvena parvataM vajhimattvena jAnAmautyAdiko'nubhavI lokAnAm / tathA ca taddadeva ghaTaM ghaTatvena jAnAmautyanuvyavasAyAhaTavizeSyakatvAvacchinnaM ghaTatvaprakArakatvaM prAmANya tena grahyata iti mizrAH / atra vadanti / anabhyAsadazAyAmanuvyavasAyAnantaraM prAmANyasandehasya sarvAnubhava middhatvAdinA ca prAmANyasandehaM nizcite sandehasya sarvathaivAnupapattestaddharmaviziSTa vizeSyakatvAvacchedena tatprakArakatvamanuvyavasAyena na gTahyata ityeva (phalabanlAt) kalyate, ananyagatikatvAt / grAhyate ca vizeSyatAvacchedaka viziSTa vizeSya For Private and Personal Use Only Page #714 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / katvAvacchedena vizeSaNaprakArakatvam / tenemaM ghaTatvena jAnAmautyanubhavo na viruDyate / pramuSTatattAMzakasya ca smaraNasya ghaTaM smarAmi ghaTatvena vA smarAmautyAdikonubhavo na tu ghaTaM ghaTatvenetyAdikaH, tavizeSyakatvatatprakArakatvayoranupasthitayoH prakAratvAyogAt sambandhavidhayaivAnuvyavasAye bhAnam, tena tatprakAraka: prAmANyamanda ho ja viruddhyate / koTidayasmArakaM ca ghaTatvajJAnatvAdimAdhAraNadharmadarzanamityapi kecit // tavAyanavasthati ceta , ma tAvadasau dRSTAntavArikA, prAgeva tannizcayAt / phalahArikA tu syAdapi, yadi prAmAgama bAyaniyamabhya peyte| ajJAtaprAmANyena kathaM paraprAmANyavedanamiti ceta. yathA vissysNvednm| astu tarhi dhamiliGgadArikA, tAbhyAmanizcitAnyAmananumAnAt tannizcayasya ca prAmANya.. nishcymntregaanupptteH| na detaabhaavaat| yatra hi liGgajAne dharmijJAne vA tathyAtathyabhAvena daitamupalabhyate tatra tathyatvAnizcaye liGgamAbhAsazaGkAkAntatayA na nizcIyate, yatra tu tajjJAnaM tadekaniyataM tatra tAvataiva liGganizcayaH, tdaabhaasshngkaanutthaanaat| ekakoTiniyato hyanubhavo nishcyH| jJAnatadharmagrAhiNi ca jJAne na detamiti vyavasthitireva / prAmANya 88 For Private and Personal Use Only Page #715 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTauke nizcayastu tasyApi parata eveti nyaaysmprdaayH| ita eva vizeSAttAhazasya svata eveti tAtparyAcAryAH / ___zaGka0 TI0 / tatrApauti / tajjAtIyatvena liGgena prAmANyagrahe'pautyarthaH / na tAvaditi / dRSTAntIbhUtaM yatprAkanaM pRthivautvaprakArakaM jJAnaM tasyApaudAnaumeva prAmANya pAhya mevaM tatra tatrApautyanavamthA tAvanna bhavati, prAge va tatprAmANyagrahAdityarthaH / nanu tajjAtIyatvAdinA liGgena yA'numitiridAnaumutpadyate sApi grahautaprAmANyA paraprAmANyaM nizcAyayatyeva, mApi mApauti phaladvArikA'navasthA syAdityata prAha / phaladvAriketi / prAmANya - sthAvaNya jeyatvAnabhyupagamAdeva nethamanavamthetyarthaH / yatheti / na hi gTahItaprAmANyameva jJAnamarthanizcAyakam, tathA mati prathamamarthanizcayopi na syAditi bhAvaH / dharmoti / pakSajAna liGgajJAnadvAriketyarthaH / anavasthAmeva sphorayati / tAbhyAmiti / dvaitAbhAvAditi / prAmANyAnumitau dharmi tAvatAnameva, tadviSayaM ca jJAnamanuvyavasAyarUpaM, tatra ca detaM prAmANyAprAmANyobhayarUpatvaM taca nAsti, anuvyavamAyasya prAmANyaikaniyatatvAttatrAprAmANya kAnudayAnna tatrApi prAmANyagrahApekSetyarthaH / tahi dharmijJAnaM liGgajJAnaM vA na kvApi parIkSyetetyata prAha / yatra hoti / tadekaniyatam praamaannykniytm| tAvataiva agtthiitpraamaannyjnyaanmaatrennaiv| kuta etadityata paah| tadAbhAse ti| dvaitAbhAvAditi sAhavyAkhyAnamupasaMharati / ekakoTauti / nanvevamanuvyatamAyaprAmANye svatastvaM mamAyAtamityapasiddhAnta ityata Aha / For Private and Personal Use Only Page #716 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 6 prAmANyeti / yadi vyasanitayA tatra prAmANyamanumIyate tadA tatprAmANyamanumAnAdeva gTahyate nyAyanaye prAmANyasya nityAnumeyatvAdityarthaH / nanvanumAnasya nirastasamasta vibhramAzaGkasya khata eva prAmANya miti kathaM TaukA, kathaM vA tavApi tatra tAdRzameva vyAkhyAnamata prAha / ita eveti / tatrApi svataH prAmANyamaprAmANya zaGkAnAspadatvaM TaukAkRttAtparyaviSayo mamApi tadabhiprAyakameva tatra tathA vyAkhyAnamityarthaH // bhago0 Tau / nanu yadi prAmANya parato jJAyeta tadA prAmANyAnumiterapi prAmANyanizcayAtheM tatprAmANyAnumAnapArampa ryAt phala mukhya navasthA vyAptipakSaliGgajJAne sva viSayanizcayArthaM prAmANyAnumAnapAramparyAcca kAraNamukhau mA syAdityata Aha / anavasyeti / tatra vyAptinizcaye dRSTAntadvArikAmanavasthAM nirAkaroti / na tAvaditi / vyAptigrahaviSayadRSTAntajJAnasya pUrvameva dRSTAntAntareNa nizcitaM prAmANyamanyathAnumitireva na syAdevaM tatra tatrApautya nAditaiva tatra parihAra ityarthaH / phaladvArikA tAmapAkaroti / phaleti / phalaM praamaannyaanumitiH| agTahItaprAmANyaiva prAmANyAnu mitiH svaviSayaM prAmANyaM nizcAyayatIti na tatprAmANyAnumaraNamityarthaH / ajJAteti / anyathA vyavasAyopyagTahautaprAmANya eva svaviSayaM nizcAyayati, kiM viSayanizcayArtha prAmANyagraheNeti bhAvaH / yatheti / yathA vyavasAyAdagTahItaprAmANyAdapi viSayanizcaya ityarthaH / na bamo jJAnaprAmANyA For Private and Personal Use Only Page #717 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 700 www.kobatirth.org vyAtmatattvaviveke soMke Acharya Shri Kailassagarsuri Gyanmandir devArthanizcayaH, kintu yatrAprAmANyazaGkA nAsti karatalAdijJAne, tatra tata evArthanizcaye niSkampapravRttiH yatra tu prAmANye jJAne'prAmANyaGkA tatra tatprAmANyanizcayAdeva prAmANyanizcayaH, evaM yAvadaprAmANyAzaGkaM prAmANyAnumiti: / na caivamanavasthA, caramaprAmANyajJAnasya jJAnAbhAve pramANyasaMzayAnavazyambhAvAditi tu mAram / pacAdimukha tAmutthApayati / prastviti / dvaiteti / yatra vizeSadarzana granthopasthito'prAmANyazaGkAyA prabhAvastatra vyavasAyAdevArthanizcayaH, dharmijJAne sAdhyavyApyatayA'vaSTatajJAne ca nAprAmANya tyarthaH / jJAneti / na hyajAnanneva jAnAmItyanuvyavasyati, na vA mAcAtkAri jJAnamanumino motyanuvyavasyatItyanuvyavasAye zaGkAyA zrabhAvAnna tatprAmANyAnusaraNamiti nAnavasyetyarthaH / evamaprAmANyazaGkAyA zrabhAvAttata eva yadyapi niSkampA pravRttistathApi prAmANyaM tacAnumAnagamyameva, tasya nityAnumeyatvAdityata zrAha / prAmANyeti / anumAnasya nirastasamasta vibhramAzaGkasya svata eva prAmANyamiti TIkAvirodhaM pariharati / dUta eveti / dhUmavati vahnijJAnatvamanumiteH prAmANyaniyatamanuvyavasAyenopanautam / svato vizeSadarzanAna tatrAprAmANyazaGketi / prAmANyazaGkAvirahArthaM nizcitya niSkampaH pravarttata ityabhiprAyastasyetyarthaH // prAmANyanizcayAdivA raghu0 Tau0 / prAgeveti / dRSTAnte ca kvacidRSTAntAntareNa kvacicca prakAravyApyavadvizeSyatvenopasthite jAne manameva prAmANya For Private and Personal Use Only Page #718 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyArthabhagavAdaH / 701 paricchidyate / aprAmANyamiva prakArAbhAvavayApyavadizelavenopasthite vijJAna iti / yatheti / dharmiNi viparItakoyanulekhi vijJAnaM nizcayaH, na cAprAmANyagrahAnAkrAntastatkAryamarjayasi, kacicAmAmANyazaGkotmArakatvena prAmANyanizcaya upayujyate, na tu tena vinA tasya va viSayanizcayatvamevApaiti, anyathA prAmANya - nizcayasyApi tathAtvArtha prAmANya nizcayAnusaraNe'navasthApramaGgAditi bhaavH| dhrmoti| dharmoM pakSaH ! praamaannynishcymiti| aprAmANyazAkAkalaGkitatvAditi bhAvaH / zaGkotpAdAsambhavena nirAkurute / na dvaitAmAvAditi / nataddharmagrAhiNi ca jJAna iti jAgarasAkSAtkAramadhikRtya / nanvevamanumAnasya niramtamamastavibhramAzaGkasya svata eva prAmANyamiti TaukAvirodha ityata zrAha / dUta eveti / vizeSadarzanagrastatvenAprAmANyazaGkAnudayAvata eveti tattAtparyamityarthaH / vizeSazca vyApyavati vyApaka jJAnatvam, tacca liGgopahitalaiGgikabhAnAdanuvyavasAyagamyamiti // mAera ta - syAnmatam / etadeva tu kathaM nizcayaM yadevambhatamekakoTiniyatameva yAvatA tacApyanavasthitiriti cenna / vyAptijJAnasya sAkSAdAtmanyapravRttAvapi sarvopasaMhAreNa yamupAdhimAdAya pravRttistaddharmavattvAt tajjAtIyatvaM hi tatropAdhistacca tacApyaviziSTamanuvyavasAyatvAt / na ca sAmAnyato niyamanizcaye tadAliGgite vizeSa daitazaGkAvakAzaH / yathA vAcakaH zabda 'iti khAtmano For Private and Personal Use Only Page #719 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 702 Atmatattvaviveke saTauke vAcakatvaM na sAkSAdidhatte vRttivirodhAt, tathApi sAmAnyena yamupAdhimadhikRtya prahattaH zabdastahattvAt zabdazabdo vAcako na veti zaGkayA na paribhUyate nApyanavasthetyevamihApauti / zaGka0 Tau / nanvanuvyavasAyaH prAmApokaniyata ityapi nizcayaH kathaM syAttatrApyanumityapekSAyAM punaranavasyaiveti zaGkate / syAnmatamiti / yo yo'nuvyavasAya: ma sarvaH pramANamevetyanuvyavasAyatvAvacchedena grahautA vyAptiH prakRtA'nuvyavasAyasyApyanuvyavasAyatvenaiva tajjAtIyatvena siGganAnuvyavamAyaprAmANyAnumAnamityarthaH / nanvevaM marvacAnuvyavasAye prAmANyAnumitirAyAtetyanavasthaiva punarityata Aha / na ceti / atrAprAmANya zaGkhava nodeti yatra tvanumitaucchA natrAyaM prakAra ityarthaH / atrAnurUpamudAharaNamAha / yathA ceti / zabdatvAvacchedeneva vAcakatvabahe zabdazabdasyApi vAcakatvaM paricchidyata evAtastatra yathA na zaGkA tathA prakRte'pautyarthaH // bhagau0 Tau. / vyAptijJAnamukhImanavasthAmutthApayati / sthAnamata miti| mAdhyaliGgayoAptijJAnaprAmANyAnumitiparamparAyAmanavasthetyarthaH / mAkSAditi / yadyapi vyAptijJAnamamAdhAraNataya kivAdirUpapuraskAreNa na svaviSayama, tathApi sAdhAraNA-- rUpapuraskAreNa tathetyarthaH / tatrApauti / vyA nijAnagrAhiNi jAne'pyanuvyavasAyavaM sAdhAraNamevetyarthaH / na ceti / yatmAmAnye For Private and Personal Use Only Page #720 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| yanizcayastadati vizeSe na tatsaMzayaH, vyApyatAvacchedakarUpavattayA jJAnasyaiva maMzayapratibandhakavAdityarthaH / etadevAnurUpadRSTAntena spaSTayati / yathA ceti // raghu0 ttii0| nanu dharmijJAnAdau kuto na prAmANyasaMzayaH, kiM mAdhAraNadharmavirahAdata vizeSadarzanAt, nAdyaH, jJAnatvAdereva mattvAt, vizeSaca prAmANyaM tasya darzanaM cAnumitiH, mA ca pakSAdijJAnamApekSA, tatrApyaprAmANyazaGkAnirAmastatprAmANyAnumite rityevamanavastheti zaGkate / sthaanmtmiti| na kevalaM koTinizcaya eva viparautazaGkApratibandhako'pi tu vyApyAdidarzanamapautyAzayena niraakurute| na vyAptauti / sAkSAt viziSya / prAtmani vishessaatmni| prakRte anuvyavasAyadharmijJAnAdau / taddharmavattvAt pravRttiriti yAvat / anuvyavasAyaveti / dharmijAnatvavyApyavadvizeSyaka-vyApaka-jJAnatvayorapyupalakSakam / sAmAnyataH prAmANya nizcayepi vizeSataH kathaM na tatsaMzaya ityata zrAha / na ceti / yathA dhUmatvAvacchedena vahivyApyatvanizcaye'yaM dhUmo vahivyApyo na veti yathA vA karacaraNAdikaM sthANatvAbhAvavyApyamiti nizcaye'yaM karacaraNAdimAniti grahe'yaM sthANarna veti na saMzaya iti / vistataM cedamanyatra / vAcakaH zakaH zabdo'rthapratyAyakaH / / tarkAzcAtra bhavanti / yadi dharmijJAnaM vyabhicareta, nirAlambanamasadAlambanaM vA bhavet, niSiddhaM ca tat / For Private and Personal Use Only Page #721 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7.4 yAtmatattvaviveke saTauke yadyanuvyavasAyo vyabhicaret, tadArthakarmakopi na syAta, jnyaanetrsyaarthpraavnnyaabhaavaat| yadi tajjAtIyaM vyabhicareta avyabhicAro na kcidyvtisstthet| tadavyavasthitau vyabhicAropi na syAt, anyathAkhyAtirUpatvAttasya, tattvasthitau cAnyathAtvaM syAt, tadavadhikatvAt / zAGka * Tau / atreti / dharmijJAnaM pramANameva, anuvyavamAyaH pramANameva, lakSaNavalakSya jJAnamavyabhicArya vetyAdau / prathamavyApnau trkmaah| yadauti / dvitIyacyApnAvAha / yadyanuvyavamAya iti / vyabhicaret vyavamAyamantareNa smAdevetyarthaH / arthakarmako na bhave-- diti / atha bAhyaM karmatayA noglikhet, vyavamAyamantareNa manamastatrAmAmarthyAt / etadevAha / jJAnetarasyeti / arthapravaNaM jJAnaM viSayokurvata eva tasyArthakarmatvopapatteH / tIyavyAptAvAha / yadi tajjAtIyamiti / tadavadhitvAditi / tattvasApekSatvAdanyathAtvasyetyarthaH // bhagau* ttau| tarkAzAtreti / dUdaM jJAnaM yadi viprogyAvRttyaprakArakaM na syAdajJAnaM vizezyAvRttiprakArakaM vA sthAt, anuvyavamAyo yadi vyabhicaret jJAnaviSayakaH sAkSAtkAro (vA) na syAt, anarthapravaNasyArthapravaNatayA bhAkSAtkArAmambhavAt, sAmagrauvirodhAt, gandhavati pRthivIjJAnatvaM yadi gandhaviSayavRtti na syAt, jJAnavRtti na syAditi krmennaapaadnaarthH| tdvyvsthitaaviti| pRthivI For Private and Personal Use Only Page #722 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| 705 jJAnatvaM yadyavyabhicAritti na syAt jJAnamAtranirUpita viSayatve mati vyabhicAritti na syAdityarthaH // raghu0 Tau / vyabhicaret madviSayakaM na syAt / nirAlambana miti svamatena / amadAlambanamiti bauddhanayena / atrApAdake jJAnatve matauti draSTavyam / anyataratvenApAdyatA ityapi kazcit / vyabhicaret jAnaviSayako na syAt / arthakarmakaH arthapravaNakarmakaH / dacchAderapyarthapravaNatvamate tu icchAdyaviSayatvenApAdaka vishessnniiym| tannAtauyaM vyApyavati vyApakajJAnam / gandhavati pRthivautvaprakAraka jJAnaM yadi pRthivyAM pRthivautvaprakArakaM na syAt gandhavati pRthivautvaprakArakaM na syAt yadi pRthivImAtra vizeSyakaM na syAt gandhavanmAtra vizeSyakaM na syAt yadi pRthivauvizeSyakaM na syAt gandhavadvizeSyakaM na syAdityAdi / pRthivItvavyApyavadizeSyakasyApi pRthivyavizeSyakatve pRthivIpramAmAtravilope pRthivyasiddhyA pRthivIbhinnAmiddhau pRthivaubhinne pRthivautvaprakArakatvamaprAmANyamapi na miyet / evamanyatrApAti // etena svapnajAgarAvasthayoravizeSa iti nirastam / asatkhyAterAtmakhyAtezca (nirAkRtatvAt , anyathAkhyAtezca tttvkhyaativyvsthaamntrennaanupptteriti| sA ca jAgarepi yadi na syAt, na syAdeveti / (1) pratiSedhAt iti 1 pu0 pA0 / 89 For Private and Personal Use Only Page #723 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 706 www.kobatirth.org Atmatattvaviveke saToke Acharya Shri Kailassagarsuri Gyanmandir zaGka0 TI0 / eteneti / tathyAtathya vibhAgavyavasthApanenetyarthaH / yadvA bhramasyAnyathAkhyAtitvavyavasthApanenetyarthaH / tathA ca jAgarajJAnaM na pramA jJAnatvAt svapnajJAnavadityAdaunAmanavakAza iti bhAvaH / svapnajJAnAnAmaprAmANyamanyathAkhyAtirUpatayaiva vAcyam / mA ca tattvakhyAtipUrvikaiva tattvakhyAtizca jAgarAvasthajJAnavizeSa evetyAha / zramatkhyAteriti // bhagau0 Tau0 / jAgara jJAnamapramA jJAnatvAdityapramAmAdhakaM pramAtvopasthitau na sambhavatItyAha / eteneti // O raghu 0 Tau / jAgarapratyayo bhrAntaH, pratyayatvAt, svapnapratyayavaditi mataM nirasyati / eteneti / yatkiJcinnAgarapratyayasya bhrAntatve sAdhye siddhasAdhanam, yAvatAM tathAtve caitadanumitiprAmANyAprAmANyAbhyAM vyAghAta iti // tathApi kathamanayoravasthayorvibhAgaH karttavya iti cenna / lokasiddhatvAt / kimanayorlakSaNamiti cet, kartRkarmakaraNadezakAlaprabandhabAdhaH kAkatAlIyasamvAdavAn svapnasya, prabandhe kAkatAlIyaH kasyacideva viSayasya bAdho jAgarasyeti / etena bAdhyaprabandho'vasthAvizeSaH svapnaH prabandhabAdhakAdirvAdhyamAnaprabandhAnto jAgaritamityapi draSTavyamityeSA dik / For Private and Personal Use Only Page #724 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhgvaadH| 707 zAGka0 Tau / bhavedevaM yadi lakSaNabhedo'nayoravasthayoH sthAdityata Aha / tathApauti / nanu lokasyApi bhedavyavasthitilakSaNAdhInetyAha / kimiti / ahaM dhavalagTahe madhyAhe hastena pAyasaM bhuna ityatra karnAdaunAM marveSAM vAdha: / nanu marvabAdhe kathaM jJAnaM nirAlambanaM kathaM vA'nyathAkhyAtiH kuca vA'ropaH kathaM vA jAgarAnantaramapi kvacidapi mamvAda ityata Aha / kAkatAloyati / anyathAnupapattyaivAropaviSayANAmantato bahirAdaunAM mandataratamAdibhAvena zabdAdhupalambhAditi bhAvaH / svapnasyeti / lakSAmityanuvartanIyam / evaM jAgarasyetyatrApi / eteneti / lakSaNAntareNA vibhAgavyavasthApanenetyarthaH / avasthAvizeSa iti / middhopamatAntaHkaraNAvasthAvizeSaH, tathA khAnavahanADau vizeSamayogajaM jAnaM svapnaH / taditarajJAnaM jAgaraH / svapnavajAgaratve jAtivizeSau vA / na cAnu mititvAdinA parAparabhAvAnupapattiH, marvasvapnAnAM mAkSAtkA(yorikhabhAvarUpatvAt / ata eva na smRtitvamAryamapauti bhAvaH // bhagau. Tau0 / bAdhyaH prabandho yasyetyarthaH / prabandhasya svapnasyaiva yahAdhakaM tadAdau yasya, bAdhyaH prabandhaH svapna evAnne yasya tattayetyarthaH / yadyapyetadyathAzrutamavyApakamativyApakaM ca, tathApi svapnavahanADosaMyogajaM jAnaM svapnaH, tadanyajJAnaM jAgaraH / jAtivizeSo vaa| na cAnumititvena parAparabhAvAnupapattiH, For Private and Personal Use Only Page #725 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIka khapne'numitya middheH, nidrAmahakAriNA manamA sarvatra viSaye mAcAtkAritvamyaivotpAdAt // ragha* Tau. / lokapramiddhamyApi vinA lakSaNaM vibhAgo'(1)nupapanna ityAzayena pRcchati / kimiti / svapnavahanADaumana:saMyogajanyaM tabADosaMyuktamanojanyaM vA jJAnaM svapnaH / svapnavahatvaM tu nADaugato jAtivizeSaH / svapnatvaM mAnamatvavyApyo jAtivizeSo vinaiva ca smaraNamadRSToddhasaMskAramahitAnmanamastAdRzaM jJAnamutpadyate / cAkSuSatvA divadanumititvAdikamapi maMskAravazAttatrAropyata ityanye / svapnabhinnaM jJAnaM jAgara iti // tasmAttathyameva vizvaM, mandaprayojanatvAttu satvaraimumukSabhirupekSitamiti yuktamutpazyAmaH / tarhi naiyAyikAnAM jagatparirakSaNe koyamabhinivezAtizaya iti cet, sahasaiva tadapekSAyAM nyAyAbhAsAvakAze (2)pramANamAtraviplavo bhavet , tathA ca nyAyaruciH prekSAvAnna tattvamadhigacchediti bhiyeti / zaGka0 TI0 / prakRtamupasaMharati / tasmAditi / taIi vedAntinAM prapaJcamithyAtvapravAdaH kinnibandhana ityata Aha / (1) 'zakya iti 2 pu0 pA0 / (2) nyAyamArgaviplavo iti 1 pu0 pA0 / For Private and Personal Use Only Page #726 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baahyaarthbhnggvaadH| mandaprayojanatvAditi / upaniSadabhyAsajanitAtmasAkSAtkArA vedAntino mokSAya tvaramANA: prapaJcavicAre prayojanAbhAvamAkalayantastatrodAmata ityarthaH / tahi naiyAyikA api mumukSavasteSAM kathamatrAgraha ityata Aha / tauti / zravaNAnantaraM yanmananaM tatrAncaukSiko pravRttistatra manane hetudRSTAntapakSavyApyAdijJAnaM pramArUpaM prayojaka, pramA ca yathArthAnubhavarUpeti prapaJcasatyatve paraM tadapapadyata iti tadartho'bhiniveza ityarthaH // bhagau0 Tau. / prakRtamupasaharati / tasmAditi / sampati loko'loko yajJo'yajJa ityAdi ativirodhaM pariharati / mandeti / utpannatattvasAkSAtkArasya lokopajIvanamaphalamiti testAtparyamityarthaH / nanvevaM tattvasAkSAtkArAt prAk kimarthaM tasya lokopajauvanamityata paah| tauti / lokamiddhaprAmANyanyAyenAtmani mananAcchaGkAkalakApagamAt dhyAnAdau bar3hAyAmasAdhye pravRttiriti tataH prAk tadapajIvanamityAha / mahameveti // // iti bAhyArthabhaGgavAdaH // For Private and Personal Use Only Page #727 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gunngunnibhedbhnggvaadpraarmbhH| astu tarhi guNaguNinorabhedAnnarAjyam, kSaNikajJAnamAtraparizeSAditi cet, ucyte| asti tAvadiha darzanamparzanAbhyAmekArthAnusandhAnam / tadidase kaikaviSayaM vA syAt, samudAyaviSayaM vA, tadatiriktaviSayaM vA, vastvananurodhyAkAraviSayaM vA, alaukaviSayaM vaa| zaGka0 Tau / aAtmani hatIyaM bAdhaka duussyitumupnysyti| amnu tauti / jAnabhitra prAtmA nAstItyeva hi tAtyapakSaH, maca jJAnAtmanorabhedAdeva paryavamanna ityarthaH / zrAtmA jJAnAbhinnaH, tadaviSayakapratItyaviSayatvAt, jAna vA zrAtmAbhinaM, tadaviSayakapratItya viSayatvAditi vizeSato gaNinaM pakSayitvA guNAbhedo suzaM vA pakSayitvA guNyabhedabhAdhana vA sAmAnyata eva veti / guNabhinna guNinaM mAdhayitumupakramate / astauti / yamahamadrAkSaM tamahaM spa zAmi yaM vA'syA taM pazyAmautyeka evArtha indriyAbhyAM gTahyate, tena guNabhinna eva guNI mihAtItyartha: / pratimandhAna myAnyathAdvimAzaya nirAkaroti / tadidamiti / ekaikaviSaya miti / For Private and Personal Use Only Page #728 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhaGgavAdaH / rUpamAtraviSayaM sparzamAtraviSayaM vetyarthaH / samudAyeti / rUpasparzasamudAyaviSayamityarthaH / tadatirikreti / zravayaviviSayaM vetyarthaH / zrAkAreti / jJAnAkAra eva tathollikhyata ityarthaH // 711 bhagau0 TI0 / tRtIyamAtmani bAdhakaM dUSayitumupanyasyati / astviti / nairAtmyaM jJAnabhinnAtmAbhAvaH / guNitvenAbhimataM na tadguNabhinnaM, tadaviSayaka jJAnAviSayatvAt, tadguNavat, yadvA tadguNastadguSvabhinnaH, tadguNatvAditi vyatireko, tathA cAvinAzijJAnamate nAtmeti siddham / caNikapadaM dvicicaNAvasthAyiparam / vijJAnamAtretyanena na vijJAnavAdAbhyupagamaH, rUpAdyabhinnaghaTAderbAhyatvasyAbhyupagamAt, tathA ca zuklaH paTa iti sAmAnAdhikaraNyadhaurapi maGgacchate / atra pratyakSabAdhamAha / zrastauti | madrAkSaM tamahaM spRzAmatyevaMrUpam / tadidamiti / rUpamAtrasparzamAtra viSaya mityarthaH / mamudAyo rUpasparzayoH / vastvananurodhI jJAnAkAra: zazazTaGgajJAnasyeva // 1 yamaha raghu0 Tau0 / hRtauyamAtmani bAdhakaM nirAkarttumupanyasyati / zrastu tati / guNaguNinorabhedAt guNAtiriktasya guNino'bhAvAt / nairAtmyaM jJAnAtiriktAtmavyatirekaH / zrastu tarhi nityaM vijJAnamevAtmetyata zrAha / caNiketi / svasamvedanasamviditebhyaH caNikanIlAdivijJAnebhyo 'tirikre nitye jAne mAnAbhAvAditi bhAvaH / ekArthAnumandhAnaM ekArthagrahaNam, yamadrAkSaM taM spRzAmI - For Private and Personal Use Only Page #729 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 712 Atmatattvaviveka saTauke tyanubhavabalAt / tadidaM cAkSuSa syAni ca pratyakSa rUpamAtraviSaya mparzamAtra viSayaM vA / mamudAyo rUpampayoH // na tAvadadyaH, na hi yadeva rUpaM sa eva sparza iti| na ca rUpaM tvagindriyagrAhyam, andhasyApi naulaadiprtyyprsnggaat| na caikameva vastu karaNabhedanAnyathA prathata iti yuktam, anAtmakatvaprasaGgAt, bhedAbhedavyavasthAnupapattezca / saGka0 tto| rUpamAtraviSayatve dossmaah| na hauti / sparzamAtraviSayatve tu tadvaiparautyenApAdanam / dossaantrmaah| na ceti| rUpasya tvagindriyagrAhyatve dossmaah| andhasyeti / nana rUpameva tvacA sparzatvena gyata ityata Aha / na ceti / dandriyabhedena janite jJAne prakArabhedAnupalabdheH rUpatvamparNatve jAtau paraM bhinnendriyavedya na tu jAtimadapi tatheti yadi tadA tadvastu na rUpaM syAnna vA sparza: syAt, viruddhatvAt ityaah| pranAtmakaleti / bhedAbhedeti / abhinnasyaiva karaNAbhedena vibhinna prakArakaprathAmambhavAdityarthaH // bhagau0 ttau| nanu rUpasparzayorabhedepi rUpasparNatve jAto bhinne, tatra rUpatvena tadahazcAkSuSaH, sparNatvena tu spArzana ityAzaya niraakroti| na caikmeveti| anAtmakatveti / vyaktiyogyatayaiva jAteogyatvAde kendriyagrAhyatve rUpasparzayo rUpatvasparzatvayorapi For Private and Personal Use Only Page #730 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhagavAdaH / 713 tathAtvapramagAna rUpasparzAtmakamityarthaH / nanu tathApyekameva vastu rUpAzrayatvena cakSuSA sparzAzrayatvena tvacopalabhyatetyabhyupagamaH / na ca tadrapamaviruddham, rUpatvAdikaM tu viruddhamiti vAcyam / rUpatvasparNatvayoravirodhAt, pratIteravirodhAt / na caivamandhopi naulAdikamupalabheta, naulatvAdivyAvRttivizeSAjJAnenAndhatvamambhavAt. na hi naulameva naulatvam / atrAhuH / anyUnAnatirikapratiyogitvena vyAvRttyona bhedaH syAt / naulapRthivauzabdayozcaivaM paryAyatApattiH, tathA matyanyatarapadazravaNenAnyatarapadamandeho na syAt, pRthivyabhinnajAtIyasya kathaM toyatejasorabhedaH syAt / kiJca viruddhadharmAdhyAmepyabhede bhedocchedaH syaadityaah| bhedeti // raghu0 Tau / rUpasparNayorbhedAccAkSaSe cetasi sparzasya spArzane ca rUpamya bhaanaanuppttirityaah| na hauti / atha cakSuSA tvacA rUpaM spo vA grAhyatAmityata Aha / na hi rUpaM sparNA vA tvagindriyagrAhyamiti / andhasyApauti / purovartini uklatvAdivadatvAdarapi grahaNapramAditya pi draSTavyam / ekameva vastu nayanena rUpatvena tvacA ca spargatvena gTahyata iti ca na yukram, viruddhayorekatra vRttyasambhavAt, ekataravattAyAM ca niyAmakAbhAvAvastuna ubhayarUpazUnyatvaprasaGgAt, viruddhayozcaikatra vRttau dharmiNo bhedapramaGgAt, tathApi cAbhede bhedamAtrochedai bhedAbheda vyavasthA'nupapattirityAha / na caikmevetyaadinaa| atha rUpatvasparzatve ekatraiva vartate 90 For Private and Personal Use Only Page #731 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 714 www.kobatirth.org yAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir virodhe mAnAbhAvAt / na caivamekataragrahe'nyataragrahApattiH, jAteyogyavyavRttitvenaiva yogyatvAditi vAcyam / bhavatAM rUpAdInAmivAsmAkaM rUpatvAdInAM svayogyatayaiva vedanena pratiniyatendriyavedyavopapatteriti cet, tadidamAntarAlikaguNakhaNDanam, dravyasya ghaTAderupalambhAt / na caitadapi, pavanamaNiprabhAdau mitho vyabhicAriNoH sparzatvarUpatvayoH pRthivyAdau saGkaraprasaGgAt, prabhAyAM sparzatvasya yogyAnupalambhavAdhitatvAt / evaM naulatvaghaTatvAdonAM saGkarapramaGgonusandheyaH / zrapi sa ghaTe pAkena zyAmasya nAze raktasya cotpAdo dRzyate, na ca tau jAtyoreva, kAlAntarepi tayorupalambhAt / nApi ghaTasya sa evAyaM ghaTa dUti pratyabhijJAnAt / zravacchedabhedena ca bhAvAbhAvayorekatra vRtteH vyavasthApitatvAt pUrvaM ghaTamadrAcamidAnauM spRzAmItyanubhavAt sparzo na rUpaM rUpaM na sparza ityabAdhitAnubhavAceti // nApi dvitIyaH, sa hi ekadezatayA vA ekakAlatayA vA ekakAryatayA vA ekakAraNatayA veti / zaGka 0 Tau 0 1 sa hauti / rUpasparzayoH samudAya ityarthaH / atra sarvatra bahuvrIhiH !! raghu0 Tau0 / yadyapi samudAyasya mamudAyighaTitamUrttikatvAt samudAyinosa rUpasparzayore kendriyAvedyatvAdanusandhAnAmambhava For Private and Personal Use Only Page #732 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNagugibhedabhagavAdaH / ___ 15 stadavastha eva, tathApi prakRte samudAya eva na sambhavatIti pratipAdayati / naapautyaadinaa| maH samudAyaH / eketyAdau catuSke bhuvriihiH| ekadezatvAdiviziSTau rUpaspazoM mamudAya ityarthaH / / na tAvadapAdAnarUpaikadezasambhavaH, tayoH pratiniyatopAdAnatvAt, sambhave vA tadeva dravyamiti paryavasitaM vivAdena / nApyadhikaraNIbhUtabhUtalAdyAdhAratayA tatsambhavaH, cakSuSA hyupalabhyamAne bhUtale rUpavizere ghaTopi cakSaSaivopalabhyamAno rUpavizeSastadAdhAra DaoNga zakyate nizcetuma, tayoradharottarabhAvenaikajJAnasamargitvAt, tadadhikaraNAH sadiyopauti tu kasya pramANasya viSayaH / na hi sparzAdayazcAkSaSe cetasi cakAsati / tvaco'yaM vyApAra ityapi nAsti, tayApi bhRtala ghaTasparzayorAdhArAdheyabhAvapratIteH, na ca samudAyayostatsambhavaH, parasparAzrayatvaprasaGgAt, ekAdhAratAyAM hi samudAyAnusandhAnaM samudAyAnusandhAne caikAdhAratAnusandhAnasambhava iti / anavasthAprasaGgAca, bhUtalasyApi samudAyatvaM kishtmitynuyogaanirtteH| ___ zaGka0 ttii0| prAcaM dUSayati / na tAvaTiti / tvamate rUpasyaiva ruupopaadaantvaadityrthH| mambhava iti / rUpasparzayoryadekamupAdAnaM ma eva guNItyarthaH / bhUtale rUpAtmake ghaTasya rUpA For Private and Personal Use Only Page #733 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 71 6 www.kobatirth.org yAtmatattvaviveke sau ke Acharya Shri Kailassagarsuri Gyanmandir tmakasyAdhArAdheyabhAvaH paraM gRhyate na tu sparzarUpayorapauti naikadezatA, tvacApi sparzayo revAdhArAdheyabhAvo gRhyate na rUpasparzayorityAha / cakSuSA hauti / nanu rUpAdisamudAye bhUtale rUpAdimamudAyo ghaTa upalabhyata eveti kathaM nAdhArAdheyabhAva ityata zrAha / naM ceti / rUparasAdInAmekAdhAratAnusandhAnAdhInaM samudAyAnusandhAnaM cet tadA'nyonyAzraya ityarthaH / anavastheti / bhUtalasyApi samudAyatvamekAdhAratayaiva syAdevaM tatra tatrApautyarthaH // bhagau0 Tau / tayoriti / * rUpasparzayostvanmate rUpasparzo pAdAnakatvAdityarthaH tatsambhavaH ekadezatAmambhavaH / hauti / tvakcakSuSorekaviSayatayA rUpasparzayorekA dhikaraNatvenAgrahAt, na hyAdheyAgrahe adhikaraNatvena grahasambhava datyarthaH / samudAyayoriti / bhUtalAtmakarUpasparzamamudAyaghaTAtmakarUpasparza samudAyayorityarthaH / paraspareti / rUpasparzayoH samudAyatvamekAdhAratvena syAt, tenaiva caikAdhAratetyarthaH / tayoriti / ekenendriyeNobhayAjJAnAdityarthaH // IT raghu 0 Tau0 1 tayoH rUpasparzayoH / tanmate rUpasya rUpameva sparzasya sparza evopAdAnam / bhinnakAlayodeza de zibhAvAsambhavopi draSTavyaH / tadadhikaraNAH rUpAtmakabhUtalA dhikaraNAH / sparzAdaya dUtyAdipadaM gandhAdisamudAyo ghaTAdiritimatAnusAreNa / bhUtalaghaTasparzayoH sparzAtmaka bhUtalaghaTayoH / mamudAyayoriti / eko For Private and Personal Use Only Page #734 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhaGgavAdaH / / rUpasparzamamudAya zrAdhAro'nyazcAdheya iti / paraspareti / rUpasparzayostanmate vAstava syaikadezatitvasyAsambhavAdvaijJAnikaM tadvASyam, tathA caikadezavRttitAyAM jAtAyAM samudAyapratisandhAnaM pratisaMhite camamudAye ekadezavRttitvajJAnamityarthaH / samudAyasyAdhAratve doSAntaramAha / anavastheti / yadvA AdhArasya mamudAyasya samudAyatvamekamamudAyAzrayatayA ekasamudAyavRttitayA vA zrAdye parasparAzrayo dvitauye'navasyetyAha / parasparetyAdi // 717 ata eva naikakAlatayApi, tayorekakAlatAyAM pramANAbhAvAt, bhAve vA rAsabhakarabhayorapyekakAlatayA samudAyatvaprasaGgaH, bhedAgrahasya prakRteSyasambhavAt / zaGka0 TI0 / zrata eveti / samudAyamityanuvRttena sambandhaH / rUparasAdInAmekendriyagrAhyatvAdevetyarthaH / pramANAbhAvamuktvA'tiprasaGgamAha / bhAve veti / nanu rAsabhakara bhayo rekakAlatAyAmapi bhedagrahAdeva na mamudAyavyavahAra ityata zrAha / bhedeti / rUparamAdaunAmapi bhedenaiva grahAdityarthaH // bhagI. Tau0 / bhAve veti / tathA ca ya eva rAsabha: ma eva karabha iti pratimandhAnaM syAdityarthaH / na ca samudAyatvepi bhedagrahAttatra na pratisandhAnamityAha / bhedeti / rUpasparzayorapi bhedAgrahAdityarthaH // For Private and Personal Use Only Page #735 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 718 www.kobatirth.org Atmatattvaviveke saTIke 10 Acharya Shri Kailassagarsuri Gyanmandir raghu0 Tau0 / satyapi samudAyale bhedagrahAt karabharAmabhayorna pratisandhAnaM tatrAha / bhedAgrahasyetyAdi / rUpasparzayorapi bhedagrahAdityarthaH // ata eva naikakAryatayApi, upaadeyruupsyaikkaarysyaabhaavaat| ekodakAharaNalakSaNArthakriyetyAdyapi na yuktam, rUpAdyatiriktasyodakasyAnabhyupagamAt, ekaikasyAnekAhAryatve pramANAbhAvAt, samudAyasya cAsiteH / zaGka0 TI0 zrata eveti / rUparasAdInAmekamya kAryasyAnanubhavAdityarthaH / upAdeyeti / na hi rUpAdibhirekaM kAryapAdauyata iti tava mama vA'bhyupagama datyarthaH / nanu rUpAdibhirekaM kAryaM nopAdauyate, tathApi nimittamudakA haraNAderbhavanyevetyata zrAha / eketi / udakamapi tvanmatte rUpAdyevetyarthaH / nanu tathApi rUpAdyAtmakameva tat sarveSAM kAryaM svAdityata zrAha / ekaikasyeti / rUpajanye sparzajanyatAyAM pramANAbhAvAt / tathApi rUpAdimamudAyajanyameva tajjalAharaNamata zrAha / mamudAyasyeti / tadarthamevaikakAryatvasyAnumaraNAt tatra ca pramANAbhAvAdityarthaH // raghu 0 Tauna rUpAdyekaikAtmaka mudakaM nAnekarUpAdyAhArthaM mAnAbhAvAt mamudAyAbhAvAcca na mamudAyasya samudAyAdAryatvamityAha / ekaikasyeti // For Private and Personal Use Only Page #736 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNaguNibhedabhaGgavAdaH / ata eva naikakAraNatayApIti / nimittamantareNa tu samudAyavyavahAre'tiprasaGgaH / Acharya Shri Kailassagarsuri Gyanmandir m Tau * . 1 zrata eveti / catuNa rUpAdInAmekaM kAraNamaMtra pramANAbhAvAdityarthaH / zratiprasaGga iti / bhinnakAla bhinnadezAnAmapi samudAyavyavahAraH syAdityarthaH // bhagau0 Tau0 / nimittamiti / ekamupAdhimityarthaH // tRtIye na vivAdaH / zaGka0 Tau0 / tRtIye tviti / pratisandhAnasya rUpAdyatiriktavastuviSayatva ityarthaH // 716 nApi caturthaH, sa hi vijJAnanayamAzritya vA syAt dvicandrAdivaddisamvAdAdA / zaGka 0 zaGka 0 Tau0 . 1 vastvananurodhyA kAraviSayatveti dUSayati / nApIti / sa hauti // Adhe tu rUpAdiSu kaH pakSapAtaH / To 0 0 / yadi vijJAnavAdamAzrityocyate tadA rUpA daunAmapi vizava evetyAha / zrAdya iti // For Private and Personal Use Only Page #737 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 720 www.kobatirth.org prAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir te prApterarthakriyAsthitezca na dvitIyopi / rUpAdInAmiti cet, na teSAm, kintu tasyaiveti kiM na syAt / bAdhakAditi cet, na tAvatkramayaugapadyavirodhA raktAraktavirodho vA bAdhakaM, niSiddhatvAt, kSaNikaparamANurUpadravyeNAkrAntezca / sambandhAbhAva iti cet, asambandhastAvadastu / kathaM tadvat pratIyata iti cet, teSAM tathotpAdAditi parihAro'stu tavaiva yathA zarIraM cetanAvaditi / rUpAdibhireva samastArthakriyAsiddheH kiM tadatiriktadravyakalpanayeti cenna / tAvanmAtreNaiva samastArthakriyAsiddheH kiM rUpAdikalpanayetyasyApi vAcATavacaso'vakAzaprasaGgAt / pratIyamAnatvAditi cet, tulyam / / zaGka 0 TI0 / nanvekaM sthUlamityavayavigocaraM jJAnam, tacca dvicandrAdijJAnavadvisamvAdIti nAvayavini pramANamityata zrAha / prApteriti / zracAnyathAmiddhimAha / te dve iti / prApyarthakriye dUtyarthaH / atra vinigamanAvirahaM tAvadAha | na teSAmiti / tasyaiveti / zravayavina ityarthaH / bAdhakAditi / yadi guNI sthiraH syAnna krameNa kuryAnna vA yugapat, yadi cAvayavo paTAdi: syAttadA raktAratavirodhaH syAditi guNini bAdhakamityarthaH / etadvayabAdhakaM pUrvameva paricatamityAha / niSiddhatvAditi / kiJca caNike paramANurUpe ca guNini naitadvayaM bAdhakamityAha / caNiketi / sambandhAbhAva iti / guNini bAdhakamityanuSaJja For Private and Personal Use Only Page #738 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhaGgavAdaH 721 nauyam / guNamamavAyAddhi guNau bhavet, ma eva tu nAstItyarthaH / sambandhAbhAve rUpaviziSTapratItiH kathamityAha / kathamiti / teSAmiti / rUpAdaunAM tathaivotpAdAt mambandha vinaiva viziSTabuddhijanakatvenotpAdAdityarthaH / tavaiveti / jJAnacaitanikasyetyarthaH / rUpAdaunAmubhayasiddhatvA labdhaH klRptaparigraha iti kiM gaNine tyAha / rUpAdibhireveti ! nanu rUpAdyanabhyupagame tavApasiddhAnta ityata shraah| vAcATeti / pratIyamAnatvAditi / rUpAdyabhyupagama iti zoSaH / pratautidravye'pi tulyetyaah| tulyamiti : bhagau0 ttau| te ve iti / prApyarthakriye ityrthH| tasyaiva gaNina ityarthaH / kSaNiyoti / uktabAdhakayoH sthairyAvayavinoreva mambhavAnna tu guNabhinne gunniniityrthH| sambandhAbhAvo baadhkmityrthH| atirikramambandhe baadhkaadityrthH| kathamiti / rUpAdibhiramambandhe rUpAdimattayA jJAyatetyarthaH // raghu0 ttau| (te ve praapyrthkriye|) kramayogapadyavirodhasya sthire rakatvArakatvAdivirodhasya cAvayavini bAdhakatvaM sambhAvyeta. na tu kSaNike paramANo rUpAdimatItyAha / caNi keti| mambandhAbhAva iti / bAdhakamityanuSajyate // etenAlIkaviSayatApi nirastA / zaGka0 Tau. / etene ti| rUpAdaunAmapyalokatvaprasaGgenetyarthaH // 91 For Private and Personal Use Only Page #739 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 Atmatattvaviveke saTIke abhedasAdhanaM bAdhakamiti cet, kiM tat / sahopalambhaniyama iti cenna / samasahopalambhaniyamasyAsiddheH, pautazatopalambhAdau zvaityAnupalammepi shngkhoplmbhaat| zAGka0 Tau / guNau guNAbhinnaH mahopalambhaniyamAditi bAdhakaM shngkte| abhedeti| mmmhoplmbhsyeti| parasparAviSayakapratItyaviSayatvasyeti / vybhicaarmaah| pauteti| zvetyAviSayakapratItyaviSayatvasya zaGkha'siddherityarthaH / bhagau0 ttau.| maheti / parasparAviSayakapratItyaviSayatvAt gaNagaNinorabhedaH mAdhya ityrthH| mameti / tathAtve vA zvaityazavayorabhedo na syAdityarthaH / zvetyAnupalambha iti / nanu rUpAviSayapratItyaviSayatvAditi hetuH kRtaH, na cAsyA'siddhiH, na hi tadIyarUpavizeSAyahe matyagraho hetuH, kintu yatkiJcidrUpAgrahe, sa ca siddha eva / kiJca zaGkharUpavRttirUpatvavyApyajAtistatra na gRhyate, na ta rUpamapi, tathA copakrAnto guNaguNinorabhedaH siddha eva / atrAhuH / asiddhipadena nAtra svarUpAmiddhirabhimatA, kintu mandigdhasiddhiH, hetoranyathopapatteH / yadA pautaH zaGkha ityatra zaGkha pautaguNavattA jApyate, doSavazAcchaGkharUpaM na bhAmata eva, pautagaNAropeNaivopapattau bhramAntarakalpanAyAM mAnAbhAvAt, kadAcidevaMvidhopi bhramaH sambhavatIti tatparo'yaM granthaH // For Private and Personal Use Only Page #740 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhaGgavAdaH / I raghu0 Tau / zaGkate / zrabhedasAdhanaM guNaguNinorbhede bAdhakamiti / yadyapi rUpAgrahe tvacA zaGkhagrahAnna mahopalambhaniyamo na cAsAvanya eva sparzAtmakaH zaGkha darzanasparzanAbhyAmekArthAnumandhAnasya pratipAditatvAt nirAkRtaM ca rUpatvasparzatvayoraikAdhikaraNyam, tadagrahe gRhyamANatvasya ca vinA bhedamanupapatteH, mAmagrausAjAtyenApAdyamAno nAyanopalambhaniyamo'kiJcitkara eva, tathApi doSAuntaramAha (1) / sameti / parasparAviSayakapratItyaviSayatvasyetyarthaH / pItetyAdi / na ca tatra zaGkhasya rUpaM gTahyata eva zuklatvaM tu tatra na gTahyate doSAt, tatra ca pautavamAropya tAdRzavaiziSTyaM zaGkha gRhyate, jAtivyaktyorbhedasiddhistu na guNaguNinorabhedasiddhau bAdhiketi vAcyam / tAdRzakalpanAyAM mAnAbhAvAt zrAhatyaiva zaGkhe pautimAropasambhavAt / na ca tadIye rUpe gRhyamANa eva cakSuSA dravyagrahaH, mAnAbhAvAt, zuklatvAdau gRhyamANa eva zuklAdirUpagraha ityasyApi suvacatvAt mandigdhAmiddherdurvAratvAcca / na ca rUpAgrahe niyamenAgRhyamANatvena rUpAbhedaH sAdhyaH, rUpatve vyabhicArAt / atiriktarUpatvAnabhyapagame tattAya he'gTahyamANatvasya svarUpAsiddhatvAt // 723 nAsau zaGkhaH, kintu zaGkha iva, taimirikakezavaditi cet, aho guNavadvidveSaH, yat taimirikakezAH karatalaparAmarzapratiniyatArthakriyayorapAyAnna sambhavantauti (1) tathA'pi sopi nAstItyAha / iti 1 pu0 pA0 / For Private and Personal Use Only Page #741 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 724 Atmatattvaviveke maTauke vyavasthApayati, iha tu tatsambhavepi shubhrtaamaabaanuplmbhaaditi| zAGka0 TI0 / nAmA viti| yacca pautatvenopalabhyata ityarthaH taimirikake gAnAM yathA karaparAmarzasya kezaniyatArthakriyAviraha cAbhAvAdamatva syAdiha tu tadabhayamastauti kathaM prAsazvetyAmityAha / aho dUti // vyApakatvAditi cet, vastunorvyAptirupalambhayo / Adya na viprtipttiH| na ca vyApakAnupalabdhimAtreNa vyApyatadapalabdhau nivarte te, dahanAnupalabdhau dhUmatadapalabthyorapi nivRttiprsnggaat| tatrApi vA kiM na parikalpayasi dhUma ivAmau na dhUma iti, pAvakavattAnupalabdheriti / tasmAnna vyApakAnupalabdhApyanivRttiH, kintu vyApakanivRtteH, sA cAcAsiddheti vAcyam, tadetat tulyaM prakRtepi / upalabyestu vyAptirihaiva bhannA, zvaityAnupalambhepi zaGkhopalambhAdityuktam / __zaka0 Tau 0 / nanu zubhratA zaGkhavyApikA, tathA ca prakRte tadapalambhanivRttau kathaM zaGkhanivRttirna myAdityAha / vyApakatvAditi / zabhratAyAH zaGkhasyeti shessH| na ceti / zabhratAyA vyApakatvepi tadupalabdhinivRttau na nivRttiH, na vA gopalambhanivRttiH, na hi vanApalambhanivRttau dhUmanivRttirdhamopalambha For Private and Personal Use Only Page #742 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gugAgu gigabhedabhaGgavAdaH / 725 nivRttirvatyarthaH / upahamati / tatrApi veti / dhUmaM dRSTAntaukatya bhA'pyatidizati / tadetaditi / ihaiveti / pautaH zaGkha itya vetyarthaH / kathaM bhagnetyAha / zvetyeti // bhagau 0 Tau / kiM zaGkhamya zuklatvaM vyApaka zaGkhapalabdhervA azaknopalabdhiApiketyAha / vstunoriti| prakRta iti / pautaH pAGkha ityatrApi bhramaH // raghu0 Tau / vastunoH shngkhshcaityyoH| tathA ca vyApakasya zcai tyasyAnupannambhADyApyamya zaGkhamya tadapalabdhezca nivRttiriti / upalakSyoH shvaityshngkhyoruplbyoH| tathA ca vyApikAyAH zvaityopalabdhernivRtyA vyApyAyAH zaGkhopalabdhernivRttiriti // syAdetat / pauta eva zaGkha utpanna iti cenna / puruSAntareNa shvaitysyaivoplbdhH| zaGka0 ttau| vainAzikaH shngkte| pota eveti // raghu0 Tau. / shngkte| pauta eveti / savabhAvAnAM kSaNikatvAt, tathA ca middhaH mahopalambhaniyama ityarthaH // nApyasama eva mahopalambhaniyamo hetuH anaikAntAt , abhAsvaraM rUpaM bhAsvareNa saha niyamenopa For Private and Personal Use Only Page #743 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 726 vyatmatattvaviveke saTIke 1 labhyate bhinnaM ceti / dezAviccheda iti cenna / asiddheH, dehadehibhyAmanaikAntAcca / na tayoravicchedastadanupalambhepyupalambhAditi cet, tulyam, rUpAdyanupalambhepi taddatAmupalabdheH / tathApi na viparyayaH kadApIti cet, tulyam / na hi dehAdyanupalambhe dehyanupalambhavaddehyanupalambhepi dehasyopalambhasambhavastava darzane / pratipattiniSpattisAmagrIsAhityaniyamena sahopalambho vA devicchedo vA syAt niyamena viruddhadharmAdhyAsAdazceti ko virodhaH / dharmavirodha eva ko'ti cet, tadupalambhepyanupalambhaH tadabhidhAnepyanabhidhAnaM tanniSedheSyaniSedha ityAdi / naulamutpalaM calatItyAdau ca vyAvRttibhedanirAkaraNe pUrvaka eva nyAyo'nusandheyaH, anyacopAdhibhedAt / T zaGka0 Tau0 / nApauti / guNena sahaiva guNino'nupalambhepi guNinA sahaiva guNopalambha ityamamamahopalambho guNaguNinorabhedasAdhako'stviti zaGkArthaH / zracAnaikAntikatAmAha / zrabhAsvareti / ghaTarUpamAlokarUpeNa sahaivopalabhyate na ca tayorabheda ityarthaH / tayorghaTarUpAlokarUpayorbhinnadezatvamataH mahopalambhepi nAbheda dU tu dezAviccheda iti guNaguNinorabhedaH syAdityAha / dezAviccheda iti / pUrvahetu vishessnnm| svatantro vA hetuH ubhayamapi guNaguNinoramiddhamityAha / nAsiddheriti / rUpasya zaGkhadezatvAt zaGkhasya ca svAvayavadezatvAdityarthaH / deheti / dehau tanmate jJAnavizeSaH / For Private and Personal Use Only Page #744 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhagavAdaH / 727 tathA ca dehadehinaH svaprakAzajJAnasyAhamityapalambhAdityarthaH / dehadehinodazAvicchedena pratItAvapi nAbheda ityanaikAnta ityarthaH / anaikAntikatvaM pariharati / na tayoriti / (tra)dehadehinodezAvicchedaH kuta ityata prAha / dehAnupalambheti / dehinaH svaprakAzajJAnasyAhamityupalambhAdityarthaH / tulyamiti- rUpAnupalambhepi zaGkhasyopastambhamAha / guNaguNinorapi dezAvicchedAbhAvAdityarthaH / tathApauti / yadyapi guNAnupalambhe guNyapalambho'sti, tathApi gaNyanupalambhe guNopalambho nAstItyarthaH / tulya ityeva darzayati / na hauti / dehAnupastambhepi dehino jJAnasyopalambho na punarjJAnasthAnupalambhe dehasyopalambhastvadarzane vayA dehopalambhasya dehinaH svaprakAzakatvenopalambhaniyamasvaukArAdityarthaH / mahopalambhaniyama dezAvicchedaM ca hetudvayamabhyupagamyAnyathAsiddhimAha / pratItauti / bhede matyapi dehamattvamanyathopapatramityarthaH / tadapalambha iti / rUpAgrahaNepi navagrahaNaM zaGkhAbhidhAnepi tadrUpAdyanabhidhAnaM zaGkhaniSedhepi tadrapAdyaniSedha iti bhede matyevopapadyata ityarthaH / nanu yatra yatra guNAnupalambhe guNyupalambhastvayocyate tatra gaNo zaGkho na bhAmata eva, kiM nAma ? prazaGkha vyArattimAtramanyatra tu mahopalambhaniyama evAto na guNAguNinobheda ityata Aha / naulamiti / pUrvaka iti / vidhirUpaguNasyApohavAdanirAkaraNAvamare mamarthitatvAdityarthaH / yaddA naulamutpannaM calatauti guNajAtikriyAsAmAnAdhikaraNyaM pratIyate, naca mamAnAdhikaraNaM dravyameva, na cAtrAnaulAdivyAvRttimAtra For Private and Personal Use Only Page #745 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 728 mAtmatattvaviveke saTauke spharaNAmapohanirAkaraNena tanirAkaraNAdityAha / naulamiti / tat kiM marvatra jAtigaNakriyAnibandhana eva viziSTapratyayastathA ca nityatvA nityatvAdiviziSTapratyayAH kathaM syurityata paah| anytreti| kvacidapAdhikRtopi viziSTapratyaya datyarthaH / yadvA nanu sarvatra viziSTapratyaye yadi vyAvRttibhedanirAkaraNaM tadA nAzvo'yamagaurayamityAdiviziSTapratyayAH kathamata zrAha / anyatreti // bhago0 TI0 / nApauti / ekasyaivAnyatarAviSayakapratItyaviSayatvaM na bhayoH, tathA ca zaGkhAgrahe zvetyAnapalambhosti, nasya ca bhede'nupapattyA'bhedakalpanA syAdityapi nAstItyarthaH / kalpanAyAM kalpyakalpakayora vinAbhAvaH, ma cAtra nAsti, pAlokaM vinA ghaTakharUpasyAbhAnapi tayorbhadAdityAha / anekAntAditi / dezAvicchede satauti hetuvizeSaNaM vA sAdhanAntarameva vA dezAvicchedaH, tadubhayamapyamiddham, zasasya svAzrayattitvAdra pamya ca zaGkhavRttitvAdityAha / nAsiddheriti / navavayavabhinno nAstyavayavauti na tayobhinna dezatvam, natrAha / deheti / bauddhAnAM dehau AtmA jJAnameva, tathA ca dehajAnaM svaprakAzaM svamAdAyaiva dehaM gocarayati, na ca tayorabheda ityanaikAnta ityarthaH / nanu tayorna dezAvicchedaH, tasyaikAdhArAvRttitvAt, dehAnupallambhepi dehina upalambhAdityAha / na tayoriti / gaNaguNinorapi nAvicchedo rUpAjJAnepi gaGkhAdaunAM jJAnAdityAha / tulyamiti / viparyayaH zaGkhAdyagrahepi rUpAdigraha ityarthaH / na hoti / yathA For Private and Personal Use Only Page #746 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhaGgavAdaH / 726 dehApratItau dehyapratautistathA na deyapratItau dehAtautistvadarzana ityanekAnta ityarthaH / hetoranyathAsiddhimAha / pratipattauti / ghaTapaTayoH pratItyutpattimAmayoH kvcitmaahityniymessybhedaabhaavaadityrthH| nanu vyAvRttAvevAyaM virodho na tu dharmiNyata eva naulamutpalaM calatItyAdAvapaunarutayaM bhavatItyata Aha naulamiti / pUrvako'pohanirAkRtAvukaH / apohanirAkaraNAdyathA pAramArthikajAtivyaktyorbha depi mahopalambhaniyamamtathA gaNaguNinorapi syAt / atha nayornityatvA nityatvAdiviruddhadharmAdhyAmA dastulyoyaM gaNaguNinorapi, pAkena ghaTasyAnAzepi rUpAde zAditi bhAvaH // raghu0 Tau. / asama eveti / tasmin rahyamANa evaM graahymaanntvm| asti ca gaNini grAhyamANa eva gaNasya gTahyatANatvamiti / dezAviccheda iti| dezAvicchedo'bhinna dezatvam / abhedalAdhanamityanujyate / aAmiddhariti / gaNasya dravyattitvATravyasya ra janyasya svaavyvvRttitvaat| atiriktasya cAvayavino'sAdhitatvAt / deheti / pareSAM dehi vijJAnam / tayorapi dezavicche-- dAnapalambhAditi bhAvaH / avicchedo dezAvicchedaH / taditi / dehAnupalambhepi dehino vijJAnasthopalambhAt dezAvicchede ca mahopalambhaniyamasyAvazyakatvAt tavaikatvaparimANayoriveti / na viparyayaH na rUpAdimatAmanupalambhepi rUpA(dhanu)dhupalambhaH / tava darzana iti| dehavijJAnasya svaprakAzatvenAvazyamupalambhAt / kSaNika dehavizeSamadhikRtya cedam, tena puruSAntareNa dehino'nupalambhepi For Private and Personal Use Only Page #747 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke na ctiH| ata evAkharasAvA hetvoranyathAmiddhimAha / pratipattauti / ata eva deshdeshinonerkaarymev dezAviccheda iti parAstam / uparyadhobhAvApananaulAdimantAnadvayenAnaikAntAcca / nanUpalambhAnupalambhAdikaM na dharmiNaH, paraM tvatayAvRttibhedAnAmityata paah| naulmityaadi| pUrvaka eveti / vAstavamutpalavAdikamanAdRtyAnutpalAdivyAvRttervacatvam / nanu yadi jAtiguNakriyAnibandhana eva viziSTavyavahAro na punarataDyAvRttinibandhano vilaunaM tarhi kAryatvanityatvAdiviziSTavyavahAreNetyata paah| anyatreti // abhede ca dharmadharmiNordUrAdUratayA grahaNe paTvapaTunau kutH| na ca puruSabhedena tathaivAnyasyotpAdaH, ekasya dairUpyAbhAvAt / na cAnyAnya evAsau, ekadezatayA tattvena pratisandhAnAt / na ca mA bhrAntA, bhinna dezasya tathAbhUtasya pratyAsaudatApyanupalambhAt / na ca nirAlamba eva tadapalambho vRkssaadideshprtiniymaanupptteH| zaGka0 Tau0 / dUSaNAntaramAha / abhede ceti / dUragrahaNe pATavaM alpaviSayatvaM adUragrahaNe ca pATavaM bahuviSayatvaM na sthAdityarthaH / manu tathotpAdAdeva te sthAtAmityata Aha / na ceti / evaM mati tadvastu dviruupmaapdytetyrthH| nanvanyaH paTugrahaNa viSayo'nyathApaTugrahaNaviSaya iti kuto vastudairUpyamityata Aha / For Private and Personal Use Only Page #748 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNaguNibhedabhagavAdaH / 731 na ceti / ya eva dUrAdRSTaH ma evAyaM vRkSa iti nikaTasthena pratyabhijJAnAdityarthaH / na ca seti / mA ekadezatA bhrAntA bhramaviSaya ityarthaH / pratyAmaudatopi puruSasya tatra bAdhAnavatArAba bhrAnte tyAha / bhinna dezasyeti / nanu taimirikakezopalambhavabirAlambana eva pavapaTugraha ityata prAha / na ceti / evaM mati vRkSAdimtadviSayatayA nolikhyatetyarthaH // bhagau* Tau. / kiJca dharmiNo yAvaddhamya tadA kathaM dharmajJAne matova kasyaciddharmasyAgrahaH kasyaciddharmasya graha ityAha / prabhede ceti / bahutaradharmagrAhakatvaM paTutvam, alpataratadvAhakatvamapaTutvam / paTsapaTajJAnabhedAt puruSabhedaH / tathaiveti / paTujAnapuruSApekSayA paTurapaTujAnapuruSApekSayA tvapaTurartha evopeyata ityarthaH / dvairUpyaM mithoviruddhadharmadvayam / nanu paTatvAdapaTurartho'nya eveti na doSa datyAzaya nirAkaroti / na cAnyeti / tattvenAbhedenetyarthaH / mA ekadezatA / tathAbhUtasyaikadezatvena pratyabhijJAyamAnasyetyarthaH / nirAlambanaH pAramArthikAviSayaH / pratiniyamaH pravRttiniyamaH pratItiniyamo vA // __raghu* Tau. / yatra jAtyAderasambhavastatra dUSaNAntaramAha / abhede ceni| dUratvenApaTugrahaNamadUratvena ca pttugrhnnm| bahutaradharmagrAhitvaM paTutvamalpadharmayAhitvaM cApaTutvam / dharmigrahe ca tadabhinnAnAM sarveSAmeva grahAttathAtvAsambhava ityarthaH / atha paTutvamapaTutvaM ca viSayadharmastAhitayA ca grahaNe paTutvApaTutvavyavahAraH, For Private and Personal Use Only Page #749 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 732 Atmatattvaviveke saTIka eka eva cArtho nedauyAMsaM puruSaM prati paTutvenotpadyata iti tena paTutvena grAhyate, davauyAMmaM prati cApaTutveneti tenApaTtvenetyAzaGkaya niraakroti| na ceti| dvairUpyaM viruddhobhyruup(v)tv(v)m| dharmadharmiNorabhede dharmigrAhiNApyekena paTatvamevAnyena cApaTa tvameva gRhyata ityevAmambaddhamityapi draSTavyam / anyAnya iti / ekaH paTurapaTuzcAnya ityarthaH / tattvena abhinatvena / mA ekadezatA / bhAntA bhramaviSayaH / evaM tanvamapi bhrAntamiti draSTavyam / tathAbhUtasya pdpttruupsy| nirAlambanaH mdnaalmbnH| tadupalambhaH paTutvApaTa tvopalambhaH / dezapratiniyamaH pratiniyatadezaviSayatvam / ayaM hi paTvAdipratyayo niyate hajAdau, nirAlambanastu zAzaviSANAdipratyayo na tatheti // na cAdhipatipratyayatvAttasyeti yuktam, anubhavAnAM taddezollekhAnanurodhAt, ullekhe vA sa evAlambanapratyayaH, tAvanmAtrAnubandhitvAdavalambanavyavahArasya / na ca dezo'stvAlambanaM na tu vRkSAdiriti sAmpratam, anupalabdhavizeSatayA dezadezinoravizeSAt / na ca davIyAMsopi vizeSAH sphurantyeva, na tu nizcIyanta iti yuktam, na hi yogavimalAJjanadhautadRSTaranyasya tArAvyUhagatayaH pratibhAntauti zakyaM pratipAdayitum / zaGka0 Tau / nanu vRkSAdidezapratiniyato'pyupalambhaH spaSTAspaSTarUpo'nAdivAsanAprabhava evetyata Aha / na cAdhipatauti / For Private and Personal Use Only Page #750 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gagANibhedabhaGgavAdaH / 733 adhipatiranAdivAmanA, yadadhaunA: sthalAdivikalyA yA pratyayaH kAraNaM yasyetyarthaH / vAmanAyA nirapekSAyAH kAraNatvAbhyagame tiprasaGga iti taduvodhako'nubhavo vAcyaH, ma ca na dezamullikhatauni tadahodhitA vAmanApi na tadallikhedityAha / anubhavAnAmiti / nirviknykaanaamityrthH| nanvananubhavenApi deza ullikhyatAmata Aha / unlekha iti / nahi middha eva vRkSAdirdezamtatra ca spaSTAmpaSTagrahaNaM ca middhamityarthaH / nanvanubhavaviSayapi vRkSAdiH kathaM mAlambana ityata Aha / tAvanmAtreti / nanu spaSTAspaSTagrahaNaviSayo na vRkSaH, kintu taddeza ityata Aha / na ceti| myaSTAspaSTagrahaNayoryathA dezini vRkSe virodhApAdakatvaM tathA deza bhUtalAdAvapi tadA syAttatrApi hi dUrAdyAvadvizeSAnupalambhasyA vizeSAdityarthaH / nana myaSTagrahaNaM nAstyeva yena virodha: syAt, kintu grahaNAni nirvikalpakAni marvatra spaSTAnyeva, mavikalpakaM tu sarvavizeSaviSayaM yatra notpadyate tadamparagrahaNamiSyata iti kuto virodha ityata Aha / na ca davauyAMma iti / yogavimalAcana dRSTiogo, tadanyo'mmadAdistasyApi tArAvyahasya davauyAMso gatayaH pratibhAntIti na zakyaM vakumato yadunaM dabIyAMsopi vizeSAH mpharanti na tu nizcauyanta iti, tanna yukramityarthaH // bhagau* Tau. / nanu kAraNIbhUtajJAnaviSayatayA vRkSAdidezasya pratiniyamaH myAdityata Aha / na ceti / adhipatipratyayatvaM nirvikalpakatvam / tvayA dezasya nirvikalpakaviSayatvaM For Private and Personal Use Only Page #751 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 737 Atmatattvaviveke saTauke nAgaukriyate, aGgIkAre vA ma eva pAramArthiko viSaya ityarthaH / tAvanmAtramullekhamAtram / na ceti / dezo bhUtalAdistatra pAramArthiko viSayo na tu pratiniyamaviSayo vRkSAdirityarthaH / dezadezinodharmadharmibhAvAdabhede yathA dUratvAddezasya vizeSA nopalabhyante tathA vRkSAderapauti vizeSo nAstItyAha / avizeSAditi / nanu dharmadharmiNorabhedo dharmigrahaNaM nirvikalpakarUpaM sarvadharmaviSayameva, mavikalpakaM tu bahanyavyAvRttiviSayatayA paTsapaTugrahaNarUpamityAzaGkAM nirAkaroti / na ceti / spharaNaM nirvikalpakam / nithayaH mavikalpakaH / nirvikalpakasya mavikalpakonneyatvAttadabhAve tatmattvamazakyanizcayamityarthaH // raghu0 TI0 / kAraNIbhUtasya nirvikalpakamya pratiniyataviSayakatvAt kAryabhUtasya savikalpakasyApi tathAtvaM na punaranAdivAmanAsamutthAnAM zazaviSANAdivikalpAnAmityAdyAzaya nirAkaroti / na ceti / svamamAnAkAragrahaNajanakatvaM viSayasyA''dhipatyam grahaNasya ca svasamAnAkAraviSayavyavasthApakatvam, anubhavasya kAdAcitkanaulAdyAkArAnyathAnupapattyA naulAdyAkAraviSayamiddheH, tathA ca tathA vidhasya tathAvidho vA pratyayo'dhipatipratyayaH / niyataviSayaM nirvikalpakam, tattvAt tadadhaunatvAt mavikalpakasya viSayaniyamopapatteH / adhipatirnirvikalpakaM pratyayaH kAraNAM yasya tatvAdityapi kazcit / For Private and Personal Use Only Page #752 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gunngunnibhedbhgvaadH| 735 niyatAkAramavikalpakajananasAmarthya nirvikalpakasyAdhipatyam, tathA ca tasya savikalpakajanakanirvikalpakasya tathAtvAt mavikalpake viSayapratiniyama ityarthaH ityanye / __ yadi nirvikalpaka vRkSAdidezamullikhet tadA tadanurunyAno vikalpopi vRkSAdiviSayakaH syAt / na ca bhavatAmapi (asato) vRkSAderavayavino nirvikalpakaviSayatvasya sambhavo'nyaviSayakAcca nirvikalpakAdanyaviSayakavikalpotpAde naulanirvikalpakAt pautamavikalpakotpAdapramaGga itykssrtaatpryaabhyaamaah| panubhavAnA miti| pAlambate viSayatAmAtreNAzrayate asantamarthamityAlambanapratyayaH savikalpakaM vijJAnam, tathA ca tasyaiva kuto vissyniymH| tAvanmAtraM shrmdgleikhmaatrm| zrAkare kacidiSayaubhUtAyAM prtautaavaalmbnprtyyvyvhaarH| dezo bhuutlaadiH| pAlambanaM vissyH| anuplbdheti| paTvapaTupratyayasya dezivaddezasyApi vizeSAnupalabyA davIyamo'paTurnedauyamazca tadupalabdhyA paTurnAnyathetyarthaH / sphuranti nirvikalpakena grAhyante / na tu nizcIyante na tu mavikalpakena viSayau kriyante // anizcayAnupapattezca / anubhUto hyAtmA na nizcIyata ityatra heturvAcyaH / vAsanAnudbhava iti cenna / niHzeSavizeSavantaM dharmiNamupalabhya vidUravarttinastadakhilasmaraNepi anubhvvyaapaaraanusaarinishcyaanudyaat| For Private and Personal Use Only Page #753 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 736 Atmatattvaviveka saTauke ___zaGka0 TI0 / kiJca nirvikalpakagTahItaH mavikalpakena na viSayau kriyata ityapyayuktamityAha / anizcayeti / nanu nirvikalpakAnantaraM yatra saMjAsmaraNaM bhavati tatra tadiziSTajJAnamutpadyate na tu sarvavetyAha / vAsaneti / anubhavavyApAreti / anubhavavyApAraH mAkSAttvam, tena nikaTe rahautamakala vizeSamya dharmiNo dUre'pi tadanubhavabalAt mAkSAtkAri jJAnaM sthAt, tvayA ca cakSuSaH prApya kAritvAnabhyupagamAt sAmayyantaramya sadbhAvAdityarthaH // bhagau* Tau0 / kiJca tadviSayakanirvikalpakamattve tatkAya mavikalpaka myAdevetyAha / anizcayeti / vAsaneti / maMskArasahakArirAhityarthaH / tadakhilammaraNa iti maMskArobodhadyotanArtham / yatrAsthAkhila vizeSamAraNAbhAvastatrApi tAvaddharmiviziSTadharmyanubhava eva saMskArobodhaka iti bhAvaH // raghu0 Tau. / iti hetuH ityatra hetuH / tadakhile ti / smayate'neneti smaraNaM, tadakhilagocaravAsanobodhepautyarthaH / anubhavasya vyApAro dharmo'SavizeSaviSayatvam, tadanusArau tadvAna // tathApi cAnubhavakalpanAyAM sarvaH sarvadA sarva jAnAti na tu nizcinotauti kiM na syAt / bhrAntivazAt tadiparItavizeSanizcaye'nubhUtavizeSAnizcaya iti cenn| anubhavavaiparItye nizcayasya sarvatrA For Private and Personal Use Only Page #754 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNagugiAbhedabhagavAdaH / 737 nAzvAsaprasaGgAt / yatra ca viparautasyApyanizcayastatra kA vArtA, yathA parAcaunai gairarvAcaunAnAM saMyogavibhAgayoriti / zaGka0 Tau0 / tathApauti / anizcitebhyartha ityarthaH / nanu rajatabhrameNAntarite krinirvikalpa ke ekrinizcayo na bhavati, tathA ca kuto'yaM niyamo yadanubhUtaM nizcIyata evetyAzaGkate / bhraantiiti| anubhveti| anubhavAnantaraM viparItanizcayazcettadA'nubhavamAtraprAmANyavAdinaH kvApi mamAzvAmo na syAt, zukrau tu nirvikalpakaM na bhavatyeva, kintu smRtarajatasya dharmondriyamantrikarSAviparItanizcaya evotpadyata iti bhAvaH / kiJca parabhAgA:gbhAgayoH saMyogavibhAgau pratyakSApratyavattitayA vAyavanaspati saMyogavibhAgavadapratyakSau tatrApi tvayA grahaNAmabhidhIyate, viparyayazca nAsti, tat kathaM na nizcIyata ityAha / yatra ceti // bhagau0 Tau0 / nanu tAvadvizeSavaddhaya'nubhavepi tadvirodhivizeSanizcayo bhramarUpastannizyapratibandhaka ityAha / bhrAnteti / bhrAntiratra tatkAraNaM vivakSitam / yadyanubhavavisambAdau nizcayamtadA marvatrAnubhave nAvAmastasya ma viklpkoneytvaadityaah| anubhaveti / yatra ceti / yatra viparItabhramastannizcayapratibandhako netyarthaH / yatheti / mayoga vibhAgau nAtiriktau, kintu dharmiNa utpAdavizeSAviti naye dharmiNo'nubhavena vizeSadarzanAviparautAnizcaye yatra nizcayamtatrokarautyabhAva ityarthaH // 93 For Private and Personal Use Only Page #755 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 738 www.kobatirth.org mAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir raghu * Tau0 / jAnAti anubhavati / bhrAntivazAt bhrAntijanakadoSavazAt / nanu nizciterthe yatra bAdhakamavatarati tacaiva nizcayasyAnubhavavaiparItyaM kalpyate na sarvatreti nAnAzvAso bhavatAmapi rajatabhramaSyArthavyabhicArAt sarvatrAnAzvAsaprasaGga ityata zrAha / yaca ceti / na ca niyataviSayAnAdivAsanAparipAkavazAstriyataviSayavikalpotpAda iti vAcyam / zravayavijAtyAdervAstavatvavyavasthApanAt / vikalpe'nubhUyamAne mAcAttve bAdhakAbhAvAt sarvAnubhavasiddhe ca guNaguNinorbhede na kiJcidapi bAdhakamiti // iti guNaguNibhedabhaGgavAdaH // For Private and Personal Use Only Page #756 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha anuplmbhvaadH| astu tarhi nairAzyam, anupalabdheriti cenna / sarvAdRSTazca sandehAt svAdRSTervyabhicArataH / dRzyatvavizeSaNAnnaivamiti cenn| tdsiddheH| paropagamasiddheradoSa iti cenna / svatantrasAdhanatvAt / yadi paraH mahasaiva naivamabhyupagacchet, nUnaM sAdhanamidaM mUrchat , yadi ca parAdRSTimavadhUya dRzyantamabhyupagacchet , evamapi sambhavet , na caivaM zakyam, tasya tadupahitarUpatvAditi sngkpH| vistaravasanto'kSaNikA itivadUhanIyaH / zaGka0 Tau0 / anupalambho veti yadAtmani bAdhakaM zaGkitaM tabirasyamnAha / astu tauti / zrAtmA nAsti, anupalabdheH, shshvissaannvdityrthH| atra sarvAnupalabdhimAdAya mandigdhAmiddhimAha / sarvati / puruSavizeSAnupalabdhimAdAya vyabhicAramAha / khAdRSTeriti / nanu yogyAnupallambhena pratyakSata evAtmAbhAvo gTahyata ityAzaGkhyAha / dRzyatveti / anumAnapace doSamAha / tdsiddheriti| tvayA''tmano dRzyatvAnabhyapagamAt, abhyupagame vA miLU na: samauhitamityarthaH / naiyAyikaistAvadRzyatvamaGgaukriyate, tathA ca For Private and Personal Use Only Page #757 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke kathaM tadamiddhirityAha / pareti / svatantreti / tarkaH parAbhyapagamAdhaunapravRttirna tu svtntr(maadhn)mnumaanmpautyrthH| nanu kuto vyavastheyamityAha / yadi ceti / 'mo'pi yAvat parAmiddhaH svayaM siddho vidhIyate / bhavettatra pratIkAraH svato'siddhe tu kA kriyA' // ityarthaH / mahameti svArasikAnabhyupagamavAraNAya, anyathA'pasiddhAntApatteH / mU.diti / svarUpAmiLU sthAdityarthaH / nanvanumAnamapi paramiddhena pravarttatAm, ko doSaH, tvadanabhyupagamastvapasiddhAntabhayAdeva vAdinA na karttavya ityata Aha / yadi ceti / paro'pi darzane mati dRzyatvamabhyupagacchet na tu tadantarepA dRzyatvamAtramityarthaH / tasyeti / dRzyatvasya darzanopahitatvAdityarthaH / vistara stviti / asanto'caNikAH kramayogapadyarahitatvAdityatrAzrayAsiddhirbAdho vA, tathA''tmA nAstyanupalabdherityatrApautyarthaH // bhagau0 TI0 / caturthamAtmani bAdhakaM dUSayitumupanyasyati / astu tauti / dehAdibhinno nAstyAtmA, anupalambhAdityarthaH / atra sarvacAnupalambho vivakSitaH khAnupalambho vaa| prAdye sarvatreti / yadyapyanapalambho jJAnamAtrAbhAvaH svarUpamanneva heturiti tatra sandehAbhidhAnaM na yukram, tathApyAtmA nAstyanupalambhAdityanenaiva zabdena jJAnamAtrAbhAve virodha iti bhaavH| anye sveti / tvadadRSTasthApi vastunaH mattvAdityarthaH / nanu na vyabhicAraH, yogyatayA khAnupalambhamya vishessnnvaadityaar| dRzyatveti / tvayA For Private and Personal Use Only Page #758 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 741 tasya dRzyatvAnabhyupagamAdabhyupagame siddha zrAtmatyata zrAha / tadamiddheriti / naiyAyikaistathA'bhyupagamAt paramiddhena dRzyatvaM svAnupalambhe vizeSaNamityAha / pareti / tarka ivAnumAnamapi paramiddhena na pravarttate, svato'siddhe tu kA kriyetyAha / svatantreti / nanvanumAnamapi paramiddhena pravartsyati vizeSAbhAvAdityata zrAha / yadi ceti / parAnumAnadUSaNArthaM yadi naiyAyiko na tathA'GgIkuryAt, tadedaM sAdhanaM na syAdityarthaH / yadi ceti / parairAtmano dRzyatvasvIkAre anupalambho nevyata iti tathA prasiddherevetyarthaH / tasyeti / dRzyasya dRTyupahitatvAdityarthaH / nanu zazazTaGgasyevAsatyAtyupasthitasya niSedhaH syAdityata Aha / vistarastviti / zramatkhyAte dUSitatvAttatrApi zaze zTaGgaM nAstIti niSidyate na tu zazazTaGgam, nAstyAtmA prajAtatvAt zazazTaGgavadityatrAzrayamiyamiddhibhyAM vyAghAtaH, pratiyogyaprasiddhyA zarIrAdAvapi dharmiNi taniSedho'zakya ityarthaH // raghu0 Tau0 / turauyaM bAdhakamAzaGkate / zrastu tati / anupalabdhirna jJAnamAtrAbhAvo nAstyAtmetyeva jJAnAt, parantu mAcAtkArAbhAvaH, tatrAha / marvAdRSTerityAdi / mandehAdityApAtataH, vyatireka eva ca vyaktaubhaviSyati / vyabhicArasvatau driyAnabhyupagamena zakyaparihAratvAnnodbhAvitaH / naivam na svAdRSTe - rvyabhicAraH / svatantreti / pramaGgo hi parAbhyupagamamiddhena hetunA pravarttate, parAbhyupagame'niSTaprasaJjanarUpatvAt, nAnumAnam, taduktam / For Private and Personal Use Only Page #759 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 742 Atmatattvaviveke saTauke yastu hetuH parAmiddhaH svataH middho'bhidhIyate / bhavettatra pratIkAraH svato'middhe tu kA kriyA' / iti / mopahAsamAha / yadi ceti / sahasA apasiddhAntabhayaviraheNa / yena yadRzyaM tadanyena tasyAdRSTiramattvamAdhikA tenaiva vaa| nAdyaH, vAdyadRzyasya prativAdibuddhyAdeH sattvopagamAt / dvitIye tu yena yadRzyaM nahaSTastatra matvAdasiddhirityAha / yadi ceti / etena yogyAnupalabyA taniSedha ityapi pratyakram / dRzyaM dRzyatvaviziSTam / taM prAtmAnam / tasya dRzyatvaviziSTasya / itivat ityaveva / yathA sthirasya dharmiNa: midyamiyo dhAzrayA-- middhibhyAM tatrAsattvamAdhanamazakyaM tathA''tmanyapauti / kiM nAsattvaM nAtyantAbhAvapratiyogitvam, middhamAdhanAt / nApi marvakAlAvachedena sarvadezavRttaratyantAbhAvasya pratiyogitvam, marvatra deza sarvasya kAlasyAvacchedakatvAsambhavAt, kvacidanyatrAyyaprasiddhaH, pramakhyAternirAmAt, zrAtmani middhasAdhanAca / nApi prAgabhAvadhvaMmapratiyogitvam, ghaTAdAvavivAdAt / aAtmani ca vItarAgajanmAdarzanAdityAdinA nyAyenAnAditvamiyA'nAdeca bhAvasya kAraNAbhAvAd dhvaMmAsambhavena bAdhAt, mAdhakavirahAcca, meyatvadravyatvAderaprayojakatvAt / nApi sattAyA jAtevirahaH, ghaTAdAvivAtmanyapi tatsAdhakasya pratyakSamya mambhavAt, tathAtvepi ca dharmiNo'napAyAt / ata eva na dezakAlasambandhavirahaH, tatmAdhakamAnabAdhitatvAt, sAdhakAbhAvAcca / ata eva na svarUpamattva virahaH, svarUpamiyamiDibhyAM vyaaghaataa| ata eva ca na prameyatvAbhAvaH, mAyApramiddhezca / For Private and Personal Use Only Page #760 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 743 nApi prameyatvavyApakArthakriyAviraheNa tadabhAvamAdhanam, tvayA kevalavyatirekiNo mAnatvAnabhyupagamAt, vyApteH pkssdhrmtaayaashcaasiddheH| asya ca jJAnasya prAmANya vyAghAto'prAmANya tu kuto'bhimata middhirityAdi svayamUhanauyam // " - athAtmasadbhAve kiM pramANam / pratyakSameva tAvat, ahamiti vikalpasya prANabhRnmAtrasiddhatvAt / na cAyamavastukaH sandigdhavastuko vA, azAndatvAdapratikSepAcca / na ca laiGgikaH, ananusaMhitaliGgasyApi svprtyyaat| na ca smRtiriyam, ananubhUte tdnupptteH| anAdivAsanAvazAdanAdirayamavastuko vikalpa ityapi na yuktam, naulAdivikalpasAdhAraNyAt / iha vAsanAmupAdAyAnAzvAse pramANAntarepi kaH samAzvAso yato naulAdivikalpeSu samAzvAsaH syAt / zaGka. TI. / nanu mAdhakabAdhakamAnAbhAvAdAtmani mandehaH syAdataH mAdhakamAha / pratyakSamiti / AgamAnumAnayorapi zrAtmani mattve pratyakSasyopajIvyatvAttadeva prathamamukram / nanu zazaviSANapratyayavadahamiti pratyayaH syAdityata Aha / na ceti / bauddhaiH shbdaadiviklpaanaamvstuktvaabhyupgmaadaah| azAbdatvAditi / mandigdhavastukatAyAmAha / apratikSepAditi / nAyaM sthANaritivavAhamiti pratikSepAbhAvAdityarthaH / na ca laiGgika For Private and Personal Use Only Page #761 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 744 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir iti / yadyapi laiGgikamapyamatkhyAtirUpameva tanmate. tathApi hetvantaramapyAha / ananumaMhiteti / nanvAdhunika vAsanAmUlAnubhavamapecate natvanAdirapautyAzaGkya nirAkaroti / anAdauti / tarhi naulAdyapi pAramArthikaM na myAdanAdivAmanAvazAdeva teSAmapi sphuraNamambhavAdityAha / naulAdIti / tadeva sphuTayati / iheti / zrAtmanautyarthaH // bhagau0 0 | zrAtmani bAdhakoddhArepi sAdhakaM vinA mandehaH syAdityAtmatattvasyAvivekastada vamya evetyAha / zratheti / yadyapyAtmani dAnumAne api mAne stastathApi tayoH pratyacopajIvakatvAt pratyakSameva mAnamAha / pratyakSamiti / * ca tadasiddhamityAha / zrahamitIti / nanvamannapyayaM vikalpaH zaviSANavikalpavada vastukastathAtvena sandigdho veti na mAnamityAzaGkAM niraakroti| na ceti / bauddhUnaye zabdAdivikalpA vyAvRttimAtraviSayatayA'laukaviSayA yathA'yaM tathetyarthaH / zrapratikSepAdabAdhAdityarthaH / nanu zAbdatvalaiGgikatvAbhAve'pyanAdivAsanAjanyatayA viSANavikalpava(tayA) damatkhyAtirUpaH syAdityAgaDUna nirAkaroti / anAdIti / zrayamahamiti vikalpa: yadi bAdhakAbhAve'pi tathA tadA naulAdivikalpAnAmapi vAsanAmAtrajanyatvasambhAvanayApi savastukatve kA pratyAzetyarthaH // For Private and Personal Use Only Page #762 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 745 ragha* Tau0 / pratyakSameveti / tatrAtmA na tAvatpratyakSato grAhyata iti bhASyaM punarApAtato vipratipanna prati ahamiti pratyakSaM zarIrAdibhinna zrAtmani pramANayituM na zakyata ityetatparam / zravastuko vastvananurodhI vyaavRttivissykH| tAdRzo hi vikalpaH zabdAmbiGgAtmAderanAdervA vAmanAtaH, na cAyaM tathetyAha / azAbdatvAdityAdinA / matyapi ca gAbdalAdau naavstuktvmbaadhaadityaah| apratikSepAditi / vinApi bAdhakamavastukatve naulAdivikalpAnAmapi tathAtvapramaGga iti bhAvaH / ananubhUta dati svamate, ajJAta iti paramate / ayaM ahamiti vikalpaH / vAsanAvikanyamantAnayoranAditvAnna bojAGkuravat kAryakAraNabhAvAmambhava iti bhAvaH / mandigdhavastukatvaM nirasyati / duheti / yadyAntare'hamiti vikalye rastvananurodhivAmanAsamutthatvasambhAvanayA mavastu katva sandehastadA bAhyamvapi nayanAdisamuttheSu vikalpeSu tayaiva tatsandehArakAcada pi vikalye bhavastu kavanirNayo na syAdityarthaH // tasmAdAsanAmAvavAdaM vihAyAgantukamapi kiJcit kAraNaM vAcyam, tacAptAnAptazabdau vA liGgatadAbhAsau vA pratyakSatadAbhAsau veti / tatra yathA prathamamadhyamaprakArAbhAvAnaulavikalpazcarama kalpamAlambate tathA'hamiti viklpopi| tavAyaM pratyakSapRSThabhAvitve sAkSAdeva savastukaH, tadAbhAse tu mUle'sya pAramparyAt svstuteti| 44 For Private and Personal Use Only Page #763 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveke saTIke ma. Tau. / tasmAditi / nausAdhupamavabhayAdityarthaH / prathamamadhyameti / pUrvadUSitatvAdityarthaH / caramamiti / pratyakSatadAbhAbhapakSamityarthaH / pratyakSAbhAsamUlatAyAmapi savastukatAmAha / tati / pAmiti vikalpasya nirvikalpakajanyatve naulAdivikalpavat mavastukatA, pratyakSAbhAmamUlatve tu paramparayA mUlabhUtaM pratyakSamabhyapeyaM pramApUrvakatvAdAropasyetyarthaH // bhagau* Tau / pratyakSAbhAsamUlakatve savasnukatvamupapAdayitumAha / tatreti / ahamiti / vikalyo yadi vastuviSayAvyavahitapUrvavartinirvikalpakasambaddho padi vA pratyakSAbhAmajanya - stathApi paramparayA pAropyarajatAdinirvikalpakapUrvakatvenobhayathApi savastukatvamastyevetyarthaH // raghu0 Tau. / pratyakSa nirvikalpakam / sAkSAt nirvikalpakAtirikravyavadhAnamantareNa / pratyakSAbhAsamUlakatvepi bhavastukatvaM vyavasthApayati / tadAbhAsa iti / pAramparyAdvastuviSayakanirvikalpakapRSThabhAvima vikalpakaprabhavavAsanAprabhavasmRtijanyatvAt // na ca bAhyapratyakSanihattAveva vikalpasyApi tthaatvprmnggaat| tatra svasamvedanaM mulamihApi mAnasapratyakSamiti na kshcivishessH| For Private and Personal Use Only Page #764 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 747 zaGka0 TI0 / nanu yadyAtmAsti tadA nautAdivaddahirindriyavedyaM syAdityata shraah| na ceti / nanu buddhiH svayameva khammina pramANAM na tvAtmA tathA, tasya jaDatvAdityata Aha / tatreti / mAnama miti / vedanamityanuSajyate / tathA ca mAnasapratyakSamiddha evAtmetyarthaH // bhagau* Tau* / nanu pratyakSasya bahiHkaraNajanyatvadarzanAcAca ca tadabhAvAnna pratyakSatvamiti vAmanAprabhavatvameva sthAdityata Aha / na ceti / yathA'nyamya svaprakAzyakatvepi buddhistvanmate svaprakAzA yathAnuvyavamAyo'ntaHkaraNajanyastathA''tmapratyakSamapautyarthaH // raghu * Tau / bA bahirindriyajaM pratyakSaM nirvikalpakam / nirmalatvam mUlabhUtavastuzUnyatvam / buddhauti / upalakSaNaM cedam / sukhAdivikalpAnAmapi mAnamapratyakSamUlakAnAmavastukatvapramaGgo draSTavyaH / mAdhitaM ca sukhAdaunAM jJAnAtirikatvamAkare // zarIrAdivastuko bhaviSyatIti cenna, nirupaadhishrorendriybuddhittsmudaayaalmbntve'tiprsnggaat| svasambandhizarorAdAvayaM syAditi vAcyam, tatra kaH svArtha iti vcnauym| ananyatvaM svatvaM sarvabhAvAnAm, tathA ca yadA tenaiva tadanubhUyate tadA pratyetuH pratyetavyAdavyatirekAdahamiti syAt / ata eva For Private and Personal Use Only Page #765 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 mAtmatattvaviveke saTIka ghaTAdayo na kadAcidananyAnubhavitakA iti na kadApyahamAspadamiti cet, evaM tarhi tvanmatepyahaM pratyayaH zarIrAdAvAroparUpa eva, tataH pratyeturanyatvAt / zaGka0 Tau / nanvayamA pratyayaH zarIra eva sthaulyAdimAmAnAdhikarapayenA intvagrahAdityAgate / zaraureti / evaM mati caitrazarorepi maitrasyAhaM pratyayaH syaaditi| svamambandhinautyantarbhAvya prtyyshngkaamaah| nirUpAdhauti / buddhicaitanikatatmamudAyacaitanikavAdinAvapi tulyanyAyena pratyAkhyAtuM tadantarbhAvena zakSitam / taceti / svapadenAtmaiva vAcyaH, tathA ca middhaM naH samauhita miti bhAvaH / ananyatvaM anyonyAbhAvAtyantAbhAvavattvamityarthaH / evaM mati sa evAtipramaGga ityata Aha / tathA ceti / pratyetA yatra pratyetavyamta trAhamiti pratyaya iti nAtipramaGga ityarthaH / buddhicaitanikaM pratyAha / evaM tauti / zarIrAdeH pratipattabhinnatvAdityarthaH // bhagau0 TI0 / atipramaGgAditi / caitrasyApi maitrazarore'hamiti dhauH sthAdityarthaH / tatreti / prAtmAnaM vihAyeti zeSaH / ananyatvamiti / yadanyonyAbhAvAtyantAbhAvavattvaM yasya tattvaM svatvamityarthaH / tadeti / pratIterevAzrayo yadA pratIyate tadA'hamiti vyavahArastavetyarthaH / budyAtmatAvAdinaM pratyAha / evantauti // For Private and Personal Use Only Page #766 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 746 raghu 0 Tau 0 0 / kaH svArtha iti / yasyAtmanaH sambandhi yaccharauraM tasya tatrAhaM gaura ityAdikaH pratyaya iti niyamo nAtirikrAtmasadbhAvaM vinetyarthaH / yathA bhavatAM svasminnAtmani zrahaM jAne zra sukhotyAdikA buddhistathA'smAkamapi svasminneva zaraure setyAzaGkate / zramanyatvamiti / yathAzrutamananyatvaM sAdhAraNamatastadvivecayati / tathA cetyAdinA / naiyAyikAdInAM mAmAnyato'hantvamAtmatvameva tattadahantvaM tu tattadAtmatvam, svAzraya eva ca pratau terahamAspadam tacAsvaprakAze svAzrayatvaM svarUpamaniyAmakaM svaprakAze tu jJAyamAnamapIti mantavyam / tataH pratyeturiti / zrahaM pratyayo hi yadi mAcAdviSayasamuttho yadi vA viSayasavikalpaka pRSThabhAvau ubhayathApi pUrvabhAvinaM viSayamapekSate, na ca bhavatAM tasya kSaNikasyodaucyapratyayAzrayatvam, nApi tadupAdAnatvam, atyanta vimadRzasyAprakRtezca bhavatAmupAdAnatvAsambhavAditi / na ca pratItyAzrayatvopAdAnatvAbhyAmanyat pratyetatvaM nAmeti // est mukhya eveti cenna / tasyAH kriyAtvenAnubhUyamAnAyA bhinnasya kartturahaM cchinanautivat ahaM jAnAmItyanubhavAt / naulAdipratyetavyAkAravat pratipattyAkAropi pratipatterevAyamAtmA tathA bhAsata iti cet, tarhi pratyetavyapratipattyAkArayostulyayogakSematvAt siddhaM naH samauhitam / astu svopAdAnamAtramiti cenna / tatpratibhAsane tadAkArasyApi pratibhAsa For Private and Personal Use Only Page #767 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke prasaGgAt, AkAramantareNAkAriNo'navabhAsAt / pravRttisantAnAnyo buddhisantAnaH pratipattA, vayaM tamAlayavijJAnamAcakSmaha iti cet, astu tarhi pravRttivijJAnopAdAnamanAdinidhanaH prtipttaa| sa kiM santanyamAnajJAnarUpastaviparIto veti cintA'vaziSyate, niHzeSitA cAsau praagiti| zaGka0 Tau. / buddhistatropAdhirityAha / buddhAviti / ahavAdhikaraNe kriyAtvena bhAsamAnA buddhi haGkArAspadaM bhavitumahatotyAha / tasyA iti / nanu yathA naulAdibuddhau naulAdirAkArastathA pratipatterAkAro'hantvaM pratipattau bhAsata iti shngkte| naulAdauti / evaM yathA naulAdiH pratautibhinnastathA pratipattApi pratipattibhinna eva tasyAkArastaca bhAmata iti siddhaM naH mamohitamityAha / tauti / nanvahamAkArAyAH pratipatteryA pratipattirUpAdAnabhUtA maivAhantvena bhAmata ityAha / asviti / svopAdAnamAtramahaM pratyayaviSaya iti zeSaH / khopAdAnaM hi naulAdivijJAnaM yadi tadA tadullikhavijJAnaM naulAdyayalikhet, tathA ca kAhaM pratyaya ityAha / tatpratibhAmana iti / prAkAreti / pravRttivijJAnAkAro naulAdistamantareNAkAriNa upAdAnasya naulAdivijJAnasthAnavabhAsanAdityarthaH / prAlayavijJAnamupAdAnapadenocyate tasya cAhatvamAtramAkAra dUti na naulAdibhAnaprasaGga ityAha / pravRttIti / anAdinidhana iti / santAnAbhiprAyam / prAgeveti / kSaNabhaGgaprakaraNa evetyarthaH // For Private and Personal Use Only Page #768 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 751 bhagau* Tau0 / na jJAnAtmakatvamahamarthasya jJAna kriyAkartatvena tasyAnubhUyamAnatayA tato bhedAdityAha / tasyA iti / nanu yathA naulAdibuddhau naulAdyAkAratvaM tathA jJAnarUpasyaivAtmano'hamiti dhauviSayatvam iti na jAnabhinnAtmamiddhirityAha / asviti / tabahamiti jJAne tapAdAnanaulAdipravRttivijJAnaviSayetipratipattau pratipattAkAratvaM bhAmata ityAha / naulAdauti / tAvatApi nauzAdivatvajanya jJAnabhinna prAtmA siddha evetyaah| tnoti / nanvayaM yasyA buddheryadapAdAnaM sa evAtmA pravRttivijJAna bhivaniviSayAnAdyanantaH pratipattA siddha eva, sthairya paraM vipratipattistaca mAdhitamevetyAha / asviti / yadyapyAlayavijJAnasya caNikatvAbAnAdinidhanatvam, tathApi pratipattatAvacchedakarUpavahitaH kAlo nAstauti bhAvaH / prAgeveti / kSaNabhaGganirAsenetyarthaH // raghu0 ttau0| mukhyo ythaarthH| maiva buddhiH pratipattrau tatpUrvabhAvibudhantaraM vA / tadapi naulAdyAkAraM svamAtramAkSikaM vA / zrAdye tasyA ityAdi / svasya svAzrayatvaskhopAdAnatvayorasambhavAdityarthaH / antarA vijJAnavAdau pratyavatiSThate / naulAdauti / tathA cAhamAkAropi jJAnasvarUpameveti nAtirikAtmamiddhiriti bhAvaH / siddhaM jJAnAtirikraviSayavyavasthApanAt / dvitIyaM prayate / asvityAdi / prahamAspadamiti zeSaH / upAdAnaM majAtIvaM kAraNaM budhantaram / mAtrapadena vijAtIyaM mamavAyikAraNamatirikramAtmAnaM vyavachinatti / zrAkAramiti / tavA For Private and Personal Use Only Page #769 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 752 Atmatattvaviveke saTIke kArAkAriNorabhedAt asmAkaM tu viSayaviziSTasyaiva vyavasAyasyAnuvyavamAye bhAsanAt / hatauyaM shkte| pravRttauti / pratipattA pratipatterupAdAnam / asvityAdi / upAdAnaM pareSAM majAtIyaM kAraNamasmAkaM mamavAyi / anAdinidhanaH samAnakAlaunAnekAvRttimarvakAlasambandhitAvacchedakarUpavAn / tacca rUpaM pareSAM tatmatAnatvam, asmAkaM tu tattadAtmatvam / pratipattA ahamAspadaM pratipattyAzrayo vA / prAgeva kSaNabhaGgabhaGgena // kaH punaratra nyaayH| pratisandhAnam / tathyamidamityasiddhamatathyaJca viruddham aviziSTamanaikAntikamiti cenna / hetvarthAnavabodhAt / nahi pratyabhijJAnamAtramatra vivakSitam / tat kiM kAryakAraNayorekasantAnapratiniyamaH / so'pi viruddha iti cet ! eSo'pi na vivakSito naH / kastahi! pUrvAparadhiyAmekakartRtayA vinizcayaH / eSo'pi tAsAmupAdAnopAdeyabhAvenA'pyupapadyata iti cenna / sthairyasthitau tadabhAvAt / kSaNikatve'pi naikajAtIyatve sati tdtpttirevopaadaanopaadeybhaavH| ziSyAcAryadhiyAmapi tathAbhAvaprasaGgAt / zaGka0 TI0 / atreti / sthirAtmanautyarthaH / nyAyarucimpratyattaramAha / pratisandhAnamiti / vastutaH pratyakSameva pratisandhAnaM svarya pramANAM, kathAyAntu pratyakSamapyanumAnacchAyayaiva prayokravyam, For Private and Personal Use Only Page #770 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 753 tathA ca prayogaH ahamiti pratyayAlambanaM sthiraM tATa pyeNa pratyabhijJAyamAnatvAt ghaTAdivat / pramArUpaM pratyabhijJAna svarUpA miLU, bhramarUpaM ceviruddhaM, pratyabhijJAnamAtrantu jAtyAdipratyabhijJAne'nekAnti kamityAha / tathyamiti / kAryati / kAryakAraNayoranubhavammaraNayore kasantAnaniyamaH mantAnAntare tadanupapatterityarthaH / mo'pauti / kAryakAraNasantAnasya bhedaniyatatvAdityarthaH / zrAzayamuddATayati ! pUrvAparadhiyAmiti / yo'haM rUpamadrAkSaM so'haM sparza spagAmi yo'haM ghaTamanvabhavaM mo'haM taM smarAmi iti pratyabhijJAnamanekakarDa kAyAvartamAnamekakarTa katAyAM vizrAmyatItyarthaH / pUrva pratyabhijAyamAnatvaM sthairya'nvayaprAdhAnyeneva gatimitya virodhH| anyathA middhimAha / esso'pauti| dhiyAmupAdAnopAdeyabhAvavyatirekaprayuktaH caitramaitrayoH pratisandhAnavyatireko nekakarTa kavyatirekaprayukta ityarthaH / tadabhAvAditi / dhiyAmupAdAnopAdeyabhAvAbhAvAdityarthaH / abhyapagamavAdenAha / kSaNikatve'pauti / mAjAtye mati kAryakAraNabhAva evopAdAnopAdeyabhAvalakSaNaM tacca dhiyAmamtyevetyarthaH / atrAtivyAptimAha / neke ti| na ca sAkSAtkAraNatvaM vivakSitamiha tu vacanAdidvArA taditi vAcyam / smRtyanubhavayostadabhAvAt // --- -- bhagau , Tau / yadyapi kathAdaNAyAM pratyakSamapyanumAna cchAyayeva prayojaka miti mamayaH tathA'pi nyAyAntaramAha prati 95 For Private and Personal Use Only Page #771 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 754 Atmatattvaviveke mauke sandhAnamiti / ma evAhamiti pratyabhijJAnaM jJAturabhedamAdhakamiti bhAvaH / tathyamiti / yathArthaM pratyabhijJAnamasiddhamayathArtha bhedaparyavasAyitvenAbheda viruddhaM tanmAtraM ca jvAlAdAvanaikAntikamityarthaH / kAryakAraNayoH pUrvAparapratyayayorityarthaH / so'pauti / tasya bheda evopapatterityarthaH / pUrvati / yo'haM rUpamupalabdhavAna mo'haM spazAmauti pUrvAparayorekakarTakatAmAkSAtkAro'nekakarDakAyAvRtta ekakarTakatvaM sAdhayati / tathA hyantimabuddhiH pUrvabuddayapAdAnopAdeyA tAvatkAle sthAyikarTakA vA ekakalakatayA pratyakSaviSayadhItvAditi vyatirekautyarthaH / nanu tathA pratimandhAnavyatireke kAryakAraNabhAvAbhAva upAdhirataH pratimandhAne kAryakAraNabhAva: prayojaka ityanvaye'nyathAmiddhiH, karTabhede'pi vilakSaNotpAdabhrameNaiva pratimandhAnarUpotpAdAdityAha / eSo'pauti / myairyapane bhAmanaM miyo nopAdAnopAdeyabhAva ityAha / sthairyati / nanu majAtoyakAraNasyaivopAdAnatvAduddhonAM tathAtve na virodha datyAha / kSaNikatve'pauti / yadi kAryakAraNabhAvaH mAkSAdivacitastadA mAmAdyantaritabuddhInAM pratisandhAnaM na syAditi parasparayA ma vAcyastabAha / ziyyeti / ziSyAcAryabuddhyorapi jAnavivakSAprayatnasyAnAbhighAtazabdotpattikameNa paramparayA kAryakAraNabhAvAdityarthaH / etaccopalakSaNam / kAryakAraNabhAve'pyanantavyavahitavizeSaNajJAnajanyaviziSTabaddhau pratimandAnAbhAva ityapi mantavyam / yadyapyupAdheratipramakatve'pi mAdhyavyApakatvamakSatameva For Private and Personal Use Only Page #772 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / tathApyanvaya upAdhau mAdhyamiDipramaGgo vyatire ke tu mAdhyAvyApakalla apratimandhAne kAryakAraNabhAvAbhAvamyAvyApakatvAt // ragha0 Tau / sthA detat miyata kSaNabhaGgo mA vA maitmot sthira: punarAtmA kutaH middha iti pRcchti| kaH punariti / yadyapi ma evAhamiti pratyabhijJAnaM sthairya pratyakSameva pramANaM, vinA bAdhaka dhiyAmautsargikasya prAmANyamyApavaditumazakyatvAt, tathA'pyanumAnamudrayA tamya gamakatve doSamAzaGkate / tathyamityAdi / tathyaM yathArtham / viruddham / amedabhramasya bhedavyAptatvAt / aviziSTaM pratyabhijJAnamAmAnyam / anekAntika jnyaanaadau| ttkimityaadi| kiM vitarke / vivakSita iti vipariNatena poSe'nvayaH ! kAryakAra pAyoH smaraNAnubhavayoH / mo'pi viruddhaH santAnasya bhedavyAptatvAt / pUrveti / yo'haM ghaTamadrAcaM mo'hamidAnauM taM smarAmau ti pUrvApara ghiyAmekAzrayatvanizcaya ityrthH| navayaM nizcayo nizcetuH pUrvAparakAlAvasthAyitve hetuH pUrvAparapratyayavatorabhede vA. pAye jAnamAtramya gamakatve zeSavaiyarthaM, dvitIye tu bhramamAdhAraNo'yaM vyabhicArI, pramArU pastvamiddhaH, mAkSAtkAro'pi caupanayikojAlaukikazcAne kAntaH sarvANa laukikastvamiddhaH iti| mevam / parapratautiH pUrvapratItyAzrayAzritA pUrvapratItyAzraye mAkSA skriyamANatvAt pUrvapratautivadityarthAt / na cedamamiddhaM yo'hamadrAnaM mo'haM mpayAmi yo'hama spA mo'haM smarAmauti pUrvapratItyAzraye (1) bhaMdA na yatatvAditi 2 pa. pA0 | 12) pareSAmasiiyApikaM cayadhikamAThaH 3 10 dRzya te / For Private and Personal Use Only Page #773 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 75 www.kobatirth.org Atmatattvaviveke saTIka Acharya Shri Kailassagarsuri Gyanmandir parapratyayavattvagrahaNAt / mAcAtkArazca laukiko grAhyaH / yo'haM ghaTamadrAcaM mo'haM spRzAmauti pratisandhAnaM kartabhede'nupapadyamAnaM pUrvApara pratautyorekakartRkatvaM vyavasthApayati pratyetavyAdananyasyaiva pratyeturahamAspadatvAt nahi bhavati caitro'haM yamadrAkSaM maico'haM taM spRzAmIti punarAkaracchAyAvAhI panthAH / pUrvApara pratautimatorabhedapratisandhAnaM tayorabhedamAdhakaM viruddhadharmasaMsargavirahiviSayatvaM ca vizeSaNaM granthakadeva dAsyatItyapi kecit / yA pratisandhAnena pratimandhAnaprayojakaM smaraNamabhihitam / zranyadRSTasyAnyena smaraNe'tiprasaGgAt, yaduktaM "nAnyadRSTaM smaratyanya iti / na caivamathavetyAdinA vacyamANAbheda iti vAcyam / dRhAnubhavasya svAzraye smRtijanakatvAt sthirAtmasAdhanaM, tatra ca saMskArasya tathAtvAttaditi bhedAt / " santanyamAne'pyAtmani eka santAnAntaHpAtitvanibandhano'hamAropaH prAcaune pratyetari tadabhedAropazcArvAcIne, tatra codIcyajJAnavattvaM gRhyate ityasiddho hetuH vAsanAparaupAkaprabhavaJca smaraNamanubhavitamantAna niyatamityAzaGkate / eSo'pIti / vyatirekiNA pratimandhAnenaikakartRkatve sAdhye vyatireke upAdAnopAdeyabhAvasyopAdheH sambhavAt mandigdhavyatirekitvamityAzaGketyAkare TIkAkRtaH / atra ca ekamantAnAntaHpAtinAM jJAnAnAM satyapyupAdAnopAdeyabhAve prAyazo na pratisandhAnamiti sAdhyAvyApakatvamagra eva vyaktIkariSyata iti hRdayam / For Private and Personal Use Only Page #774 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 75.0 svaryeti / syaryavAdinAM sthiradravyasyopAdAnatvAt / cANakatva'pi / caNikavAdimate'pi / tadutpattiH tasmAdutpattiH kAryakAraNabhAvaH, sA cet mAcAdvivacitA, tadA antaritayoH mAna nikyora tathAbhAvAdapratisandhAnApattiH, atha paramparAmA dhAraNI tatrAha / ziSyeti / tathA ca tatrApi kadAcit pratimanvA syAt vivakSAdInAM vyavadhAyakatve mAntAnikAnAmapi tathAtva ke na vAraNIyam / bhedAgrahe matauti cenna / prakRte'pi tadabhAvAta / zarIrabhedAgrahastAvadastauti cenna / bhinnajanmajJAnAvyApteH / anupalabdha pitRkeNApi bAlenAtipramaGgAt / ghaTakapAlakSaNayoratathAbhAvaprasaGgAcca / ekAdhAratayA niyama iti cenna / tasya vAstavasya kSaNikatvapakSe'pi viSamamamayAnAM kSaNAnAmabhAvAt, kAlpanikatya tvatipramaJjakatvAt / zaraurabuDyorapi samAnadezatAbhimAnAt / zaGka0 Tau0 / prakRte iti / naulapItAdidhiyAM bhedeneva grahAdityarthaH / ekabuddhimantA ne zaraurabhedAgraho 'sti na tu ziSyAcAryabuddhimantAna iti na tatropAdAnopAdeyabhAva ityAha / zarauMre ti bhinneti / tatra jAtimmaratvAnurodhenopAdAnopAdeyabhAvastvayAGgI kriyate na tu zarIrabhedAgraha ityavyAptirityarthaH / doSAntaramAha (2) tathA niyama iti 2 pu0 pA0 For Private and Personal Use Only Page #775 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 750 Atmatattvaviveke saTIke anupalabdheti / tatra zarIrabhedAgraho'sti napAdAnopAdeyabhAvaH, tathAve vA pitranubhRtasya putreNa smaraNaprasaGga ityarthaH / ghaTeti / tadutpattAvapi mAjAtyAbhAvAt upAdAnopAdeyabhAvAbhAvaprasaGga ityarthaH / bAlyayauvanabhedena svAraurabhedagraho'styeveti tatropAdAnopAdeyabhAvAbhAvAtpratimandhAnaM na syAdityapi draSTavyam / ghaTakapAlayoH khabuyozcaikAdhAratvAt kAryakAraNabhAve satyapAdAnopAdeyabhAva ityAha / eketi / ghaTakapAlayorvAstavaikAdhAratA na dezakatA, na kAlakatA, ghaTakAle ca kapAlanAzAdezakAlayozca kSaNikatvena bhinnatvAdityarthaH / kAlpanikamyeti / tanta ghaTayo: kapAlapaTayozca kadAcidekAdhAratAbhramamambhavAdityarthaH / atiprasaGgamevAha / paroreti / bhagau0 TI0 / nanvabhedAgrahaviziSTasya tasyevopAdhitvaM tena buyorbhadagrahe kAryakAraNabhAve'pi ziSyAcAryabuyorna pratimandhAna mityAha / bhedAgraha iti / yo'hamadrAkSaM mo'haM mpazAmauti cAkSuSaspArzanabuyorbhedasya pratimandhAnamyale'pi grahAnnaimityAha / prakRte iti / buddhitvena tu bhedAgrahaH ziSyAcAryabujhyora pyamtauti bhAvaH / zarIreti / ziSyAcAryayostu zaraurabheTagraha evetyarthaH / upasthitena zarorepA bhedAgraho'nupasthitena vA / prAdye bhinneti / janmAntara zarIrasyAnupasthitena pratimandhAne bAlamyeSThamAdhanatAnamityabhAvAdAdyapravRttirna syaadityrthH| anye'nuplbdheti| parasya For Private and Personal Use Only Page #776 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 75 vA kAraNa piTa zaraureNAnupasthitena bAlasya bhedAgraho'styeveti piTabuddhipratimandhAnApattirityarthaH / na ca bhedAgrahamAtra niyAmaka liGgAdinA zaraurabhedagrahe'pi pratimandhAnAditi bhAvaH / na vA sajAtIyaM kAraNamityapAdAnakAraNamativyApakatvA dityaah| ghtteti| eketi| upAdAnopAdeyatvabhAva ityanuSajyate / tsyeti| upAdAnopAdeyayoH mamamamayatvAbhAvAdityarthaH / atipramaGgamevAha / zaroreti / raghu0 TI0 / upAdAnopAdeyabhAvamAtra na niyAmakamapi tu bhedAgrahaviziSTaH bha ityAzaGkate / bhedAgraha iti| bhedAgrahaH ki pUrvApara jAnayoruta tadatoH tatrANyAlayavijJAnayorjAnAvacchedakazarIrayorvA, zrAdya prakRte'pauti / pUrvApara jAnayorbhadasyAkalanAt / na dvitIyaH / zivyAcAryoyasthale'pi tatmattvAt / hatauyaM zaGkate / zaroreti / tatrApi vyaktibhedasyAgraho vaijAtyamya vA, dvitIye'pi vastuto vaijAtyasya vaijAtyatvena vaa| naadyH| bAlyAdibhedena bhede pratimandhAnAt / dvitIye bhiveti / smaraNapratisandhAnamadhikRtya cedam, tathA ca prAgbhavIyazarauravaijAtyamya caitratvAderaihika zarIra grahaNAt pUrvajanmAnubhUtamyeSTamAdhanatAdeH smaraNaM na syAdityarthaH / hatIye'nupalabdheti / pituranupasthityA tabejAtyatvasyAgrahAditi / piTajJAnasyApi paramparayA zarIradvArA putrajJAnanimittatvAdekakarTakatvanizcayarUpapratimandhAnapakSe'paudaM draSTavyam / (1) bhedasya grahe'pi iti 2 pu0 pA0 / For Private and Personal Use Only Page #777 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 760 Atmatattvaviveke saTIke __ kecittu jAtismaramya prAgjanmAnubhUtapratimandhAnaM bhavadbhirapyupeyate tantra syAdityartha ityAhuH / __ anye tu upasthitAccharaurAdabhedasyAgraho'nupasthitAdapi vA, zrAdye bhinneti / dvitIye'nupalabdhatItyAhuH / lakSaNe'vyA ptimnnyaai| ghtteti| eketi / niyama upAdAnopAdeyabhAvasya / ekAdhAratve mati kAryakAraNabhAva evopAdAnopAdeyabhAva ityrthH| tmyeti| tsy-ekmyaadhaarmy(1|| AdhArasthApi caNikatvena bhinnakAlayonaika dezAtvaM, tunyakAlayozca na kAryakAraNabhAva ityrthH| zaraureti / zarIrAvayare zarIrabuDyAdyorabhimAnAdityarthaH / yaddA eketi| ekasya kAraNamyAdhAratayA niyama upAdAnatva sya, tathArAdhArAdheyayojanakajanyabhAva ityekamanyacca prAgata lakSaNa miti bhAvaH / tamya / janakajanyayorAdhArAdheyabhAvasya / itthaJcAye samAnadezatAmA deNyayorAdhArAdheyabhAvaparatvam / etena"abhrAntasamataikAvamAyaH prakRtivikriye / tatau hetuphalasyopAdAnopAdeyalakSaNam" / iti nirastam / zaGka0 ttau.| abhrAnteti / hetu phalnasya tato mantAviti dvymupaadaanopaadeylkssnnm| kintadityAha / abhrAnta: mamata yA (1) ekAdhAramyeti 2 50 pA0 / For Private and Personal Use Only Page #778 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 761 ekAvasAya: ekAkArAvasAya: sabhAgasantAnopAdAnopAdeyalakSaNaM, visabhAgasantAne tu prakRtivikArabhAva ityarthaH / bhagau . Tau / eteneti / avyApakatvenAtivyApakatvena ca / hetuphalabhAvasya, tatau mantatau / tathAca kAryabhAve matyabhrAntaH mamatayA mAdRzya naikAvamAyaH tatsadRza jJAnamekatvajJAnaM veti sabhAge lakSaNaM, vimabhAge tu prakRtivikriye, prakRtivikArabhAvaH / atra kAryakAraNayoH mAmye'pyekatvAvamAyasyAbhrAntatvamamambhavatIti marvAvyAptiH, ekatvAvamAyamAtramativyApakaM mitho lakSyAvRttitvenAnanugatatvenetyarthaH / raghu * Tau / etena / ghaTakapAlAdyavyApakatvena(1), lakSaNayo parasparAkrAntAvyApakatvena vaa| acAnteti / hetuphalamya kAraNakAryamya / nato mnttau| abhrAntayA mamatayA mAjAtyena ekAvabhAyaH ekatvAvamAya: kAryakAraNabhAve mati ekatvAvamAnimitta mAjAtyaM tena ghaTamantAnayordaNDaghaTayozca nAtiprasaGgaH / prakRtivikriye prakRtivikArabhAvaH / antyaM vimabhAge mantAne, mabhAge cAdyaM lakSaNam / (2)puccAtyuJjotpatterupagamAnirantarotpanna yonaulasantAnayoH parasparopAdAnopAdeyabhAvapramaGgo nibandhe darNitaH / (1) kapAlAdyavyApakatveneti 2 pu0 pA0 / (2) tatra ca puJjAtpaJjotyatteriti 2 pu0 pA0 / For Private and Personal Use Only Page #779 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 762 Atmatattvaviveke saTauke kASThasya tu (1)prakRtervitiraGgAra iti kuto nizcitaM bhavatA, yAvatA vaherevA'yaM vikAraH kiM na syAt ! vahnisambandhikASThAdeva tadatyatteriti cenna / kASThasambandhena vahereva tadatyattirityapi kiM na kalpyeta / pArthivaM pArthivopAdAnakamiti nizcayAditi cet ! kuta etat / sabhAgeSu (2 svakSaNeSu tathAdarzanAditi cet ! etadapi kutaH ! abhrAntasamataikAvasAyAditi cet ! atha keyaM samatA nAma ! yadi sAjAtyam ! sAdezyaM vA ! tat praanirstm| ekasantAnatvaJcettadapi tadatpattimAtraJcat ! nimittanaimittikayorapi tthaabhaavprsnggH(3)| upAdAnopAdeyabhAvazcet ! kathaM tenaiva tadyavasthApyeta / jJAneSu tatpratisandhAnamevopAdAnopAdeyalakSaNamiti cenna / aatmaashryprsnggaat| zaGka0 Tau. / atrAnanugame matyeva vimabhAgamantAne lakSaNasya durvgmtvmaah| kASThamyeti / pArthivamiti / sajAtIyamevopAdAnakAraNaM tathA ca kASThAGgArayoH mAjAtyaM, na tu vayaGgArayorityarthaH / kuta etaditi / mAjAtyaM tattvamiti kuta ityarthaH / sabhAgamatAne tAvadapAdAnopAdeyabhAvaM prati mAjAtyameva tantramato vimabhAgasantAne'pi tadeva tantraM kalpanauyamityarthaH / etadapauti / (1) ceti daudhitisaMmataH pAThaH / (2) lakSaNegha iti 2 pu0 pA0 / (3) prasaGgAt iti 2 pu0 pA0 / For Private and Personal Use Only Page #780 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 763 mabhAgasantAne'pi mAjAtyametadapi kuta ityarthaH / pradhAnteti / ghaTo'yaM ghaTo'yamiti yatsamatayA ekAvasAyo'nugatAvamAyastenAtra mAjAtyaM nizcitamityarthaH / mamataiva durnirUpetyAha / atheti / mAjAtyaJcettadA''tmAzrayaH mAjAtyenaiva mAjAtyanirUpaNAt, sAdezyacet tadA ekAdhAratAkhaNDanenaiva nirastetyarthaH / nanvekamantAnatvameva mAjAtyaM tacca mabhAgavisabhAgayostulyamityAha / eketi / nimitteti / pucAt puJjotpattistathA ca pUrvarUpasya rUpaM pratyapAdAnatvaM rama prati nimittatvamiti tvadabhyupagamarItyA rUpasyApi ramaM pratyapAdAnatvaM sthAdityarthaH / tadutpattizabdenopAdAnopAdeyabhAva eva vivakSita ityato nAtiprasaGga ityata Aha / upAdAneti / tathA zrAtmAzraya ityarthaH / ekakalakatvavyAvRtyA pratisandhAnavyAvRttiH middhAntinokA / tatra pareNa kAryakAraNabhAvAbhAva evopAdhirUpanyastamtatra ca pratisandhAnAbhAvo hetuvyatireka: mAdhyavyatirekavyApako vaktavya upAdhizca(1) tatra mAdhyavyApako vakravyamta tra ca ziSyAcAryadhiyo: pitAputradhiyozca pratisandhAnAbhAvo'sti na tu kAryakAraNabhAvAbhAva upAdhiriti sAdhyAvyApakatvamupAdhI dUSaNamukta, upAdAnopAdeyabhAvalakSaNakhaNDananta prasakAnupramanikamityavadheyam / bhagau0 TI0 / mabhAgeSu-majAtIyeSu / prAgiti / ekAdhAratvanirAse netyarthaH / nimitteti / tathA ca tatrApyekakalakata yA (1) upAdhirastu iti 3 pu0 pA0 | For Private and Personal Use Only Page #781 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 764 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir pratisandhAnaM syAdityarthaH / yadyapi nAtra ghaTapaTAdau pratisandhAnamupakrAntaM, kintu pUrvApara pratyayayorekakartRkatvena pratimandhAnamuktanibandhanamityupakrAntaM tathApi lakSaNAmAtradoSatvenedamuktam / zrAtmAzrayeti / tasyaiva talakSaNatve pratimandhAnamevopAdhiH syAdityarthaH / raghu0 TI0 0 / dUSaNAntaramAha / kASThasya ceti / etadapi sabhAge santAne upAdAnopAdeyabhAvAvadhAraNamapi / kutaH / sAdezyamekAdhAratvaM yathopavarNitaM prAk ziSyAcAryabuddhyoratipramaGgena, vAstavasAdebhyAbhAvena ca nirastaM / pratisandhAna niyAmaka upAdAnopAdeyabhAvaH pratisandhAnameva ca ma ityAtmAzrayaH / - tadyogyateti cet ! saiva keti cintyam / zaktivizeSa iti ceta ? sa tAvanna pratikSaNa niyataH / yathA hi tena tatkartavyaM tathA tAdRzA'pi tatkartavyamityapi niyama eva, anyathA tena tatkRtamityapi na nizrauyeta / kSaNasya durunneyatvAt / tathA ca nirIhaM jagajjAyeta, AkasmikaJca kAryasya tAdRzatvamApadyeta, tathA ca na niyama upalabhyeta (1) I nApi pratisantAna niyataH ( zaktivizeSaH ) vizeSAbhAvAt / (1) upapadyate iti 1 pu0 ghA0 For Private and Personal Use Only Page #782 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| zaGka0 ttii0| maiveti / pratimandhAnayogyatAyA eva vicAryamANatvAnna maiva lakSaNamityarthaH / zakrivizeSa iti / baddhaunAM ma tAdRzaH zaktivizeSo yena pratisandhAnaniyamaH kAryakAraNabhAve satyapapadyate zivyAcAryadhiyozca ma nAstauti na pratimandhAnamityarthaH / sa tAvaditi / zanivizeSo hi kAraNatvameva tantra prativyaktigrAhyamazakyatvAdananugamAcca(1) / kiM ca yA vyakrizca kAraNa tajjAtIyA'pi vyaktiH kAraNameveti niyama eva / na cAkAza: zabdakAraNaM nacAkAzajAtoyaM tatra jArabhAvAditi vAcyam / anvayavyatirekagrAhyakAraNatAyA evaMrUpatvAt / prakRte tu dharmigrAhakamAnamiddhe tyadoSAt / anyatheti / jAteH kAra NatvAnavachedakatve / kuta etadityata pAha, kSaNasyeti / nanu nopalace kAraNatvaM ko doSa ityata Aha tathA ceti / dRSTasAdhanatA'niSTamAdhanatAjAnAbhAvAt pravRttinivRttau na syAtAmityarthaH / nirauhaM nizceSTaM hitAhitaprAptiparihAralakSaNa kriyAzunyamityarthaH / aAkasmikaJceti / kAraNatAvacchedakarUpaM vinA kAryatAvaccheda karUpaM pratiniyataM na syAdityarthaH / mA bhRtko doSa datyata zrAha / tathA ceti| dhamajAtauyaM vajhijAtIyajanyamiti niyamo nopapadyatetyartha:(2) / tathA ca buddhitveneva kAraNatA vAcyA pratimandhAna prati. tacca zivyAcAryabuyorapauti bhAva: / pratimantAna niyata iti / (1) danugamarahitatvAcceti 3 pu0 pA0 / (2) anyatheti 2 pu0 pA0 / (3) nopalabhye tetyartha iti 3 pu. pA. For Private and Personal Use Only Page #783 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 76 Acharya Shri Kailassagarsuri Gyanmandir prAtmatattvaviveke saTIke zaktivizeSa ityanuSacanIyam / vizeSAbhAvAditi / cAryacaddhimantAnayorvyAvartaka dharmAbhAvAdityarthaH / ziSyA 0 bhagau0 Tau / tadyogyateti / tathA ca pratisandhAnayogyatAlakSaNa upAdhirityarthaH / saiveti / yogyatAvacchedakaM rUpameva nAnugatamityarthaH / sa tAvaditi / pratikSaNaniyatasvarUpatvena vyabhicArAna kAraNatvagrahaH, yA vyaktiryayatijanyA tatastajjAtIyA vyaktistajjAtauyajanyeti vyApteH / na cAkAzajanyazabdavyaktyA vyabhicAraH zrAkAzasyaikatvAditi vAcyam / zranvayavyatirekagrA hmakAryakAraNabhAve tathA niyamAt / tatra ca dharmigrAhakamAnamya tadgrAhakatvAdityarthaH / yadyevaM na syAttakaca pikabhAve'nvayavyatirekagrahAzakyatathA kAryakAraNabhAvAgrahAt kvacidapi pravRttinivRttoM na syAtAmityAha / anyatheti / tAdRzatvaM niyatajAtIyatvam / vizeSeti / kAryakAraNabhAvAbhAve'pi ziSyAcAryabuddhivyAvRttAnu gata niyAmaka rUpAbhAvAdityarthaH / raghu0 Tau0 / zaktauti / yadyapi pratisandhAnAnukUlA zatiH pratimandhAtayaiva, na pratisandheye, tasya cirAtItatvena tatrAprayojakatvAt tathA'pi tasya zaktiviSayatvaM tathA cAnumandheyAnumandhAtRbhAva evopAdAnopAdeyabhAva iti bhAvaH / tAdRzA tajjAtIyena kAraNena tat tadajanyaM tat tatkAryajAtauyam / tadajanyaM tajjanyajAtIya kAryamavazyaM tatsamAnajAtI yakAraNajanya mityarthaH / tathA ceti For Private and Personal Use Only 1 Page #784 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuylmbhvaadH| 19 1 prativyaki kAryakAraNabhAvamya anAgatakAryavyaranupasthityA grahautumazakyatvAt mAmAnyena rUpeNa tadagrahe dRSTAniSTopAyatAgrahasya kAraNAsyAbhAvAt kvacidapi pravRttinivRttau na syAtAmityarthaH tAdRzatvaM niyatajAtIyatvam / niyamaH kAnicideva kAryANi kiJcijAtIyAnautyAkArakaH / | enimbny'kaa: snijilil animaasnisandhADhavyaktyorupAdAnopAdeyabhAvo na syAt tatra tAdRAzako mAnAbhAvAditya pi draSTavyam / vizeSAbhAvAditi / vizeSo niyAmakaH zakraH mAmarthya mya niyAmakamavacchedakaM vinA niyatadravyattitvAyogAt jJAnatvamantAnatvayozcAtiprasanatvAt / astu vaijAtyamiti cenn| anupalabdhibAdhitatvAta nahi ziSyAcAryanauladhiyormAcayA'pi jAtikRtaM vizeSamupalabhAmahe / adRzyatvAdayamadoya iti cenna / dRzyamamavAyinyA jAteradRzyatvAnupapatteH / upapattI vA dhUmAdAvapi avakAzapramaGgAt / tathA cAvAntaramattvavadavAntaradhUma gva vahnaH kAryaH syAt iti zaGkAkalaGkitatvAt na (ca) dhUmamAmAnyamagniM gamayet / evametat / Adyasyaiva tathAbhAvAditi cenna / tathApi zaGkAyAstadavasthatvAt / tasmAt kAraNasya vaijAtye For Private and Personal Use Only Page #785 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 768 Atmatattvaviveke saTIka pramANasiddhe kAryasya sausAdRzye'pyavAntarajAtibhedaH kalpyate, hetubaijAtyasya phalabajAtyaM prati prayojakatvAt , aprayojakatve tasyA''kasmikatvaprasaGgAt / kAraNasAjAtye'pi kAryasya vaijAtyaM sahakArivaijAtye paryavasyatauti yuktamutpazyAmaH / anyathA prakRte paraloko'pi na siDot / acetanopAdAnakamapi jJAnamavAntarajAtIyaM syAt, acetanamapyavAntarajAtIyaM jJAnopAdAnaM bhavet , dRzyajAtyabhede'pi kiJcideva nimittaM bhaviSyatIti zaGkAyAH samutthApayituM zakyatvAd iti / zaGka0 Tau / adRzyatvAditi / ekasantAnikabuddhiSveva ma vizeSo'sti parantu nopapadyata ityarthaH(1) / vyaktiyogyatAniyatatvAjjAtiyogyatAyA anyathA vahiprayojyA kAcijAtiH pizAcajanyadhamA vizeSA bhaviSyatItyapi zakyatetyarthaH / evametaditi / dhUme'pi vaijAtya zaGkA bhavatyeva kintu prathama eva vahiprabhavo dhUmo vahiM gamayatItyarthaH / zrAdyo'pi dhUmaH pizAcAdeva kiM iti zaGkAyAstatrApi mahAvAdityAha / tatrApauti / nanvevaM haNAraNimaNisthale'pi vahI vaijAtyaM na kalpayetetyAzayopasaMhArati / tmmaaditi| atra hetamAha / hetuvaijAtyasyeti / atraiva vipakSadaNDamAha / ahetukatva iti / nanvAtmamanaHmayogajanyamapi jAna (1) nopalabhyetetyartha iti 3 pu0 pA0 / For Private and Personal Use Only Page #786 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 768 sukhAdi kathaM vijAtIyamityata paah| kAraNa ti| dandriyA disahakArivaijAtyaprayuka tvaijaatymityrthH| vaibhASika pratyAha / anyatheti / yadi kAraNalejAtye kAryavaijAtyaM na kalpyeta, kAryavaijAtye kAraNavaijAtyaM na tantra, tadA buddhisantAnamA cAdaviziSTAdaviziSTasukhaduHkhAtmakaparalokamiddhirapi na syAdityarthaH / yadA anyatheti / ekasya kataranabhyupagama ityarthaH / aniyamazcettatrAha / acetneti| jJAnopAdAnakAt jJAnAdajJAnopAdAnakaM vijAtIyameva kiJcijJAnaM bhavedityarthaH / acetanamapauti / ghaTo'pi kacidijAtIyo jAnopAdAnakaH sthAdityartha: / dRzyajAtyabheda iti| dhamatvAvacchinna eva kazcidaH, kazcitpizAcAdbhaviSyatIti dhamAdayanumAnaM na syAdityarthaH / bhagau0 TI0 / vaijAtyamiti / vizeSa ityanuSaJjanau yam / anyonyabuddhivyAvRttaM tattabuddhisantAna eva vaijAtyam talakSaNaM prtisndhaanpryojktaavcchedkmupaadherityrthH| zrAdyasyaiva dhUmAjanyadhUmamyaiva / tathAbhAvaH vahikAryatvam / tatrApauti / prAdyadhame'pi na vahivena vaziH prayojakaH, api tu tatprayojakajAtyeti zaGkAyA ityrthH| nanvevaM yogyA'nupalabyA tArNatvAdi vahigatamapi na vaijAtyaM kalye tetyata paah| tasmAditi / na ca yogyA'nupalabdhistatrA'pi kAraNabhedavyaGgyatvAttajjA terityarthaH / nanvihApi pratimandhAnarUpakAryavaijAtyAt kAraNavaijAtyaM kalpyatA mityata Aha / kAraNati / 97 For Private and Personal Use Only Page #787 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke ekAzrayarUpamahakAribhedenaiva tadapapannaM na kAraNavaijAtyakalpakamityarthaH / __ yadyapi pratisandhAnAntarAyogyatayaiva tadapekSavejAtyasya yogyAnupallambhamiddhiH, tathApi svabuddhimatAne eva tajjAteogyAnupalambho'tra vivakSitaH / paraloko'pauti / paraloke maugatairapyanantA jAnadhArA'bhyapagamyate mA na siyet acetana eva kutrApi jJAnadhArotpAdAbhyapagamAdvaijAtyamAzritya ihaiva buddhisnttiviraamaavtyrthH| acetneti| buddhebuGyapAdAnakatve'pi kAcidaddhimtAdRzau na syAdityarthaH / acetanamiti / acetanasya jJAnAnupAdAnatve'pi kiJcidacetana jJAnopAdAnaM syAdityarthaH / dRzyati / tathA ra nizcitakAryakAraNabhAve vanidhUmAdAvapi prayojakAntaramambhAvanayA kAryakAraNabhAvAnizcayAt kvApi pravRttina syAdityarthaH / ragha. Tau. / amti vaijAtyaM santAnAntaravyAhatto jAtivizeSaH, mA jAtirdRzyA adRzyA vA, zrAdye anupalabdhibAdhitatvAditi / dvitIyaM zaGkate / adRzyatvAditi / nirAkaroti / dRzyeti / dRzyaM mamavAyi yasyAmtasyAH / yogyavyatittitvanaiva jAteogyatvAditi bhAvaH / tathAceti / mattva prAtmA pareSAM kssnnikvijnyaanruupH| yathA kAraNeSu dRzyeSu jAnavizeSeSu pratisandhAnajanakatAvacchedikA jAtiradRzyA, evaM kAryamvapi dRzyeSu dhamavizeSeSu vazijanyatAvacchedikA jAtiradRzyA syAditi zaGkayA For Private and Personal Use Only Page #788 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 371 dhUmamAmAnye vahnijanyatvAgrahAnna tena kAryeNa kAraNasya vaheranumAnaM syAdityarthaH / tathAbhAvAt vahnijanyatvAt / tatrApIti / zrAdyo'pi dhUmo na tattvena vajinyo'pi tu tadavAntarajAtyeti zaGkAyAH sambhavAdityarthaH / nanvevaM tRNAravAdijanye'pi vau vaijAtyaM na svAdityata Aha / tasmAditi / mausAdRzya iti / zrApAtato'nupalambha upapAditaH / tasya phalavaijAtyasya / zrAkasmikatveti / kAraNamya vyabhicAreNAkAraNatvaprasaGgo'pi draSTavyaH / nanvevaM dravyajAtIyopAdAnakAnAM maMyogavibhAgAdaunAM zrAtmajAtoyopAdAnakAnAJca sukhaduHkhAdaunAM mitho vaijAtyaM na syAdata zrAha / kAraNeti / anyathA yadi vinaiva pramANaM vaijAtyakalpanena kAryakAraNabhAvakalpanaM tadA paraloko'pi ( paro vartamAnAdanyobhUto bhAvau ca loko'pi ) na miyet ihaiva ( 2 ) jJAnamantAnoparamasambhavAt zranAdinidhanazca jJAnasantAno bhavadbhirupeyate / (2) nanu jJAnasya jJAnopAdAnakatvAt jJAnasantAnasya sAditve zrAdyajJAnAnutpattau mantAnAnutpattipramatirata Aha / acetanaviti / kiJcidvijAtauyaM jJAnamajJAnopAdAnakamapi syAdityartha: / zrathAjJAnasya jJAnopAdAnatve ghaTAderapi tathAtvApattiH, nimittatAyAzcopA (1) jJAnasantAna vizrAmAditi 1 pu0 pA0 | (2) upAdAna jJAnasantAnAnupara me kathamupAdeyatatsantAnoparama ityata Aha / acetaneti / kacidvijAtIye jAne vijAtIyaM jJAnaM kaciccAcetanaM tatropAdAnaM syAt tathA ca taduparamAdupAdeyasantAnoparamaH / acetanaM yadi jJAnopAdAnaM tarhi ghaTAdikamapi kiM na tathetyata zrAha / acetanamauti / 2 pu0 pA0 / For Private and Personal Use Only Page #789 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 772 Atmatattvaviveke saTauke dAnatvavyAptatvAt / ajJAnasya ca jJAnAnupAdAnakatvAt, mantAnasya mAntatve'ntimasyArthakriyAkAritvaviraheNAmattvAt mantAnasyaivAsattvapramaGga ityAzaGkAdvayaM nirasyati / acetnmityaadi| jJAnasyopAdAnamiti tatpuruSeSAdyAyA jJAnamupAdAnaM yasyeti bahubauhiNA dvitIyAyA zrAzaGkAyA niraamH| nanvevaM jJAnajAtIyamAkasmika syAdabhihita hetUnAM vizeSa eva vizrAmAt zrata paah| dRzyati / astu tarhi sahakAribhedAnniyama iti cet ! ma evaikaH kateti giiyte| athaika eva kartA na tu tAhak sahakAriparampareti kuto vizeSAditi cet (na), tatkartRkatvaM bhinnakartRkebhyo vyAvartate na tu tAdRk (1)mahakAritvamityato vizeSAt / kutazcidevamapi syAditi cennanu sa eva vizeSacintyate / (2sa ca tatsvabhAvatvaM vA, tajjAtIyatvaM vA, tatsahakAritvaM vA, tAk sahakAritvaM vetyato naatiricyte| tatra prathamo'sambhavau / dvitIyo'tiprasaJjakaH / caturthe niyaamkaabhaavH| tatastRtIya eva pariziSyate gatyantarAbhAvAditi / __ zaGka0 Tau / atiprasaGgApAdanena bhanaH paraH pratimandhAnaniyAmakaM ziSyAcAryabuddhivilakSaNaM zakate / astu tauti / miTuM naH mamohita miti middhAnyAha / ma eveti / pratisandhAna (1) sahakAritvaparampareti 2 pu. pA. (2) na ca iti 1 pu. pA0 / For Private and Personal Use Only Page #790 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 773 niyAmaka ityarthaH / nanu middhe'pi pratisandhAtari tadabheda middhiH kathamini shngkte| atheti / pratimandhAnabalAdeva tadekatvaM tAdRzamya niyAmakatve caitradRSTamapi maitraH pratimandadhau teti pariharati / tditi| evamapau ti| tAdRzatvamapi pratisandhAnaniyAmakaM syaadityrthH| parihAramAha / nanviti / ttsvbhaavtvmiti| pratikSaNaniyata gatibhedAtmakala mityrthH| tajjAtIyatva miti / buddhimntaanmaatrjaatiiytvmityrthH| tatmahakAritvamiti / buddhimantAne 'pyekasyamahakAriNa: mApekSatvamityarthaH / tAdRgiti / kaptamahakArivijAtIyatvamityartha: / amambhavauti / kSaNAntare'pi kaarydrshnaadityrthH| atipramannaka iti| zivyAcAryabuddhimantAne'pi pratisandhAnapramaga ityartha: / niyAmakAbhAva dati / caitradRSTe 'pi maitrasmaraNaprasaGga ityarthaH / tRtIya iti / taMda kamahakAritvamityarthaH / bhago Tau / ma evaM ka iti / pratyabhijJAnaviSayaH mahakAribhada ityarthaH / nanvabhinna eva pratyabhijJAnaviSaya: syAdi. tyAha / athati / bhitrakarTa kebhyaH pratimandhI yamAnebhyaH ekakarTa katva jJAne nivartate na tu parampare tyAha / tatkalakatva miti / anyanimittakatvazaGkAM parizeSeNa nirAkaroti / nanviti / tatvabhAvatvaM tatkAryavyaktisvabhAvatvam / amambhavauti / kAraNamatipatya kAryasvabhAvAbhAvAdityarthaH / atipramannaka iti / kAryajAtIyatvamyApi kAraNaniyamyatvena tadabhAve tadapi na myAdityarthaH / caturtha dati / atipramagati praSaH / For Private and Personal Use Only Page #791 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 774 Atmatattvaviveka saTIka raghu0 ttii0| gUDhA bhimandhiH zakate / asviti| niraakroti| sa eva / ekaH mahakArau mamavAyikAraNarUpa: kartati goyate iti| zrAzayamuddATayati / atheti / nirAkaroti / taditi / tatkarTatvaM tatpratimandhAnatvaM / nviti| tAdRk mamartha svabhAva / tAdRzamahakA rimmvdhaansyaatiprmktvaat| kuna zciditi / tAdRzamahakArikatvaM svarUpeNAtipramakamapi kutazciziSAt niyAmakAdanatiprasanna myaadityrthH| tatsvabhAvatvaM mmrthtddykrisvbhaavlm| asmbhvii| vyatyantarasya taDyaktisvabhAvalAyogAt tathAca tatra pratimandhAnaM na syAt / atipramanakaH / jJAnalamyAtipramAlAna pratisandhAnaniyatasya ca jAtibhedasya nirAkRtatvAt / niyAmakAbhAvaH / tasyA tipramatatvAt, abhede niyamyaniyAmakabhAvAnupapatteH / athavA sambhavannapi naaymupaadhiH| tatra taavnmaacsyaanibndhntvaat| tathAhi marvajJaH svapratyayAnekakatrakatayA pratisandhatte na vA! Aye tatpratimandhAnAdeva pratisandhAturekatvaM siddhaM jJAnAdbhedazca, dhiyAmasthairyasya sarvai reva pratIteH, pratisandhAtuH kSaNikatAyAH srvjnyenaa'pynaaklnaat| atha na pratimandhatte ! na tarhi kAryakAraNabhAvamAtranibandhanaM pratisandhAnam / na hyasti sambhavo yadanvaye'pi yasyAnanvayastattAvanmAnivandhananiti / pratisandhatte, na tu satyaM tatpratimandhAnamato For Private and Personal Use Only Page #792 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 775 na tAvanmAcA dekakakatvasiddhiriti cet ! tat kiM marvajJasyApi viparyayaH ! AhAryo na dopAvaha iti cet| n| nibandhanA'bhede'pi kathameka AhAryo'nyastu svarasavAhoti vaacym| bhedadarzanAdarzanAbhyAmiti cenna / prativijJAnAnAM bhedasyAmarvajairapi darzanAt / viSayA eva bhinnAH pratibhAnti na buddhaya iti cenn| tAsAmapi bhednishcyaat| viSayabhedAprathane'pi jJAnA'bhyAsadarzanAt / yadi ca bhedagrahe'pi baDitAmAtreNa tadagraho'bhedAropa upapadyate, 'pArthivatayA vRkSAt kASThaM kASThAdaGgArastato (3)bhasmApyabhedena prtisndhauyet| na caivam / zaGka0 Tau. / zrayamiti / upAdAnopAdeyabhAva ityarthaH / jAnAditi / yo'hamanvabhavaM mo'haM smarAmautyanubhavammaraNayoH karTa bhinnatvenaiva spharaNAdityarthaH / jAnabheda mAnamAha / dhiyAmiti / anvabhavamajAsiSamityatItatveneva jJAnabhAnAdityartha: / kSaNikatAyA dti| vinAzitvamyetyarthaH / na to ti / anvayavyabhicArAdityarthaH / nanvevaM Dhagar3Adirapi na ghaTAdikAraNaM myAyAbhi cArADhityAha ! na hauti / ekamAtrakAraNamyAnvayavyabhicAra myApi 11 / -nmAtrAda ne kakarTa iti 1 50 pA (2) upayujyate iti 1 pu0 5 / 8 / (3) tasmAditi bhagaurathamammataH pAThaH / For Private and Personal Use Only Page #793 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 776 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir kAraNatAkhaNDa katvAt / zrataevokaM / tAvanmAtranibandhanamiti / pratisandhAnamidamatantramiti zaGkate / jvAlAdipratimandhAnavat pratisandhatta iti / doSAjanyatvAmnedaM bhrAntamityAha / tatki - miti / svarasravAhini viparyaye doSaH kAraNamayantvAhArya ityAha / zrAhArya iti / nibandhanAbheda iti / buddhInAM kAryakAraNabhAvo nibandhanaM tacca sarvajJasyApIti kathamayamAhArya ityarthaH / mAdRzA bhedaM buddhaunAM na pazyanti tenAsmadAdInAM yo'haM mo'hamityabhedollekhipratisandhAnaM svarasavAhi, sarvajJastu buddhibhedadarzau tena tasyAyeM pratisandhAna mityAzaGkate / bhedeti / zrasmadAdInAmayi buddhibhedagraho'styavetyAha / pravRttauti / buddhibhedagraho viSayabhedagrahaNAnyathAsiddha iti zaGkate / viSayA dUti / tAsAmapIti / buddhInAmapautyarthaH / dhArAvahanAdau viSayabhedaprathanaM nAsti, tathApi buddhInAM bheda eva gRhyata ityAha / viSayeti / nanu ca buddhitvena buddhInAM bhedAgrahastatrA'pyastyevetyata zrAha / yadi ceti / evaM mati pArthivatvena gRhyamANAnAM kASThAGgArANAmapi bhedo na bhAmetetyarthaH / : bhagau0 Tau0 / athaveti / zrayaM kAryakAraNabhAvaH / mahi nirapekSaH pratisandhAnajanakaH, sApekSo vA, antye gatyantarAbhAvAt sa evaikaH kartati siddham / zradye tAvanmAtrasyeti / sarvajJa iti / sarvajJasya bhinnakAlaunasvajJAnAbhAvAnAmekakartRkatvapratimandhAnAt sthiraH kartA siddha: tasya bhramAbhAvAdityarthaH / nan kSaNikajJAnasantAna evAhamAspadaM syAdityata zrAha / jJAnAditi / tathApi For Private and Personal Use Only Page #794 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vyanupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir nonono caNika evAtmA tadviSayaH syAdityata zrAha / pratisandhAturiti / sarvajJasyopadeSTRtvaM tvayA'bhyupagamyate sa ca tadupadizedyasyeSTasAdhanatvaM jJAtavAniti ya eveSTasAdhanatAmanubhUtavAn ma evopadeSTA na vA sthAyinamananumandhAyonmatto'pyupadizatIti middhaH sthira zrAtmA, tajjAtIyatve bhinnatvasyAnapAyAdityarthaH / na tarhoti / yattvaka karTakatvarahitaH kAryakAraNabhAvaH pratisandhAnanimittaM tarhi sarvajJamyApi pratimandhAnApattiH tayorapi tatmatvAdityarthaH / na tAva - mAtrAditi / satyapratisandhAnasya tatsAdhanatvAdityarthaH / tatki - miti / vizeSAdarzanamya tannimittatvAttasya ca mattve marvajJatva - vyAghAtAdityarthaH / zrAhArya iti / na vizeSAdarzanajanya ityarthaH / nibandhanAbheda iti / na cAnAhArye tatra nairAtyamAcAtkArAbhAvaviziSTaH kAryakAraNabhAvo nibandhanaM tatmAkSAtkAra viziSTastvA hArya iti vAcyam / uktamAcAtkAra nivRttau punastadApatteH, yogisarvajJajJAnayoH paramparakAryakAraNabhAvatayA sAjAtye ca pratisandhAnApattezca / pavRttauti / rUpAdiviSayANAM pravRttivijJAnAnAmahamiti buddhezca bhedamya marvAnubhavasiddhatvAdityarthaH / nanvahamajJAmiSaM jAnAmi jJAsyAmItyatra buddhayo bhinnatayA na bhAmante api tu viSayA evetyAha / viSayA eveti / pratautibhedAnizvaye tadatoMtatvAnizcayAdajJAmiSamityAdistadAkAra eva na syAdityAha / tAsAmapauti / nanu viSayabhedajAnAdduddhau dvAvapyaupAdhikabhedadhauH syAdityata zrAha / viSayabhedeti / ekatrApi viSaye jJAnanAnAtvAnubhavAnna viSayabhedastavopAdhirityarthaH / nanu buddhivena bhaTAgraha: 98 For Private and Personal Use Only Page #795 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 778 Atmatattvaviveka saTauke myAdityata Aha / yadi ceti / tammAditi / na ca mAmAnyena dravyatvAdinA tatrApi pratimandhAnaM myAditi vArAma, yena hi rUpeNa bhedasyAgrahastena pratimandhAnamiti baddhitvenaiva tadApatteH / karturbhadenApi pratimandhAne tvamiddheH / ragha0 Tau / athveti| apizabdena prAgukramamambhavaM smArayati / aymupaadaanopaadeybhaavH| upAdhiH prayojakaH / ma hi nirapekSo vA tathA syAt, sApekSo vA / zrAdya tatreti / tatra pratisandhAne / tAvanmAtrasya upAdAnopAdeyabhAvamAtrasya / tthaahautyaadi| tat pratisandhAnaM satyamamatyaM vA, Adhe zrAdya ityaadi| anAkalanAt / tadAkalane pratimandhAnAyogAt, pratyata pUrvAparapratItyArekakaTa katvaM pratimandadhatA tena pratyetuH sthairymyevaaklnaat| amatyatApakSa shngkte| pratimandhatta iti / nirAkaroti / tat kimiti / tamya vizeSadarzine bhramAyogAditi bhAvaH / matyeva vizeSadarzane zrAhAbhramo jAyate ityAzaGkate / AhArya iti / nirAkaroti / nibandhane ti| nibandhanaM baddhaunAmupAdAnopAdeyabhAvaH / nibandhanAntarabhedopadarzanavyAjena mApekSatApakSa zaGkate / bhedeti / yadvakSyati zrAlayabhedAgrahAt pratimandhAnamiti / tathA ca klona bhedAgraheNavopapattau nAlaptApekSaNIyAtmamiddhiriti bhAvaH / bhedAgrahaH pravRtti vijJAnAnAM vA prAlayAnAM vA / zrAdye pravRttauti / tAsAmapauti / rUpamadrAkSaM, jighrAmi maurabhaM, ramamAsvAdayiyyAmautyAdayo hi pratyayAH pratotonAmatItatvAdika mavagAhante na For Private and Personal Use Only Page #796 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anplmbhvaadH| 776. pratyetatyAnAM prabhayA yamanvaminava tameva pazyAmi drakSyAmi cetyAdau nadamabhavAcatyarthaH / mAmAnyato bhedAgrahAdeva vizeSato'bhedAropo bhaviSyatItyata Aha / yadi ceti / vizeSato bheda grahe'pi vizeSato'bhadA''ropa iti upAdAnopAdeyabhAvamyAbhadA''ropa - virahamya ca pradarzanAya vimabhAgamantAnopAdAnam / _syAdetat prAlayabhedAgrahAt pratisandhAnamiti cet| n| sa hyahamAspadaM prakRttimantAnAdanya eva vA syAttadantaHpAtikAdAcitkAnekAhampratyayarUpo vA / na taavdaadyH| na jhahamahamikayA mithaH svatantra mantAnadvayamanubhayate, mayapi vA parasparamanupAdAnopAdeyabhAvAnna parasparaM pratyAkalitArthAnusandhAnabandhaH, tathAtvapi bA caitramaitrAdiSTapi pramaGgaH, ubhayorvA ubhayopAdAnatvaM ekamapyanevAzrayamiti kimpraaimvyvimNyogaadibhiH| na cAlayavijJAnopAttaM pravRtti vittAnaM na kiJcidapAdatta iti yuktaM, tathAtve nimittatAmapi na yAyAta , upaadaantvvyaapttvaanimitttaayaaH| anyathA nimittatAmAtramupagamya ekasya nivRttau sarvasantAno cchedH| avizeSAt / omiti bravatazcaramakSaNAnAmakiJcitkaraNe zaktivihaterasattvaprasaGgaH / tathAca pUrvakSaNAnAmapautyanena paryAyeNAkiJcitkaraM jagadApadyata iti mAdhu kAryakAraNabhAvaH For Private and Personal Use Only Page #797 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 780 Atmatattvaviveke saTauke pratisandhAnanibandhanaM samarthitaH syAt / tasmAdanyadeva nimittaM kiJcidupAdadauta, tathAca na pratisandhAnamapUrvAnantasantAnapravRttizca prsjyeteti| evaM ca ashktirnupaadaanaadnyaadaanaadnnttaa| mitho na pratisandhizca saGkare'nekasaMzritiriti saGgrahaH // pAGka0 TI0 / nanu pravRttivijJAnAnAM bhedajJAne'pyahamityAkArAlayavijJAnAnAM bhedAgrahAdabhedA''ropa: syAdityAzate / sthAdetaditi / pAlayavijJAnamantAnamya pravRttivijJAnAnede doSa maah| na hauti| abhyupgmyaah| mtypauti| caitramaitrabaddhisantAnadayAvizeSAditi bhaavH| ubhayoriti / pravRttivijJAnaM mamanantarapravRttivijJAnaM pratyupAdAnamAlaya vijJAnaM ca tadupAdAnamityabhayamapi vyAsajyavRttauti nAtipramaGga ityarthaH / evaM matya vayavyAdau vRttivikalpadoSastvayaivApAsta datyAha / (1 kimapauti / nan pravRtti vijJAnameva pravRttivijJAnopAdAnaM na tvAlayavijJAnamapautyato na vyAmajyattitA, pratimandhAnaniyamaya tannimittatAmAtrAdityata paah| na ceti / upAdAneti / yanimittaM tadupAdAnaM bhavatyevetyarthaH / atra vipakSe daNDa mAha / anyathati / yadi sabhAgamantAnaM visabhAgamantAnaM vA pratya pAdAnaM na myAttabimittakAraNamapi na syAdityarthaH / atra hetumAha / avizeSAditi / (1) ekamapauti 1 ghu0 pA0 / For Private and Personal Use Only Page #798 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 78. upAdAnatvaM prati krivirahe nimittatvaM prati tdvirhmaa'vishessaadityrthH| nanu kiJcitrimittamapi mA bhRtko doSa ityata Aha / promiti / tarhi tasyArthakriyAsamarthamya mattvasyAbhAvAttattatpUrvapUrvakSaNAnAmapi tanibandhanaM sattvaM na syaadityrthH| nanvastu zUnyatayaiva paramaM nirvANAmata Aha / mAdhviti / tathAca pratisandhAnAya kAryakAraNabhAvo'pi tvadabhimato na syAdityarthaH / tasmAditi / nimittatAnurodhena pravRttivijJAnAtirikramevAlayavijJAnaM kiJcidapAdadauta tathAca kathaM pratimandhAnaM ityarthaH / doSAntaramAha / apUrveti / sarvamAlayavijJAnaM nimittatAnurodhenAnyadanyamupAdadauta, tattadapAttamapi pratyekamanyadanyamityananta mantAnApattirityarthaH / ukramathaM lokena maGganAti / akiriti / yadi na kiJcidapAdadauta tadA nimittamapi na syAda zake: / yadi mantAnAntaramupAdadauta tadA'nantamantAnApattiH / kiJca svatantramantAnadaye parasparagrahItApratimandhAnaM, yadi cAlayavijJAnaM pravRttivijJAnAbhyAmekamupAdeyaM tadA'vayavyAdisvIkArApattAvapasiddhAnta ityarthaH / bhagau * ttau| pAlayeti / tathAca pravRttivijJAnAnAM bhedagrahe'pyAlayavijJAnasyAviSayakasya bhedAgaho'stItyarthaH / tadantaHpAtauti / ahamityAkAraH pravRttivijJAnavizeSa evAlayavijJAnamAtmetyarthaH / na hauti| nanvahamityanubhavasyaiva santAnAntaragocaratvAttadananubhavo'siddhaH nahyatiriktasvAtmanyahamityulekho na tvAlayavijJAna ityatra niyAmakamadyApi / maivam / prahamAspadasthAti For Private and Personal Use Only Page #799 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 yAtmatattvaviveke saTauke riktasyAnubhave'pi pravRttivijJAnabhitrajJAnatvaM nAnubhUyata ityarthAt / yadvAlayAmimatanyAbhedollekhAdasatibAdhake sthiratvamiddhAvAtmamiddhirityatra tAtparyAt / madapyAlayavijJAnaM pravRttivijJAnopAdAnaM na vA, anye paraspareti / parasparamAnaya vijJAnapravRttivijJAnAbhyAM yatpratyAkalitaM viSayo kRtaM tasyAnusandhAna pratimandhAna tasya bandha utpattiH / yaddA anu pazcAt mandhAnabandhaH saGghaTanaM pUrvAparapratyayAnAmekaviSayatvagrahaH sa na myaadityrthH| nnvcessttaapttiH| na hi dvayorapi pravRttivijJAnAlayavijJAnayoH pratisandhAyakatvamapi vAlayavijJAnamya, tathAca viziSTavyatirekarautyA'bhimatAtmamiddhireva / maivam / pravRttivijJAnaviSaya prAlaya vijJAnena na pratimandheya ityatra tAtparyAt / tthaatve'pauti| upAdAnopAdeyabhAvAnApanayorapi pratisandhAna ityarthaH / zrAdye pravRttivijJAnamapi tadpAdAnaM na vA, zrAdya ubhayorapauti / tadadevAvayavyAderaGgIkAre'pamiddhAnta ityarthaH / nanvidamApAdanaM zabdamAmyamAtrAt / tathAokaM vijJAnaM yadyaneka - jAtIyakAraNajanyaM syAt kimAyAtamanekavRtteravayavyAdeH na hi tasyAne kasajAtIyajanyatA anaukAranidAnaM, kinta kAtnyai ka deza vikalpAdiH / maivam / kAryakAraNabhAvamyApi mambandhavizeSatayA tasyA'pyanekavRttitvavirodhApAdanAt / yadA yadAzritaM kAyeM jAyate tadevopAdAnaM pAzritatvaM ca dharmivizeSaH svarUpabhedo veti nAsAmyam / dvitIyamAzaya nirAcaSTe / na ceti / zrAlayavijJAna For Private and Personal Use Only Page #800 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org chAnupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 73 santAna evopAdAnaM pravRttivijJAnantu na kasyApyupAdAnaM, kintu nimittamAtramiti nAnekopAdeyamekaM kAryamityapi nAsti, tathA nimittakAraNamapi na syAdyanimittaM mati pravRttivijJAnaM tadupAdAnamiti bauddhamiddhavyApterityarthaH / nanu neyaM vyAptiH na hi yasya yadauyaM nimittatvaM tasya tadauyamupAdAnatvamapi, ghaTanimittakAraNadaNDAdau vyabhicArAt / zratha yannimittaM tatvacidupAdAnamitivyApti:, tarhi pravRttivijJAnenAlayavijJAnavijAtIyaM mantAnAntaramevopAdIyatAmityarthAntaram / kiJcApavarge pravRttivijJAnamyopAdAnatAM vinApi sarvajJavijJAnAdikaM prati nimittatvaM bhaugatairabhyupagamyate zranyathA caramavijJAnasyApi sajAtIyajJAnAntaropAdAnatAyAmanimecaprasaGgaH / For Private and Personal Use Only - atrAhuH / yadi vijJAnena vijAtIyaM santAnAntarameva jananauyaM tadAlaya vijJAnena pravRttivijJAnopAdeyaM pravRttivijJAnaM pratimandheyaM tadA ca na svopAdeyasyaiva pratimandhAnaM tathA cAtiprasaGgaH / na ca pravRttivijJAnameva pratisandhAyakaM tathA satyAlayavijJAna eva mAnAbhAvaH / na ca vyAptau vyabhicAraH caramavijJAnasyApi yogijJAnaM pratyupAdAnatvAt / tripacabAdhakamAha / zranyatheti / zranupAdAnatve nimittatAmAtramupagamya prApya sabhAgavibhAgayorapyanupAdAnatve sarvatra tathAtvAnnirupAdAnasya ca santAnasyAbhAvAt sarvatra santAnocchedapramaGga ityarthaH / zramitIti / anupAdAnasya nimittatvAbhAvAdamattvapramaGgaH, arthakriyAkArie eva sattvAt tadasattve tadutpattikriyA virahe Page #801 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke tapasyApyevamityarthaH / tasmAditi / etAvatA pravRttivijJAnamupAdAnameva na bhavatIti dUSitam / idAnauM vijAtIyamantAnaM taditi nirasthata ityarthaH / na pratimandhAna iti| pravRttivijJAnopAdeyenAnyena maha vijJAnasyopAdAnopAdeyabhAvAbhAvAdityarthaH / apUrveti / tadupAdAnaM ca hatIyaM santAnAntaraM syAt, evaM tatra tacApautyamavasthetyarthaH / anupAdAnatve'rthakriyAmAcAbhAvAdamattvapramaGgaH anupAdAnasyAnimittatvAditi bhAvaH / ukra maGgAti / azakiriti / pravRttivijJAnasthAnupAdAnatayA nimittatAyA apyabhAvAdarthakriyAyAmazatAvasattvapramaGgaH, anyamya vijAtIyamantAnAntarasyopAdAnAdananta(ra)tayA na vAsthAprAGgaH zrAlayavijJAnena maha pravRttivijJAnajanyamantAnAntarasya mitha upAdAnopAdeyabhAvavirahAt pratisandhAnAbhAvApattiH / saGkare pAlayavijJAnapravRttivijJAnayorubhayorupAdAnave anekavRtterekasyApyupagamaprasaGga ityarthaH / raghu0 TI0 / dvitIyaM zakate / syaadetditi| athAnubhUyata evAlayavijJAnaM svamAtrasAkSiNA khena kadAcit pareNApyahaM jAnAmautyAdyAkAraNAta paah| satyapi veti / atirikAlayavijJAnamantAnAnubhave pravRttivijJAnaM kimAlayavijJAnasthAnupAdAnamanupAdeyaM ca, kiM vA upAdAnaM copAdeyaM ca, utopAdeyameva, upAdAnaM tu na kasyApi, (1)upAdAnaM tu svamAtAnikasya saMtAnA (1) utopAdeyameva nopAdAnaM tatrApi kasyApi nopAdAnaM athavA tasyaiveti 1 pu0 pA0 / For Private and Personal Use Only Page #802 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 75 narasya, athavA prAlayamyopAdAnameva nopAdeyam / zrAdye prsprmiti| anumaMdhAnasya pratisaMdhAnasya / bandhaH sambandhaH / tathAtve upAdAnopAdeyabhAvAnApanyorapi pratimadhAne / dvitiiye| ubhyoriti| agekaaprymiti| na cAne kopAdAyaka tat na punaranekA zrayaM bhitrakAlayorupAdAnopAdeyayorAzrayAyibhAvAyogAditi vAcyam / avayavilopaudRpAmaya svIkArApatteH / ata eva svamAntA nikopAdAnatvamapi nirastam / zrAlayavijJAnopAdeyasya pravRttivijJAnasya pravRttivijJAnopAdeyatve ekasyAnekopAdeyatvapramaGgAt / suSuptiSu prativijJAnasantAnAnAmucchedAdantimAnAM tathAtvA yogaacc| hatauyamAzaGkate / na ceti| athopAdAnameva nimittamiti na niyamo'ta evApavarga caramaM pravRttivijJAnaM na kiMcidapyupAdatta dati cedatrAha / anyatheti / avizeSAt / niyAmakAbhAvAt / nahi pravRttivijJAnameva nimittamAtra na pAdAnajAtIya mityatra kiJciniyAmakamasti / tathAca yathA pravRttivijJAnasyAnupAdAyaiva kiJcinimittaubhya vinAzaH tathopAdAnajAtIyasyApi kasyacinimittatAmAtramupagamya prApya nivRttivinAza: syAt / mAtrazabdena upAdAnatvaM vyavacchinatti / tathA ca mantAnAntaravartinoprakRteH prAntAnikAntaramavikAraM pratyanupAdAnatvAtrirupAdAnasya ca kAryotpAdasyAsambhavAt mantAna ucchidyata / evaM mantAnAntaramapauti sarvasantAnocchedaH / carameti / sarvamantAnocchedAdapAdAnamantareNa kAryAnutpAdAnimittatvasthAsambhavAdarthakriyAvirahiNounnyasyAsattve upAnyAdaunAmapyasattve va kAryakAraNabhAvaH kasya vA 99 For Private and Personal Use Only Page #803 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 786 yAtmatattvaviveke saTIke niyAmaka ityarthaH / pravRttivijJAnokadoSasyAlaye samAnatvAdapAdAnameveti pakSo'pi niramtaH / paJcamamutthApya nirAkurute / tsmaadityaadinaa| anyat-zrAlayapravRttivijJAnabhibaM kiJcijjJAnajAtIyaM, (jJAnasya ) bAhyAnupAdAnatvAt / tathAca tadAkalitasthAlayena pratisandhAnaM na bhavet, na bhavatu to doSAntaramAha / apUrveti / anantAnAM pravRttivijJAnavyaktaunAM pratyekamekaikamantAnapravartane'nantamantAnaprasaGga ityarthaH / battu pravRttivijJAnenaikaH mantAna upAdeyastenAnyastena cAnya ityanavasthetyartha iti / tadamat / pravRttivijJAnopAttatadapAttAdaunAmekamantAnAntaHpAtyapAdAnatvenaiva nirvAhe santAnAntarakalpakAbhAvAt / unamatha maGgalAti / azakauti / upAdAnatvAbhAve nimittavasthApyabhAvAdarthakriyAmAmIvirahe'sattvaM syaadityrthH| anyAdAnAdanyopAdAnAt / mitha iti / zrAlayapravRttivijJAnayoH parasparamanupAdAnopAdeyabhAve parasparaM parasparAkalitArthapratisandhAnaM na sthAdityarthaH / maGkare tayoH prspropaadaanopaadeybhaave| anekamaMzritirekasthAnekopAdeyatvam / thAlayapravRttivijJAnasantAnayoH parasparamanupAdAnopAdeyabhAve kIdRzaM pratimandhAnamanupapanna,(1) na tAvat parasparAnubhUtasya parasparaM smaraNaM pAlayasyaivAnubhaviTatvAt smartRtvAcca / nApi svaprakAzatayA / svasthApi svaviSayatvAt / pUrvAparavijJAnayorekakardakatvanizcayaH, (1) tayorityadhikaM 2 pu0 pA0 / For Private and Personal Use Only Page #804 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / prAlayavijJAnayostAdRzapratimandhAnAbhAvAt, pravRttivijJAnayozca kAryakAraNabhAvAdeva tadapapatteriti cedAlayavijJAnabhedAgrahaH kimartham / karbhidagrahe ekakalakatvAropAsambhavAditi cet tyaja tarhi pravRttivijJAnAnAM kAryakAraNabhAvagraham / evametadAlayavijJAnAnAmevopAdAnopAdeyabhAvaniyAmaka mausAdRzyamabhedAgepopayogitayA''zrIyata iti cet lAghavAdAlayAbheda eva kimiti nAzrIyate pratimandhAnayAthArthyAya / sthairyabAdhakAditi cet / na / tamya prAgeva nirAmAt / vidhikharUpaM cAnugataM mAdRzyaM vinA sthairyamasambhavi / atadyAvRttirUpaM ca ekaM tadarthamantareNA durnirUpaNam / __ etena pravRttivijJAnasantAnAntaHpAtinAmahamAspadAnAM bhedAgrahAdekakarTakatvapratisandhAnamityapi parAstam / nApi dvitiiyH| tasyApi bhedAgrahaH svarUpato vA syAt, viSayato vaa| Adye pUrvAhamiti pratyayamAcAdA prattivijJAnebhyo'pi vaa| na prthmH| ahamityajJAsiSamahamiti jAnAmyahamiti jJAsyAmauti caikAlyAllekhasya bhednishcymntrennaanupptteH| kathaJcidapapattau tadarthasyaiva pratisandhirucito na pravRttivijJAnArthAnAmapi na ca tebhyopi bhedAgraha iti coktmev| nApi vissytH| sa hi AkAro vA, vastvantaraM vA, alaukaM veti / nAdyo duussittvaat| na dvitIyaH / For Private and Personal Use Only Page #805 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 788 Atmatattvaviveke saTauke svymnbhyupgmaat| yo'pyabhyupagacchet so'pi viruddhadharmAdhyAsAjhedamicchet tannirattau ca tannittim / . . * TaoN0 / nApauti / tadantaHpAtikAdAcitkAhaMpratyayarUpi(1) dvitIyo'pi pakSo netyrthH| tadbheDA grahastAkna niyAmaprayogako vAccastavikalpayati / kharUpata dti| vijnyaanaanaamevaanyonymityrthH| puurvaahmiti| zrAlayavijJAnamAtrAjhedagraha ityarthaH / pakSa / kriyAtvena kartRtvena ca bhedasyaiva grahAdatItAnAgatavAdinA cetyarthaH / kathaJciditi / yateMdAgraha ityarthaH / prahamiti / kriyAtvena kutastasyaiva pratimandhAnaM na tu pUrva bhedena gTahItasyApi vijJAnasya viSayapratisandhAnaM dRzyate tadapautyarthaH / na ca tebhyo'pauti / pravRttivijJAnebhyo'pautyarthaH / ukameveti / caikAmollekhasya bhedanizcayamantareNetyAdinA / viSayata iti / pApamAnAnAM parasparaM viSayato bhedAgraho na pratisandhAna heturityarthaH / sahauti / zrAlayavijJAnaheturityarthaH(2) / svayamiti / pANiti. jJAnasya tvayA vastvantaraviSayatvAnabhyupagamAdabhyupagame vAma evA''tmetyarthaH / nanu bayA tAvadabhyapagamyate viSayaH ma ca tAbata mAnava miyata, na tveka iti kuta Atmamiddhirityata Aha / yo'pauti / tatra bhedasAdhakaviruddhadharmAdhyAmAbhAvAdekatvamevetyarthaH / (1) rUpo vetauti 2 pu. pA0 / (2) viSaya ityartha iti 2 pu0 pA0 / For Private and Personal Use Only Page #806 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| bhagau0 ttii0| dvitIyaH pravRttivijJAnasantAnAntaHpAyamitikAdAcitkapratyayarUpa iti pakSa ityarthaH / caikAnoti / atItatvAdiviruddhadharmagrahasya bhedAvagamakatvAjjanmAntaraucakevA parthaH / nanu pravRttivijJAnAntaHpAtinaunAmahaminiyuhInAM . pabhedapakSe'pyahantvaviSayatvena samAnopAdeyatvena vA nyAdityata Aha / kathaJciditi / tadarthasyaiveti / yamivAca pravRttivijJAnaviSayaghaTAdau pratisandhAmamupakrAntaM kinna lAmekakarTatvena pratimandhAnamiti pUrvAparavirodhaH, tathApi pravattivijJAnAntaHpAtyAlayavijJAnasya viSayaH svAtmaiva khitaH khaprakAzatvAt tathAca pravRttivijJAnAnutApi tasyetyadoSaH / dUSitatvAditi / bhedanizcayena vijJAnavAdanirAkarakopaH / tabivattau ceti / tathAca viruddhadharmAbhAvAdAtmApyabhiH biha rtyrthH| raghu0 ttau0| kAdAcitkAhampratyaya evAlaya iti plaayii| nApauti / bhedanizcayamiti / pratItatvAdiviruddhadharmagrahayeva bhedagrahatvAt tadhe kadAcidapyabhedAgrahAt kathaJcit, prahamAspadatvena pratimandhiH, smaraNaM pratItyorekakakatvapratimandhAnaM ca ahamArasadasya jJAnasya viSayAntaravirahe'pi svaprakAzatayA tasyaiva tadarthatvaM, tadabhidhAnaM ca pratisandherupapAdanAya ajJAte tadayogAt, na tu pravRttivijJAnAnAmekakarTakatvapratisandhAnaM tadarthAnAM ca smrnnmiti| anupadameva darzitarahasyametat / tebhyopi pravRttivijJAnebhyo'pi / For Private and Personal Use Only Page #807 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 760 Atmatattvaviveke maTIka dUSitatvAdityasya vijJAnavAda nirAse netyaadiH| astu tarhi bhavatAmivAsmAkamapi vastvantaraM paranta mantAnarUpamata paah| yo'pauti / siddho hyahamAspadamAtmA viruddhadharmAdhyAmavirahAdabhedapratimandhAnAcAbhinna eva na santanyamAna ityarthaH / na tRtiiyH| ahamiti vikalpasya savastukatAyAH prAgeva prasAdhanAt / avastukatve'pi na tatra prakRtopayogibhedA'grahasambhavaH / sadasadAropitamattvAropitAsattvavyadhikaraNAvyapadezyabhedena paDvidhasyA'pi bhedasyA'graho'bhedAropaupayikatayA tatra na mmbhvtiityukttvaaditi| zaGka0 ttau0| prAgeveti / pratyacadRSTabhAvitve mAhAdeva mavastuka ityAdinetyarthaH / abhyupagamyAha / zravastu kalve pauti / prakRtam , abhinnatvena pratimandhAnaM, tadupayogautyarthaH / madamaditi / pAlayavijJAnaviSayANAmalaukAnAM matobhedamyA'grahastAvana sambhavati alauke tadanabhyupagamAt / nAmataH / pratiprasanakatvAt / nApyAropitamattvasya bhedasyAgraho virodhAt bhArope matyagrahAnupapattaH / nApyAropitAmatvasya bhedasyAgrahaH, zramattvasyArope pAramArthikamatvaprasaGgAt / vyadhikaraNAvyapadezyabhedAgraho yadyabhedAropahetustadA sarvatrAbhedAropa: syAdityarthaH / For Private and Personal Use Only Page #808 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 761 athavA ihAnubhavaH 1) kAlAntarabhAvinauM smRti janayet tajjanito vA saMskAraH, so'pyataundriyaH pratyakSasiDvo vA, atIndriyo'pi tAvatkAlAvasthAyau 2) santanyamAno vA, adhyakSasiddho'pi tadattarabuddhiArArUpaH tadanyo vA tadizeSo vA, vizeSo'pyanubhavaprabhavatvamA vA anubhavitRsantAnavaijAtyaM vaa| tatra na prthmH| anutpannAnanvayadhvastayoravizeSAt / nApi dRshyo'nyH| tsyaanuplbdhibaadhittvaat| nApyanubhavaprabhavatvamAcaM vishessH| na hi karmakarakaropanautameva bIjaM kSitimAsAdyAGkaraM kurute na tu pramAdapatitam, tathA naulAdyanubhavaprabhavasantAnaH 3) pautAdyanubhavenaivopanIyatAM naulAdyanubhavenaiva veti na kshcidishessH| evaM cA'nanubhUte'pi smaraNaprasaGgo na cAnubhUte pauti / zaGka0 Tau0 / pratisandhAnabalAt pratyakSataH kakyaM sAdhayitvA samprati mRtyanyathAnupapattyA'nubhaviTamorabhedaM sAdhayitumupakramate / athaveti / iha tvatpakSe / dvitIyavikanya' 4) vikalpayati / so'pauti / dvitIyavikalpastha prathamavikalpaM viklpyti| tAvatkAlAvasthAyauti / (1) kimiti paatthH| (2) tatkAlAvasthAyau iti pAThaH / (3) naulAdyanubhavasantAnaH / iti pAThaH / (4) dvitIyaM vikalpamiti pAThaH / For Private and Personal Use Only Page #809 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 762 mAtmatatvaviveke saTIka dvitIye'pi pakSalayamAha / tdttretyaadi| atrApi hatIye vikalpa pcdymaah| anubhveti| cirotpannA 1) zva nausAnubhavo nAhita.vyApAracireNa naulasmRti janayatauti na smbhvtiityaah| tati 2) / hetumaah| anutpnneti| naulAdiviSayatAM tiraskRtya(2)budbhidhArA-- tiriko bAstotyAha / nApoti / nanu naulAnabhavaprabhavo'nubhavasantAna eva naulasmRtiM janayedityata Aha / nApoti / naulAdiviSayatAM tiraskRtyAnubhavaprabhavatvamAtra(4) baujatvavatprayojaka miti matvA dUSayati evaM / ceti // bhagau0 To0 / idAnImanyenAnubhUtamghAnyena mAraNAdanubhaviTa smorekavasiddhirityanyathA prtisndhaanmuppaadaaytmaah| athaveti ! anubhava eva vyApAraM vinA'nyadA smaraNaM janayedityarthaH / tadantareti / anubhavottarabuddhirUpa ityarthaH / tadvizeSo veti / tadattarabuddhitadanyayorvizeSo vetyarthaH / nApauti / adhyakSasiddhapAnabhavottarabuddhidhArAtirikaH saMskAro'pi vyApAro nAsti anupalambhabAdhitatvAt, saugatairanabhyupagamAJcetyarthaH / nanvadhyakSasiddhapUrvAnubhadottarabuddhidhArAvizeSa eva pUrvAnubhavavyApAraH syAt ma ca vizeSo'nubhavaprabhavatvarUpa evetyata Aha / nApyanubhaveti / smaraNaM pratyanubhavaprabhavatvamAtrasyaiva prayojakatve prayojakarUpAvizeSAt sarvA buddhayaH smaraNaM janayeyuH / (1) acirotpanna iti pAThaH / (2) atreti / iti pAThaH / (3) naulAnubhavasya vyApAro dRzya eva iti gha! / (4) nolAdiviSayasmRto anubhava prabhavatvamAmiti pAThaH / For Private and Personal Use Only Page #810 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vpranupalambhavAdaH / ba Acharya Shri Kailassagarsuri Gyanmandir na ca taduttarabuddhidhArAyAM sarvA buddhayaH smRtiM janayantauti saugatasyAbhyupagamaH anubhavottarakAlaM mAsAdinA smaraNasyAnubhavAdityarthaH / etena tadanyavizeSo nirAkRtaH / nanu vizeSAntarAbhAve'pi tajjanyatvamAtrameva vizeSaH syAdityAzaGkayAha / nApIti / mannapi so'prayojaka: sAmAnyamAtraM prayojakamityatra dRSTAntamAha / na hauti / dUSaNAntaraM saGgabhayannAha / evaJceti / anubhavaprabhavatvarUpe vizeSe smRtyanukUlatayo - cyamAne ya evaM rUparUpatvAnubhavasvarUpo vA santAno naulaviSayakAnubhavenAhitaH sa eva potAnubhavanApItyananubhUte'pi smaraNaprasaGgaH, naulAnubhavasyApi tatsantAnatvenaiva prayojakatvAditArthaH / zraprayojakatveM doSamAha / na veti / nanvanubhavadhau santAnasyApi kasyacit smaraNAjanakatayA svannakSavaijAtyakRtameva dhausantAnavejAtyamastu tata eva nAnanubhRte'pi smaraNApattiH || aDa: klRptakAraNAnupapattI kAraNAntaraM kanpayitumucitaM na tu kruptasyaiva vizeSakAraNatvaM vaijAtyanyasyAnupalambhabAdhitatvAt // 763 eTo | anubhavajanyasaMskArasya svAzraye mRtijanakatvAt sthiramAzrayamAtmAnaM sAdhayati / athavetyAdinA / mmRtiM sAcAjjanayet / tadantareti / anubhavottaretyarthaH / tadvizeSa iti / tAdRza-buddhidhArAvizeSa: viziSyata iti vizeSo dharmo / vizeSo'pIti / viziSyate'neneti vizeSo vyAvartako dhrmH| anviti / vaijAtyaM vyAvRttaM dharmAntaraM anubhavottaratatsAntAnikamAtravRtti / zravizeSAt / jnktvaammbhvaat| vyApArarUpAnvayasvaukAre tu na sAcAjjanakatvaM dvitIyapakSAntarbhAvazceti bhAvaH / anubhavottara buddhitvamAcasya prayojakatve'ti For Private and Personal Use Only Page #811 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 764 Atmatattvaviveke saTauke prasaGgo dUSaNamatisphuTatvAnnAbhihitam / evnyceti| naulAdyanubhavasya tatvenAnubhavatvena vA pautasmaraNaprayojakalve / ananubhUte'pi paute smaraNaM syaat| niyAmakarUpAbhAvAt / aprayojakatve ca(1) nAnubhUteupautyarthaH / zAliprabhavasya baujasya zAlitva ra pratisaMdhAnavaniyama iti cet| n| kSaurajambarasapAyinauladhavalakalaravajanitaviparItapArAvatavadaniyamadarzanena tsyaapryojktvaat| vaijAtyantu vizeSo bhavet , yathA kSaurAvasekAdamlatvaM parihRtya mAdhuryamupAdAyAnuvartamAnA''malako kAlAntare'pi phale mAdhuryamunmaulayati, lAkSArasAvasekAdA dhavalimAnamapahAya raktatAmanuvartamAnaM kArpAsaboja kusumeSu raktatAm, na caivaM prakRte, japAkusumAdyupadhAnasannidhAne'pi) tadrUpatAmanAdAya dhavalimAnameva saMdadhAnasya sphaTikasyeva vijJAnasya viSayopadhAnamapagamya) cidrptaamaatrennaanuvRtteH| sarvAkAratvameva sarvajJAnAnAM kintu kazcidAkAraH paTaranye tvapaTava iti svadarzana (1) tve'pauti 1 pu0 pA0 / (2) zAli pratisaMndhAnavaditi pAThaH / (3) javAkusuma iti paatthH| (8) kusumAdyapadhAne iti pAThaH / (5) -mapagamayya iti pAThaH / For Private and Personal Use Only Page #812 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 765 zraddhAvato viruddhadharmAdhyAsAdapi na bhauH, na hi sa eva paTurapaTuzceti sNbhvti| na ca svasaMviditarUpasyApATavArtha pshyaamH|| zaGka, Tau. / naulAdiviSayapuraskAreNa dUSayituM zaGkate / zAlauti / shaalitvprtisndhaanvditi| paramparayA zAlibaujotpAdakatvavadityarthaH / nauladhavalapArAvatayonaulapArAvataprabhavatvadhavannapArAvataprabhavatvamAtra(1) yathA na tantraM vaiparotyasyApi darzanAttathA naulAnubhavaprabhavatvAdikamapi na vizeSaH syAyabhicaredityartha:(2) / atra ca pAkajaguNotpAdavattatrApi kazciyApAro'vazyaM kalpanauya iti bhAvaH / vajAtyaM viti| yatra santAne nolAnubhavo na vRttastadejAtyamityarthaH / tathA ca nAnanubhUte smaraNaprasaGga iti bhAvaH / zrAmalakokApAmayoH pAkajaguNaparamparAdhInaM mAdhurya rakatA ca yathA, tathA vizeSaH kazcidiha nAstItyarthaH / nana naulAnubhavaparamparayA'pi 2 naulaviSayateva tathA ca kimanyena vizeSaNetyata Aha / mayaMkAreti / evaM mani marva evAnubhavo 4) naulonekho myAt tatrApATavaM yadi tadA paTutvApaTutvalakSaNaviruddhadharmAdhyAsaH sthAdityarthaH / nanu naulapItAdiviSayAvacchedenekatraiva paTutvamapaTutvaM ca syAdityata Aha / na ceti / vanmate jJAnaM sAkAraM svaprakAza ca tathA ca naulapItAdyAkAranikara viziSTameva mvaM prakAzatetyarthaH / (1) naulaghavalapArAvataprabhavamAmiti pAThaH / (2) vyabhicAravadityartha iti pAThaH / (3) parampamapi iti pAThaH / (4) sarvatrAnubhavA iti pAThaH / For Private and Personal Use Only Page #813 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vid www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmata vaveke sauke bhagau0 Tau0 / zAlauti / tatsantAnAdeva tajjAtIyatvamiti niyamaH syAdityarthaH / yadyapi saugatanaye bIjatvenAGkuraprayojakatA nAstauti dRSTAntAsaGgatiH, tathA'pyabhyupagamavAdo'yaM mantavyaH / kAraNasAkalyaM kAryasAjAtya niyatamityatra pratidRSTAntamAha / caureti / anubhavitasantAnavaijAtyaM veti caramapakSamutthApayati / vaijAtyantviti / vaijAtyaM svarUpato viSayato vA zradhe yatheti / na caivamiti / viSayoparAgasambhavena jJAnamAtramevAnubhUyate na tu vaijAtyamityarthaH / anye tu naulAnubhavaprabhavAt pautAnubhavAdanantaraM naulasmRtirna syAditi bhAvaH / nanu viSayoparAgavyatireko nAsti / kiJca kAraNajJAnAkAraH kAryakAle'pyanuvartata iti pItAnubhavo'pi naulaviSayaka eveti noktadoSa ityata zrAha / sarvAkAratvamiti / ekasya pATavApATavavirodhAdityarthaH / na vA jJAne svaprakAzatvenApaTutvaM sambhavatItyAha / na ceti / raghu0 Tau0 / zAlauti / yathA zAliprabhavabIjasya zAlitvaM tathA pautasmaraNajanakapotAnubhavaprabhavasya naulAnubhavasyApi pautasmaraNajanakatvamityarthaH / caureti | caurapAyino naulAt pArAvatAt dhavalasya pArAvatasya, dhavalAca jambUrasapAyino naulasyotpAdena kAraNatAdrpyamatantramityarthaH / gucchabaujayovaijAtyanibandhanameva baujagucchayorvailakSaNyaM na ca pautAnubhavaprabhavanaulAnubhave pautasmaraNajanananiyAmakaM kiJcidvailakSaNyamastauti bhAvaH / athAnyatra yathA tathA'stu, prakRte punarananyagatikatayA tatprabhavatvameva prayojakaM kutazciddIjAdaGkurAnutyAdena tulyayogakSemazca / kutazcittatprabha For Private and Personal Use Only Page #814 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / vAtsmRtyanutpAda iti| maivN| tatprabhavatvaM hi na tajjanyatvaM tadapAdeyatvaM vA, antaritasAntAnike tadabhAvAt / nApi tatprayojyatvaM, ziSyAcAryasthale'tiprasakeH / tatmAntAnikatve sati tadattaratvaM taditi cet / na atiprasakasantAnavanirvacanAzakyatAyAH prAgeva drshittvaat| pautAdi. para, gyAsakaM hi vaijAtyaM pautAdiviSayatvaM vA syAt, pautAdyAkAratvaM vA, avAntarajAtibhedo vaa| tatra jJAnasya pautAdyanubhavaprabhavasya naulAdijJAnasya pItAdiviSayopadhAnamapagamayya parityajyeti dayoyaMdAsaH / cidrUpatAmAtreNeti caramasya / ataeva pautAdismaraNakurvaa'patvaM niyAmakamiti param / anvayavyatirekagTahautAyA anubhavamya smaraNajanakatAyA nirvA' vyApArakalpanAyA eva nyAyyatvAt, jAtivizeSasya yogyAnupalambhabAdhitatvAt, yogyavyakivRttitvenaiva jAteyogyatvAt, ratapautobhayasmArake naulAnubhave saGkaraprasaGgAt, tajjAtIyaM prati janakatvena jAtyantarasya evaM tajjAtIyaM pratyapautyanavasthitajAtiparamparAkalpanaprasaGgAcca / etenAGkurakurvadrUpatvaM vyAkhyAtam / pUrvajJAnAkAraH sarvasminnattarajJAne'nuvartata iti tadAkAratAvigamo nAstItyAzaGgate / srvaakaartvmiti| na hauti / tavAkArAkAriNorabhedAditi bhAvaH / nirAkArapakSe'pi yAvAnartho buddheviSayastAvati sphuTaiva sA, yatra cAsphuTA nAsau tasya vissyH| tathAtve vA viSayetaravyavasthA na syAt / sAMze tvarthe yuktametaditi darzitaM prAk / tasmAdataundriyaH saMskAraH pariziSyate / sa ca na saMtanyamAnaH tacaiva smRtyAdiprasaGge For Private and Personal Use Only Page #815 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 Atmatattvaviveke saTauke prattisaMtAne phalAnavakAzaprasaGgAt, anyatra saMskAre'nyatra phale 'tiprasaGgAt, paramparayaikopAdAnatayA niyame saMskArAntarasantAne'pi smRtiprasaGgAt1) / tasmAt svopAdAna eva smRtiM karotauti gatyantarAbhAvAdApAtatiktamapyupeyamevAra) tathA ca smRteH kAlAntarasambandhAt saMskAratadupAdAnayoH sthairyamayatnasiddhamavarjanauyaJceti(2) / zaGka0 Tau. / nirAkArapakSe'pi paTutvApaTutve ekatra na sambhavata ityata paah| niraakaareti| tathAtve veti| asphuTa(5)viSayatve savaM jJAnaM sarvaviSayakaM syAdityarthaH / nanvevaM saMyogatadabhAvAvapi nekatra syAtAmata paah| mAMza iti| tatrA'vacchedabhedasya darzitatvAdiha tu viSayo'vacchedakaH sa eva virodhaghaTaka iti bhAvaH / svAbhimatamupasaMharati / tasmAditi / ttraiveti| saMskArammRtisantAna evetyrth:(4)| phalaM smRtiH pratyabhijJAnaM ca, pravRttivijJAnasantAne tu (6)phalaM dRzyate gehe sa ghaTa iti smaraNAt pravRtteriti bhAvaH / nanu yatra naulAnubhavo mUlakAraNaM tajanitaH saMskArasantAnaH(7) phalaM (1) tadutpattiprasaGgAditi paatthH| (2) abhya peyamiti pAThaH / (3) ceti paatthH| (4) basphaTa iti nAsti / (5) smRtisantAna eveti pAThaH / (6) prattivijJAnasantAna iti pAThaH / (7) saMskArastati pAThaH / For Private and Personal Use Only Page #816 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 166 janayatIti noktadoSa ityata Aha / paramparayeti / naulAnubhavAnantarotpannapautAnubhavaraktAnubhavAdibhiH pratyekaM saMskAra (1) evaM smRtiM janayatItyavazya maGgIkartavyaM tathA ca pautAnubhavajanitasaMskArasantAne'pi naulasmRtiH syAdityarthaH / svopAdAna eveti / saMskAra: svasamavAyikAraNa eva smRtiM janayatautyavazya maGgau kartavyamityarthaH / tataH kimityata zrAha / tathA ceti / anubhavAnantaraM saMvatsarAnantaramapi bhavantau smRtiH saMskArasya tadupAdAnamya ca zrAtmanaH sthairyamAkSipatautyarthaH // bhagau0 Tau0 / yadi jJAnaviSayo sphuTa: tadA viSayAviSayavyavasthA na syAt ghaTajJAne'pyasphuTa: paTobhAsata iti suvacatvAdityAha / tathAtva iti / evamekacaiva viSaye dUratvAdUratvayoH sphuTatvAsphuTatve samanvayati / mAMgetviti / bahutarAnyataradharmaviSayajJAnaM tatprayojakamityarthaH / taduttarabuddhidhArAmAtrarUpastvatiprasakta dUtyabhipretyopasaMharati / tasmAditi / santanyamAno'sthAyautyarthaH / tathAtve doSamAha / afa | pravRttivijJAnAtirikrasaMskArasantAna eva smRtiH syAta na pravRttivijJAnarUpa Atmani, tathA cAhaM smarAmauti dhaurna syAt, na hyanyatra saMskAro'nyatra smRtirityarthaH / nanu pravRttivijJAnotpAdAnabhavena vijAtIyaH saMskAro'pi janita iti tasya svasantAna eva smRtijanakatvAnnAtiprasaGga ityata zrAha / paramparayeti / santAnatvaM yadi pAramparyamAtraM tadAtiprasaGgaH, upAdAnatvantu vyavahitAnubhavasya na sambhavatIti pUrvasaMskArasantAna evottarasya tasyopAdAnaM vAcyaM tathA ca (1) pratyekaM saMskArasantAno janitaH sarvatra ca naulAnubhava eva mUlam / tathA ceti 2 pu0 pA0 / For Private and Personal Use Only Page #817 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Coo Atmatattvaviveke sTauke pacadharmatAbalAt tatraiva smRtiprasaGga ityuktamityarthaH / zrayatneti / siddhamiryaH zravarjanIyamiti / upAdAnanivRttau kAryAvasthAnA bhyupagarI vyAghAtAdityarthaH // 5 www.kobatirth.org 1 pu0 pAThaH / Acharya Shri Kailassagarsuri Gyanmandir raghu0TI / nanvevamekatraiva dharmiNi dUratvAdUratvAbhyAM kathaM pratautyorasphuTatvasphuTatve / ata zrAha / sAMza iti / tatra bhUyo'lpadharmagrAhitve eva te iti / tatraiva saMskArasantAna eva / smRtyAdautyAdipadena smRtijanyatvAdiparigraha: (1) phalaM saMskArasya smRtyAdiH / tathA cAhaM smarAmautyAdipratyayo na syAt, pravRttivijJAnasantAnAntaHpAtina eva jJAnasyAhamAspadatvAt / evamAlayavijJAnavAdinaye'pi bodhyam / nanu saMskAraH paramparayA svopAdAnopAdAnake santAne smRtiM janayati tAdRzazca pravRttisantAno'pIti na tatra smaraNAnupapattirata zrAha / paramparayeti / (2) pautasaMskArasantAnopAdAnapautAnubhavasAkSAtparamparopAttanaulAdyanubhavajanitanaulAdisaMskArasantAnA api bhavanti paramparayA pautasaMskAropAdAnopAdAnakA iti teSvapi pautasmaraNa prasaGgaH tathA ca pravRttisantAne smaraNotpAdakAle santAnasahasre'pi (3) smaraNasahasraM(4) smaraNamityeva ca tasya pratyayaH syAt, na tu smarAmauti, saMskArasyAnahamAspadatvAt / na caikopAdAnakavijJAnasantAne smRtijanakatvaM zrAcAryauyasaMskAreNa zivyavijJAne kAraNaprasaGgAt / (1) smRtijanyecchAparigraha iti pAThaH / (2) pauta saMskArasantAnopAdAnapautAnubhavopAttanau lAdyanubhavetyAdi (3) daye'pIti 1 ( 8 ) dayamiti 1 - 0 pA0 saMskArasantAna sahakhe'pIti 2 pu0 pA0 ! 0 pA0 / For Private and Personal Use Only Page #818 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org chAnupalambhavAdaH / 101 Acharya Shri Kailassagarsuri Gyanmandir na cAcAryauyaM jJAnaM na zivyavijJAnopAdAnamiti vAcyam / zranubhaviTajJAnasyApyanekAntaritasya smArTajJAnAnupAdAnatvAt, santAnatvasyAnapratimatasya durvacatvAdityuktatvAt, saMskArasya svopAdAne smRtijanatA evaM lAghavena kalpayitumucitatvAcca // 3 etena dharmAdharmarUpaH (1) saMskAro vyAkhyAtaH / tathA ca yo yaH saMskAraH kvacit santAna Ahita: (2) sa tacaiva phalAdhAnayogyo nAnyatretyAdyapi nirastam / atiriktasaMskArapakSe hetorvyadhikaraNatvAt, vizeSalakSaNasya ca svarUpAmitvAta, viziSTottara kAryapravAhamAcasya ca viruddhatvAditi / zaGka0 Tau0 / evaM ca yAgahiMsAdijanitau dharmAdharmAvapi svasya svopAdAnasya ca sthairyamantareNa kAlAntarabhAviphalajanakau na bhavata ityata Aha / eteneti / nanu paropadarzitavyAptau ko doSa ityata zrAha / tathA ceti / saMskAraH svasantAne phalajanakaH saMskAratvAditi vyadhikaraNa vigatA dhikaraNaH / tvayA saMskAramyAnabhyupagamAdityAzrayAsiddhirityarthaH / atha jJAnagatajAtivizeSaH saMskAratvaM tatrAha / 801 (1) dharmAdharmalakSaNa 2 pu0 pA0 / (2) santAnenopahita iti 2 pu0 pA0 / (3) vimatA iti pAThaH / For Private and Personal Use Only Page #819 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 802 Atmatattvaviveke saTIka vizeSalakSaNasyeti / tvayA jAtimAtrasya mayA jJAne saMskA(1)rasyAtirikramyAnabhyupagamAt svarUpAsiddhiH / nanu kAryapravAha eva saMskArastathA ca nAzrayAsiddhisvarUpA siddhI ityata Aha / aviziSTeti / naulAnubhavottarakAryapravAho ghaTapaTAdisantAno'pi bhavati tatra mmRtirUpaM phalajanakatvaM viruddhamityarthaH / saMskArasya svasantAne phalajanakatvaM sambhAvyate na tu pravRttivijJAnasantAne vydhikrnntvaat| kiJca vizeSalakSaNa: sthirAtIndriya 2)lakSaNavizeSaguNastvanmate svarUpAsiddhaH naulAnubhavottarakAryapravAhamAtrasyaiva saMskArapadavAcyatvaM viruddha 3) ghaTapaTAdau sukhAdau ca saMskArapadavAcyatvaprasaGgAditi vArthaH // bhagau0 Tau0 / nanu saMskArasantAna eva saMskAro jAyate tatastatraiva smRtirna tu pravRttivijJAnasantatAvityAzakya nirAkarAti / atiriketi / uttarabuddhidhArAtiriktasaMskArapakSe hetoH smRtihetoH saMskArasya vyadhikaraNatvAt pravRttivijJAnarUpAtmani smaraNAsatvaprasaGgaH / na cessttaapttiH| anubhaviturasmaraNe yo'hamanvabhUvaM so'haM smarAmautyanubhavavirodha ityarthaH / vizeSalakSaNasyeti / uttarabuddhidhArArUpasaMskArapakSe tasya yo vizeSo'nubhavitasantAnApekSayA vaijAtyaM, tasyAnanubhavena svarUpamasiddhamityarthaH / aviziSTeti / aviziSTottarabuddhipravAhamAtrarUpatve saMskArasyAnanubhaviTasantAne'pi smaraNaprasaGgena tatrava mmRtirityasya viruddhatvAditi varam / (1) saMskAratvajAteranabhyupagamAditi 2 50 pA0 / (2) AtmavizeSaguNatva iti paatthH| (3) viruddha nAsti / For Private and Personal Use Only Page #820 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAnuyalambhavAdaH / mampradAyavidastu hetvAbhAsaparatayA vyAcakSate vigatamadhikaraNaM yadhikaraNamiti vyutpattyA''zrayA siddhatvaM vyadhikaraNatvaM jJAnAtirikramya maMskAramya bhaugategnanI* - - - - / raghu0 TI0 ! 11 santAne AhitaH sntaanopaanH| atirikrati maMkAramantAnAntaHpAtinaH smRtihetoH saMskAramya vijJAnamantAnAvRttitvAtatra nAtina syAt, syAca saMmkArasantAna ityarthaH / tadanaM tatraiva mRtyAdiprasaGga ityAdi / vizeSeti / tadattabuddhidhArAvizavAtmakamya saMskArasya yat svarUpaM ananubhavidamantAnacyAvRttaM jAtibhedAdi bhavadabhimataM tamyA siddhatvAt / tadakaM cidra patAmAtreNAnavRtteriti / avishissttottreti| mai bauyapItAdyanubhavottaratra kapAdipravAhenanubhUtapautAdikacaitrIyajJAnapravAhe vA pautAdimmaraNaprasaGgena tadattarakAryapravAhamAtramya saMmkAratAyA viruddhatvAt / tadakam / evaM cAnanabhUte'pi smaraNaprasaGga iti / anubhavaprabhavannAnatvaM ca nirAkRtamiti bhAvaH / atirikrati / atra yadi sthiraH mantanyamAno vA manijanakaH saMskAraH pakSaH, tadA hetAvaiyadhikaraNyamapakSadharmatvaM. sthiramyAmyigopAdeyatAyA ubhayamataviruddhatvAt, upAdAnanAza upAdeyanANAmyAvazya - katvAt uttarasya ca saMskAramya puurvsNmkaaropaadeytvaat| Ajhamya panatva ca bAdhaH, tena vijJAnamantAne kiJcidajananAt, tathA ca viSaya 'yadhikamgAtvAd ityAgbhya tada lamanana vyantaM mUlagrayamba TokA khagiDatAnti / 12) santAnenopahitaH santAnopAtta iti 1 pu0 pA0 / For Private and Personal Use Only Page #821 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveka maTauke pakSatAyA vigamenAdhikaraNamya pakSamya vigamAdvaiyadhikaraNyaM vigatAdhikaraNatvamAzrayAmiddhatvaM / athAnubhavottaro jJAnasantAnavizeSa eva saMskAraH pakSaH, tadA tasya yat svarUpaM vaijAtyAdi tamyA siddhatvAdAzrayAsiddhirityAha / vizeSeti / athAnubhavottara kAryapravAhamAtraM pakSaH, tadA rUpAdipravAhasya smRtijanakatAyA viruddhatvAbAdha ityAha / aviziSTottareti / atha pautAdyanubhaviTamantAnopAdeyatvena tAdRzasantAne pautAdimmRtijanakatvaM sAdhyate, tadA AntarAlikasAntAnike bAdhaH, phalAnupahite svarUpayogyatAyA api bhavadbhiranabhyapagamAt, zivyAcAryasthale vyabhicArazca / zrAcAryajJAne ziSyajJAnavyAvRttasya santAnatvamya durvacatvAdityapi kecit // na cAtaundriyo'pi maMskAraH saugatanaye saMbhavati / tasya jJAnatve parokSatvAnupapatteH, ajJAnatve jJAnopAdAnakatvAyogAt, santAnAntaratve jJAnasyApi pArokSye tadantaHpAtinaH smRtisukhAderapi tathA bhaavprmnggaaditi| tadidamuktarUpaM pratisandhAnaM nimittatayA vyAptaM animittakatve niymaanupptteH| taccAnekakartRkatve nAstIti vyApakAnupalabdhyA vipakSAnnivartamAnaM nimittavatyekakartRkatve vizrAmyatauti pratibandhamiddhiH / evaM ca mati anvayo'pi nartakaumralatAkSepAdau drssttvyH| saiva hi bhUlatA ta eva vA paramANavaH pratisaMdhIyamAnA naajnyaannimitttve'vsthitaaH| viruddhadharmavirahiviSaya For Private and Personal Use Only Page #822 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 805 tvena tu vizeSaNIyamatra prtimndhaanm| anyathA ya eva bAlastvayA dRSTaH ma eva yuvA mayA dRzyata itynenaa'naikaantaat| pAGka 0 Tau / nanvastvataundriyaH sthiraH maMskAraH, tathA ca na svarUpA middhirityata Aha / na ceti| sa yadi jJAnAtiriktastadA jJAnopAdAnako na syAta, parokSajJAnadhAreva cettadA tatsantAne smRtisukhAdarapi parokSatvapramaGga ityarthaH / uktarUpamiti / pUrvAparapratyaya.. pratyavamarSarUpamityarthaH / prakaraNabalAtpratisandhAnabalena 1) smRtirevocyata ityeke / smRtiH svakAraNAnubhavamamAnAdhikaraNA mmRtitvAditi kevantavyatireko / na ca saMskAramukhAdeH mapakSAzAsttAvasAdhAragham, pareNa mapakSAnagIkAradazAyAM vyatirekipravRttaH, mapakSAGgIkAre vA siddhaM naH samohitamiti bhAvaH / idAnImanvayavyatirekiNamAha / evaM ca stauti| vivAdapadaM pratisandhAnam, ekaviSayaM pratimandhAnatvAt nartakaumrakSepapratisandhAnavadityanvayo / bhavati hi bhavanmatanipuNAnAM ya eva bhrallatAyAM kSepa 2)stvayA dRSTaH sa eva mayApoti pratimandhAnaM na tu nartakobhalatAkSepo na hyekaH pAramArthikaH anekArthaH samUhatvA(3)data Aha / ata eveti| tAdRzArthamamRhamyApi tvayA prtyksstvenaabhdhpgmaadityrthH| jvAlAdipratyabhijJAne 4) vyabhicAradarzanAdAha viruddheti / (1) prakaragAva zAditi pAThaH / (2) bhalatAkSepa iti pATaH / (3) anekArthamamRhatvAditi pAThaH (4) jAtiprasAbhijA ne iti pAThaH / For Private and Personal Use Only Page #823 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveka maTauke bhUtacaitanikamutthApayituM vyabhicAripratyabhijJAnavizeSamudAharati / ya eveti // raghu * TI0 / tmyeti| teSAM jJAnamAtramya svprkaashtvaat| ajJAnata iti| jJAnabhyAjJAnopAdAnatAyAmtarapyanabhyapagamAt / atha jJAnamapi parokSarUpamupeyate saMskArasantAnazca prokssjnyaanruupsttraah| mantAneti / mmRtauti / teSAmataundriyamantAnAntaHpAtino'taundriyatva niyamAt / ukrarUpaM pUrvAparapratItyorekAzrayatvAvagAhi pUrvAnubhUtArthAvagAhi ca / pratisandhAnaM pratyabhijJAnaM smaraNaM c| tacca pratimandhAnaM c| anekakarDakave bhinnaashrytve| vyApakasya nimittamya anupannadhyA viraheNa / ekakalakatve abhinnaashrytve| pAzrayatvaviSayatvasAdhAraNakarmisambandhitvamAtre mAdhye'nvayamapyAha / evaM ceti| vimaddhati / abhedapratimandhAnamevAbhede mAnaM, dhiyAmautsargikamya prAmANyasya vinA bAdhakamapavaditumazakyatvAt, bAdhakaM cAnyatra viruddhadharmasaMsagoM na caha tatsambhava iti rahasyam / tadayaM sajhepaH / sthire tAvadAtmani so'hamiti pratyabhijJAnameva pramANaM, bAdhakavirahAt, yo'haM ghaTamadrAkSaM so'haM taM spRzAmautyAdipratisandhAnAnyathAnupapattizca pratipattarananyasyaiva pratyetavyasthA hmaaspdtvaat| atha kAryakAraNabhAvAdanaharU pe'pi tatrA.. hantvAropo vAsanAdivazAccharIra va tadabhedazca svAtmanyAropyate tata etra / etena pUrvapratItyAzraye mAkSAkriyamANatvaM vyAkhyAtamiti cet / na / bAdhakAbhAvAt / cirAntaritAnAM kAryakAraNabhAve mAnAbhAvAca / sAkSAtparamparAmAdhAraNakAryakArapravAhastha ) cAti (1) padeneti 2 pa. pA0 / For Private and Personal Use Only Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 807 drvctvaat| niyataM paurvAparya tAvadastauti cet / n| ziSyAcAryadhiyAmapi ttmttvaat| mAdezye matauti cet| n| sthirasyaikadezasya bhavadbhiranabhyupagamAt / abhyupagame vA sa evAtmeti siddhaM naH samohitam / dehamyApi bAlyA dibhedena bhedAt santAnakyameva tathAstauti cet| kiM santAnatvam ? kAryakAraNapravAhatvamiti cet / anatiprasanasya tasyaiva durvacatvAt, suSuptau santAnavicchedAcca / pravRttivijJAnasantAnoparame'pyAlayavijJAnasantAno'nuvartata iti cet| n| jAgare svatantramantAnadayAnanubhavAt / sarva evAlayo'nubhUyate svamAtra-(1) sAkSiNA svena kazcit pareNApi / sa ca upAdAnaM pravRttivijJAnasyApi, ekasyApi jJAnadayopAdAnatve virodhavirahAt, anupAdAnamyApi pravRttivijJAnasya jJAnAdyantaranimittatvAnnAsattvaM, na vA sntaanaannym| zrAzrayazca pravRttivijJAnasya sukhaadeshc| ata evAlaya ityacyate / gTahyate cA'haMjJAne'haM sukhotyAdinA svopAdeyena pravRttivijJAnAntareNeti cet / ziSyAcAryadhiyAM kuto naikasantAnatvaM, sAdeNyAderniyAmakasya niraakRttvaat| vaijAtyAditi net / n| sannAnayo(jAtye mAnAbhAvAt / anantAlayavaijAtyayoH kalpanAmapekSya ekAlayakalpanAyA eva nyAyyatvAcca / kSaNabhaGgasya ca bhanatvAt, kSaNabhaGge ca vaijAtyAsambhavasyokatvAt / api cAnyenAnubhUtasyAnyena smaraNe kuto nAtiprasaGgaH ? ekasantAnatvAderanubhavitprabhavatvasya ca niyAmakatAyA nirAsAt, ekajAtIyArIradezatAyAzca janmAntarAvyApakatvAt / zrAdyapravRttI janmAntarAnubhUta (1) svamate sAkSiNeti 1 pu0 pA0 | For Private and Personal Use Only Page #825 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COC Atmatattvaviveke mauke smaraNasyAvazyopeyatvAt / athAnubhavazAlinA prAnlayavijJAnena vAsanAzAlI vijJAnasantAna upAdoyate, sa ca na pravRttivijJAnarUpaH, svapnAdinA tatsantAnocchedenAsmaraNapramaGgAt, kinvAnlayavijJAnarUpaH, tatra kenacidadbhatavAsanAviziSTaM tena ca sAdhaNazAlivijJAnamupAdauyate kadAcideva ca smRtyatpattervAsanodbhavamya bhvdbhirpypeytvaat| vAsanA cAlayasya naulAdyaviSayatvAdatadAkAratvAdanupallambhabAdhitatvAcca yadi naulAdiviSayatvAdirUpA vaijAtyarUpA vA na mambhavati, tadA'tiriktavAstu sntnymaanaa| maivm| vyadhikaraNavAmanAyAH smRtijanakatve'tipramaGgAt / svAzrayopAdeye janakatvAnna tatheti ca, mbAzraye janakatvameva kimiva nAnumaMnyAH / kSaNabhaGgabhaGgana AzrayavAsanAyAH sthairya bAdhakAbhAvAditi // na cAsiddhamidaM vizeSaNaM dehasyaiva cetntvaat| maivaM / dehatvamUrtatvabhUtatvarUpAdimattvAdibhyaH / na ca bhUtAnAM samudAye paryavamite caitanyaM, pratidinaM tatyAnyatve pUrvapUrvadivasAnubhUtasyAsmaraNaprasaGgAt / nApi prtyekpryvsitN| karacaraNAdyavayavavizleSe tadanubhUtasya smaraNAyogAt / dehasya cetanatve bAlatya prathamamaprattiprasaGgAcca, icchAddeSAvantareNa prytnaanupptteH| iSTAbhyapAyatApratisandhAnaM vinA cecchaanuppne| iha janmajyananubhRtasya pratibandhasyAsmRtau pratisandhAnAyogAta, janmAntarAnubhute cAnubhavitari bhaka For Private and Personal Use Only Page #826 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| Toe smaraNAyogAta, anubhavAdaunAM ca pravRttyantAnAM kAryakAraNabhAvasya ihaiva janmani nizcitatvAta, tathA ca tadabhAve tadabhAvasya sulbhtvaat| anyathA tvtiprsnggaat| ataeva (nendriyANi cetayante, darzanasparzanAbhyAmekArthagrahaNAcca / na ca mnmtthaa| tasya karaNatvenaivAnumAnAditi pratibandhasiddhiH, paralokayAtmasiddizca / anAdizcAsau vItarAgajanmAdarzanAt / anantazca sto'naaditvaat| dravyaM ca mamavAyikAraNatvAt / vibhuzca nityadravyatve satyamUrtatvAt / amUrtazra niSkriyatvAt / niSkriyazca nityatve sati asmadAdi. pratyakSatAta, pratyakSadharmAzrayatvAJceti / zaGka0 TI0 / nana middhamiti / deha eva cetanastasya ca parimANabhedena pratidinaM viruddhadhamAdhyAsAdityarthaH / zrAdipadA-- drsvtvgndhvvaadiprigrhH2|| dRSTAntazca ghttpttaadiH| dehaH samastavetanastadavayavA vA pratyekam / Adya Aha / pratidina miti / annye vaah| karacaraNAdauti / doSAntaramAha / dehsyeti| prathamamiti / janmAnantaraM stanyapAnAdau prattina sthAdityarthaH / prvRttybhaavmuppaadyti| icchti| stanyapAnamyeSTasAdhanatA, anumAnasAdhyA tatastatrecchA tataH pravRttiH dRSTasAdhanatAnumitizca vyAptismaraNAdhInA vyA nimmaraNaM ca (1) indriyAgiA na catayante iti pAThaH / (2) magandhAdi saMgraha iti pATaH / (3) tata iti nAsti / For Private and Personal Use Only Page #827 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 810 Atmatatvaviveke saTauke saMskArAdhInaM saMskArazca tadanubhavAdhInaH tadanubhavazva bhUyodarzanAdhInaH, etacca sarva prAgbhavauyasaMskAramantareNAnupapannamiti bhaavH| nanciyameva prakriyA kuta ityata Aha / anubhavAdaunAmiti / tadabhAva iti / vyApyanubhavAbhAve saMskArAbhAvastadabhAvAt smaraNAbhAvastadabhAvAdanumAnAbhAvastadabhAvAdicchAbhAvastadabhAvAtpravRttyabhAva iti nyAyasiddhamityarthaH / anytheti| balavatpramANAvadhUtakAraNamantareNa kAryotpattI tadAkasmikatvaM syAdityarthaH / ata eveti / prAthamikapravRttyanupapatterityartha:(1) / yuktyantaramAha / darzaneti / yo'haM cakSuSA'drAkSaM so'haM tamartha tvacA spazAmati kardakaraNAbhyAM bhedenaiva grahAdityartha:(2) / pratibandheti / viruddhadharmavirahiviSayapratimandhAnaviSayatvAdekaH kati pratibandhasiddhirityarthaH / zrAdyapravRttyanyathAnupapattereva paralokyAtmasiddhizca / etadevAha / anAdizcAsAviti / vItarAgeti / rAgavaccanmadarzanAdityarthaH / mata iti prAgabhAvavyavacchedArtham / samavAyikAraNatvamicchAdisattvAdeva siddhamiti hRdayam / dravyatve satyamUrtatvAdityatrAmUtatvamavacchinnaparimANAyogitvaM, taccAdyakSaNe ghaTAdAvapauti nityapadam / niSkriyazcetyatra sAmAnyaM dRSTAntaH / pratyakSadharmetyatrApi nityatve satItyanuSaJjanIyam // raghu0 TI0 / idaM viruddhadharmasaMsargavirahiviSayatvaM / dehsyaiveti| tathA ca (3)pUrvAparAhampratyayAspadayorbhadAgrahAdabhedapratisandhAnaM nAnupa (1) revetyartha iti pAThaH / (2) anubhavAdityartha iti pAThaH / (3) pUrvAparAmpratyayaviSayoriti 1 pu0 2 pustake ca pAThaH / For Private and Personal Use Only Page #828 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 81 patramupapannazvA'haM jAnAmautyAdikaH pratyayo bhavatA mivAsmAkamapi jAnamyAjJAnopAdeyatvAditi bhAvaH / acaitanye dehatvAderaprayojakatvamAgADyAha / na cati / bhede'pi dehAnAM vAmanAsantAnAnuvRttena mmaraNAnupapattirata aah| dhmyeti| ata eva / dehavaccakSagaderapi sAditvenAdyapravRttyanupapattereva / ekArthagrahaNaM ekaTahautamyArthamyApareNa pratimandhAnaM, yamahamadrAkSaM taM zAmi yamapAnaM taM pazyAmoti, tathAca nayanena dRSTasya tvacA, tvacA spaSTasya ca nayanena pratyabhijJAnamiti / tamyati / tathA ca sUtraM " jJAturjJAnasAdhanopapatteH saMjJAbhedamAtram iti / jJAtuzcANatve sukhAderataundriyatvAdaNadezatvApattiH, jJAtuH sukhAdimattvasya nyAyAnubhavasiddhatvAditi vipakSe bAdhakAbhAvAt / pratibandhasya dehatvAderacaitanyacyApyatvasya siddhiH / paraloko pUrvajanmavAn / prathamapravRtteH prAgbhavauyamanubhavamantareNAnapapatteH / vauteti ! sarAgajanmadarzanAditi sUtrArthaH / pUrvajanmanyapi prathamapravRttyanurodhena tatparvamya, evaM tattatpUrvasya janmanaH middherityarthaH / mUrtaravacchinnaparimANasya viraho ghaTAdAvAdyakSaNe 'ntyato nityeti / niskiyatvAditi / nityatve satItyanuSajyate / evaM pratyakSadharmetyatrApi, tatra tadane ca dharmapadaM guNaparam // tAzcAca bhvnti| Adimattve prathamagravRttyanupapattau srvthaivaaprttiprsnggH| sAntatve'nAdeH sttvaanuppttiprsnggH| adravyatve nirgnntvprsnggH| avibhutve dahanapavanAdeH kriyAnupapattiprasaGgaH / na ca saMyuktamayogA (1) kriyAnutpatti prasaGga iti pAThaH / For Private and Personal Use Only Page #829 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 Atmavatvaviveka maToka ttadutpattiH, sAkSAt kriyAvaddArakasya tasyAbhAvAt / atathAbhUtasya ca thetutve'tiprsnggaat| mUrttatve nityasyAsmadAdipratyakSadharmAnAdhAratvaprasaGgaH, vizeSagaNavatAmArammakatvaprasaGgazca / makriyatve mUrtatvaprasaGga iti zAstrArthasaMgrahaH / aNurevAsau, vijnyaanaasmvaayikaarnnsNyogaadhaartvaanmnovt| aNIyAMsamaNorapoti bAdhapratirodhAviti') kshcit| tdyuktm| Atmanyavibhau manamo'NatvAsiddheH, tat saMyogakramAdeva kriyAkramopapatteH / Agamastu mahato'pi mahauyAMsamiti prathamapAdamapahAyopanyastastadalamanena // zaGka0 Tau. / atretyukahetuSu 2) / avibhutva iti| adRSTavadAtmasaMyogAsamavAyikA kriyA viprakRSTadahanapavanAderAtmano vibhutvamantareNa na syAdityarthaH / nanu pArIrasaMyukramAkAzaM tatsaMyogAdeva dahanapavanAdau kriyA syAdityAha / na cati / saMyukasaMyogena yatra kriyA tatra kriyAvadeva dvAraM saMbhavati yathA mandaMzAdikriyayA lauhA dikriyA, na cAkAzaM kriyAvadityarthaH / atiprasaGgAditi ! zarIramayatAkAzasaMyogAditastataH kriyotpattiprasaGgAdityarthaH / na cA'dRSyavadAtmasaMyogasyApi kriyAhetutve tadavastha evAtiprasaGgaH, tRptakriyAkAraNAntarAbhAve yA kriyA sA'dRSTavadAtmamaMyogajanyeveti niyamAt / (1) bAvirodhAditi iti pAThaH / (2) atra / ukta hetugha iti pAThaH / For Private and Personal Use Only Page #830 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / dharmAnAzrayatvaprasaGgAdityatra dharmapadaM guNaparam / tena jAtimattayA na vyabhicAraH / doSAntaramAha / vizeSaguNavata iti / vizeSaguNavanityaM mUrtamArambhakameveti vyApteH / zrAdyavizeSaNena manaso dvitIyenAnyAvayavino vyadAsaH / Agamena bAdhaH anumAnena pratirodha ityAha / bAdhapratirodhAviti / kriyAkramopapatteriti / jJAnAyogapadyopapatterityarthaH / mahato'pi mahauyAMsamaNIyAMsamaNorapoti stutipara pAgama ityAha Agamastviti // bhagau. Tau / amiddheriti| sAdhyavikalo dRSTAnta ityarthaH / tadalamiti / prathamavirodhAdaNatvabodhakAgamo durbodhatvapara iti tadvirodha ityarthaH // raghu0 TI0 / prthmeti| prahatteradRSTeSTasAdhanavAdyavagamasAdhyatvAdinA ca pravRttiM tdsmbhvaadityrthH| avibhutva iti| Atmano mUrtatve nAnAdigvartinAM dahanAdaunAM yugapadadRSTavadAtmasaMyogAbhAvAt yugapat kriyAnutpattiprasaGgaH / na ceti / AtmaguNo hi prayatnaH mvAzrayasaMyukena zArIreNa sAkSAt saMyogAt sandaMzikAyAM, kriyAvatmandaMzikAsaMyogAcca lauhe kriyAM janayati, nidhviyadvArakAdapi janakalve zarIrasaMyuktAkAzasaMyogAdapi tathAtvaprasaGgAt, tathaiva cAdRSTamapi kriyAM janayet, na ca tatsambhavatItyarthaH / atha janayata prayatno yathA tathA, adRSTantu yathA kathaJcit paramparayA svAzrayasaMyogAdeva janayati, atiprasaGgastu vaibhave'pi samAna iti net| na / lAghavena svAzrayasaMyogena For Private and Personal Use Only Page #831 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 prAtmatattvaviveka maTauka janakatAyA eva klpnaat| apakRSTamahattve cAtmano'vayaktvimanityatvaM ca syaat| vishsseti| nityatvena vizeSaNAtra ghaTAdau vyabhicAraH / na ca mparzavatvamupAdhiH, sAdhanavyApakatvAt / zAstrArthati / zAstra nAnAsthAneSu vistareNAbhihitAnAmarthAnAmekatra sajhepeNAbhidhAnamityarthaH / bAdheti / bAdha Agamena virodhaH / pratirodho'numAnena / tadalamiti / Agamo durbodhatvapara iti bhAvaH // syaadett| siddho'pyayamauhazo heya eva, AtmadaNe hi tadapakAriNi rajyate, tadapakAriNaM ca dRSTi, rAgadveSau ca mUlaM saMsArasya, yastu na taM pazyet nAmo tadapakArApakAriNamapi, tato na rajyeta, na dviSyAt, na saMsarediti jAGgalikena (viSavidyAvatA) nairviSyavata mumukSaNApi nairAtmyameva bhAvanauyamiti cet / na / anAtmadarzino mumukSatvavyAghAtAt / na hyAtmAnamapratisandhAya kazciduHkhaM hAtumicchet sukhaM vA'vAptam / mayA (svargApavargaphalabhAginA bhavitavyamityabhiprAyasya yaavdbhiyogmnutteH| ananuttAvabhiyoganivRttau phalAmiddheH / iyaM ca nairAmyaSTirnAstika drddhyet| tacca prabalaviSayatRSNA ra niSNAtamanarthamanantaM prasuvIta, na cedevaM kuto yAvajjauvet sukhaM jovedityA (1) svargApavargapade sukhaduHkhAbhAvapara iti TippaNI / (2) saMsamiti 1 pu0 pAThaH / For Private and Personal Use Only Page #832 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| pU dayo'pi niHshngkmullaapaaH| yadaktamupakAriNi rajyeta, apakAriNaM dviSyAditi tadevametaditi / yo hi mokSamupakAraM manute sa taddhetau raktaH tamupAdadAnaH tatparipandhinaM deSAdalaMpratyayAhA pariharanneva samauhitaM mamAsAdayet, na tu viparyayAt / yastu bhogaM, so'pi tathA ityanukUlameva pratikUlatvena gRhItaM mndaiH| anyatrAnurajyeta, anyatrApi diSyAditi tu na dRSTaM govaidyake'pauti // zaGka0 Tau0 / ayamaudRza iti / prAtmA nityavibhurityarthaH / heyatve hetumAha / zrAtmadarNI hauti / anAtmadarzina iti / duHkhavantamAtmAnaM dRSTvaiva naduHkhahAnecchA mumukSA sA Atmadarzina evetyarthaH / etadevopapAdayati / na hauti / sukhaM vA prApnumiti dRSTAntArtham / abhiyogaH / sukhAptidaHkhahAnAnukRllo vyApAraH / nAstikyamiti / nAsti karma nAsti karmaphalamiti nizcayavatvaM nAstikyaM, tataH kimityata zrAha / tacceti / viSayaSaNA tAvadagamyAgamanAbhakSyabhakSaNApeyapAnAdyabhilASaH tatparitaM tada parakamanartha narakahetubhUtamadharma bahu janayedityarthaH / na caMdevamiti / yadi nAstikyaM na draDhayedityarthaH / sukhaM jauvediti / bhakSyapeyAdAvavigAnataH pravRttiparaH syAt / tddhtau| mokSahetau / tatparipanthinaM bhogaabhilaassm| viparyayAt moksspripnthisevnaat| mo'pi tatheti / bhogaparipanthinaM prihredityrthH| anytraapauti| samauhitAdanyatretyarthaH / (1) niHzaGkapralApA iti 1 pu. pA. For Private and Personal Use Only Page #833 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 816 Atmatattvaviveke saTIka govaidyako gocikitmakaH, so'pi hi gavAM pATanapzoSaNAdisAhasamanutiSThatyevetyarthaH // bhagau0 TI0 / iyatA prabandhanAtmatattvavivekaH siddho'pi na mokSahetuH, pratyuta virodhauti niSphalnaH prayAsa ityata Aha / siddho'pauti / AtmA heyaH saMsAranidAnarAgaddaSahetutvAt pAraurAdivat / nevAsya bhAvanaM mokSahetuH vairAgyahetujJAnatvAt duHkhajAnavat / AtmajJAnaM na mokSahetuH rAgadveSahetujJAnatvAdityarthaH / tathA sati mokSasAdhane'pi pravRttirna syAt, tasyA dRSTasAdhanatAdhaujanyatvAdAtmAbhAve ceSTasAdhanatvAbhAvAdityAha / anAtmeti / abhiyogaH prayatnaH / pratyatAtmano'stitvadhaureva rAgAdihetuH, paralokabhAgino niSiddhakarmabhokarabhAve'niSTasAdhane'pi pravRtterapratyUhAdityAha / dayaJceti / nAstikyaM nAsti karmaphala miti nizcayaH / bhogamiti / upakAraM manute ityanuSajyate // raghu0 Tau / sukhaM cAvApnumiti dRSTAntArtham / abhiyogaH prayatnaH / nAstikyaM nAsti paralokaH nAsti karmaphalamiti nizcayaH / tacceti / paralokAdyabhAvanizcayanivartakasya 1) narakabhayagya viraheNa rAgavazAnniHzaGkamabhakSyabhakSaNAdyAcArAbarakasantatimtyadyata ityarthaH / viparyayAnmokSahetoranupAdAnAt mokSaparipanthinazcAparIhArAt / (1) nizcaye nivarttakasya iti pAThaH / For Private and Personal Use Only Page #834 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / 103 Acharya Shri Kailassagarsuri Gyanmandir bhogamiti / upakAraM manute ityanuSajyate / anyatrAbhilaSitasatara ) abhinatiparipanthinazca tathApi duHkhahetutvAdindriyAdivadamau hauyatAmiti cet ! yAdRzo duHkhahetustAdRzo heya eva, sopAdhizva tathA / nirupAdhirapi hauyatAmiti cet ! na / azakyatvAt, niSprayojanatvAca / na hi tasya hAnaM vinAzo nityatvAt / nApi viprayogo vyApakatvAt / nApyapratipattiH, yathA yathA tadarthaM yatnaH, tathA tathA pratipatteH / upekSAta iti ceta ? kRtaivaitAvantaM kAlamupekSA, tathApi tAnAsiddheH / niSprayojanaM caitat, sopAdherhi tyAgI duHkhahAnAya, nirupAdhestu kimartham / punaH sopAdhitvazaGkayA iti cet / na / baujAbhAvAditi / kutaH punarupAdeyaH ! tathA sati bhAvanAkrameNa niHzreyasamiddheH / kimasyopAdAnaM ? vivekaH / kutaH ? anAtmanaH zaraurAdeH / 17 zaGka0 Tau0 / sopAdhiriti / zaraurAdisambhinna dUtyarthaH / azakyatvAditi sphorayati / na hauti / viprayogo viprakarSaH / zrapratipattirityatra hAnamityanuSacanauyam / upekSAta dUtyatrApratipattikRtaivaitAvantamiti / zrAtmapratipattAvupekSA rityanuSaccanauyam / (1) vyanyaditi 1 pu0 pAThaH / (2) ceti : 1 pu0 nAsti / For Private and Personal Use Only Page #835 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 Atmatattvaviveke mauke kRtA zravaNAdau yatno na kRtastathA'pyAtmahAnaM na siddhamityarthaH / niSprayojanatvAditi vivRnnoti| niSprayojanaM ceti / kimarthamiti / heyamiti zeSaH / sopA dhitveti| punaH zarIrAdiprApyApattizaGkayetyarthaH / baujaabhaavaaditi| saMsArabauja dharmAdhauM tadabhAvAdeva na punraavRttirityrthH| nirUpAdherAtmanaH pratipattyarthaM praNidhAnaM kimarthamiti pRcchti| kuta iti| mananAthai nyAyAnusaraNena(1) manane jAte bhAvanayA nididhyAsanena sAkSAtkArAniHzreyasasiddhyarthamityAha / tathA satauti / nityavibhutayA hAnavadapAttasyaivopAdAnamapyazakyamityAha / kimiti / viveka iti / bhedena jJAnamityarthaH / bhagau0 TI0 / sopaadhiriti| zarorendriyAyapAdhimAnityarthaH / azakyatvaM vivRnnoti| na hauti| nApauti / yadyapi vyApakasyApi vibhAgarUpo viprayogo'styeva, tathApi punastasya saMyogAntaramAvazyakamiti bhAvaH / yathAyatheti / svAtmaviSayApratipattyarthaM yatnastaviSayajJAnajanya ityAtmapratipattiravarjanauyetyarthaH / upekSAta iti| zrAtmapratipattyarthaM na yatna upeyata iti zrAtmajJAnaM na syAdityarthaH / kRtaiveti / yatnAbhAve'pyAtmajJAnasyAvazyakatvAccharIrAdibhinnAtmajJAnasya cAdya yAvadattatvena saMsArasyaiva sattvAdityarthaH / punariti / mokSe'pyAtmano nidAnasya sattvAt punarduHkhAdimattvazaGkayA mokSa ityarthaH / baujeti / tatmattve'pi mukrasyAdRSTAbhAvAdityarthaH / bhAvaneti / zarIrAdibhinnAtmanididhyAsanenetyarthaH / kimiti / hAnavadupAdAnamapyAtmano'zakyamityarthaH / (1) nyAyAnusAra iti 2 pu0 pA0 / For Private and Personal Use Only Page #836 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 816 raghu0 Tau0 / upAdhiH zarIrAdiH / viprayogo vyavadhAnaM, vaidezyaM vA / upekSAta dUti / zrAtmanaH pratipattaye yatnAbhAvAdapratipattirityarthaH / kRtaiveti / yannAbhAve'pyahaM gauro'haM sukhotyAdipratipatteH santanyamAnatvAdityarthaH / tattvajJAnavirahe'pi saMsArasyAnuvartamAnatvAditi bhAvaH / nityavibhorAtmano hAnavarupAdAnamapyazakyamityAzayena pRcchati / kimiti / kiM punaraca pramANaM ? nyAyaH, AmnAyazca / zaraurameva hi tAvanmUrdhAbhiSiktamanAtmAnamAtmAnaM manyamAnasya tadupAdAya tadanukUlacaileAkyaviSayA tRSNA vijRmbhate, tathA tatpratikUlaviSayo heyaH / na caitatkevalAtmadarzinaH sambhavati, nirupAdheH putravittalAbhAbhAvAt, tairanupakAryyatvAt, chedakledadAhazoSAdyanupapatteH vidhiniSedhAnadhikArAcca / janmajAtivayovittasaMskArAdyupagraheNa tatpravRtteH / tato'nAtmanyAtmagraho nidAnaM saMsArasya, mithyAjJAnaM ca tattvajJAnAnnivartate, tacca zravaNamananAdikrameNotpadyate, kAraNanivRttau ca kAryaM na jAyate, utpannazca dharmAdharmapracaya bhogena kSIyata iti nyAyArthasArasaGkSepaH // zaGka0 Tau0 / zratreti / zranAtmanaH zarIrAderbhedenAtmA pratipattavya ityatra kiM pramANamityarthaH / nyAyamatra saGkSepato darzayati / bharaurameveti / zarauramevAtmeti manyamAnasya tadanukUle rAgastat For Private and Personal Use Only Page #837 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke pratikUle ca dveSaH sadA syAdityarthaH / rAgAbhAve hetumAha / putreti / taiH putrAdibhiH / dveSAbhAve hetumAha / bedAdIti / kevale tvAtmani chedAdiduHkhAnubhavo nAstauti na taddhetuSu dveSa ityarthaH / nanu kevalAtmadarzino'pi vidhiniSedhabalAdyA gahiMsAdau pravRttinivRttau sthAtAmevAta ha / vidhIti / tatpravRtteriti / vidhipravRtterityarthaH / janma uccAbhijane, jAtiH brAhmaNatvAdiH, vayo dIrghAyuSaM na caitasarvaM vItarAgasya kAmyamityarthaH / tata iti / tathAca tadvivekArthaM mumukSuNA yatitavyameveti bhAvaH / nanu rAgadveSayorapi mithyAjJAnaM nidAnaM tatsaMskArasya cAnAdeH kathamuccheda ityata zrAha / mithyAjJAnamiti / tattvajJAnameva kuta ityata Aha / tacceti / nanu nivartatAM mithyAjJAnaM, tathApi rAgadveSayozca kuto nivRttirityata zrAha / kAraNanivRttAviti / kAraNasya mithyAjJAnasya nivRttyA doSo doSanivRttyA ca pravRttistanivRttyA ca janma, kAryaM nivartate notpazyate dUtyabhimatam / tathApi pUrvotpannadharmAdharmAbhyAM punaH saMsArApattistadavasyevetyata zrAha / utpannazceti / nyAyAnusAreti / etadarthaM mananAnukUlanyAyAnusaraNamityarthaH / bhagau0 Tau0 / atreti / zrAtmavivekasya mokSasAdhanatve ityarthaH / zarIrameveti / tavAmpratyayasya sArvalaukikatvAdityarthaH / etat rAgadeSavattvam / tatra rAgAdvyavacchettumAha / nirupAdheriti / putrAdeH zarauraghaTitatvAdityarthaH / dveSAbhAvamupapAdayati / vedeti / janmeti / janma zarIraM, jAtirbrAhmaNatvAdiH, saMskAra upanayanAdiH, vidhiniSedhazAstrayorjAtyAdipuraskAreNetyarthaH / yadyapi bhinnAtmadarzino For Private and Personal Use Only Page #838 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / sambhavata sutraat aar eva, zarIrAdisambandhenAtmanyeva sukhaduHkhayorutpAdAt / tathApi na dharmAdharmavattvatprayojakau, sa ca kevalAtmadarzinaH krameNa nivartata iti bhAvaH / 821 raghu0 Tau0 / atra zarIrAdidivikAtmajJAnasya mohetutve / zaraurasya prAdhAnyaM naisargikAhaMpratyaya viSayatvAt / etat tRSNAdveSajRmbhaNam / janma zarauraM / tata iti / mithyAjJAnavata eva rAgadveSAbhyAM pravartamAnasya vihitaniSiddhAnuSThAnAdapUrvadharmAdharmopacayAt saMsArAvicchedo, na tu tattvajJAnavato vItarAgAdikasya / nanu tattvajJAnavato'pi zarauritvAddalavattara viSayopanipAtAt sukhaduHkhatagogotpAdAttadadhInau rAgadveSau durvArau / alaMpratyayAdinA na tau tathA ca zrutiH " asato rajyannaSizvopabhuGa" iti cet ? astvevam / tathApi bhogenopAntakarmArthaM pravarttamAnasya vihitaniSiddhAnuSThAnAdapUrvadharmAdharmopacayo durvAra iti cedatrApIdamevottaraM zranAtmanyAtmagraho nidAnaM saMsAramyeti mithyAjJAnavAsanAsahAyaM hi karma dharmAdharmajananakSamamiti / " nanu mithyAjJAnavAsanAyA dharmAdharmajanakatve mAnAbhAvaH / atha bhogena karmakSayArthaM pravRttasya tattvajJAnavato'pyapUrvadharmAdharmotpAde mokSAsambhavAt zrutiprAmANyAnyathAnupapattyA tatsiddhiriti cenna / zrAhatyaiva tattvajJAnasya dharmanAzakatvAt / nAbhuktaM kSIyate karma kalpakoTizatairapi iti smRtenaivamiti cet / na / prAyazcittenApi duritanAzAt / na ca tasyAdhikArasampattireva prayojanaM, adhikArAvirodhinyapi pAtake tadidhAnAt kvacicca prANAntikasyApi tasya vidhAnAcca / na ca janmAntarINamapi pAtakamadhikAraM viruNaddhi / 2 For Private and Personal Use Only Page #839 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 Atmatattvaviveke saTauke na ca prAyazittAcaraNaduHkhameva pAtakaphalaM, narakAderiva tastha tatphalatvenAzravaNAta, prAyazcittavidhAnavaiyarthyAcca, tena vinApi narakAderiva tasyApi galepAdikayA duritenaiva sampAdanauyatvAt, na khalu nivRttaye karmajanyamaniSTaM vidhIyate, api tu karmaNo'niSTasAdhanatvaM bodhyate, vinA prAyazcittAcaraNadaHkha tattanmahArauravAdinarakopabhogenApi pApasyAvinAzaprasaGgAcca, " tasmAdenasaH pUto bhavati" tarati brahmahatyAM " yo'zvamedhena yajate," " brahmahatyAM vyapohati" ityAdizrutismRtibhyo duritanAzasyaiva praayshcittphltvaavgmaac| zrata eva grahadAhezyAdivannaimittikameva prAyazcittamiti parAstam / phalAntarakalpanAgauravaprasaGgAt , kaunakarmanAzApAragamanAdInAmapi dharmanAzakatvasyAgamikatvAcca / smaterAgamabodhitanAzakAnAzyakarmaparatvAt, bodhayati cAgamo jJAnasyApi karmanAzakatvaM, tathA ca zrutiH "bhidyate hRdayagranthizchidyante sarvasaMzayAH / cauyante cA'sya karmANi tasmin dRSTe parAvare" // iti / smRtirapi "jJAnAgniH sarvakarmANi bhasmasAt kurute tatheti / atrAhuH / zrutyA hi jJAnasya na karmakSayajanakatvaM bodhyate parantu jJAnAnantayaM karmakSayasya, tacca klaptakAraNabhAvabhogaddAraiva upapadyamAnaM na kAraNatvavyavasthApakam / na ca vyabhicAreNa bhogo na tattvajJAnasya dvAramiti vAcyam / yugapadanekadehasampAdanauyabhogAnAM tadadhaunatvAt / janyajanakabhAvaH paramasti na vetyanyadetat / samAnAdhikaraNabhogaprAgabhAvAsamAnakAlauno bhogastattvajJAnena janyata ityapi kazcit / For Private and Personal Use Only Page #840 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 23 smRterapi vaheH paramparayA bhasmajanakatvavat jJAnasyApi viziSTabhogadvArA karmanAzakatvamityatra karmapadamukhyArthatvAnurodhAt tattvajJAnena pratibandhAdihitaniSiddhakriyAto na dharmAdharmotpAda ityatra vA tAtparya, na vAhatyaiva jJAnasya karmanAzakatve, "prAcAryavAn puruSo veda tasya tAvadeva ciraM yAvanna vimokSye'tha sampatsya" ityanyathopavarNayitamazakyAyAH zrutevirodhAt / tadarthazca tasyAtmasAkSAtkAravataH tAvadeva ciraM vilambo, yAvanna vimokSye vimokSyate upAttakarmarAzeH sakAzAt phalopabhogena, atha tasmin sati sampatsye sampatsyate kaivalyeneti / vAkyazeSazca bhavati "bhogena vitare kSapayitveti" / athAhatyaiva tattvajJAnaM dharmAdharmapratibandhakaM na tu mithyAjJAnavAsanAsamunmUlanadvAreti cet / na / zarIrabhinnAtmasAkSAtkAravizeSavirahamapekSya lAghavena zaraurAhaMvAsanAyA viparautAvAsanAyA ( viparItavAsanAyA ) eva vA kAraNatvAditi / AmnAyasArasaGkSapastvazarIraM vaavsntmityaadi| tadaprAmANyaM prapaJcamithyAtvasiddhAntabhedatattvopadezapaunaHpunyeSu antavyAghAtapunaruktadoSebhya iti cet / n| staatprytvaat| niSprapaJca AtmA jJeyo mumukSubhiriti hi tAtparya prapaJcamithyAtvazrutInAm / Atmana ekasya jJAnamapavargasAdhanamityadaitazrutaunAm / durUho'yamiti paunaHpunyazrutaunAm / bahiH saMkalpatyAgo nirmnskshrutiinaam| AtmaivopAdeya ityaanndshrutaunaam| gAruDavadanuSThAne tAtparya For Private and Personal Use Only Page #841 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 824 dhyAtmatattvavivake mauke prakRtyAdizrutaunAm, tanmUlAnAM sAyAdidarzanAnAM ceti neym| anyathA ["jaiminiryadi vedanaH kapilA neti kA prmaa| tAvubhau yadi vedajJau vyAkhyAbhedastu kiM kRtaH // iti // ___zaGka0 Tau. / (1)nirUpAdherAtmana upAdAne zrAmnAyaM sapato darzayati / azarIramiti / vAvasantaM cirakAlaM vamantaM priyApriye sukhaduHkhe na spAta ityarthaH / tadaprAmANya miti| zrAmAyAprAmANyamityarthaH / prAvamithyAtvapratipAdakAmAyamyAnRtatvaM pradhanamya pratyakSata evopalaceH / siddhAntabhede, "sadeva momyedamagra zrAmonAdarAsIna rAtrirAsaudiyAdo" siddhAntabhedapratipAdanAyAghAtaH / tatvopadeze siddhAntabhedopazo zrAtmopadeza vA "triH prathamAmanvAha tristtamA"mityAdau vA yaunarutyamityarthaH / tAsAM zrutInAmanyatra tAtyAnte doSA ityAha / neti / tadeva darzayati / nidhApaJceti / idAnauM siddhAntabhedapratibhAsataunAmanyaparatvaM darzayati / bahiriti / gAmDavaditi / zarIrAdito bhinnaM nakauyaM tattvamajAnata evAtmanastattvajJAnArthaM praNidhAnaM vidheyamitatadarthaM mAyamanotthAnaM, tatrApi hyacetanAyA eva prakRtermahattamasya vA cetanoparAgapratipAdanaM, yayA jAGgalikenAcetanasyaiva daSTasya kaSTena caitanyamutpAdyata ityarthaH / anyatheti / yadi na tAtparyabhedakalpanamityarthaH / bhagau0 TI0 / tdpraamaannymiti| tadityAmdAyaH, prapaJco ghaTAdiH, siddhAntabhedaH shrutaavevaadvaitaadiH| tttveti| eka na praNA. (1) niruyadheriti 2 pu0 mA / For Private and Personal Use Only Page #842 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 825 punaHpunarUpadeza ityarthaH / etattrayaM yathAsaGkhyamanRtatvAdau hetuH / anRtatvaM bAdhitArthakatvaM / yadyapi paunaruktyaM nAprAmANye hetuH, satyasthApi punaHpunarabhidhAnasambhavAt / tathApi niSphalatvenA'nAptatvaM sUcitaM, tadRSTAntena vedAntasyApi vedatvAdaprAmANyaM sAdhyamiti bhaavH| zrAtmana eveti / "ve brahmaNau veditavye" ityAdizrativirodhAdayogavyavaccheda eva vAkyArthaH / anyatheti / tathA ca teSAmaikamatyamevAvarvAcaunAkhyAnabhiranyathA'nyathA vyAkhyAnAdirodhaH pratibhAtItyarthaH // prAmANyaM tu tasya kuta iti cet ! AptotatvAt / tadasimiti cet / na / vizvasya kturnumaansiddhtvaat| vivAdAdhyAsitakarTakaM sakartRkaM kaarytvaaditi| __ zaGka0 TI0 / nanvetAvatA tAvadaprAmANya parihata, prAmAetu kuta itya ha / prAmANyamiti / bhagau0 Tau0 / vivAdeti / nanu vivAdAbhyAsitaH kartA yasyeti yadyarthastadyasiddhiH, kartA yasyetyaMzasyavAmiddheH / na ca sakarTakalAkarTakavavivAdaviSayaH pakSaH, ghaTAdAvapi tasya kadAcitsambhavAt vivAdaviSayatAvacchedakarUpasyaikasyAbhAvAta, bhAve vA, tadeva pakSatAvacchedakamastu, ata eva tAdRzasaMzAyaviSayaH pakSa ityapAstam / vAdino nizcitatvAt, tAdRzamadhyasthasaMzayasya ca vAdyanumAnapravRttya.. ttarakAlabhAvitvAt / zaraurAnapekSotpattikatvaM pakSatAvacchedakamiti cet / na / shriirruupdhvNsaadaunaamsngghhaat| zarIrApekSeNa kavA yanna For Private and Personal Use Only Page #843 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 sAtmatattvaviveke saTauke kRtamiti tasthArtha iti cet / na / zarIrarUpAderapyadRSTadArAsmadAdinA janane zarIrApekSatvAt / nimittakAraNIbhUtazaraurasAkSAjjanyakAryAtirikrotpattimattvaM vivakSitamiti cet / na / zarIrasAkSAnanyatvaM hi zaraurajanyAjanyatvaM taccAprasiddha kAryamAtrasyaiva zarIrajanyAdRSTajanyatvAt / kiJcaivaM dhvaMsasyApi pakSave tasyAnupAdAnatayA sAdhyabAdhaH / apakSatve ca tenaiva sandigdhAnekAntAt / etena yaNakAdhekaikameva pakSaH tAvatevezvarasiddhibAdhakasyApi pakSAntarbhAve gauravAdityapAstam / na ca nizcitasAdhyAbhAvavati sAdhanasadasattvasaMzayAt sa iti vAcyam / sAthAbhAvabagAmitvasaMzayasya dUSakatvAt / tasya ca sAdhyAbhAvavati hetusandehAdiva sAdhanavati sAdhyAbhAvasandehAdapi dUSakatvAvizeSAt / sAdhyamapi sakarTakatvaM yadi karTasAhityaM, kartajanyatvaM vA, tadA siddhasAdhanaM / na ca sAkSAt kRtijanyatvamasiddheH, janyamAtrasyaiva kRtijanyAdRSTajanyatvAt / na ca kRtisamAnakAlaunAsamavAyikAraNakatvaM tadarthaH / ghaTAderdRSTAntasya sAdhyavaikalyApatteH / tasya ceSTAdvArA kRtisAdhyatvAt / ceSTAmAtrasya dRSTAntatve ceSTAnyatvena matpratipakSatvApatteH / kiJcAsmadAdinA'rthAntaraM pakSadharmatAbalAdasmadAdyAtmanyeva nityaikatvaparamamahattvavannityajJAnAderapi siddheH dharmikalpanAto dharmakalpanAyA laghutvAt, atastaddArA siddhasAdhanaM ca / upAdAnagocarAparokSajJAnAdimajjanyatvasya sAdhyatve'pi siddhasAdhanam / kiJcopAdAnapadena yadi yatkiJcidupAdAnaM vivakSitaM tadA paTAdhupAdAnajJAnAdinArthAntaram / na cAnyopAdAnajJAnAderanyatrAjanakatvaniyamaH, paTopAdAnaviSayajJAnajanyecchAyanasaMskAreSu vyabhicArAt / For Private and Personal Use Only Page #844 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| khopAdAnajJAnAdiparatve cAprasiddhiranaikAntikatvaJca, ghaTAdAvevaMvidhasAdhyAbhAvAt / na ca svopAdAnetikaraNe nistaarH| svattvasyAnanugatatayA tadantarbhAvya vyAptiragrahAt / athopAdAnazabdasya sambandhizabdatvena mArapadavadapasthitavizeSaparatvaM sAmAnyata eva niNetamiti kSitipadasamabhivyAhArAt sarva samaJjasam, anyathA yat kArya tat kAraNajanyamityapi vyAptiskarItyA na sijhediti cet / na / etasthA vyutpatteH zAbdAnubhavamAtraviSayatvAt na cAtra tathA, vAdino'nApnatvAt / kiJcaivaM sAmAnyarUpeNa kacidanupasthiteAptiyaha eva na syAt vyutpattAvapi jJAnapadAderapi samabhivyAhArAjjJAnopAdAnajanyamityanvayaprasako arthAntaratvaprasaGgena tatparatvavAraNAya sambandhitvena yatmamabhivyAhatamiti vAcyaM na cAtra kSityAdhupAdAnaM sambandhitvenopAttam / api ca sAdhyApramiddhiH, aparokSajJAnasyAsmadAdikRtAvajanakatvAt / cikaurSAkRtyozca sveSTasAdhanatAdhaujanyatvAt , pratyuta ghaTAdestAdRzAnumitijanyatvadarzanAdauzvare'pyanumitireva midyet / veSayonijIvanayonikRtisAdhye cikaurSAvirahAt vyabhicArazca, tadRSTAntena kSityAdau dveSajanyatvAnumiterauzvare dveSo'pi siddhyet , dveSavataH saMsAritvena bhagavato'pi tathA syAt / kiJca kAryatvaM na tAvat kRtisAdhyatvaM, parasthAsiddheH / nApi kiJcitkAlAvRttitve sati kiJcitkAlavRttitvam / etatkSaNavAdI, prAgabhAve ca, vyabhicArAt / nApi prAgabhAvapratiyogitvam, dhvaMse vybhicaaraat| na ca sattvena heturvizeSyaH, sattAjAteH paraM pratyasiddheH, svarUpasattvasya ca dhvaMme'pi sattvAt / nApi pUrvakAlAsattve satyuttarakAlasambandhaH / sakalapUrvakAlasyAprasiddheH, tattatpUrvakAlasya cAnanu For Private and Personal Use Only Page #845 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 Atmatattvaviveke saTauke gamAt / kiJca kRtyAzrayajanyatvasya mAdhyasyAprasiddhyA sAdhyavikalo dRSTAntaH / kulAlAdyAtmano'pi janakatvAsiddheH, kAraNIbhUtakRtyAzrayasyaiva kartRtvAt hetutve satItyasya vaiyarthyAt / kartari kArakavyapadezasya nAgTahItavizeSaNAnyAyena kRtau pryvsaanaat| na vA nityavibhorAtmanaH kAraNatvamapi sambhavati, tabAhakakAladezagarbhavyatirekAbhAvAt / na ca jJAnavatkAryatvAdAtmajanyatvamanumeyam / svAtmasamavetatvasyopAdhitvAt / anyathA zabdavadAkAzajanyatvAnumityApatteH / api ca sAmAnyalakSaNapratyAsattijanyopAdAnajJAnAdimatA'smadAdinA 'rthAntaram / anocyate / jhaNakameva pakSaH / na ca vityA sandigdhAnekAntikam / pakSa-pakSamamanarapekSeNa ghaTAdau nizcitavyApterliGgasya tayordarzanenobhayatrAnumityavirodhAt / na cAnumityoranyonyAzrayaH / na ca kSitI pakSadharbhatAjAnAbhAvaH / siSAdhayiSAvirahasahakRtasAdhakamAnAbhAvavataH panatvAt / tacca yaNake paJcAvayavavAkyAt kSitAvanyata iti na vizeSaH / yadi ca yaNake liGganizcayadazAyAM tadattayA kSitena nizcayaH, ka tadA sandigdhAnakAntikam / na caivaM sakala viSayakajJAnAsiddhiH, lAghavAdekajJAnAdisiddhA-- vatpattimattvenAnAdikAryAjanakatvena nitytvsiddheH| kAraNaM tato nivartamAnaM niyataviSayatAmAdAyaiva nivartata iti tat siddheH / tasyAH kAraNAdhInatvAt sAmAnyatopi sAdhyanirdeze pakSadharmatAbalena sAdhyavizeSasya siddhernopAdAnakhaNDanam / aparokSajJAnaviSayobhavadapAdAnakamiti sAdhyanirdezAdadRSTaprAgabhAvavyApyaprAgabhAvApratiyo gitvena jJAnAnedakamananugatamapi bhavatIti bhAvaH / For Private and Personal Use Only Page #846 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir praha raghu0 Tau0 / vivAdeti / vivAdo maumAMsakAnnAM, tathA ca maumAMsakairakarTakatvenAbhyupagataM sakarTakatvenAnabhyupagataM vA janmAcaM pakSaH, sattvena vizeSitamavizeSitaM vA zradRSTA janakakRtijanya - pakSa dUva bhinnaM svajanakA dRSTAjanaka kRtijanya bhinnaM vA janyamAtraM vA / caivaM zabdaphUtkAralaukika kRtisAkSAtkArAdInAM patavahirbhAva tatra mandigdhAnaikAntikatvam / vyApternizvaye tadanavakAzAn tatsame'pi sAdhyasiddherapratyUhatvAt / pratijJAviSayatvAderakiJcitkaratvAt / tadanizcaye tu pakSe'pi tathAtvasya durvAratvAt / upAdAnagocaratvamapi vA kRtervakravyaM hyaNukamAtraM nityasamavetamatIndriyasamavetaM vA janyamAtraM vA tathA / aparokSajAnecchAkRtimajjanyatvaM tAdRzajJAnAdijanyatvaM vA sakarTakatvaM, tAdRzajJAna-syAzrayatvena cezvarasiddhiH / na ca pravartikAyA dRSTasAdhanatvAnumitereva kAryajanakatvaM, vinopAdAnapratyacamapravRttestasyApi tathAtvAt / athAdRSTadvArA jJAnAdijanyatvAt siddhasAdhanaM / nanu yajeta. hiMsyAdityAdinA yAgahiMsAdeH kriyAyA eveSTAniSTasAdhanatvaM zrutyA bodhyate na tu jJAnAdaunAmiti na teSAmadRSTajanakatvaM mAnAbhAvAt icchAvizeSasya yAgAdestattve'pi jJAnakRtyoratathAtvAditi cet / tathApyanutpAditakriyANAmapi jJAnAdivizeSANAM svarganara kajanakatvasya zratyA bodhanAdadRSTadvArA tajjanyatvenArthAntaratvAt / na jaivam / jJAnAderupAdAnagocaratvasya vivacitatvAt / nanu yatkiJcidupAdAnagocaratvamatiprasakram, khopAdAnagocaratvaM ca svatvAnanugamAdananugatamiti cet, na, zranavabodhAt / ekArthapratyAsattyA hi For Private and Personal Use Only - Page #847 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 830 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir kAryajJAnAdaunAM janyajanakabhAva:, pratyAsattizca kAryasya samavAyo jJAnAdInAM ca viSayatvaM, tathA ca kAraNatayA jJAnAdikaM siddhyat kAryasamavAyiviSayakameva siddhyatItyabhiprAyAt / havirAdigocarajJAnasya sAmAnyalakSaNAdinA kathaJcitparamANuviSayatve'paucchAyAH kRtezca tadabhAvAt samAnAdhikaraNadRSTAjanakatvaM zradRSTajanakajanyAnyatvam (zradRSTajanakaM yajjanyaM tadanyatvamityarthaH), zradRSTAdArakatvaM vA, jJAnAdivizeSaNam / tadadvArakatvaM ca tadapratyAsattikatvaM, nityasya ca svata eva sattvAnnAdRSTaM (1) pratyAsattiH / na caivaM zabdAdisAdhAraNapacatAyAmaMzataH siddhasAdhanaM, pacatAvacchedakAvacchedena sAdhyasiddheruddezyAyA (2) zrasiddhatvAt / zratIndriyANi dravyANi dravyANi vA jJAnecchAkRtizAlauni kAryAt / zratIndriyatvaM cAtra sAkSAtkArakAraNasyendriyasaMyogasya catu:saMyogasya vA nAzrayatvaM svaviSayasAcAtkArajanakAnyatvaM viSayatayA sAcAtkArAjanakatvaM, udbhUtarUpavanmahadanyatvAdikaM vA / na ca sAcAtkAraviSayatvaM sAkSAtkArakAraNendriyaMsaMyogAzrayatvaM, sAkSAtkAra kAraNasaMyogAzrayatvaM / vopAdhiH, jJAnAdikAryayostai kArthapratyAsattyA kAryakAraNabhAvena hetoH sAdhyavyApyatayA tadavyApakatvena sAdhyAvyApakatvAditi vA sAdhanaprakAraH / kAryatvaM ca sattvena vizeSitamavizeSitaM vA prAgabhAvapratiyogitvam / na ca kAryatvaM na kartajanyatAvacchedakaM zrapitu ghaTatvapaTatvAdikamiti vAcyam / anantatvAt / tAvatApi ghaTatvAdyavacchinnaM prati kapAlAdigocarajJAnatvAdinA kAraNatve kulAlAdyajanyAnAmAdyaghaTAdisAntAnikAnAM , (1) sattvAdAdRSTamiti 20 pA0 / (2) baddezyatayA iti 2 pu0 pA0 / For Private and Personal Use Only Page #848 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 831 kartatvenezvarasiddherapratyUhatvAt / zarIrajanyatvaM tathA, zarIratvaM ca ceSTAzrayatvaM ceSTAtvaM ca jAtirakhaNDopAdhirvA ityanyadetat, ceSTAjanyatvaM vA tatheti cet / n| evamapyasmadAdyakarTa kANAM zarIrapavanasaMyogAdaunAM buddhyAdaunAM ca ceSTAjanyAnAM sukhadaHkha - dharmAdharmasAkSAtkArANAM kartatvenezvarasiddherAvazyakatvAt / lAghavena janyatvasyaivAvacchedakatvaucityAcca / vizeSaviruddho'yaM heturiti cet / n| virodhivizeSApratItau virodhasya pratyetumazakyatvAt, tatpratautau vA sahopalambhaniyamena virodhasya baadhittvaat| sarvathaivApratItasyAbhiprAyagocaratvamapi kathamiti cet| n| svaarthaanumaansiddhtvaat| tato'pi kathaM sidhyatviti cet, apratItapratyAyakaM pramANaM, na tvapratautena virodhaH zakyanizcaya ityato vizeSAt / kA punaranumAnasyaivambhatapratyAyane zaktirastauti cet ! AkAzAnupapattiniyamabhedena vividhaH sambandhaH / tatrAkAGkSAniyamAbhyAmanvayau, anupapattiniyamAbhyAM vyatirekauti vibhaagH| zaGka0 Tau0 / vishesseti| pakSadharmatAbalAyAtaM nityamarvajJatvaM(1) vyaaptiblaayaatshriirikrddktvviruddhmityrthH| virodho hyazarIrikartA, sa ca na siddhaH, siddhazcetra virodha ityAha / neti| abhiprAyeti / (1) sarvajJamiti mUlapustake pAThaH / For Private and Personal Use Only Page #849 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvavive ke mauke abhiprAyo jA namicchA vA tadubhayaM kathamatyantAmasiddhe, saptame rasa davetyarthaH / mArgati / pakSadharmatAbalena svArthAnumAne tadbhAnamAjapakamityayaH / tato'pauti / pakSadharmatApi vyAptibalAnautamathaM pane mAtA ni na tu srvthaivaaprtiitmityrthH| pramANamahimnA tadapasthitirityA ha / aprtauteti| rame tu saptame na pramANamahimeti bhAvaH / nanu virodho'pi tAdRzaneva nirUpyatAmityata Aha / natviti / pratautidazAyAM ca sahopalambhAdeva avirodha ityarthaH / kA punariti / evamatArthapratyAyana iti| aprasiddhArthapratyAyana ityarthaH / AkAGgati / zrAkAhAnupapattiniyamayobhaidena trividhaH sambandhaH, eko'nvayasahacAramAtragrAhyaH, aparo'nvayavyatire kasahacAragrAhyaH, anyazca vytirekshcaarmaatrgraahyH| tatrAkAsA pratItyaparyavasAnam, anupapattizca pratItAparyavasAnam anayoranyatarasyAnumitI niyama evetyarthaH / kvacitta vividhaH sambandha iti pAThaH, sa tu sugama eva / damameva pAThaM vizadayati / ttreti| upAdAnagocarAparokSabuddhimatpUrvakatvaM hi sakarTakatvaM tathA cA''yaNukAdA ca bhUgolakAt sakalapakSIkaraNe kSitiH sakarlaketyanvaya eva tAvanna paryavasyati, yAvatkartuH sArvajyamanumito na bhAsata ityarthaH / ragha 0 Tau. / zaGkate / vishesseti| vizeSaH pakSadharmatAbalalabhyo - 'zarIrikarTakatvarUpaH, tadviruddhazca tdbhaavvyaapyH| tadabhAvavyApyavattve ca gTahyamANe na tadvattvagrahaH sambhavatauti bhAvaH / tat siddhyasiddhibhyAM virodhAsambhavena nirAkaroti / na virodhauti / na ca vyAptipakSadharmatAbhyAmupaneyathorvirodhAvAnumAnapravRttiH, tAguSyeNa For Private and Personal Use Only Page #850 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 105 www.kobatirth.org , anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir ! vyApterabhAvAt tatastathopanayAyogAt / sarvatreti / tathAca na tatsiddhaye nyAyaprayogAdisambhava iti / tato'pIti : tADUyeNa vyAptemahAna tathA siddhiH sagbhavatItyarthaH / sAmAnyenaiva rUpeNAnumAnaM vizeSaM pratyAyayati, na tu vizeSeNa tAdryeNAnumitau tApyeNa vyAptigrahasya nimittatvAt zranyathA'tiprasaGgAdityAzayena pRcchati / kA punariti sahakAravizeSasya niyAmakatvAnnAtiprasaGga ityuttayati / Aka jeti / ekavizeSabAdhe vizeSAntaraviSayatvaM vinA sAmAnyapratItera paryavasAnamAkAGkSA / vizeSAntaraM vinA pate sAdhyasyAnupapattiH / tAbhyAM tadubhayarUpeNa vA niyamasya vyAptedo vizeSastena zrAkAGgAnupapattibhyAmiti zAvat / yadyapyanupapattAvapyatyevAkAGkSA tathApi yadi prasiddhavizeSazUnyamidaM vizeSA ntaravanna syAtsAdhyavantra syAt yadi ca sAdhyavantra syAt, sAdhanavadapi na myAt sAdhyAbhAvavati sAdhanAbhAvavattvaniyamAvadhAraNA diti (1) vipakSabAdhaka bodhanAyAnupapattirupAttA | trividhaH sambandhaH, asadvipakSasya sapakSa sattvam / zramamapakSasya vipacAsattvam / sadubhayasya tadubhayaM vizeSarUpeNa sAdhyasiddhernimittamityarthaH / tatra sAmAnyavyAptibalapravRttaH kevalAnvayau ekavizeSabAdhAdvizeSAntarasya sAdhakaH, yathA zabdo'nityatvAtiriktazabdadharmAtiriktadharmavAn prameyatvAditi zabdadharmAtiritadharmabAdhAdanityatvasya / vyatirekau tu divasAbhojI caitro bhu paunatvAditi rAtribhojanasya zranvayavyatirekI ca aSTadravyAnAzritA dUcchA dravyAzritA guNatvAditi zraSTadravyAtiriktadravyAzritatvasya / atra ca prathamaM kathaJcidviziSTopasthitau viziSTa (9) vipakSavAdyatAyeti 1 pu0 pAThaH / 833 For Private and Personal Use Only Page #851 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maTauke prakArikA / anyathA tu vizeSye vizeSaNaM tatra ca vizeSaNAntaramavagAhamAnA'numitirutpadyate viziSTopasthitimtu caramaM manasA / athavA sAdhyavizeSaviSayatAmantareNa pakSe sAdhyavattAbuddheraparyavasAnamAkAkA yathA aSTadravyAnAzritA icchA dravyAzritA guNatvAdityatrASTaTravyAtiriktadravyAzritatvaviSayatAmantareNa tAdRziza pakSe dravyAzritatvabuddheH pakSe sAdhyasAmAnyavattvasiddhau satyAM mAdhyavizeSabAdho 'nuppttiH| tatra ca vizeSAntarabAdhaviziSTenA 1) vyatirekiNA'nvayinA vA sAdhanena sAdhyavizeSasya siddhiH| yathA icchAyA dravyAzritatve siddhe aSTadravyAnApritatve sati dravyAzritatvenASTadravyAtirikraTravyAzritatvasya, yathA vA tatraiva pRthivyAzritatvabAdhe pRthivyanAzritatve sati drazAzritatvena pRthivyatiriktadravyAzritatvasya / / kvacicca lAghavAdapi yathA jIvanamaraNAnyatarapratiyogI prANitvAditi jIvanasya, pramANaJcAtrAnubhavaH, tadanantaraM vizeSasandehAbhAvaH / sAmAnyAkAreNaiva pramANasya paricchedakatve tasyautsargika ladhvarthaparicchedakatvamityapi na sihot / phalA nirNayAt / evaM ca yatraikavizeSabAdhAnantaraM sAmAnyatodRSTasyAvatArastatra tata eva vizeSAntarasya siddhiH / anyatra tu vyatirekiNa iti mantavyam / astu tarhi satpratipakSatvaM zarIrAjanyatvAditi cet| n| asamarthavizeSagatvenAmidabhedasyAtulyabalatvAt / asiddhiparihAre vizeSaNaM samarthamiti cet / n| ekAmasiddhiM pariharato dvitiiyaaptteH| anyathA (1) tahirodhAbhAvavizienati pra. 1 pu0 pAThaH : For Private and Personal Use Only Page #852 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupa lambhavAdaH / 835 vivAdAdhyAmitaM nAdRSTahetukaM zaraurAjanyatvAdityanenApi janyatvasya stprtipkssprsnggaaditi| zaka To0 / asamartheti / vyabhicArAvArakavizeSaNAntarbhAvena yApyabhAvAyApyatvA siddharityarthaH / ajanyatvamAne kRte svarUpAsiddhiH syAt tathAca tadvAraNe vipoSaNaM mArthakamityA pAte / prasiddhauti / ata eva zApavAsiddhirityAha / ekAmiti ! mvarUpAsiddhiparihAre'pi vyApyacA siddheraparihArAdityarthaH / gairaveNa nauladhamatvavadvizeSaNAntabhAvena vyApriyAkapramANAnudayAditi bhAvaH / aniSTAntaramAha / anyatheti / vinyAderadRSTajanyatvaM tvadabhyapagatamevaM sati nivartatetyarthaH / raghu0 ttii0| asmti| hetuvizeSaNasyArthaH prayojana vyabhicAravAraNaM tadabhAvAdasamarthatvaM, yabhicAravAraNavat svarUpAsiddhivAraNamapi prayojanaM parAmarzopayogitvAdityAzaGkate / asivauti| ekA svarUpAsiddhim / dvitIyAyA vyApyatvAsiddherApatteH / vyabhicArAvArakavizeSaNaviziSTasya nauladhUmAdevyApyatvAt / ___nanu nauladhUmAdikaM yApyameva / atha vyApyatAvacchedakarUpezaiva hetoH kathAyAmupanyAsaH, na ca nauladhUmatvAdikaM vyApyatAvachedaka miti cet / kimidamavacchedakatvaM nAma? svarUpasambandhavizeSa iti cettarhi vilaunaM dravyaM rUpAdityAdinA rUpAdicaturvizatau dravyatvavyApnerlAghavena ekena guNatvenevAvacchedAt vyApyamAtravRttitvAdikaM ca nauladhUmatvAdAvakSatam / api ca janyatvapratiyogikAbhAvamAtrasya vyabhicArAt janyatvatvAvacchinnapratiyogikA For Private and Personal Use Only Page #853 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 836 Atmatattvaviveke saTIke bhAvatvaM vakravyaM na caitaccharorajanyatvatvAvacchinnapratiyogitAke'tirikebhAve / na ca viziSTasyAvacchedakatve vizeSyasya janyatvatvasyA'pyavachedakatvaM tathA sati daNDa janyatvAbhAvAdau vyabhicArasya duritvAt / na caikasmin laghau dharmiNi vyApye sambhavati guroranyasya dharmiNo na vyApyatvam atiprasaGgAt / na ca hetunA pakSadharmatAbalAdaprasiddhaH kartA sAdhyA, pratihetunA ca prasiddhaka-bhAvaH, aprasiddhasya niSeddhamazakyatvAditi bhinnaviSayatvAnna satpratipakSatvamiti vAcyam / sakarSakatvasAmAnyAbhAvasya sAdhyatvAt / pratiyogitAvacchedakAvalauDha-- yatkiJcidyakijJAnAdeva tajjJAnAditi / maivam / aprayojakatvAt, ajanyatvasthopAdhitvAcca / pUrvasAdhanavyatirekasya cAnupAdhitve sAdhyavyApakatAgrAhakapramANAbhAvasya tantratvAt prakRte ca lAghavena janya - vAvacchedena karTajanyatvAttadabhAvasya tadabhAvavyApakatvAt / tarhi tarkAparizuddhirastu dUSaNam, zarIranivRttau buddhinivRttaH, buddhinityatve zarIrAnupayogavat prayatnanityatAyAM jJAnecchAnupayogAditi cet / n| prayatnasya dvidharmakatvAt / sa hi jJAnakAryo jJAnakaviSayazca kartRtvaM, tatra kAryatvanivRttau kAraNatayA jJAnaM mA pekSiSTa, viSayAthaM tu tadapekSA kena vAryate! na cAsya svarUpeNaiva viSayapravaNatvaM jJAnatvaprasaGgAt, ayameva hi jJAnAt prayatnasya bhedaH, yadayamApravaNa iti| na ca nirviSaya evAstviti vAcyam / akaarnntvprsnggaat| tathA ca For Private and Personal Use Only Page #854 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaad| so'pyekaH kathaM middhyet / / mA saitsauditi cet / n| tatra mAdhananya nidoSatvAt / doSe vA sa eva baadhH| sarvavipayatvAttasya kiM viSayaniyamArthena jJAneneti cet / n| tasya svarUpeNArthapravaNatvAbhAvAt, bhAve vA jnyaantvprsnggaadityktm| jauvanayoniprayatnavadviSayavyavasthA bhaviSyatIti cet / n| jaatyntrtvaat| ekajAtIyatve tasyA'paucchApUrvakatvaprasaGgAt, icchAyA vA tatkAraNatvaM na syAt, tAmantareNA'pi tjjaatauysyotptteH| tasmAt kRti. jAtIyasya jJAnecchAbhyAmeva mvissyvyvsthaa| ma ca sAdhayitumiSTa iti // prAGka0 Tau. / (1 kaNikAkArokAM tarkAparizuddhimAzate / tauti / dUSaNamiti / anumAnamyetyarthaH / garaureti / ta:raparizuddhiranamAnasyetyarthaH / zarIraM vinA tatkAryA buddhirna syAt / yadi nityAyAM buddhau na zarIrApekSA tadA nityecchAprayatnayojAnApekSA'pi na syAditauzvare jJAnamapi na siyedityarthaH / nityAvapaucchAprayatnau viSayalAbhAthaM jJAnamapekSeta eveti pariharati / neti / sahauti / prayatna eva kartRtvaparyavasannaH, saca jAnakAryaH san jAnasamAnaviSayo'vazyaH mabhyupagantavya ityarthaH / tat kimIzvare'pi kAryaH prayatna ityata Aha / tatreti / viSaya 12) kApi kati 2 50 ghA. (0) avayaM vAcya iti 2 pa.pA. : For Private and Personal Use Only Page #855 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka maTA pravaNatvaM viSayanirUpaNAdhaunanirUpaNatvam / arthA' pravaNa iti / na svarUpamambandhena / viSayanirUpaNAdhaunanirUpaNa: jAnadvArA tu tat sthAdityarthaH / nanu saviSayatve yadi jJAnApekSA tadA prakRte prayatno nirviSaya evAstvityata Aha / na ceti| viSayaniSThavyApArajanakatayA hi yatnastha kAraNatvamaviSayatve tu kAraNava na syAdityarthaH / so'pauti / prayatno'pautyarthaH / ttreti| kAryatvena kRtimajjanyatve sAdhye doSAbhAvAdityarthaH / jIvaneti / jIvanayoniyane / jJAnamantareNaiva yayA (2 prANAdiviSayatvaM nathA'trApi syAdityarthaH / nAsau kRtijAtIyo yena tajjJAnamapekSatetyAha / neti / vaijAtye hetumAha / ekajAtIyatva iti / tatkAraNaM kRtikAraNamityarthaH / upasaMharati / tammAditi / kRtijAtauyasyeti ! cikoSAdhaunasyetyarthaH / raghu0 TI0 / jAtyantaratvAditi / yadyapi vaijAtye'pi jIvanayoniyanasya svato'rthapravaNatve jAnatvApattiH, arthApravaNamya ca yanatve mAnAbhAvaH / tathApi sa eva nAmti mAnAbhAvAt / bAhyasyevA''nnarabhyA'pi pavanamyAdRSTavadAtmasaMyogAdeva kriyotpattisambhavAt / jJAnamicchAM ca vinA yatnAnutpAdAt / suSuptau ca tadabhAvAdityatra tAtparyam / ekajAtIyatve / jAtyavirahe / tasyApi jIvanayoniyatnamyA pi / tatkAraNatvaM yatnakAraNatvaM / tathApi kamicchAdisiddhirata Aha, jJAnecchAbhyAmiti / dRcchayA kRte (1) athApravaNa iti 2 pu0 pA0 (2) zvAsAdauti ghu0 pA0 / For Private and Personal Use Only Page #856 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / ricchAyAzca jJAnena viSayaniyama ityarthaH / sa ca saviSayaH kRtijAtIyazca / vastutastu kRteriva jJAnecchayorapi kAryajanakatvena sAdhanaM na punaricchAkRtyoH kAraNatvena viSayaniyAmakatvena veti na kazcidapi doSaH / tArkikagarvavAhastvAha-nanu sapakSavipakSayordazanAdarzanamAtrasya zatazaH prattAvapi vyabhicAropalambhAt, tallakSaNasyAnupalabdhavyabhicArasyApi tathAbhAvasaMbhAvanAkrAMtatvAt lakSaNAntaraM pratibaMdhasya vktmucitm| taccopAdhiviraho vA syAt, tadutpattirvA, vipakSe bAdhakaM veti saMkSepaH, tatra na prathamaH, adRshyopaadhybhaavnishcyopaayaabhaavaat| dRzyenaivopAdhinA bhavitavyamiti ca niymaanupptteH| nApi dvitIyaH, sA hyanvayavyatirekAbhyAM nizcIyate, tau ca dRzyazarauravacetananiSThau vA syAtAm / upAdhividhuradRzyAdRzyasAdhAraNacetanamAvaniSThau vaa| na prathamaH / viTapAdau vyabhicArAt, prkRtaasiddeshc| na dvitiiyH| ghaTAdikAryavyatirekasamaye tatprayojakakulAlavyatirekavad dRzya cetanamAtravyatirekasya nishcetumshkytvaat| na hi kulAlAdidRzyavyatirekasyAvazyaM vyatireko viTapAdAvapi tthaabhaavgrsNgaat| tarhi santAnAntarAnumAnamapi katham , kumbhakAravyatireke For Private and Personal Use Only Page #857 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 840 aAtmatattvaviveka maToMka dRzyAdRzyacinmAcavyatirekAmiDivata svacittavyatirekepi kampaM prati cinmAtravyatirekAmiddheriticet / n| vaadaantrtvaat| yadApi tat prastAvaH tadApi svadehe svaparasantAnasAdhAraNacinmAtrAvinirbhAgattidRzya dehamAvasyaiva pratyakSAnupalammAbhyAM kamyaM prati kAraNatvapratIteH, paracittasyApi kAraNatvaM pratIyata iti| nApi tRtiiyH| vipakSe bAdhakAbhAvAt / dezakAlaniyamAdInAM svakAraNAyAtamannidhinA kAdAcitkena pratiniyatazaktinA kAraNenAcetanenApyupapatteriti / zaGka0 TI0 / bauddhamutthApayati, tArkiketi / vyabhicAropalambhAditi / pArthivatvalohallekhyatvAdAviti zeSaH / talakSaNamyeti / ayabhicAritvalakSaNasyAvinAbhAvasya niyatamazakyatvAt tadatirikamavinAbhAvalakSaNaM vakravyamityarthaH / upAdhiviraho veti / anaupAdhikaH sambandho vA, kAryakAraNabhAvo vA, vipakSa bAdhakavattvaM vetyarthaH / sA hauti / tadutpattirityarthaH / kAryakAraNabhAvo hi nadutpattiH, sa cAnyayavyatirekagamyaH / tau cAnvayavyatireko zarIriNi cetane sati kArya tamantareNa neti vA pravartate catane sati kArya na tu tamantareNeti vA pravartata iti vikalpArthaH / upAdhividhuretyatropAdhiH zarIram / viTapAdAviti / paroricetanamantareNApyakurAdidarzanAdityarthaH / prkRteti| tvadabhimatAbharaurikasiddherityarthaH / dAdauti / kumlAlAdivyatirekaprayuko ghaTAdivyatireka iti yathA For Private and Personal Use Only Page #858 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 4 mugrahaM tathA catanavyatirekAt kAryavyatireko nizcatamazakya ityarthaH / nan kulAlAdiyati kanizAdeva catanAntaravyatireko'pi niyeSyata dati sugraha eva catamayatireka ityata Aha / ma hauti| viTapAdAvauti / tatrApi kulAlAdivyatirekagrahe tanamAjavyatireko gra hoteti kAryanvatomtatraiva sakarTakatvavyabhicAraH syAdityarthaH / tadakaM jJAnazriyA dRzyaveDyatirekasiddhimanamA kartA samAIyate / natyAge'pi tathA hRNAdikamiti vyakaM vipane kSaNam // kAryatvamya vipakSanihataye sambhAvyate'taudriyaH / katAM cAtirekasiddhividhurA vyAptiH kathaM bhetsyati / kotirapyAra yAvyanirako'yaM dRzyAdRzyasamo yadi / taNAdau bhidhAraH syAdRzyakatira kataH // dhyAmAtre'pyadRzyamya dRgAdau yadi saMzayaH / tA nApi pADAyAM sandigdhavAnikiteti" " bauddhaH pAne : kayaM nahoti / yena caTayA tAvat paraSitasantAno'numoyate, tatrApi vyatireko daha evaM dhathA kucAmayatira ke tRNAdo catanamAvyatireko dahaH, tathA paradezaceSTAM prati mvacittAtirekagraho'pi cinmAtra)vyatirekamya durgahasvAdacayavyaniraMkAbhyAM caSTAM prati santAnamya kAraNatA na syAdityarthaH / bauddha eva pariharati / neti / arthAntarametadityarthaH / nanu tatrApi tadanyattigrahamtvayA'vazyaM vAcya ityata aah| yadA'pauti / mbaMracaSTAM prani mvacinasannAnAvacchedakazaroratvena kAraNatAgraha For Private and Personal Use Only Page #859 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 842 Atmatattvaviveka saTauke kAle cinmAtrAvacchedakadehatvena sAmAnyenaiva kAraNatAgraho'nvayavyatirekAbhyAmityarthaH / avinirbhAgo niyataH saMzleSaH / kampa daha ceSTA / dezakAleti / yadi kartA na syAdihedAnauM kArya na sthAdityanena vipakSabAdhakena vyAptiAhyA, tatra kartavyatirekaprayuko na kAryavyatireko na vA kanvayaprayuktamtadanvayaH / kintu kAraNAntarAnvayavyatirekaprayukta evetyarthaH / raghu0 Tau0 / tasyeti / adRzyacetanasyetyarthaH / kampazceSTA / svadeha ityaadi| ceSTAkartavyatAdijJAnaviraheNa svadehe ceSTAviraheNa ceSTAtatkartavyatAdijJAnayoH kAryakAraNabhAvagrahaH tathAvidhajJAnasAmAnyavirahasya svadehe zakyagrahatvAdityarthaH / uttAnollapitametat / vikalpavayasyApyupapatteH / tathAhi catvAro jagati bhAvA bhavanti / virodhI bahittiH shttirntttishceti| na ca paMcamaH prakAraH kAzitumapi shkyte| virodhAvirodhayoH sAhityAsAhityayoH AdhikyAnAdhikyayoH prsprnissedhruuptvaat| tatra dayamatra nopAdhitvena zaGkanauyam / kAryasyevAkAryasyApi vA skrtRktvprsNgaat| na cedamiSTam / akAryasya kAraNavattAmAtreNa sahajavirodhe kArakavizeSasya karturanavakAzAt / nApi tRtIyaH, tulyayogakSemayoravizeSAt vyabhicArazaGkA For Private and Personal Use Only Page #860 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / nApAdakatvAca / caturthasta syaat| mo'pi na zaraurAnta tattiH , ceSTamAnazarIra hetukasyApi kasyacidacetanapUrvakatvapramaMgAt / na cedamiSTaM, cessttaacetnyorvinaabhaavbhNgprsNgaat| nApi sahattiH , dehatyAnupAdhitve tasyApyanupAdhitvAt tayostulyayogakSematvAt / atathAbhAve vA sahattiniyamAnupapatteH / zAha, Tau. / samAdhatte / vikanyeti / prakAratrayeNApi pratibandhaH mugraha ityarthaH / anaupAdhikatvamupapAdayituM pauThaM racayati / jagatauti / virodhI saadhnvirodhau| bahittiH sAdhanavyApakaH / mahattiH sAdhanasamaniyataH / zrannattiH sAdhanavyApyaH / nanu kathaM catvAra evetyata Aha / virodhAvirodhayoriti / dayamiti / virodhI bahitizeti dvayam / kAryasyeveti / sAdhanaM virodhI cedapA dhiH. ma sAdhyApakalle sati sAdhyavyApyo vAcyaH, tathAca sAdhyavyAnopAdhinA kAryavirodhinA'kAryasya gaganAdereva sakarDakatvaM siDodityarthaH / sAdhanayApakasyopAdherdoSamAha / akAryasthApauti / idamapi samavyAptAbhiprAyameva / nanu bhavatvakAryamapi sakalakaM ko doSa ityata Aha / akAryasyeti / yasya kAraNavattvameva viruddhaM tasya sakarTakatvaM sutarAM viruddhamityarthaH / sAdhanasahavRttirupAdhirityavAha / tunyeti / tarhi kAryatvena vA sakalakatvamanumauyatAM tatmamaniyatenopAdhinA veti na kazcidvizeSa ityabhayathA'pyapekSitamiddhirityarthaH / navaM sAdhanabhya sopAdhitvaM myAdavetyata Aha / vyabhicAreti / sAdhyadhyApakena sAdhanAvyApakena copAdhinA vyabhi For Private and Personal Use Only Page #861 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 844 www.kobatirth.org pratmatattvaviveke saTIke cArazaGkA (bhidhAnaM bhavet na tu sAdhanasamaniyatenetyupAdhiparibhASAmAtramityarthaH / caturthastu syAditi / sAdhanavyApya ityarthaH / zaraureti / zaraurajanyatvavyApyaH kulAlajanyatvAdirityarthaH / ceSTamAneti / kulAlajanyatvaM cetana pUrvakatvasya sAdhyasya vyApakaM cet, tadA kuvindajanyapaTAdau tanivRttyA cetamapUrvakatvaM nivartetetyarthaH / nanu ceSTamAnazaraurahetukamapi cetanapUrvakaM mAstu kintata ityata zrAha / ceSTeti / sahavRttiriti / zaraurasahavRttirityarthaH / zaraurajanyatvavattadbhoktRjanyatvAdikamapi nopAdhirityarthaH / tayoriti / dehatadupAyorityarthaH / pratathAbhAva iti / tulyayogakSematvAbhAve dUtyarthaH / Acharya Shri Kailassagarsuri Gyanmandir 13 raghu0 TI0 / bhAvA dharmAH / tadvirodhau tadabhAvavyApyaH / tadvahirvRttiH tatsahacaritatve sati tdbhaavsmaanaadhikrnnH| tatsaha vRttiH, tatsamavyAptaH / tadantarvRttistadiSama vyAptaH / na cetyAdi / vyatirekiNo hi dharmasya dharmAntaraM virodhi vA syAdavirodhi vA, SenteprakArAbhAvAt / zravirodhi ca tadavazyaM tatsamAnAdhikaraNAM tacca tadabhAvasamAnAdhikaraNaM na vA ? zradye bahirvRttitvaM zrantye ca tayApyatvaM tatrApi samavyAptatvaM viSamavyAptatvaM veti dvayyeva gatiriti na paJcamaprakAra sambhava dUtyarthaH / tatra teSu madhye / dvayaM kAryatvasya virodhabahirvRtti ca / atra sakarTakatvasAdhye | kAryatvasya virodhina upAdhitve / kAryasyaiveti / bahirvRttestathAtve / zrakAryamyApati | sAdhyaprayojaka dharmasyaivopAdhitvAt / na ca tena vinApi satastasmin satyayasto vA tatprayojakatvaM nAma / tulyayogamayoH samaniyata For Private and Personal Use Only Page #862 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vAnupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 845 vRttyora vizeSAt / nyUnAdhika dezavRttitvaviraheNa lakSaNAbhAvAdupAdhitvavirahAt / samavyApyasyaivopAdhitvAt / samaniyatavRttyorekasya sAdhyavyApyatve'nyasyApi tathAtvaniyamAdi tyartha dUtyanye / dUSakatAbIjAbhAvamAha / vyabhicAreti / zaGkA jJAnaM / zarIrAntarbhUtavRttiH zaraurikarTakatvanyUnavRttiH kulAla karTakatvAdiH / zracetanapUrvakatvaM caitanyakartakatvAbhAvaH / cetanAkartRkasya sakarTakatvavirodho'pi draSTavyaH, cetanamyaiva kartRtvAt / tulyeti / ekasyopAdhitvAnupAdhitvayoritarasyApi tathAbhAvaniyamAt / zaraurasya ca nopAdhitvaM karttavyApakatvAt / tatkAryatvasyopAdhervidyamAnatvAt / nApyAyatanatayA tathAbhAvo bhogopAdhitvAt / nApyupakaraNaprApakatayA sAkSAt prayatnAnadhiSTheyatopAdhitvAt / anyathApi tatprApteriti / nApyadhikavRttiH / zarora vinAkRtasya kartuH svayamanabhyupagamAt / astu pAkSiko'bhyupagamaH, tena na kAryatvamAcAt kartRmatvasiddhiH, zaMkitopAdhitvAt / na copAdhereva tatsiddhiH, tasya svayaM saMdigdhAsiddhatvAditi cet / na / ubhayathApyazarorikartRvyavasthitiniyamAt / kiM tu kathaMcidupAdhimAdAya sa vyavatiSThatAm / yaddA kAryatvameveti sandehaH pariziSyate gatyantarAbhAvAditi so'pi nivAryate / na tAvat dehanyatireke'nityajJAnasambhavaH, tayoH For Private and Personal Use Only Page #863 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 846 Atmatattvaviveka saTauke kAryakAraNabhAvaniyamAta / tato nityaM bhaveta tataH sarvaviSayaM ca niyataviSayatAyA anityatvena vyApanAt viSayaniyamasya sAmagrauzaktisamavadhAnAdhInatayA nityAttasyAH savyApyamupAdAya nivartamAnAyA anitye vishraamaat| sarvagocare ca jJAne cikaurSAprayatnayorapi tathAbhAvaH, tdekvissytvaattyoH| tathA ca kaMcidapAdhimAdAyAzaraurapUrvakamapi kiMcideva kArya kartRpUrvakaM bhaviSyatIti zaMkApizAcyA vaavkaashH| evamanyatrApyanayA dizA upAdhizaMkA nirAkaraNauyeti nirupaadhismbndhsiddhiH| vipakSasambhave ca sAdhanaprayuktasAdhyasadbhAvasiddhau sAdhyAbhAvaprayuktasAdhanAbhAvalakSaNasya vyatirekasyApi siddheH na tadarthaM pRthgpeksseti| zaGka. Tau0 / nanu zaraurajanyatvameva tadyupAdhiH syAdata prAha / zArauramya ceti / sakarTakatve sAdhye zarIrajanyatvaM nopAdhiH, kartatve vA sAdhye zarIritvaM nopAdhiH, ubhayatrApi zarIraniSpAdyakAryavizeSasyopAdhitvAnnopAdheH sAdhyavyApakatetyarthaH / kartuH pArIrApekSA kimAyatanatvena sahakAryantarasannidhApakatvena vA, nAdya ityAha / bhogopAdhitvAditi / ditIye tvAha / sAkSAditi / yatra kartA sAkSAtprayatnenAdhiSThAtuM na zakyate tatraivopakaraNaprApakatayA zarIrApekSA, Izvare tu na bhogo yena bhogAyatanatayA garauramapekSata, na vA tatprayatnAviSayaH kiJcit, yena tatprApakatayA shriirmpeksstetyrthH| anyathApauti / sAkSAtprayatnenApautyarthaH / adhikavRttiriti / For Private and Personal Use Only Page #864 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 847 zarIrApekSayA adhikavRttirityarthaH / zrazarIre ti / zaraurAdhikavRttirUpAdhiH sakarTatvamya sAdhyasya vyApakatve sati vyApyo'pi vAcyastathA ca zarora vinAkRtasyApi kartatvamAyAtamatastvayA'pasiddhAntabhayena naitAdRza upAdhirvAcya dUtyarthaH / nanu zarIrAdhikavRttirupAdhinizcito nocyate yena tadvalAdazarIrau kartA siyet, zrapi tu sandigdhopAdhirasAvityAha / zrastviti / tatprayojanamAha / teneti / nanu sAdhyasya sakartRkatvasya vyApyo'yupAdhiriti tadvalAdazarIrasyApi kartRtvaM metsyatauti sa evApasiddhAntastavetyata zrAha / na ceti / tvayA tasyopAdhitvaM na svIkriyate yena tadvalAt sAdhyaM siddhyedityarthaH / nobhayathApauti / zarIrAdhikavRtterupAdhitve'nupAdhitve tyarthaH / yadi tasyopAdhitvaM tadA taddalA devAzarIrau kartA siddhaH / anupAdhitve tu nirupAdheH kAryatvAdeva hetoH cityAdAvazarIrI kartA siddha iti bhAvaH / kimatra tattvamiti nivArayituM vimRzati / kintviti / upAdhibalAdA svAdazarIrau kartA nirupAdhihetubalAheti sandeha ityarthaH / so'pi sandehopi / upAdhizaGkAhyazarIrapUrvakamapi kiJcitkAryaM kartRkameva syAditi zaGkAmApAdayet sa ca na sambhavati azarIre'pi kartari siddhe tasya jJAnecchAprayatnA nityAH sarvaviSayAzca vAcyAstathA ca yat kAryakartakatvena zaGkyate tadupAdAnamapi tajJAnAdibhirviSayaukartavyamiti kutaH kAryasya kasyApyakartRtvazaGketi na tAvaddehavyatirekeNetyAdi phakkikArthaH / evamiti / virodhausahavRttirityAdivikalpa (sakartakAdvipakSAt kAryatvasya hetorvyAvRttirityAdivikalpa ) catuSTayamukhenetyarthaH / nirupAdhauti / yat kAryaM tat sakarTakamiti pratibandha siddhirityarthaH / For Private and Personal Use Only Page #865 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 Atmatattvaviveke saTIke matvAkAbhAderasakarTakA dvipakSAt kAryatvasya hetoAttirUpadarzanauyA bhaktItyata Aha / vipakSeti / vyatirekiNo dharmasyAnvayavyApteyatirekavyApyatvAdanvayadarzanenArthAya tireko'pi darzita evetyarthaH / raghu0 Tau / astu zararikarTakatvamapyupAdhirata shraah| zarIrastha ceti / zarIrikardakatvasyetyarthaH / karcavyApakatvAt sakarTakatvAvyApakatvAt mAnAbhAvAditi bhAvaH / atha zarIrasApekSeNaiva kuvindAdinA karcA paTAdikAryajananAdavazyaM sakalakatvasya garaurikarTakatvamata shraah| taditi / tatkAryatvasya zarorakAryatvasya / upAdherniyAmakasya zarIrajanye paTAdau janayitavye sahakAritvena kartA zarIramapekSate na tu tadajanye viTapAdAvityarthaH / karturAyatananiyamAttathAtvaM. nirAkaroti / nApauti / bhogaviti, bhogAdijananAyaM karturAyatanApekSA na tu kartRtvArthameva / nityasya kRtyAdestadanapekSatvAt / upakaraNAdhiSThAnArthaM tadapekSAM nirAkaroti / nApauti / nApyadhikavRttiH / pArIrakarTakatvAbhAvavahRttiH / tAdRzasyopAdhitve tata evAzarIrakarTa siddhau tavApasiddhAnta ityAha / zaraureti / sandigdhAsiddhatvaM sAdhyavyApyatvasandehena / ubhayathA tAdRzasya sAdhyavyApyatve tata eva sAdhyAvyApyatve nirUpAdheH kAryatvAdeveti / so'zaraurau katA / kAryatvameveti / zrAdAyetyanuSajyate / zaGkA pizAcyA iti| nanu sAdhyavyApakatve sati sAdhanAvyApakatvamevopAdhitvaM sAdhyavyApyatvasya dUSakatAyAmaprayojakatvAt / tathA ca zarIrikalakatvAtiriktavRttizarorajanyatvAdikamevopAdhiriti kathamazarIrika siddhiriti cet / na / kAryatvasya For Private and Personal Use Only Page #866 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 846 lAghavena kartajanyatAvacchedakatvena sAdhyavyAdhyatvAt tadavyApakatvena sAdhyA gapakatva vicAraNAceti / dvitIye'pi zravaNasampaTamavadhAya kalakalastyajyatAm / tathAhi daNDAdiSUdAsauneSu dRzyo'dRzyo vA (nAnA) kArakavyApArAvinirbhAgavattizcetano nitto na veti tvameva prssttvyH| na cet, kutaH kaarnnaanydaaste| nivRttazcet kathamadRzyavyatirekasaMzayaH / tathApi yAdRzasyAnvayaH tAdRzasya vyatireko'pi upayujyata, iti cet / koca vipratipadyate, kArakaprayoktarubhayacApi tulyatvAt / dehI tAdRza iti cet ! ko'syArthaH ! kiM deha-(dehavyApArasaMpAdana-) hAraiva sarvANi kArakANi prayukta cetanaH, Aho dehaM prayuJjAna eveti / na pUrvaH, dehasyApi kArakatayA dehaantrpryojytaayaamnvsthaanaat| na dvitIyaH viSazakalacAlanAdau vybhicaaraat| dehaM dhArayaniti cet ! so'yaM deho dhAryaH kiM kArakatayA tatkArakAntaraprayogAthai ! atha svakarmopAttatAmAtreNa ! prathame na virodhaH / dehasya kvacit kAryakArakatayA'dhiSThAnaniyamAt / yatra tu na tat kArakaM tatrApi tadadhiSTheyamiti kshcetno'bhiddhyaat| dvitIye'pi yaH mAkSAdadhiSThAtumazaktaH sa sAkSAdadhiSTheyamupAdAya For Private and Personal Use Only Page #867 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yAtmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir tta prayuJjIta, natvekasya sAkSAdadhiSThAnAyogyamanyasyApi tatheti niyamaH / deha eva vyabhicArAt / tRtIye tvajAgalastanakalpaH kAyo nopayuktAMzavivecane svaM nivezayati, yathA dhUmamAcaM prati tArNadahanAnvayavyatirekayorAlokavatteti / yadi cAkArakasyApyatatprayo[ gaddAra ]jakasyApi avazyamapekSA syAt, ya eva kulAlakAyavAn ghaTasya karttA sa eva karabhazarauravAnapi daNDAdaun prayuJjIta, na khalu svakarmopAttatAmAtreNa karabhakumbhakArazaraurayoH kazcidvizeSaH / kAryavizeSe kAyavizeSo'nupayogyapekSaNIya iti cet ? taca kArye'nupayuktazcAvazyApekSaNIyazceti vyAghAtaH / avyAghAte vA kumbhe kartavye karabhazarIra mapyavazyamapekSaNIyamavizeSAditi / tasmAt sandaMzavadayaHpiNDavat (9) kArakatatprayojakatayaiva ) zarIrAdhiSThAnaniyamo na tu zarauratvenaiva / na ca zaraurasya sarvatra kArye kArakatvaM tatprayojakatvaM veti / evaM tarhi na pratiniyatadehAdhiSThAtRsiddhiH / aGkurAdikArakAdhiSThAtrApi tatsiddheriti cet / na / vAdAntaratvAt / (2) kasyApi dehasyeti 2 pu0 pA0 / (2) vyayaHpiNDe, iti 1 pu0 pA0 | (3) kArakaprayojakatayaiveti 20 pA0 / For Private and Personal Use Only Page #868 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir an palambhavAda: yadApi tatprastAvaH, tadApi na kAryamAtreNa kArakAdhiSThAnamAtra vA tadanumAna, tataH kartumAvamiGghaH, kiM tu hapabhayazokasmitAdiliGgastAnannauya terbhoktaranamAnamiti na kiMcidetata ! praka, TA. ditIye poni / pAdRgya catanamAdhAraNyena tadanyantigraho za zAkya ityaratyarthaH / kAra kanyApAga'vinirbhAgavRciriti / kArakavyApAraniyata ityarthaH / nivRttaditi / nUnamadRzya catanavyatireko'pi taba tvayA vAcya iti na vyatio kamaMzaya ityarthaH / nanu tatra daNDA divyApAra garauricatanamyAnvaya iti vyatigeko'pi tamyava vaktavya dati pAinte / tathA'poti / gUDhAbhimandhiH pariharati / ko'vti| ukrmaashymaakssptaah| dehoti / praashymuddaattyti| kimiti| catanamya dehitvaM marvatra kArya na prayojakamiti mamudAyArthaH / viSeti / tatra dehaprayuktarabhAvAdityarthaH / sugamamanyat / deha eveti / caitradeho maitrAnadhiSTheyo'pi caitrAdhiSTheya eveti vyabhicAra ityarthaH / upayuktAMgeti / kArakavyApAramtAdRzaM dehamantareNavetyarthaH / yatheti / dhUmamAtra prati tArNadahanAnvayatigekayompayuktAMgavivecane kartavye yathA''lokavattA svamAtmAnaM na nivezayati mvaprayojakatvAt, tathA kArya prati cetanasyAnvayavyatirekayoH pArauravattA'pyaprayojikaivetyarthaH / atraiva vipakSa daNDamAha / yadi cNti| ekamyAtmano'dRSTavazAt ( kullAlavat ) kunnAnnakarabhagarauropagrahaH mambhAvyata eva tathA(ca) karabhArIrAvacchedenApi tasyAtmano ghaTakarTanTa pramajyatetyarthaH / atatprayojaketi / akArakavyApAratvAdevetyarthaH / For Private and Personal Use Only Page #869 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 852 Atmatattvaviveka saTIka nanu ghaTakartatve kulAlazaroropagrahaH prayojako na tu karabhArIropagraho'pauti zaGkate / kAryavizeSeti / kAryasyAprayojakatvam, apekSaNIyatvaM ceti vyAhataM, svakarmopAttatvamAtreNa tadavacchedakatve ' doSasyokatvAdityarthaH / avyAghAta iti / karmopAttatAmAtreNevApekSaNIyatva ityarthaH / kArakatve sandaMzo dRSTAntaH, (2)kaarkaashrytve'yHpinnddH| nana kSityAdAvapi zarIraM kArakameva kArakaprayojaka vetyata Aha / na ceti / pUrva nirastatvA dityrthH| nanvevaM kiM kulAlAdinA IzvareNeva ghaTAdinirvAhAdityAha / evamiti / vaadaantrtvaaditi| IzvaraH siddha eva ma eva tu sAdhayitumupakrAntaH, kimadhunA kullA dikatvamAdhanenetyarthaH / nanvevaM dRzyamAnamyApi kartRtvaM na samAhitamiti mahAnayamapakarSa ityata aah| yadApauti / ghaTAdikarTatvena kulAlAdyAtmA na sAdhyate yenezvareNAnyathA siddhiH syAt, kintu smitaruditakampaharSabhayagokAdaunyatrIya tadAdhArakulAlAdyAtmasiddhirityarthaH / / raghu0 Tau0 / avinirbhAgavRttiH niyataH / yadyapyadRzyasyAzarIriNo nityajJAnecchAkRtimato nivRttirasambhAvitava, tathApi tattatkAryavizeSakarTa vizeSANAmanvayavyatirekAbhyAM jAyamAnaH kAryakAraNabhAvasya grahaH kAryatvakartRtvAbhyAM taM paricchinatti, amati bAdhakAvatAre vizeSAnvayavyatirekAbhyAmeva sAmAnyataH kAryakAraNabhAvagrahAt, tathaivAnvayavyatirekAt / pratipAdayanti ca pratizAkha.. (1) tatprayojakatva iti 2 pu0 pA0 / (2) kArakavyApAmAzrayatve iti 2 pa. pA0 / For Private and Personal Use Only Page #870 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAnupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir mauzitaH zrutayo jagatkartatvAdikaM na ca tAsAmamati balavattare bAdhake svArthahAnirucitA / sAdhita ca siddhArthaprAmANyaM zraviziSTazca (1) svargAdibodhikAnAmiva tAsAmapi vidhisamabhivyAhAraH, tatra tavezvaramupAsItetyAdizravaNAt / etena jJAnatvAdyavacchinnaM prati zrAtmana: ( 2 ) zaraurAdeH, icchA tvAdyavacchinnaM prati ca jJAnasya, kRtitvAvacchinnaM prati cecchAyA, lAghavena kAraNavAvadhAraNAt na nityajJAnAdisiddhiriti parAstam / lAghavamAtrabalapravRttenAnupajIvyena mAnena tAdRk zrutisahasrabAdhAyogAt, pratyuta tadvirodhAdanantAyA: paTatvaghaTatvAdyavacchinnaM prati tantukapAlAdigocarajJAnatvAdinA kAraNatAyA durvAratvAt, daivavazasampannakhaNDapaTAdikaM prati ca kuvindAdijJAnAdaunAmajanakatvAt / jJAnAderjanyatve'vacchedakakoTaujanyatvAnupravezasyaivocitatvAt / zrathaivamAnandamayatvAdizruterAnando'pi nityo bhagavati bhave bhavediti cedbhavatyeveti brUmaH / viSeti / vinApi zarIraprayuktriM dhyAnAdeva tajjananAdityarthaH / yaH sAcAditi / Izvarastu sAkSAdeva sakalakArakAdhiSThAnazakta ityarthaH / deha eveti / caitreNa sAkSAdanadhiSThitasyApi maitradehasya maitreNa sAcAdadhiSThAnAt / kintvityAdi / harSabhayazokAnAM yAni smitakamparuditAni liGgAni taiH / tAn harSabhayazokAn / unnauyeti / kvacittAnyunnauyeti pAThaH / sa ca yatra smitAdaunyapi liGgomneyAni tatparatayA kathaJcitsaGgamanIyaH / (1) yajJAdyaGgAdi 3 50 pA0 | (2) Atmamana iti ra pu0 pA0 / 853 For Private and Personal Use Only Page #871 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 Atmatattvaviveke mauke tRtIye pauAkaSAye cazaSau nimaulya nyAyAnusAraH zrUyatAm / iha jagati nAsyeva tatkAyaM nAma, yatkArakacakramavadhauryAtmAnamAsAdayedityavivAdam / tacca sarva cetanopahitamaryAdam / anyathA tllkssnnvyvsthaa'nupptteH| tathA hi AdheyakArakopahitamaryAdamadhikaraNasya rUpam / aadhaartvaat| apaneyApagantakArakopahitaM ca svarUpamapAdAnasya / tadavadhitvAt / karaNIbhUtakarmopahitaM ca rUpaM sampradAnasya / tdbhipreytvaat| karaNopahitaM ca rUpaM karmaNaH / tadyApyatvAt / karbupahitaM ca rUpaM karaNasya / sAkSAttadyApAraviSayatvAt / samastakArakopahitaM ca rUpaM krtuH| tatprayojakatvAt / jJAnacikaurSAprayatnAdhAratvavyavasthitezca na ckrketretraashrydopH| evaM mati kartRvyAttestadupahitasaumasamastakArakavyAvRttAvakArakakAryotpattiprasaGga iti sthalaH pramAdaH / ___ bhavedevaM yadi kaI kArakamAtrasya vyAptiH syAt , saiva tu kuta iti cet / kutaH punaravyAptiH, na hi ghaDbhyo'nyat karcanupahitaM kArakamasti, na caipAmeva karcapadhAnazUnyaM lakSaNamasti, ekaikamapohya zeSataH kAryasambhAvanAyAM sarvApohasambhAvanAprasaGgAt / na ca samastavizeSApohe sAmAnyasthitiH, yataH paGkArakavyAhattAvapi kArakamAvataH kAryapratyAzA syAt, For Private and Personal Use Only Page #872 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 855 ekapravRttau tu sarvapravRttirapratyUheti zRGkhalAbandhena vyvsthiteH| zaGka0 Tau0 / hatIye poti / vipakSe bAdhakavattvaM yat pratibandhalakSaNaM tatretyarthaH / AdhAramArabhya karTaparyantaM ghamAM kArakatvaM vyatpAdya karbadhaunA taditarakArakavyApAraparamparA, ato na kartAramantareNa kAryotpattiriti / vipakSe vAdhakamAha / zrAdhAratvAditi / zrAdhiyante guNakarmAdayo'sminnityAdhArastaM cAntareNa kAryAnupapattestatkArakamityarthaH / apaneyeti / apaneyamtyAjyo vRkSAdiH / apaganta parNAdi, tathA ca vRkSAtparNaM patatItyatra vibhAgakriyAyAM vRkSasya parNasya ca kArakatvam / tadavadhitvAditi / tannirUpyatvAdityarthaH / yaddA apaneyaM yadapaganta parNAdi tadupahitaM tadiziSTaM svarUpamapAdAnasyetyarthaH / tadavadhitvAditi / apanayarUpakriyAvadhivAdityarthaH / krnniibhuuteti| karmaNA yamabhipreti ma sampradAnamiti sUtrAnusAreNa sampradAnasvarUpamAha / karaNIbhUteti / viprAya gAM dadAtautyatra dAnakriyAM prati viprasya kArakatvaM tamantareNa dAnakriyAnupapatteH / ata eva brAhmaNasvIkaraNAntastyAgo dAnamiti vRddhAH / tadabhipreyatvAditi / deyasvatvabhAgitvena dAturabhiprAyaviSayatvAdityarthaH / (1)karaNopahitamiti / karaNanirUpyamityarthaH / tadevAha / taDyApyatvAditi / karaNavyApAraviSayatvAdityarthaH / karcapahitamiti karTanirUpyamityarthaH / tadevAha / sAkSAditi / karTavyApAraviSayaH krnnmityrthH| sAkSAditi karmavyAvartanAya, karmaNo'pi (1) karaNopasthitamiti 3 pu0 pA0 / For Private and Personal Use Only Page #873 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 956 Atmatattvaviveke maTauke karTavyApAryatvaM parantu karaNadvAreti bhaavH| samastakArakopahitamiti / samastakArakanirUpyamityarthaH / tdevaah| tatprayojakatvAditi / itarakArakaprayokatvasya kalakSaNavAdityarthaH / nanu kartanirUpyaM karaNaM karaNanirUpyaM karma karmanirUpyazca kati cakrakam / evaM karTanirUpyaM karaNaM karaNanirUpyazca kartetyanyonyAzraya ityata Aha jJAneti / upAdAnagocarAparokSajJAnacikaurSAkRtimatvaM karTala milanena prakAre karlakSaNe karaNAdinirUpyatvaM nAstauti na cakrakAdirityarthaH / idAnauM vipakSabAdhakaM mphaTayati / evaM satauti / pramAda iti / kartAramantareNa kAryamabhyupagantuH pUrvapakSiNa iti zoSaH / nanu yat kArakaM tat sarva karvyApAraviSaya eveti na yAptirataH kiJcit kArakaM karcavyApAryamastu tata eva cAGkarAdirityAha / bhvedevmiti| na hauti / SaTasu kArakeSu tAvakatrapekSA darziteva, tadanyattu kArakaM nAstyevetyarthaH / nanvetezveva madhye kiJcitkavyApAryamasvityAha / na caiSAmiti / nana kartAramantareNApi kArya syAdityata Aha / ekaikamiti / tarhi karmAntareNa karaNamantareNetyapi sambhAvyatetyarthaH / karaNakAraNanirUpyaM ca paraspara sahakAritA zTaGkhalArthaH / raghu0 TI0 / aAdheyeti / zrAdheyaM yatkArakaM karTa karmAnyatarat tadupahitam / AdhAratvAt / karTakarmAnyataradvArA kriyAzrayatvAt / tathA ca vRddhAH kaI karmavyavahitAmasAkSAddhArayatkiyAm / upakurvat kriyAsiddhau zAstre'dhikaraNaM mmatamiti // For Private and Personal Use Only Page #874 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 857 apaneyeti / apaneyamtyAjyo vRkSAdiH / apagantA khagAdiH / nadavadhitvAt / vibhAgAvadhitvAt(1) / svabhinnakarTakatyAgajanyavibhAgAzraya eva ca vibhAgAvadhiH, apAdAnaJca tyakari khagAdAvavadhyA divyavahAravirahAt / karaNIbhUteti / karaNIbhUtena karmaNA upahitaM karmaNa: karaNopahitatvAt karaNasya karbupahitatvAttadupahitasya saMpradeyasya kardaghaTitatvamiti bhAvaH / tadabhipreyatvAt / tena karmaNA deyadravyena dAturabhipretatvAt / tayA ca pANinimUtram / karmaNA yamabhipreti sa sampradAnamiti / atra karmaNeti hatauyayA karaNatvaM pratyAyyate / tyakumtyajyamAnasvatvabhAgitvenoddezyatvamapi cetanopahitameva tyAgavizeSazcAtra grAhyaH, kretari sampradAnavyavahAravirahAt / tadvyApyatvAt tajhyApAraviSayatvAt / sAkSAditi, karmavyavacchedAya / nanu sAkSAtkartavyApArya karaNaM karaNayApyaM karma karmaprayojakazca kati cakrakaM, evaM mAkSAtkartavyApAyaM karaNaM karaNaprayokA ca karteti anyonyAzraya ityata Aha / jJAnacikaurSatyAdi / nanu jJAnAdimataH kAryamA prati janakatvasyAmiddhau tahaTitamUrtikasya kArakavizeSasthApi na tathAtvaM sarva ca kArakaM na cetanopahitaM, tathAhi paramparayA kriyAzrayatvamadhikaraNatvam / parakauyakriyAjanyavibhAgAzrayatvamevApAdAnatvam / ata eva vRkSAt parNa patatotyAdAvapi vRkSAderapAdAnatvaM vibhAgAvadhitvamevApAdAnatvaM avadhitvaM ca sambandhavizeSaH sa ca kvacidevAnubhavabalAdityapi kecit / (1) tAdRza vibhAgAvadhitvAditi 2 / 3 pu0 pa0 / 18 For Private and Personal Use Only Page #875 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTauke atha mataM tavaiveyaM prakriyA, asmAkaM tu kAryeNAnuvihitabhAvAbhAvaM cetanamacetanaM vA kAraNamucyate / saMhatau tu sarvaM svapradhAnam / upAdAnetaravyavasthA tu kathaJciditi cet / n| tathApi nirupAdAnatvaprasaGgAt / jAtipratiniyatahetutvena tadavazyamabhyupeyaM, tasya pramANasiddhatayA'pahrotumazakyatvAditi cet / na, upAdAnamAtrasya taDvetutve nimittavaiciyepyekajAtIyatvaprasaGgAt / nirnimittaM vA prasajyeta, upAdAnAdeva tthaavidhaattdpptteH| na kiJcidekamekasmAt, sAmagyAH sarvasambhava iti cet / kuta etat / nimittasahitasyaivopAdAnasya pratyakSAnupalambhAbhyAM kAraNatvAvadhAraNAditi ceta / n| dRzyamAviSayatvAttayoH / dRzyatvaM tasya kathaJcidavivakSitamiti cet / na / cetane'pi tathA kiM na syaaditi| tasmAdapAdAnanimittayoryathA parasparasahitayoreva kAryazaktistathA cetnaacetnyorpautyeknivRttaavitrnivRttiprsnggH| ___ api ca mRtpiNDadaNDAdiSu svavyApAre pAratantryaM tAvanniyamenopalabhyate, tadidaM daNDAditvamAtrAnubaddhaM vA syAt, adRSTavizeSopagrahAnubaI vA, acaitanyamAtrAnubandhaM veti nipuNaM nirUpaya / zaGka0 TI0 / miti / sarvakArakasamavadhAnaniyamaprakriyetyarthaH / asmAkamiti / arthavyatireke ka disamavadhAnaniyama For Private and Personal Use Only Page #876 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / pU ityarthaH / upAdAnetaravyavastheti / samavAyyasamavAyinimittApekSA tu niyatetyarthaH / evaM sati kAryamupAdAnaM nApekSetetyAha / tathApauti / pRthivojAtIyakAryaM pRthivojAtauyasamAyikAraNakameveti vyavasthA nirupAdAnatve na syAdityAha / jAtipratiniyateti / evaM sati upAdAnamAtrameva kAraNamastu kiM nimittakAraNena tathA ca daNDavemAdinimittavaicitrye'pi ghaTapaTAdInAmekajAtIyatvaprasaGga ityata Aha / upAdAnamAtramyeti / tathAvidhAt - vicitrAt / tadupapatteH---kAryavaicitryopapatteH / ekamAtrakArakatve satatotpattiprasaGgAtsAmarthyApecetyAha / na kiJciditi / sAmyamApAdayituM pRcchati / kuta etaditi / pratyakSAnupalambhAbhyAmanvayavyatirekAbhyAM punaH sAmyApAdanAmAha / dRzyamAceti / cetane'pIti / tatrApi dRzyatvAtehatsyajyatAmityarthaH / prakRtamupasaMharati / tasmAditi / zracetanatvAvachedeneva pAratanyamatastadavacchedeneva cetanAdhiSTheyatvaM tena paramAekhadRSTAdInAmapi cetanAdhiSTheyatvamavazyaM vAcyaM na cAsmadAdibhistadadhiTAnaM sambhavatauti IzvarastadadhiSThAtA'vazyaM svaukartavya ityabhidhAtuM pauThamAracayati / api ceti / Acharya Shri Kailassagarsuri Gyanmandir T raghu. Tau0 karaNatvaM na kartavyApAryatvaM guNakarmaNoratathAtvaprasaGgAt, parantu vyApAravatkAraNatvAdikaM na vA karaNatvena kAraNatvaM mAnAbhAvAt, parantu kAryavizeSaM prati kAraNatAvacchedakatattadrUpeNa / karmatvaM ca parasamaveta kriyAphalazAlitvAdikaM sampradAnAdikaM ca vinA kAryasAmAnyotpattistavApyanumatA nirutayozca karaNAdhikaraNayorvyatireko na kacidapi kArye'smAkamapautyAzayavAnAzaGkate / - For Private and Personal Use Only Page #877 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 860 www.kobatirth.org Atmatattvaviveke saTIke Acharya Shri Kailassagarsuri Gyanmandir atheti / kimasmadAdyakartRkaM kAryajAtaM sarvathaiva bhavatAmakartRkaM ? netyAha / saMhatau ceti / svapradhAnaM svIye vyApAre pradhAnaM kartR / tathA cADa: svavyApAre ca kartRtvaM sarvatraivAstikAraka iti / kathaJcit pradhAnakriyAmapecya / kartRvizeSakAryavizeSANAmanvayavyatirekAbhyAM sAmAnyata eva tadutpattigrahAt zrakAraNakakAryotyattiprasaGga eva vipakSe bAdhakaH / anyathA tantupaTAdaunAmanvayavyatirekayorvizeSa eva vizrAmAt sAmAnyata upAdAnasya kAraNatvAsiyA nirupAdAnamapi kAryaM jAyetetyAha / tathApIti / nimittavaicitryasyale'pyupAdAnagatameva vaicitryaM kalpanIyaM tatrAha / nirnimittaM veti / tathAvidhAt vicitrAt / sAmaggrA iti / sAmagrau ca nimittaghaTiteti bhAvaH / tatra na prathamaH / vemAdInAM svAtantryaprasaGgAt / teSAM vemAditvamAcAnubaddhamiti cet / na / daNDAdaunAM svAtantryaprasaGgAt / na caitatkAryavizeSaniyataM, gavAbhyAjanAdau daNDAdaunAM svAtantryaprasaGgAt / na dvitIyaH / tasya jAtivizeSAniyatatve ghaTArthamapi teSAM kadAcit svAtantryaprasaGgAt / tanniyatatve sa evocyatAm / na ca ghaTapaTazakaTakaTAhAdigataM daNDavema vAsausandaMzAdigataM vA sAmAnyavizeSamupalabhAmahe / tyasau yataH zarIrikartRkatvAnumAnamiti cet / na / ghaTatvAdereva tathAbhAvAt / For Private and Personal Use Only Page #878 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir an palambhavAdaH / asta vA saMsthAnavizeSaH / na ca sa evAtra nibandhanam / tasyAbhAve'pi jalAnalAdaunAM cetanaprayatvadarzanAt / na ca zarIraprayojyaM yat tadeva cetanapreyamiti niyamaH / zarIrasTIva svAtantryaprasaGgAdityuktaprAyam / tasmAdacaitanyamAcanibandhanametadaNDAdiSu tathA ca paramANvadRSTAdiSThapi tasya bhAvAttathAbhAvo darvAraH / tadetat kArya kAraNavattayA vyApnaM, mA ca vipakSe'sa pyamupAdAya vyAvartamAnA mapakSe vizrAmyatItyubhayamukhI pratibandhamiddhiH / zAGka. Tau / teSAmiti / vemATonAM vamAditvenaiva pAratanyamityarthaH / nanu daNDAdaunAM pAratantryaM ghaTADhAveva janayitavye, na tvanyatrApautyata Aha / na ceti / tasyeti / daNDAdAvadRSTavizeSopagraho'sti yena ghaTAdikaM janayati tatraiva pAratantryaM, kSityAdau tu tatkAraNAnAM svAtantryameveti tadA sthAdyadi jAtivizoSaniyato'dRSTavizeSagrahaH syAt, na ca tAdRzo jAtivizeSo'sti / tathA ca ghaTe'pi janayitaye kadAciddaNDAdiH svatantraH syAdityarthaH / tanniyatatvata iti / yajjAtyavacchinnaM janayaddaNDAdi paratantraM sa eva jaativishesso'bhidhiiytaamityrthH| na ceti| kArya kAraNe ca tAdRzaM sAmAnyaM nAsti, yatprayukramacetanAnAM pAratanyamityarthaH / asAviti / mAmAnya vizeSa ityarthaH / zArIrikarTakatvavyApyatAvacchedaka mAmAnyamamtItyarthaH / ghaTatvAdereveti / vyApye cAnugamo na doSamAvahatItyarthaH / For Private and Personal Use Only Page #879 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 862 Atmatattvaviveka maToka __nana tathApyanugamakaM kiJcidAmyeyamevetyata Aha / amna vati / yadRSTerakriyAdarzino'pi kRtabuddhirutpadyate tadaGkarAdivyAvRttaM ghaTa paTAdyanugataM saMsthAnavizeSavattvameva zArIrikarTakatvavyApyatAvacchedaka masvityarthaH / nanu (vakarTa)cetanapUrvakatve'pi tadeva prayojakamastu na tvacetanatvamAtramityata Aha / na ceti / tAdRzasamyAna vizaSavirahiNAmapi janlAnalAdInAmapi cetnprrytvdrshnaadevetyrthH| nan tathA'pyacetanatvanibandhanaM mAstu, kintu zArIrapreyatvanibandhanamevAmna cetanapreryatvamata zAha / na ceti / zarIraM na zarIrapreryamatha ca paratantrameva taditi na tannibandhanamityarthaH / / yadartho'yamArambhastadupasaMharanneva sphuTayati / tammAditi / tasya bhAvAditi / acetanatvasya bhAvAdityarthaH / tathAbhAva iti / cetanapreryatvamityarthaH / sA ca kAraNavattA vipakSe'sakarTa ke gaganAdAvasambhavantau svavyApyaM kAryatvamupAdAyeva yAvartamAnA sapakSe sakarDa ke vishraamytiityrthH| ubhayamukhau anvayamukhI vyatirekamukhau c| yadyat kArya tattat sakarTakaM, yanna sakarTakaM tat na kAryamiti pratibandha siddhirityarthaH / bhagau0 Tau. / astu veti / aGkarAdivyAvRttaH zarIrakarTa katvAnumApaka iti poSaH / atreti / cetanavyApAryatva ityarthaH / shaariirsyaiveti| yadi pArauravyApAryameva cetanapreyaM syAttadA zarIrameva tAdRzaM na syAt, na ca pUrvazarIravyApAryamuttarazarauraM, AdyArIrasthAvyApAryatvApatterityarthaH / utpraaymiti| na ca zAraurajanyakriyAzrayatvaM tatra prayojakaM tacca pAraure'pyastauti vAcyam / zarIrAvayave For Private and Personal Use Only Page #880 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 863 tasyApyavyApterityarthaH / tasyeti / acetanatvasya bhAvAcetanavyApAryatvamityarthaH / ubhayamukhauti / anvayavyatirekamukhautyarthaH / 'raghu0 Tau. / tasyetyAdi / adRSTopagrahasya kAryagatena kAraNagatena vA'nugatajAtivizeSeNAprayuktatve(1) kvacideva kArya kasyacideva tadapagrahe kAryAntare, tatraiva vA kArya kAraNAntarasya tadabhAvAttanibandhanapAratantryavirahe svAtantryaM syAt / anugatastu jAtivizeSo'nupalambhabAdhita ityrthH| sa eva saMsthAnavizeSa eva / atra cetanapreryatve / sA kaarnnvttaa| vipakSe / akaDhake gaganAdau / svavyApyaM kAryatvaM / sapakSe sakarDa ke / ubhayamukhau-anvayavyatirekamukhau / kaH punarayaM pratibandhaH ! svAbhAvikaH sNbndhH| kaH svAbhAvikArthaH ! nirupAdhitvam / kaH punarupAdhiH ! sAdhyaprayojakaM nimittAntaram / kimasya lakSaNam ! sAdhanAvyApakatve sati sAdhyavyApakatvam / kathaM punarevaM lakSaNako'rthaH pratyetavyo nirAkartavyo vA! viparyayAvirodhabAdhakAbhyAm / kiM bAdhakaM ? anvyvytirekbhuuyodrshnsaahaaykmaacrnnnuttrstrkH| sa cA''tmAzrayetaretarAzrayacakrakAnavasthAniSTaprasaGgabhedena paJcavidho'pi kvacid vyabhicAraM nirAkurvANaH kvacittanibandhanamupAdhimavadhUnvan sahAyIbhavatIti phalato (1) Nopayuktatva iti 2 pu0 pAThaH / For Private and Personal Use Only Page #881 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 864 Atmatattvaviveke saTauke na kazcidvizeSaH / tadAharaNAni cAcaiva yathAyathaM pariceyAnoti // zaGka0 TI0 / nimittAntaramiti / sAdhyaprayojakAntaramityarthaH / samacyApyopAdhau tAtparyam / viparyayA virodheti| vipakSabAdhakAbhAvena nirAkartavya ityarthaH / anvyeti| anvayasahacAragrahe vyatirekasahacAragrahe vA sAhAyakaM sahAyatvamAcarantruttarastarka eva vipakSe bAdhaka ityarthaH / sAhAyakamiti yopadhAdgurUpottamAniti bhAve vutrapratyayAntaM padam / anuttara iti / nAmtyuttaraM yasmAdityarthaH / katAraM vinA'pi kArya syAditi vipakSazaGkA, mA ca na bhavati / etAvatA prabandhenAcetanavyApArasya kartavyApArasahabhAvaniyame darzite akAraNakakAryotpattizaGkAparyavasannAyAstasyAH svakriyAvyAghAtAdinA'nu(1)dayAdityarthaH / sa ceti / svApekSitvamAtmAzrayaH / svApekSApekSitvamanyonyAzrayaH / svApekSApekSApekSitvAdizcakrakam / ApattiprayojakobhUtarUpavadApAdyApAdanamanavasthetyAdi vAdivinode sphuTam / vyApterupAdhezca lakSaNaM, grahaNopAyo vivecanaM cAnumAnamayUkhe laulAvatIkaNThAbharaNe ca darzitamiti tatraiva anveSTavyam / nanu kiM kurvastarkaH sahAya ityata Aha / kvaciditi / tddaahrnnaanoti| aatmaashryaadaunaamudaahrnnaani| atraivAsminneva granthe kSaNikatAvAde'pohavAde vijJAnavAdAdau ca pariceyAnautyarthaH / (1) dinAnvayAda inAditi 2 pu0 pA0 / For Private and Personal Use Only Page #882 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / bhagau0 TI0 / Izvarasiddhau vyAptimannaM saiva ketyAha / ka iti / nanu svabhAvajanyatvamajanyasambandhAvyApakaM svabhAvAzritatvaM ca vyabhicArisAdhAraNamityAha / ka iti / nirupAdhitvamiti / yAvatmvanyabhicAriyabhicArimAdhyamAmAnAdhikarayamityarthaH / nanUpAdhiH sAdhyavyApako vAcyaH yApakatvaM ca vyAptinirUpyamityanyonyAzraya ityAha / kaH punariti / upAdheH svarUpamAha / sAdhyaprayojaka iti / yadIvacchinnasAdhane sAdhyasAmAnAdhikaraNyamityarthaH / sAdhanAvyApakatva iti / vyApakatvaM tadanniSThAtyantAbhAvApratiyogitvaM pratiyogitvaM cAbhAvavirahAtmatvamiti nAnyonyAzrayaH / adhikastu vyApterupAdhezca pallavaH pramANacatuSkopAye'smAbhiH prapaJcito vistaratayA neha viviyate / kathaM punriti| sahacAravyabhicAradarzanAdarzanayoyabhicArisAdhAraNatvAditi bhaavH| vipryysyeti| vipakSa bAdhakAbhAvAdapAdheniM vipakSe bAdhakAccAnopAdhikatvajJAnamityarthaH / anvyeti| etena yAvadbhirdanirvipakSabAdhakAvatArastAvanti bhUyAMsi darzanAni vivakSitAnauti nAnanugama ityuktam / yadyapi tarko'pi vyAptimUlaka iti tatrApi tarkAnusaraNe'navasthA / tathApi sahacAradarzanayabhicArazaGkAnirAsa eva vyAptigrAhakaH sa ca kvacittAt, kvacit svataH siddha eva, svakriyAvyAghAtena vyabhicAraprAGkAyA anudayAditi sajhepaH / sa ceti| zrAtmAzrayAdaunAmapyaniSTaprasaGgarUpatayA goSanyAyAdibhAgaH / na cAtmAzrayaprapaJcatvamanyonyAzrayAderiti vAcyam / dUSakatAbojasAmye'pi lakSaNabhedasyAvirodhAt / lakSaNaM ca svApekSA 100 For Private and Personal Use Only Page #883 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke napekSitve sati svApekSitvAbhyupagama aatmaashryH| sAkSAt svApekSApekSitvAbhyupagamo'nyonyAzrayaH / svApekSApekSApekSitvAbhyupagamazcakraka tacca tricaturAdisAdhAraNam / ApattiprayojakarUpavattayA''pAdyApAdanamanavasthA / raghu0 Tau. / viparyaye sAdhyaM vinA sAdhanasattve'virodhena bAdhakAbhAvena pratyetavyo bAdhakena ca nirAkartavyaH / anvayaH sAdhyasAdhanayoH sahacAraH / vyatirekaH tadabhAvayoH / cakrakAntAnAM sAkSAtparamparAsAdhAraNamAtmAzrayatvameva duSTau bauj| vyavahAre punrvaantrvishessaaH| ydypyaatmaashryaadaavssynissttprsnggH| tathApi gobalauvardanyAyena pRthagupanyAsaH / atha nyAyadurbalasya pratibandIkaraNaM, yadataivaM zazaviSANasyApi siddhiH syAt, dRzyamAcaniyatatvAt pratyakSabAdhasya, na ca dRzyatvanihattareva viSANatvanivRttiH, avyApakanivRttAvavyApyanivRtterayogAt / viSANagatakAryatvaprayuktatvAcca dRzyatvavyAptaH, tena tannivRttAvapi nAkAryasya zRGgasya nivRttiriti| tacca mahArthasidhyA kRtakRtyasya na paribhraMzAya, nisspryojnvissytvaat| tathApi sambhAvitasyAkortibhiyA nopekSAmarhati pratibandiriti cet, tarhi mA bhaiSauriyamunmocyate / tathAhyarthataH svaziraHzRGgasAdhanapravRtta idaM praSTavyaH, For Private and Personal Use Only Page #884 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 867 kiM te viSANazabdenAnyadeva kiJcidabhipretaM romAdiviSANajAtIyaM vA dravyam ! / prathame siddhasAdhanaM, lokvirodhshc| loke tadiparautasyaivArthasya vissaannshbdenaabhidhaanaat| dvitIye tvanvayavyatirekAbhyAM saMsthAnavizeSakAryatvAt vyavahAralakSaNAyAstadabhivyaktaH kathaM tadrahiteSu paramANvAdiSu ttsmbhvH| sambhave vA kathaM na tatra ghtttvaadikpi| omiti bruvataH kathaM na jAtisaGkaraprasaGgaH, kAraNaM vinA kAryasambhavaprasaGgo vA, na vAnvayavyatireko kAryakAraNabhAve pramANamiti sarva smaakulmevaakulmteH| tasmAdatIndriyaM nityaM vA viSANameva na bhavati yacca viSANaM tat pratyakSabAdhitameva kutstdnumaanaavkaashH| zaGka0 TI0 / nyAyena durbalo nyAyadurbalaH, nyAyenAsmatprayukrena durbalasya saduttarAspharaNena honazakreriti vArthaH / sugamamanyat / mhaarthsiddhyeti| mahArtha IzvarastatmiyA tatra tvayA dUSaNAnabhidhAnAt / paribhraMzo bhnggH| nisspyojneti| nahi pratibandirdUSaNaphalA, nApi sAdhanaphaletyarthaH / mA bheSoriti / prANitvAdinA khazirasyapi viSANasiddhibhayaM mA kArpha rityrthH| ata evokamarthAditi / loketi / lomAdau loke viSANapadaprayogAbhAvAdityarthaH / tadiparItasyeti / lomAdibhinnasyetyarthaH / viSANatvaM jAtirghaTatvAdivat saMsthAnavizeSavyaGgava, tathA ca yatra saMsthAnavizeSo nAsti tatra viSANatvamapi nAsti, sambhave vA paramANaSu ghaTatvapaTatvAdikamapi For Private and Personal Use Only Page #885 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 960 yAtmatattvaviveke saTauke sthAdityarthaH / paTatvAdikamapi tavAstu ko doSa ityata Aha / shromiti| tAdRzAvayavasaMyogaM vinApi yadi viSANarUpaM dravyaM syAt, tdaa'kaarnnkaaryotpttirityaah| kAraNamiti / yadvA saMsthAnavizeSamantareNA'pi yadi viSANatvAbhivyaktiH syAt tadA'kAraNakakAryotpattirityarthaH / na ceti / anvayavyatirekAbhyAM tAdRzAvayavasaMyogasyaiva viSANArambhakatvaM viSANatvAbhivyaJjakatvaM ca gTahItaM tattiraskAre kAraNatvanizcayastu kvApi na syAdityarthaH / bhagau0 TI0 / evamiti / yadi nAdRzye pratyakSabAdha ityarthaH / mahArthati / mahAnarthaH prayojanaM vizvasRSTyAdi yasmAt, sa Izvara ityarthaH / avAntaratvAttannedAnauM samAdheyamiti bhaavH| zromiti / yadi vyaJjakAbhAve'pi taDyaGgyajAtimatvaM tadA vyaJjakAbhAve'pi mitho viruddhajAtInAmekatra pravRttau jAtisaGkaraprasaGgaH syaadityrthH| kAraNaM vineti / vyaJjakajJAnAbhAve vyaGgyajJAnApatterityarthaH / sarvamiti / zTaGgatvaM dRzyameva yogyAnupalabdhyA bAdhyate, tatsAdhane ca pratyakSabAdhaH / parAtmA tu parasthAyogyo'pi ceSTayA'numauyata iti na tatra yogyAnupalabdhirvAdhiketyarthaH / tathA'pyataundriyaM gTaGga mUrtatvAt kuto na siddhyatItyAha / tasmAditi / zTaGgatvasya dRzyasantAnavyaGgyatvAdataundriyasya vyatirekAgrahAyatirekiNo'pravRtteH tvanmate kevalAnvayau nAstyeva vipakSe bAdhakAbhAvAccetyarthaH / For Private and Personal Use Only Page #886 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| raghu0 Tau0 / tadiparautasya tadbhinnasya / vyvhaareti| vyavahAro lakSaNaM cihna yasthAstasthAH kAryasya kAraNasiddha(cikrIvAt / tadra hiteSu vyaJjakA bhivyakivyavahArarahiteSu / tatsambhavo'bhivyaGgyasambhavaH / kAraNaM vineti / ghaTAdijAtauyaM prati saMsthAna vizeSamyAnvayayatirekAbhyAM kAraNatvA'vadhAraNAt / evaM tarhi nityaM jJAnamityapi vyaahtm| indriyAdi vikAramAtravyaktimAtravyaGgyatvAt jJAnatvasAmAnyasyati cet / n| atadbhAvatvAt atadAkSepakatvAcca / na hi mAtRtvasya vandhyAtvavat nityatvasyAbhAvo jJAnatvam / acetanAnAmapi cetanatvaprasaGgAt / nApi nityatvaM jnyaantvaabhaavmaakssipet| jnyaantvenaavirodhaat| virodhamUlasya vipakSe bAdhakalyAbhAvAt , drshnaadrshnyoshcaarthprvnntvaaprvnntvopaadhigrsttvaat| ruuptvaanitytvyoshckssurmaatrgraahyvyktitvvt| na cendriyAdivikAro jJAnatvAbhivyaktiheturarthapravaNavyaktimAtrasyaiva tannirapekSasya tthaabhaavaat| etadanapekSasya tasyAtiprasaJjakatvAditi // zAGka0 Tau0 / evaM tauti / indriyAdivikAramantareNaiva jJAnavAbhivyako tavApi doSAH samAnA evetyarthaH / atadbhAvavAditi / jJAnatvanityatvayoH parasparavirahalakSaNamtAvana virodhaH na hi jJAnatvAbhAva eva nityatvaM nityatvAbhAvo vA jJAnatvamityarthaH / For Private and Personal Use Only Page #887 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke kuta evamityata Aha / nhauti| janakastrautvaM mAdatvamajanakastrautvaM ca vandhyAtvamatra janakatvAjanakatvayoryathA parasparaviraharUpatvaM na tathA prakRta ityarthaH / kathaM na tathA prakRta ityata Aha / acetanAnAmiti / acetanAnAM nityatvAbhAvavatAM ghaTapaTAdaunAM cetanatvaprasaGgo jJAnavAdhikaraNatvaprasaGga ityarthaH / nanu parasparavirahAkSepakatvaM virodho'stvityata Aha nApauti / nityamapi bhavatu jJAnaM ceti vipakSa bAdhakamiha nAstItyarthaH / nanu yadyajJAnaM tatsarvamanityameva dRzyate yacca nityaM tana jJAnAtmakaM dRzyate tathA ca nityaM jJAnamityapi vyAhatamityata Aha / darzaneti / nityamanityaM vA yadarthapravaNa(2) tadevajJAnaM na tu darzanAdarzane tantramityarthaH / tathA ca vivAdAdhyAsitaM na jJAnaM nityatvAdAkAzavadityatrArthApravaNatvamupAdhiH / vivAdAdhyA mitaM jJAnamanityaM jJAnatvAnmatavadityatra janyatvamupAdhiH, dharmigrAhakamA 2)nAbAdho veti bhAvaH / rUpatveti / anyathA yavapaM tadanityameveti vyAzyA jalaparamANurUpaM na sidhyet / tatra sahacAradarzanavyabhicArAdarzane cakSurmAtrayAhyavyatitvaupAdhike yathA, tathA prakRte'pautyarthaH / grAhyatvamiha grahaNayogyatvaM / nanvindriyAdivikAravyaMgyatvanivRtyA tatra jJAnatvaM nivartatAmata zrAha / na ceti / arthapravaNatvamarthanirUpaNAdhaunanirUpaNatvaM svarUpasaMbandhena saviSayatvaM vA icchAdau tu viSayeNa na svarUpasaMbandhaH kiMtu jJAnameva saMbandha iti bhAvaH / tasyeti / indriyavikAramAtrasyArthapravaNatvanirapekSasya jJAnatvA bhivyaJjakatve sukhAdInAmapi jJAnatvaprasaGga ityarthaH / (1) yadarthapradhAnaM 2 pu0 pA0 / (2) mAnAbhAvo veti 2 pu0 pA0 / For Private and Personal Use Only Page #888 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 871 bhagau0 Tau0 / indriyAdItyAdipadAdAtmamanaHsaMyogAdi tasya vikAraH kArya / virodhaH parasparAbhAvarUpatvaM parasparAbhAvAkSepakatvaM vA, prAdye / tadabhAvAditi / antye / atadAkSepakatvAditi / acetanAnAmiti / nitye cetane'nityatvAbhAvAdityarthaH / nApauti / svabhAvAkSepe virodho mUlaM, sa ca jJAnatvanityatvayornAsti, jJAnamanityamiti vyAptiH vipakSe bAdhakAbhAvAnnAsti, anyathA sukhaM duHkhasambhinnameveti vyApteH svAdi na siddhet, na hyanityatvameva jJAnatvavyavasthApakaM, kintu saviSayakatvameva jJAnatvavyavasthApakaM tu / saviSayakatvaM, tacca nityatve'pyavivakSitaM, yathA cakSurmAtraguNatvameva rUpatvaprayojakamiti nityamapi rUpaM siddhyatItyarthaH / indriyAdivikAramAtraM na jJAnatvavyaJjakamatiprasaGgAditi saviSayatvaviziSTaM tat tasya vAcyaM tatra ca vyarthavizeSyatvamityAha / na ceti / raghu0 TI0 / evaM tauti / vyAhataM viruddham / virodhaM niraakroti| netyAdi / iha mATatvavandhyAtve janakatvAjanakatvamAtre / cetanaM-jJAnaM / jJAnabhinnAnAmanityAnAM jnyaantvprsnggaat| jJAnatvasyAnitye darzanaM nitye cAdarzanaM tayoH / cakSuriti / caturgrAhyatvagagrAhyajAtimadguNatvavat / guNeti prAcAM prabhAdravyasya vAraNAya / trasareNaparimANagatAvAntarajAtestvacA grahautamayogyatve parimANAnyatvamapi vakravyam / tadayamarthaH yathA'nityasya rUpatve tAdRzaguNatvaM prayojaka nityasya cArUpatve tadabhAvaH tena nityajalaparamAvAdirUpasiddhistathA'nityasya jJAnatve'rthapravaNatvaM prayojakaM nityasya cAjJAnatve tadabhAva For Private and Personal Use Only Page #889 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 872 Atmatattvaviveke saTauke iti na nityajJAnasiddhiviruDyata iti / tasyendriyavikArasya / atiprasaGgaH saMyogasukhAdau jAtivizeSANameva cAnvayavyatirekabalAniyatavyaJjakavyaGgyatvaM na jAtimAtrasyecchAtvAdirUpatvAdiSu vyabhicArAt / tathA cArthapravaNatvasya icchAdau matve'pi na kSatiriti mantavyam / atha kssudropdrvaaH| kevalasya kartRtve vizvasya vaizvarUpyavyAghAtaH, sttotpttiprsnggshc| adRSTApekSAyAM kalpanAgauravam, tata eva tadutpatteH / svArtha prvRttaavnaushvrtvprsnggH| parArthaM prvRttaavdHkhmysrgprsnggH| evameva pravRttAvacaitanyam / ekatve pramANabhAvaH / anekatve tvasArvajyama, pratiniyatasAmagrovijJatvAdityevamAdayaH / zaGka0 Tau0 / upadravANaM tuTratvaM siddhyasiddhiparAhatatvam / kevalasya adRSTanirapekSasya / vaizvarUpyam vaicitryam / tathA ca sarvamekajAtIyaM syAdityarthaH / satateti / ekasya na kramaH kApautyarthaH / kalpanAgauravamiti / IzvarakalpanAgauravamityarthaH / tata eveti / adRssttaadevaangkraayupptterityrthH| svaarthmiti| svasukhAthaM pravRttI sukhavattvena sNsaaritvaaptterityrthH| evmeveti| prayojanaM vinaivetyarthaH / pramANAbhAva iti / nAkramauzvarAnumAnaM tadekatvamapi viSayaukarotItyarthaH / niyateti / citikartustadupAdAnamAtrAbhijJatvam / aGkarakartuzca tadupAdAnamAtrAbhijJatvamityasArvajyamityarthaH / For Private and Personal Use Only Page #890 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH|| 853 bhagau0 Tau. / kSudratvamupadravANAM siyasiddhivyAghAtAt / svaarthmiti| svArthasya sukhAdirUpasyAdRSTajanyatayA tadaGgokAre'smadAdivat saMsAritvaprasaGgaH ityarthaH / evamiti / svArthaparArthAnuddezenetyarthaH / ekasyezvarasyAnyezvarakAryA'kAritayA tadupAdAnAdyanabhijJatvAdityarthaH / zrAdigrahaNAdatathAtve'nAtmatvamityAdi / raghu0 TI0 / svArthamiti / svArthasya sukhAdeH, tajjanakAdRSTasya ca mattvAtmasAritvaprasaGgaH / evameva prayojanamanuddizyaiva / pravRttI kAryajanane / tatra kAraNacakrasyaikamupAdAya zeSa vaiyyarthaprasaJjane srvvaiyrthprsnggH| anvayavyatirekAbhyAM siddhakAraNabhAvasya na vaiyarthyamiti cet ! anumitakAraNabhAvasyA'pyevam, pramANasiddhatvAvizeSAt / yakSa yadanugaNatvena kalpitaM tasya tenaiva viphalaukaraNe sarvatrAdRSTamupAdAya dRssttvaiphlygrsnggH| tathAca tadapi na syAt / pramANAbhAvAt / dRSTena hydRssttmunniiyte| parArthaM ca prattiH, svaarthaabhaavaat| na ca daHkhasRSTyA kAruNyApavAdaH / janakAdhyApakacikitsAdiSu vyabhicArAt / atha daurjanyAdeva kinnaivamiti cet / n| doSAbhAvAt / tadabhAvazca mohAbhAvAt / tadabhAvo'pi sarvajJatvAditi / 110 For Private and Personal Use Only Page #891 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 874 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saToke zaGka0 Tau0 / sidhyasiddhiparAdhAte satyapi prakArAntareNA'pi pariharati / tatreti / zradRSTamupAdAyezvaravaiyarthyApAdAne karaNamupAdAya karmavaiyarthaM, karmopAdAya karaNavaiyarthyAmityAdyapi prasajyetetyarthaH / upajauvyavirodhamAha / yaceti / zradRSTAdhiSThADhatvena siddha Izvaro nAdRSTenAnyathA siddhaH kartuM zakya dUtyarthaH / tadapauti / zradRSTamapautyarthaH / janaketi / pitrAdayaH putrAdihitArthaM putrAdau duHkhamutpAdayantyevetyarthaH / daurjanyaM kauTilyam / bhagau0 Tau0 / tatreti / nanu kAryaM sahetukamiti vyApteH kAdAcitkatvasya hetutayA'nyathA siddhatvAt / na ca hetutvenaiva karturapi prayojakatvaM kAryaM sahetukaM kAdAcitkatvAditya copAdAnAdinaiva siddhasAdhanAt / maivam / upAdAnAdivat kartavyatirekAdapi vyomAdau kAryatvavyatirekAt tadanvaye ca ghaTAdau tatsattvAttulyanyAyatayA karturapi kAraNatvAt / upajIvyavirodhamAha / yacceti / yathA dRSTAnugrAhakatvenAdRSTaM kalpitaM tadvadadRSTAdhiSThAttvemezvaro'pItyarthaH / svArthazca yadi svaSTamAcaM tadA'numanyata eva, jagata eva tadicchAviSayatvAt, atha svaniSThaM sukhAdi, tatrAha / svArthAbhAvAt / janaketi / kAruNikA: pitrAdayaH putrAdAvadhikataraduHkhahAnAya tADanAdinA duHkhamutpAdayantautyarthaH / raghu0 Tau0 / siddhyasiddhivyAghAte satyevAnyadapyAha / tatretyAdi / anumiteti / zranumAnAt kAryasya kartajanyatve siddhayati karturapi kAryajanakatvasiddherukramanumiteti / yadyapi vizeSANA For Private and Personal Use Only Page #892 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| manvayavyatirekAbhyAmeva sAmAnyataH kAryakAraNabhAvasya paricchedAdauzvarasthA'pi kAraNatvaM siddhaM, tyApi sAmAnyalakSaNAyAM vipratipatteH, karTakAryavizeSANAmekendriyAvedyatvAvetthamabhidhAnam / yaccetyAdi / Izvarasya kAraNatve siddhe kAryasya satatotpattivAraNAyAdRSTaM sahakAri kalpyate, tena cezvarasya kAraNatvamapAkatuM na zakyate, upajIvyavirodhAt anyathA''zavinAzino yAgAdeH kAlAntarabhAviphalajananAnyathAnupapattyA klaptanAdRSTena vyApAreNa yAgAdeH kAraNatve'pAkRte'dRSTamapi na siddhayet pramANAbhAvAt / dRSTena hi yAgAdinA'nyathAnupapadyamAnAvagatakAraNabhAvenAdRSTamunnauyate / atha sukhAdinA kAryaNa kAraNamadRSTamunnetavyamiti cet ? tasya nirapekSasya janakatve prAgapi kAryotpattiprasaGgaH, dRSTakAraNamya candanAderapekSAyAntu tenaiva tatkAraNatAbAdhaH / athezvarasya sattvAsattvayoravaNyApekSaNIyAdadRSTAdeva kAryotpattisambhave nezvare pramANamiti mataM tanna ; tasya prAgeva drshittvaaditi| janaketi / vastutaH paraduHkhaprahANecchA parasukhotpAdecchA vA tasya kAruNyaM, na tu paraduHkhAnutpAdecchA, sAmagrIsattve kAryotpAdasya durvAratvAt / sarvajJatvena bhramavirodhidarzanaM darzayati, adRSTAdirUpajJAnasAmAnyasAmagrauzUnyasya cezvarasya na tadvizeSabhramasambhAvanApi / ekaddaNukakArau cara) paramANumadRSTamupakAryayaNakAdibhogaparyantaM dravyAdipadArthaSaTvaM ca jAnAti nUnamityavivAdam / eSAmupAdAnAdirUpatvAt / avacchedyAvacchedakabhAvAparijJAnena vopAdAnAdipari (1) tu iti 1 pu0 pA0 / For Private and Personal Use Only Page #893 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 876 Atmatattvaviveka saTauke jJAnAnupapatteH, yazca yajjAtIyamekaM kartuM jJAtuM vA samarthaH sa tajjAtIyaM sarvameveti niymH| sAmarthyasya jAtiniyatatvAt kevalaM samartho'pi sahakAryasannidherna kuryAnna jAnauyAt / tatra prathamamiSyate / kAryasya kaaldeshniymoplmbhaat| dvitIyastu saMbhavedapi yadi kAryamasya jJAnaM syAt / na ca tttthaa| kathamiti cet ? zarIrApAye tadAzritAnAM indriyaadiinaampaayaat| na cAnvayavyatirekasiddhahetubhAvasyAbhAve'pi hetvantarAt kAryajanma / nirhetukatvaprasaGgAt / na cAhetukaM kArya naam| tataH svataHsiddhevAsya jJAnacikaurSAprayatnazaktiryatgocarA tajjAtIyasamastagocareti saarvjysiddhiH| zaGkaH0 Tau0 / asArvaghyaM pariharati / eketi| eSAmiti / paramANvadRSTAdaunAmupAdAnanimittAdirUpatvAdityarthaH / tarhi tadupAdAnAdijJAnAttagatasAmAnyajJAnaM kutamtyamityata Aha / avacchedyeti / yazceti / yathA ghaTapaTAdikartuH kulAlakuvindAdeH srvtdpaadaanjaatiiytaabhijnytvmityrthH| satatotpattiprasaGgamapAkaroti / kevlmiti| zarauropAya iti| jJAnakAraNaM nAsti jJAnaM cAstauti tannityatvamavarjanauyamityarthaH / nanu zarIrAdibhinnameva tatra kAraNaM sthAdityata zrAha / na ceti / svtHsiddheti| nityetyarthaH / bhagau0 Tau. / eketi / sargAdiyaNakAdipakSIkaraNe tAvadupAdAnAdyabhijJa eka eva siddhyati lAghavAt / yatraiva laghaviSayatA For Private and Personal Use Only Page #894 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 877 sambhavastavAhakamAnena laghoreva viSayaukaraNAt / nityatvenAniyataviSayajJAnamyAsiddherityarthaH / avacchedyeti / itarakAraNavyAvRttAnugatarUpAjJAne upAdAnAderajJAnAdityarthaH / yogyatAparatvenAha / yazceti / sAmarthasyeti / prativyakivyabhicAreNa kAraNatvAdyagrahAdAtmatvenaiva samastajJAnayogya ityarthaH / svataHsiddhA svagrAhakamAnamityarthaH / (1) raghu0 Tau0 / sArvajyaM sAdhayati / eketyAdinA / vastuto'nAdyanantAyA guNakAdikAryaparamparAyAH (2)pakSIkaraNAlAghavena tAvadapAdAnaviSayakatvenaikameva jJAnaM sidyati / tattatprakArakatvaM ca tasya tattaddharmaviziSTatAvatpadArthopadezavazAdeva tadadhikaM tu sArvajyaM zrutibalAdeva / ___ kAraNAdhauno jJAnasya viSayaniyamo nityasya tadabhAvAdaniyataviSayatvamiti tu TokAkRtaH / janyasya tattaviSayatvaM tatprayojakakAraNAdhInaM tadanyaviSayatAvirahastu tatprayojakakAraNavirahAt anyathA janyasya kvacit kiJcitprakArakatvaM tattatkAraNavizeSAdhaunamiti nityasya tayAvRttyA sarvatra sarvaprakArakatvaM syAditi tu tattvam / ___ kAraNavAdyavacchedakAnugatadharmajJAnaM sAdhayati / avacchedyeti / pravRttimato'nugatarUpAvacchinnakAryakAraNagrahavattvaniyamAditi / yazceti / lAghavAdAtmalenaiva kAryamAtrajananajJeyamAtrajJAnayogyatvA (1) pakSIkaraNAnurodheneti 1 pu0 pA0 / (2) itaH paraM bhAgIrathI na labhyate / For Private and Personal Use Only Page #895 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke diti bhaavH| prathamaM sahakArivirahe kAryAkartRtvaM / nirhetukatveti / sarveSAmeva hetvabhimatAnAM vyabhicAreNahetutvAt / zarIrApAya eva kathamiti cet ! dRzyasya pratyakSabAdhitatvAt, adRzyasyA'pi sAvayavatayA niviDatarapASANamadhyavartini bhekAdau(1) nAbhagnasya pravezaH / na ca paramANurUpaM taccharauram / anantarAlatvena nirmanaskatayA indriyaashrytvaanupptteH| na ca bahitti manojJAnajananopayogi zarauravaiyarthyaprasaGgAt, na ca daviSTha eva sUryAdistatkaryAditi saamprtm| kArakAnadhiSThAnAt, zarIrasya tadAyatanatayA prytnsyaavyaapktvaat| tathApi vyApakatve tvasamavAyikAraNAnanurodhenAkAraNakatayA tadeva nitytvm| na coddezamAcasaMbandhena kriyAhetutvamasmadAdiprayatnasyApi tathAbhAvaprasaGgAt / na ca saMyuktasaMyogAdadhiThAnaM, sAkSAdadhiSThAnasya vivakSitatvAt / viSApanodAdau kathamiti cet / nr)| tacAsmadAderjJAnamAtra pratiyatnasyAvirodhAt / viSApanodAdau tu tatsahakAriNastajjanyAdRSTasahakAriNo vA anyasyaiva tavatyo yatnaH kriyaaheturiti| sargAdau tu naM zarIragandho'pauti (1) bhekazarIrAdAviti 1 pu0 pA0 / (2) tasya zarIrasya dUrasthatvAditibhAvaH / For Private and Personal Use Only Page #896 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| COS sarvathA kalevaravigamAt akAraNatayA buddheH sarvajJatvamanivAyeM vizvaSAM krtureksyeti| zaGka0 TI0 / bhagnasya ca praveze bhekAdeH zaraurajanyatvaM siddhamityarthaH / nanu pASANasya sacchidratayA paramANarUpaM zarIraM tatra pravizedevetyata Aha / na ceti / zaraurAntargatameva ca manojJAnaM janayatauti bhAvaH / ttkuryaaditi| pASANamadhyavartibhekAdi kuryAdityarthaH / kaarketi| bhekazaroraM prati yat kArakaM tadadhiSThAnaM tatra vyApAropadhAnaM taddiSayeNa prayatnena bhavet, na ca vidUravartinA prayatnenAnyatra vyApAra zrAdhAtuM zakya ityarthaH / nanu tasya prayatno vyApaka evAstvityata Aha / tathApauti / tathAca sUryapadena nityavyApakaprayatnavAnauzvara evAbhidhIyata ityAyAtamiti bhAvaH / nanu daviSThopaucchAviSayatayA prayatnaviSayaH syAdityata Aha na ceti| uddeza icchA / tathAbhAveti / vidUre kriyAjanakatvaprasaGgAdityarthaH / nanu sUryAdizaraurasaMyuktamAkAzaM tatsaMyuktaM ca bhekakArakacakramiti tatprayatnena tatra kriyA sthAdityata Aha / na ceti / sAkSAdadhiSThAnasyeti / prayatnavadAtmasaMyogenAdhiSThAnaM vivakSitaM, tatrAsmadAdaunAM zarIradAramauzvarasya tu na tadvAramityarthaH / nanu gArUDikaprayatnena vyavahitenApi daSTaviSApanodaH kathaM kriyata ityAha / viSeti / tatreti / gArUDikamantrapAThAdinA garUDadevatAyAstAdRzaM jJAnaM janyate, yena daSTo jIvati, tatra cAsmadAdergArUDikasya prayatno na viruddha ityarthaH / nanu tathApi daSTaniSThaM viSaM gArUDikaprayatnena vyavahitena kathaM calati kathaM vAbhidhyAnena viSazakalaM (na) calatautyata Aha / vissaapnodaadaaviti| tatmahakAriNa iti| mantrAdipAThasahakAriNa For Private and Personal Use Only Page #897 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke ityarthaH / tjnyeti| mantrAdipAThajanyAdRSTasahakAriNo'nyasyaivezvarasyetyarthaH / margAdau na shriirgndho'pauti| na sUryAdizauragandho'pi yena tatprayatnAdhiSTheyatvaM syAt / tathA cezvara evAzaroro'pyadhiSThAteti siddhamityarthaH / ata eva jJAnakAraNazarIrAdyabhAvAttadadhaunapratiniyamAnupapatteH sarvajJatvamanivAryamityAha / sarvatheti / raghu0 TI0 / paramANarUpamiti / tathAca sacchidrANyavayavidravyANauti na tasya pASANAbhyantaHpravezavirodhaH / sUryAdiriti zarIramAtropalakSakaM / tathA ca viprakRSTazaraurotpatrajJAnAdirevezvaro dUrasthA ni kAryANi kuryAdityarthaH / kaarketi| anyAvacchedenotpannaprayanasyAtmanaH saMyoge'pi kArakavyApArAnutpAdAt / etena paramANurUpameva zarIramastu, na ca prayatnavadAtmasaMyogAsamavAyikAraNakakriyAvadanyAvayavitvameva zarIratvaM, anyAvayavipadavaiyarthAt, manasa va zarIrasthApi jJAnAdijanakatvAnna vaiyartha, aAtmamanoyogasya ca janakatva prAntaratvaM na tantraM cakSurAdinikhilendriyasaMyogavizeSavazAcca tasya rUpAdisAkSAtkArakAraNatvaM zrotrasya ca karNazaSkalyavacchedo na sArvatriko bhujaGga vyabhicArAt / dRSTaM ca kSuTrasthApi zarIrasya mahAdravyaprerakatvamiti pratyakam / asamavAyikAraNeti utpAdaniyAmakasaMyogopaslakSakam / prayatnasya cANadezatve na davauyasi kriyotpaadsmbhvH| prayatnAvacchedakAvacchedenaiva prayatnavadAtmasaMyogasya kriyotpAdakatvAt / anyathA'tiprasaGgAt pAraurAdisaMyogAnavacchedena ca na prayatnotpAdo viprakRSTe'pi kriyotpAdaprasaGgAditi na tasya prayatnasya vyApakatvamatovyApakasyAjanyatva For Private and Personal Use Only Page #898 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / mevetyarthaH / na ceti / uddeza icchA / Izvaraprayatnasya kriyAhetutvaM saakssaaditi| yadyapi paramparayavAdhitiSThantaH kuvindAdayo vyApArayanti vemAdauni tathApi kriyAvadvAreva tthaa| nizcalagaganAdiMdArApyadhiSThAne calatyeva garaure sarvatra kriyotpAdaprasaGgAt / jJAneti / jJAnamabhidhyAnaM / jJAneti ca mantrapAThAderapyupalakSakam / anyasya Izvaramya / tavatyaH tadavacchedena vartamAnaH / kAryasya niyatakAlatAsampattaye tatsahakAriNa ityaadi| na cA'nantAnyeva paramANarUpANi zarIrANi santu tena yugapadanantakArakAdhiSThAnaM nAnupapannamiti vaacym| anantakoTigaraurendriyajJAnAdivyaktikalpanAjAlamapekSya lAghavena nityasyaiva jAnAdivyaktitrayasya kalpanAt / vastato'nA diyaNakAdiparamparAkAraNatvena lAghavAtmiddhasthAnAdijAnAdivyakritrayasya janyantaM sudUraparAhatamiti / margAdAviti / garauramya mAvayavatvaniyamamabhipretya / sarvajatva sarva viSayatvam / astu tAvadamau sarvajJaH karttA, vaktA tu kathamiti cet ! n| vacanazaktau satyAM praarthNktaantvaat| yo hi hitAhitavibhAgaM vihAn parArthamabhiprAyaH saMsthAnakaraNapATave satyavidudhe 'vazyamupadizet yathA andhAya dakSiNena yAhi vAmena mA gAH iti pRthagjano'pi tathA bhagavAniti / sthAnakaraNapATavamamiddhaM dehAbhAvAt / teSAM tAlvAdivistAdirUpatvAt / na ca tadantareNa varNaniSyattiH, tadatyatteravadhAraNAt / na ca For Private and Personal Use Only Page #899 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 Atmatattvaviveke saTIka tatkAraNAnyanadhitiSThataH tatkartatvamIzvarasyApauti cet ! n| yasya kAryasya yatkAraNamanvayavyatirekasiddhaM tatkAraNAdhiSThAnayoH sthUlasiddhyarthaM tdvyvprmpraakaarnnaadhisstthaanvdvshymbhaavniymaat| nanu marvatra kArye kAyaH kAraNamiti praagpekssitH| pitRtvAdopadezAnumAnam / tathApi katama Agamastena praNauta iti cet ! vedAyurvedAdirityarikarikarNajvaraH siNhnaadH| zAGka0 Tau0 / Izvarasya zarIrAbhAvAdakatvamAkSipati asviti / parArdhekatAnatvAditi / paraprayojanakaparatvAdityarthaH / parArthaMkatAnatvameva kathayati / yo hauti / sthAnaM knntthtaalvaadi| karaNaM saMvRtavivRttAdilakSaNa: prayatnaH / tathA ceti / sthAnakaraNapATave sati hitAhitavidvAnityarthaH / pUrvapakSau aAzayamudghATayati / sthAneti / tdtytteriti| varNa prati tAlvAdaunAM kaarykaarnnbhaavaavdhaarnnaadityrthH| nanvIzvarastadantareNApi varNAn saMjanayedityata Aha / na ceti| krnnaadhisstthaanyorvshyNbhaavniymaaditi| vAkyaM yAvanna parisamApyate tAvadevAnurUpaM dRSTAntamAha / sthuuleti| tahaGkurAdau janayitavye kathamauzvarasya kAyo nAbhyupagamyata ityata Aha / na ceti| pitttvaaditi| jnktvaadaapttvaavetyrthH| pitA putra janayitvopadizatyeva, yo yadAptaH sa tamanabhijamupadizatyeveti bhAvaH / katama iti / bhavadabhyupagato 'smadabhyupagato vetyarthaH / arikarauti / tavAtidaHsahaM mama vacanaM yatastvadanunnIyamAnamaNDalIkaraNAdaunAmaprAmANikatvena tava amavaiyaryamiti bhAvaH / For Private and Personal Use Only Page #900 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| raghu0 Tau. / Izvarasya zarauravirahiNo vakRtvAsambhavAnna tadakakatvena vedAnAM prAmANyaM, na vA tasya vyavahArapravartakatvamityAzayena zAGkate / asvityAdi / prAk guNakAdijanana / upekSito'nabhyupagataH / piTatvAddeti / nirdoSo'bhijJaH pitA nirdoSAyAviduSe putrAya sati pratibandhakavirahAdau hitAhitamavazyamupadizatIti vyApteH / vedAnAM prAmANyamasahamAnaH pRcchati / tathApauti / zrAyurvadeti / vedaprAmANyasAdhane dRSTAntArtham / tathAhi na tAvadayamAyurvedo'pramANaM, saMvAdasya praayiktvaat| visaMvAdasya kAkatAlIyatayA kartRkarmasAdhanavaiguNyahetukatvAt / punastatsAguNye tata eva phalasiddheH / na ca nirmUlastathA bhavitumarhati / atiprasaGgAt / na cAnvayavyatirekabhAvo'sya mUlaM AvApoddApena yogAnAmanantatayA'rvAcaunenAzakyatvAt / viSAdau tathAkaraNe bhutraanrthprsnggaat| kaH prekSAvAn anAkalitavastutattvaH pATavapoSaNacchedanakSAraNazirAvedhanalaGghanAdi yogyAyai kArayet, kuryaadaa| na copadezasya upadezapAramparyamAcaM mUlaM, avazyamupadezasya kacit pramANe vizrAnteriti hi vyaapteH| na ca nityAgamasambhavo vaakytvaat| tasmAdataundriyArthadarzipUrvako'yamiti prishessH| tathA cAnena dRSTAntena mahAjanaparigRhItatvAddedA api sarvajJapUrvakA ityunauyte| For Private and Personal Use Only Page #901 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org CC8 Acharya Shri Kailassagarsuri Gyanmandir yAtmatattvaviveke saTIke zaGka0 Tau0 / prathamaM dRSTAntamupapAdayitumAha / kartRkarmeti / daza(1)mUlaukaSAyapAnaM jvaropazamahetu tulanAdyasAdguNyaM kartuzcAjIrNajvaratvAdyasAgaNya mityarthaH / tata eva dazamUlIkaSAyapAnAdereva | zrasya mUlamiti / dazamUlIkaSAyapAnaM jvaropazama heturityasyetyarthaH / yogAnAmiti / tattadveSajasaMyogAnAmityarthaH / tathA karaNa iti / svayamutprekSya yogakaraNa ityarthaH / kiJcAptopadezamantareNa pAThanAdau pravRttireva na syAdityAha / kazceti / yogyAyai abhyAsAya zravazyamiti / prAthamikasyopadeSTuru padezyasAkSAtkAra eva mUlamityarthaH / yadarthaM dRSTAntopapAdanaM (2) tatrAha / tathA ceti / raghu0 Tau0 / dRSTAntamupapAdayati / tathAhautyAdinA / kartu - viniyokkurvaiguNyaM tadauSadhaviniyogAyogya vayo'vasthA divaiziSTyaM, sAdhanasyauSadhasya kaSAyarasAdenyUnAdhikAGgatvaM yathAvihitapacanabhAvanazodhanAdizUnyatvAdikaM ca karmaNa: kiyAyA viniyogasya nyUnAdhikamAcatvAvihitakAlInatvAdi / yadyapi vedAnAM prAmANye sAdhye prAmANyasiddhyaiva dRSTAntasambhavastathApi sarvajJapUrvakatve sAdhye tadarthamAha / na cetyAdi / yogAnAmauSadhAnAM paraspara milanAnAm / viSAdAviti / vyAdhivizeSeSu teSAmapyauSadhatvAt / yogyAye zikSAye / na ceti / zragamAnAM vAkyatvenAnityatvAt, svatantra puruSapraNItatvAcca / zrayamAyurvedaH / vedA apIti / yadyapyatra vedatvaM pramANazabda vizeSatvaM prAmANyAsiddhAvasiddhaM, evaM traivarNikaniSThapratyavAyajanakavyatirekaprati (1) dazamUlIkaSAyasya tulanAdyasAdguNya miti 2 pu0 pA0 / (2) tadAheti 2 pu0 pA0 / For Private and Personal Use Only Page #902 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 5 yogyadhyayanaviSayatvamapi svAdhyAyo'dhyetavya ityasyApi prAmANyAsiddheH / tathApi mahAjanAnAM nirupadhivedavyavahAraviSayatvameva tat / mahAjanaparigraheNa prAmANye siddhe tadarbhitavedatvasya pakSatAvacchedakatve'pi na kSatiH / mhaajneti| pramANAntarAmUlakatve satauti deyaM, tena manvAdimmRtermahAjanaparigrahItatve'pi na kSatiH / nanu mahacchabdo'tra yadi prAmANikavacanastadA sandigdhAsiddhavizeSaNo hetuH, atha bahvarthaH ! tadA sugatAdyAgamairanaikAntaH teSAmapi vA (1)sarvajJapUrvakatvamiti cet / n| bahutvAtizayasya vivakSitatvAt / ko'tizayaH ? sarvadarzanAntaHpAtitvam / kastaiH parigrahaH! tadarthAnuSThAnaM, svIkRtavyavahAravyAkaraNAdipAlanauyatvaM, sviikRtpraamaannyaayurvedaadisvokRtaarthtvcc| tathAhi nAstyeva tadarzanaM yatra sAMstamityatvApi garbhAdhAnAdyantyeSTiparyantAM vaidikauM kriyA jano nAnutiSThati, spRzyAspRzyAdivibhAgaM vA nAnumanute, vyatikrame cA''camanAdisnAnAdiprAyazcittaM vA naanutisstthti| na sarvatra sarvo jana evamiti cet ! mA bhUta, na hi sarvai rogibhirAyurvedArtho nAnuSThIyata iti na tasya mhaajnprigrhH| api tu sarvadarzanAntaHpAtibhirityeva / tathApi na sarvo vedArtha evamiti cet ! (1) sarvadarzanakarTabhiH parigrahautatvamityarthaH / For Private and Personal Use Only Page #903 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveke saTauke mA bhuut| na hi sarvo vaidyakArtha evamapi tu kazcit kenaapi| evaM tarhi saugatAdyAgamArtho'pi kazcidahiMsAdiH sarvadarzanAntaHpAtibhiranaSThIyata eva kaizciditi so'pi mahAjanaparigRhItaH syaat| n| sandehAt / kimayamahiMsAdivaidika evArtho viDAlavratanyAyena zraddhA''pAdanAya zauddhodaniprabhRtibhirupanibaddhaH, Aho svayaM dRSTa eveti / na tAvat svayaM dRSTaH, zramaNakAdyAgamasAdhAraNatvAt / yastvasAdhAraNo maNDalIkaraNAdiH kezolnuJcanAdirvA nAsau sarvairanuThauyate vaidikastu asAdhAraNa eva niSekAdistatheti / api ca vAcakApabhraMzavibhAgo'stu na vA, tadyavahArastAvat sarvereva taurthikairavigAnena sviikRtH| tathA zikSAjyotizchandonigamaniruktAdyarthazca / teSAM ca vedara1va paramaM prayojanamiti / zaGka0 TI0 / saMdigdheti / manvAdaunAM prAmANikatvasandehAdityarthaH / tadeti / bahuparigTahautasthApi sugatAdyAgamasya tvayA sarvajJapUrvakatvAnabhyupagamAdityarthaH / teSAmiti / sugatAdyAgamAnAmapi tvadukkahetubalAt sarvajJapUrvakatvaM sthAdityarthaH / bahutveti / atizayitAnAM bahanAM mahacchabdenAbhidhAnAdityarthaH / sarvati / sarvANi darzanAni nyAyamImAMsAprabhRtauni tadantaHpAtitvaM tatpratipAdyamukhyArthasvargApavargAdiskhaukatatvamatizayaH / saugatAdidarzanAni tu darzanapratirUpakANi na tu darzanAnauti bhAvaH / kastairiti / ete For Private and Personal Use Only Page #904 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 887 tAvanmahAjanA bhavantu parigrahastu teSAM ka ityarthaH / eka parigrahamAha / tadarthati / ammadabhimatasya vedamyArthI niSkAdistairanuSThIyate na tu badAgamasyArtho mnnddliikrnnaadirityrthH| dvitIyaM mahAjanaparigrahamAha / svIkRteti / svIkRtaprAmANyaM yayAkaraNaM pANinyAdipraNItaM tatmAdhitAsAdhAraNapadakatvaM mahAjanaparigTahautatvamityarthaH / chandasi bhulm| chandasi pre'pi| vyavahitAzcetyAdisUtrapratipAditAsAdhAraNapadakatvaM yathAsmadAgame na tathA tvdaagme'pauti| batauyamAha / svaukateti / zrAyurvedabodhita vidhyarthaviSayakatvamityarthaH / zatakRtvo gAyatrImabhyasya naurugmavatItyAdau gAyacyA asmadAgama eva sattvAditi bhAvaH / prathamaM mahAjanaparigrahaM vivecayati / tathA hoti / nAstyeveti / tadarzanaM nAsti yadantaHpAtI jano vaidikakriyAM nAnutiSThatautyarthaH / (1)vedAntamatamAzrityAha / sAMvRtamiti / evamiti, vaidikakriyAnuSThAtetyarthaH / api viti / bhUyAsarvadarzanAntaHpAtijanAnuSThIyamAnArthatvenaiva mahAjanaparigTahItatvanirvAhAdityarthaH / na sarva iti / na rAjasUyA dirapautyarthaH / na hi sarva iti| anekadhanavyayA''yAsamAdhya(2)mahAkunjaprasAriNyAdirityarthaH / evaM tauti / yadi kvAcikau katipayamahAjanapravRttiH parigrahArtha ityrthH| sandehAkAraM darzayati / kimityAdi svayaM dRSTa evetyantena / zramaNakaH kSapaNakaH, tadAgamasya saugatairapi prAmANyAnabhyapagamAt / tatrApyahiMsAzravaNAdvaiDAlavatanyAyenaiva tadanuSThAnaM saugatAnAmiti bhAvaH / kezollaJcanaM vratAnte nirvimatvajJAnAya (1) vedAntinamadhikRtyAheti 2 pu0 pA0 / (2) mahAkulaprasAritela mahauSadham / For Private and Personal Use Only Page #905 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CCC Atmatattvaviveke saTIka gurUNA zidhyasya kezotpATanam / ttheti| sarvAnuSThAnagocara ityarthaH / dvitIyaM mahAjanaparigrahaM mphaTayati / api ceti| nanu vAcakApabhraMzavibhAgaphalaM vyAkaraNaM, tadvibhAga eva vastugatyA nAstItyata paah| vAcaketi / tayavahArazcet asti so'pi vyAkaraNAdhIna evetyarthaH / vyAkaraNaM hi prakRtipratyayAgamAdiparikalpakavAkyam, na ca gozabdavagAvizabde'pi tatkanpanAsti tathA ca tatparikalpakavena sarvairanumatena vyAkaraNena bahulaM chaMdasautyAdinA, bhadraM karNabhirityAdaunAM (1)samAdhAnAttatyAlanauyatvaM siddhm| kiJca vyAkaraNavyAkhyAdabhirmahAbhASyakArAdibhiH sugatAdyAgamAnAmapramANyasyeva vyutpAdanAditi bhAvaH / raghu0 Tau. / sandigdheti / parigrAhakANAM prAmANyAsiddhestathAtvam / srvti| nyAyAdidarzanAbhijJatvaM, pASaNDapustakAni tu na darzanAni / viziSya vA nyAyAdaunyapAdeyAni / arthati / tathA ca nyAyAdyabhijJAnuSThIyamAnArthatvaM nyAyAbhijJAdibhirvA'nuSThIyamAnArthatvamekaM mahAjanaparigTahItatvam / / tattaddarzanapratipAdyasvargApavargAditatsAdhanAdyaGgokarvanuSTheyArthatvaM tadityapi kecit / dvitIyaM tadAha / sviikRteti| svaukato nikhilataurthikairaGgIkRto vAcakatvavyavahArAdiryeSAM tAni vyAkaraNAni prakRtipratyayAdivibhAgena sAdhuzabdavyatpAdakAni indracandrapANinyAdipraNItAni zAstrANi teH pAlanamuddezyIbhUtaM tadarthAnAmavadhAraNamanuSThAnaM ca / sugatAdyAgamArthAvadhAraNaM tu na teSAmuddezyam / (1) sAdhanAditi 2 pu0 pA0 / For Private and Personal Use Only Page #906 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| khaukRto-yathArthatvenAbhyapagato vyavahAraH- prakRtipratyaya vibhAgAdinA vyatpAdanaM yeSAM pANinyA divyAkaraNAnAM taiH pAlanauyatvaM tathA vyutpAdyAsAdhAraNapadazA litvaM, sugatAdyAgamasthAni tu padAni nAsAdhAraNAni, asAdhAraNA ni tu chAndasAni praNAmautyAdaunautyapi kazcit / khokRtetyAdyaprayojakatvazaGkAvyadAsArtham / evmgre'pi| hatauyaM tadAha / sviikRteti| prathamaM tAtpAdayati / tathA hauti / sAMtamiti vedaantmdhikRty| sNvRtirvidyaa| evaM vedArthAnuSThAtA / evaM mahAjanairanuSTheyaH / mA bhUditi sAmpratikamanuSThAnamadhikRtya, rAjasUyAzvamedhAdaunAmapi mahAjanairanuSThAnasya pramANasiddhatvAt / sau(zau)ddhodanibauddhavizeSaH / tathA zramaNakAdirapi / asAdhAraNastadapajauvibhinnagranthApratipAditaH, tathA ca mahAjanAnuSThIyamAnAmAdhAraNArthakatvaM paryavasitorthaH / dvitIyaM tadvizadayati / api cti| syaadett| apabhraMzavat mAdhavo'pi na vAcakAH, vede vizvedevAH zTaNatemamityAdau loke gAM gTahANetyAdau prAyazo vAcakayoH prakRtipratyayayoranyatarasyA'pyabhAvAt, vikArAdezau tu na prAmANikau na vA sambhavavAcakabhAvo, lope tu zabdasaMkathaiva nAstautyata Aha / vAcaketyAdi / teSAM-vAcakatvaprakRtipratyayavibhAgAdivyavahArabhAjAM vyAkaraNAnAM tattadarthabodhakAnAM ca zikSAdaunA, vedarakSA vedArthAnAmavadhAraNamanuSThAnaM ca tadeva paramaM prayojanaM, taduddizyaiva munibhisteSAM praNayanAt vedAnAM punaraprAmANye tadarthAvadhAraNamuddizya munInAM zAstrapraNayanasyAnupapatteH / 112 For Private and Personal Use Only Page #907 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 860 yAtmatattvaviveka saTauke __ syAdetat, vyAkaraNAdauni tAvat sarvairabhyupagatArthAni, vedA api taiH pAlanauyA bhavantu / ta eveti tu kutaH, saMsAramocakAgamo'pi tatyAlanauyaH kinna syAditi cet / n| tatkartRbhistathAnabhyupagamAt, avyutpAdanAta, asAdhAraNaliGgAbhAvAt, viruvaliGgasadbhAvAcca / na hi vedazabdArthAviva sugatAdyAgamAsAdhAraNazabdArthAvanurudhya teSAM prattiH yata evamunnauyeta, pratyuta virodha eva, taistdpraamaannyvyutyaadnaat| tasmAt sarvAbhyapetavyavahAravyAkaraNAdipAlanIyatvamapi vedAnAmeva naanyessaam| sarvAbhyapetaprAmANyairAyurvedAdibhiH svIkRtazcaiSAmarthaH, pratipadaM tadIyazAntikapauSTikaprAyazcittatapojapadAnahomAdhupadezAt / na caiSa bhAgastavApramANameva / tulyayogakSematvAt / etadevAsiGgha, prakSepasyApi saMbhavAditi cet / n| adhyetradhyApayita-saMpradAyAvicchedAt / ___ "anyathAkaraNe cAsya bahubhyaH syAnivAraNam" / iti nyaayaat| __tasmAdevaMrUpo'pi mahAjanaparigraho vedAnAmiti so'yamaudRzo mahAjanaparigraho'sarvajJapUrvakatve'saMbhavan sarvajJapUrvakatvena vyApyate / zaGka. Tau0 / saMsAramocakAgamo'pauti / tatrApi paJcaskandhamanaskArA'pohAdipadamasAdhAraNaM yadasti tadapi vyAkaraNa For Private and Personal Use Only Page #908 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| vyatpAdyamevetyarthaH / tatkarTa bhiriti / vyAkaraNakartabhirindrapANiniprabhRtibhiH / tathAnabhyupagamAt sNsaarmockaagmprtipaadyaarthshbdyornbhyupgmaadityrthH| anabhyupagame hetumaah| avyutpAdanAditi / yathA chandaHsUtrairvaidikAni padAni vyatpAdyanne tathA na tvdaagmsthaanypi| paJcaskandhAdipadAni tu bhASAyAmeva siddhAnauti bhAvaH / avyutpAdane hetamAha / asAdhAraNeti / bhASAyAM yat padaM na prayujyate tadasAdhAraNaM liGgaM, tadabhAvAdityarthaH / na hauti| vaidikAH zabdAH uSAdayaH, arthAzca yAgAdayaH SaDoMkArAdayaH, sugatAdyAgameSu zabdastAdRzo nAstyeva, artho'pi maNDalIkaraNAdiH / teSAmiti / indrapANiniprabhRtInAmityarthaH / viruddhaliGgasadbhAvAcceti(1) vivRNoti / pratyuteti / upasaMharati / tsmaaditi| naanyessaamiti| na saMsAramocakAdyAgamAnAmityarthaH / hatIyamahAjanaparigrahaM (2)spaSTayati / sarveti / tadIyeti / vede yacchAntikapauSTikAdyasti tsyaa''yurvedenopdeshaadityrthH| zAnya prabhavatIti zAntikam / puzyai prabhavatIti pauSTikam / tasmai prabhavati santApAdibhya iti ThaJ / eSa bhAga iti / zAntikAdyupadezabhAga ityarthaH / tatreti / Ayurvede ityrthH| tathA ca naitanmahAjanaparigTahautamiti zaGkArthaH / tulyayogeti / tathA ca dazamUlIkaSAyAdyupadezabhAgo'pi na pramANaM syAt / na ceSTApattiH, tatprAmANyasya saMvAdena gTahautatvAditi bhAvaH / nanu tulyayogakSematvaM tadA sthAt yadi zAntikAdividhirAyurvede bhavet, tadeva (1) viruddhaliGgasaMsargasaMbhavAcceti 2 pu0 pA0 / (2) sphaTayatIti 2 pu. pA. | For Private and Personal Use Only Page #909 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hara yAtmatattvavibeke saTauke nAsti, anubhUyamAnastu tadbhAgaH prakSipta ityAha / etadeveti / adhyetriti| carakasuzrutAdiparaMparAgatatvAnna zAntikAdibhAgastatra prakSipta ityarthaH / anyathAkaraNa iti / asya-AyurvedabhAgasya / anyathAkaraNe-prakSepazaGkAkaraNa ityrthH| bahubhya iti bahanAmityarthaH / bhavadAgame'pi sarvatra prakSepazaGkA sthAdityarthaH / mahAjanaparigrahautatve hetau siddhe ttmaadhymaah| srvjnypuurvktveneti| vedAH sarvajJapUrvakAH etAdRzamahAjanapariyahaviSayatvAt yatraivaM tatraivamiti vyatirekautyarthaH / raghu0 TI0 / saMsAretyAdi / tathA ca tenaivAnekAntikatvamiti bhAvaH / tathA'nabhyupagamAt tadarthAvadhAraNAderaniSTatvAt / tAdRzecchAyAM pramANAbhAvamAha / avyutpAdanAditi / vyutpAdanaM padAnAmarthAvadhAraNopAyapradarzanam / vyAkaraNavyutpAditAnAmapi padAnAM sugatAdyAgame sattvAdasiddherAha / asAdhAraNeti / tanmAtrAvasthitapadavyutpAdanaM tasyoddezyatAyAM liGgaM na ca vedavattatra tdstiityrthH| asAdhAraNapadaviraheNa tadavyatpAdane'pi sAdhAraNapadavyutpAdanena tathAtvasambhavAt sandigdhAnekAntikatvamata Aha / viruddheti / liGgAbhAvaM vyatpAdayati / na hauti / virodhiliGgasadbhAvaM vyutpaadyti| tairityAdinA / hatauyaM tadvizadayati / marvetyAdi / anyatheti bhaTTakA rikaa| anyathAkaraNe cA'sya bahubhyaH syAnivAraNam / ekasya pratibhAnantu kRtakAnna viziSyata iti / asya vedasya bahubhyaH sampradAyapravartakebhyo'dhyApakebhyaH, na viziSyate For Private and Personal Use Only Page #910 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| na vyaavy'te| yadi kazcimAdinA vedamanyathAkAramadhIyauta tadA tamanye'dhyApakA nivArayeyu vamadhIyauthA nedRzo vedaH parantvevamAkAra iti, ato na sakalAdhyApakasampradAyasampratipannavede kalpitatvazaGkAvakAzaH, ekamAtrapuruSapUrvakaM tu kalpitatvazaGkAnidAnamiti tAdRzasampradAyAvicchede'pi prakSepA''zaGkAyAM kvacidapi prasiddhapraNeTapraNItatvanirNayo na syAt tasyAH sarvatra bhAge sulabhatvAt / bahubhya iti bahanAmiti paryavasito'rtha iti vadanti / tadetanmahAjanaparigrahatritayamanyathA'nupapadyamAnaM vedAnAM sarvajJapUrvakatvaM sAdhayatautyAha / so'yamiti / asarvajJapUrvakatve sarvajJApUrvakatve / yathA hi pUrvaviruddhApUrvavyAkaraNAdivaidyakAdiSu vigAnAdaparigrahaH, tathA tathA vidhe dharmazAstre'pi / vyAmohAgavannapi kasyacideva na tu srvessaam| atha pUrvAviruddhaM cettathApi pUrvasya pUrvavadaparigrahe kenacit parigrahe vA kathaM tanmUlasyAnyasya sarvaiH parigrahaH / na ca nAsaudeva pUrva dharmazAstraM mAnAntarasyAca vastuni kunntthtyaa'nusstthaanaabhaavprsnggaat| tathA ca dharmAbhAve tatkAryasya sukhasyApyabhAve rAgAnutpattau lokasamIhocchede lokocchedprsnggH| zaGka0 TI0 / atra tarkamAha / yathA hauti / vivAdAdhyAsitaM dharmazAstraM yadi sarvajJapUrvakaM na bhavet ukramahAjanaparigrahaviSayo na syAt, AdhunikavyAkaraNavaidyakAdivadityarthaH / vyAmoha For Private and Personal Use Only Page #911 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke pUrvakatvaM parigrahasya nivrtyitumaah| na ceti| vyAmohAditi / sarvatAdRzapuruSaparigraho na vyAmohapUrvako bhavitumarhatItyarthaH / idAnauntanaM dharmazAstra pUrvadharmazAstrAviruddhameva yadi tadapi dharmazAstra khamUlabhUtapUrvAviruddhameveti tatpUrvamapauti svIkartavyameva, yadi tAdRzaM na sthAt tadA mahAjanaparigrahaviSayo na syAditi tarkasya tatra tatra pravRtterityAha / atheti / nanu yena dharmazAstreNedAnIntanadharmazAstrAvirodhastannAsaudevetyatAha / na ceti / atra vastunauti / yAgadAnAdaunAmiSTasAdhanatva ityarthaH / tathA ca yAgAdau pravRttimantareNa dharmo na bhavet, tadabhAve tadasAdhAraNakAraNakaM sukhaM na sthAt, sukhAbhAve tadanubhavAdhaunaH sukhAntare rAgo na bhavet, tadabhAve tadadhaunA pravRttina syAditi nirauhaM jagajjAyeta, tathA ca putrAdyutpattirapi na syAditi lokoccheda ityarthaH / raghu0 ttau| (1)vakSyamANataurthikopetaprakAratrayamantareNApi prakArAntareNa (tadupapattiM tAvadAdau nirAkurute / yathAhItyAdinA prasaGga ityantena / pUrvavaditi pUrvAgamaviruddhArthatvAt / nAsaudeva tatpUrvamAgamAntaramato na tadvirodhasambhAvanApautyAzaya niraakurute| na cetyaadinaa| aba vastuni yaagaaderissttsaadhmtve| viziSTaziSTAcArarUpAnumAnapUrvakatvantu (2)vijAtIyAgamaparaMparApUrvakatvena samaM samAnayogakSemam / (1) bAstikAGgIkRtetyarthaH / (2) mahAjanaparihautatvopapattimityarthaH / (3) vijAtIyayAgaparampareti 2 / 3 pu0 pA0 / For Private and Personal Use Only Page #912 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAnupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 865 tasmAnmahAjanaparigRhauta pUrvapUrvAgamapUrvakatvAt, pravAhanityatvAddA, pralayavicchede sargAdau sarvAnuvidheyapuruSadhaureyapUrvakatvAddA mahAjanaparigraho, na tu pUrvAgamAnapekSArvAcaunapuruSapazupUrvakatvAt / pUrvAgamaprAmANyAprAmANyayorubhayathApi tasya vipralambhakatvAt / prAmANye hi tadviruddhAbhidhAnaM vipralambha eva / aprA mANye'pyupAyamaviduSo'nanuSThAne tadA ( bhAva )bhAsAnuThAne vA'sarvajJasyopadezo vipralambha eveti / zaGka0 Tau0 / tattattaurthikamatAnusAreNa vikalpyopasaMharati / tasmAditi / saMsAramocakAdyAgamamabhipretyAha / na tviti / tasyeti / arvAcIna puruSasya tatpraNItAgamasya vetyarthaH / prAmANye hauti / yadi pUrvAgamaM vedaM pramANaM manuSe tadA tadviruddhArthanaraH ziraH pAvitryAdyabhidhAyakAbhidhAnaM vipralambha evetyarthaH / pUrvAgamaM cet pramANaM na manuSe tadA taduktayAgAdyanuSThAnavimukhaukaraNAnnUnamarvAcInena vipraladhosi tadAbhAso maNDalIkaraNAdistadanuSThAnopadezo vA tadupadezako vA vipralambhaka evetyarthaH / raghu0 TI0 / pralayavicchede / pralayenAgamapravAhavicchede / uktaprakAracayavirahiNi pASaNDAgame mahAjanaparigrahAsambhavaM vyutpAdayati / na tviti / prAmANyaM prAmANyasya nizcayaH zrabhyupagamo vA / zraprAmANyaM prAmANyanizcaya virahaH, zraprAmANyAbhyupagamo vA / tasyArvAcIna puruSasya / vipralambhakatvAt vipralambhakakalpatvAdvA / tadviru For Private and Personal Use Only Page #913 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke hAbhidhAnaM tena vihitasya niSedho niSiddhasya ca vidhaanm| upAyamaviduSo yAgAderiSTopAyatvamaviduSaH / upAyAbhAsAnuSThAne svayaM parikalpitasyopAyAbhAsasya lokaparigrahArthamanuSThAne pramANAntarAmUlako'sarvajJasyopadezaH vipralambha eva vipralambhakalpa eva arthanirNayApUrvakatvAt / na ca (1)vipralambhastatkanyo vA bhavati bhAjana mahAjanaparigrahasyetyarthaH / tatra na prthmH| vedaparamparAnupalambhAta, arvAcaunAnAM pAThapAratantyamAtreNa pravAhopapattau tatkalpanAyAM prmaannaabhaavaat| nApi dvitIya ; vedahAsadarzanAt / yata idAnImazrUyamANasyApi vedasyArthI'nuSThIyate nibadhyate ca manvAdibhiH, puruSANAmapacauyamAnazaktikatvAcca / yathA hyazvamedharAjasUyAdyanaSThAnazaktarapacayastathAdhyayanazaktarapi / na ca pUrvamapi nAnuSThitA eva rAjasUyAdayaH, tadarthasya vedraashevaiyrthyprsnggaat| na ca nityAnumeyavedasambhavaH / varNAnAM nityatve'pyAnupUrvyAH pAThAzrayatvAt / na cAnupUrvozUnyavarNAH padaM nAma, na cA''kAGgAdyupetapadakadambAdanyavAkyaM nAmeti gururapi laghureva / tasmAt puruSANAmanuSThAnazaktivat adhyayanazaktirapi yugakrameNApacIyate tato vedAnAM zAkhocchedaH tadarthA (1) vipralambhaka iti 3 pu0 pA0 / For Private and Personal Use Only Page #914 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jApasambhavAdaH nAmanupAnocchedaH, varNAzramAcAravyavasthAviplavazceti / ata eva bhagavato vyAsasya puruSazaktyapacayamavekSya vacanAni "alpAyapo'lpasattvA" ityaadiini| vedochedamavekSya "pratimanvantaraJcaighA zrutiranyA vidhIyate" ityaadiini| anuSThAnotsAdamavekSya "dAnamekaM kalau yuge" ityaadauni| AcAraviplavamavekSya "prajAmtatra bhavisanti zinodaraparAyaNA" ityAdauni / tathA ca zrUyamANA api vedA ucchedamupayAsyanti vedatvAdAkyatvAhA ucchinnazAkhAvaditi nyAyAt / yathA caitattathA parvatA api cUrNIbhaviSyanti pArthivatvAt ghttvt| mamudrA api zoSameSyanti jalAzayatvAta sthalopalvalavat / sUryo'pi nirvAsyati taijasatvAt pradIpavat / brahmApi preSyati zarIritvAt asmadAdivadityAgamAvirodhenAnumauyatAm / zAGka0 TI0 / dadAnoM khamatamAtrasya prAmANikatvaM siSAdhayiSurvikanpitAni taurthikamatAni duussyti| tatreti / pUrvapUrvAgamaparigrahautatvamidAnIntanAgamasyeti tAvanna saMbhavatItyarthaH / kuta datyata Aha / vedeti / nanu guruziSyaparamparayA vedaparamparApi anubhUyata eveti kathamanupallambha (1)eva ityata paah| arvAcInAnAmiti / ttklpnaayaamiti| mUlabhUtavedakalpanAyAmityarthaH / naapauti| dvitIya iti / pravAha nityatApakSo'pi na saMbhavatItyarthaH / (1) eveti 2 pu0 nAsti / 11:3 For Private and Personal Use Only Page #915 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveke saTauke haasdrshnaaditi| adhyayanavicchedena tadbhAgavinnopadarzanAt mamastavedasyApi vilopamya sAdhanauyatvAdityarthaH / nanu yAvAneva vedabhAga idAnImadhyayanaviSayaH, pUrvamapi tAvAnnevA''sauditi kuto hAsa ityata Aha / yata iti / honnakAkartavyatAbodhakavedabhAgamyAzravaNe... 'pi tadarthAnuSThAnasya sArvajanaunatvAt, aSTakAH kAryA ityAdi vedAzravaNe'pi manvAdibhiH smRtatvAccetyarthaH / nanu hAmo'stu, sa kathamityata Aha / puruSANAmiti / anuSThAnA'gativadadhyayanA'zakirapyanIyata ityAha / yatheti / tdrthti| dUdAnoM pAyabhAnasyApi vedarAporazvamedharAjasUyArthakatvopalambhena tadvaiyarthapramAdityarthaH / nanu holakAdikartavyatAbodhako vedaH kadApi na pAThagocaraH, kintu anumitAdeva tasmAt mRtyAcArAviti gurumatamAzaya, Aha / na ceti| abhyupetyAha / vrnnaanaamiti| bhAnupA rati / cakAroccAraNAnantaroccAraNaghaTitAyA utpattAbhivyakau ca tulyavAdA(sA)nu - pUrvyAH pAThAzrayatvA dityarthaH / nanu smRtyAcArAnumitamya bedasyArthapratipAdakatve vilakSaNeca mAmayo mA ca na varNAnapUrvo, na cAkAlAchupetapadakadamba vA'pekSate tavezvaravat pakSadharmatAbalena tadarthajJApakatvena jJAtAdeva phalamiddheriti cet / n| ucchinnavedAdartha pranautya smRtyAcArayoH saMbhave vilakSaNAmAmagrIkalpanAyAM gauravapramaGgAditi bhAvaH / gururapauti / evaM vadaniti zeSaH / sugamamanyat / zAkhAhAsasiddhau kiM sidhyatItyAha / tathA ceti / pArthivatvAditi / pRthivIsamavetadravyatvAdityarthaH / jalAzayatvAditi / jalasamavetadravyatvAdityarthaH / taijasatvAditi / tejaHsamavetadravyatvAdityarthaH / pressytiiti| jJAnajanakamanaHsaMyoganAzakajJAnajanakamanaHsaMyogAnA For Private and Personal Use Only Page #916 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| zyAtmamano vibhAgavAna bhavizyatItyarthaH / dravyatvaM kAryadravyAnadhikaraNAdhikaraNadhvaMmapratiyogitti kAryadravyatvAt zabdatvavat sukhatvAdivat anyAvayavikarmatvAdivadityavAntarapralaya, kamAnadhikaraNAdhikaraNadhvaMsapratiyogitti, gandhAdhikaraNAdhikaraNadhvaMmAtiyogittauti vA mAdhyaM prakSipya tAveva hetu dRSTAnno mahAprannaye mAnamAgamasaMvalitaM draSTavyam __ raghu0 TI0 / vijAtIyavedaparamparAyAM na pratyakSaM mAnaM, tamdhAna palambhAt / nApyanumAnaM sAmpratikavedapravAhavat sajAtIyapravAhapUrvakatvenavopapattI vijAtIyapravAhaparamparANAM tatpraNataNAM ca kalpanAnavakAzAdityAha / vedetyAdinA ! ekadezocchedadarzanena makAmabahAdAnamAmAna prayAsa nityaniyandhanoM mahAsamaparigrA iti yatpAdayati / vana tyAdinA nyAyAdityantana / hAmaH ekadegAdhyayanasampadAcavicaMdaH / hAme mAnamAha / ata iti / hAmA.. sambhavaM nirasyati / puruSANAmiti / tathA cakramya sakalAkhA.. dhyayanabhAmarthavirahAda kanavAnyairayanadhyayana nAmambhavotyarthaH / pUrvapUrvasmatyAcArAna mitavedAdathaM pratItya uttarottaramatyAcArayoH sambhave bhAkhoccha hai na mAnamityata Aha / na ceti / nityatva pautyanyapagamavAdaH / jJAnaghaTitAyA apyAnapUrvyAH pAThAdhInatvAt pAThAzrayatvamuktam / na ceti / ghaTavat ghaTasyAApratyAyakatvAnnadodaunetyAdau arthabhedapratyayAceti bhAvaH / syAdetat pratipannizauthA dineva kalinA vyavadhAne'pi satyAdau prAcaunareva cirajauvimaharSisamUhairAdhyAtmikakrisampannAnAmantavAsinAmadhyApanAnoccheda ityataH pralayaM sAdhayati / For Private and Personal Use Only Page #917 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 400 Atmatattvaviveka saTauke yathA cetyAdinA / cUrNIbhaviSyantautyA denayantItyarthaH / bhaviSyatvamavivakSitamanyathA vyabhicArAt / na ca krameNa kaikadravyanA'pi na pralayasiddhiriti vAcyam / gaganAdittidhvaMsApratiyogIni kAryadravyANi kAryadravyAnadhikaraNavRttidhvaMsapratiyogIni kAryabhAvatvAt dhvaMsapratiyogitvAdvA sukhAdivaditi vivakSitatvAt / na ca vibhu-- vRttitvamupAdhiH, manaHspandAdau mAdhyA'vyApakatvAt / syAdetata, bhvissynnucchedo'numitH| sa tu bhUto'pauti kuta iti cet ! yata eva ucchedAnantaraM punaH margeNa bhaavym| anyathA saMmAriNAM kRtahAnaprasaGgAt / na hi vizvanirmANamantareNa bhogajJAnayoH maMbhavaH / na ca tena vinA karmapravAhasaMrodhaH, tato yathA bhaviSyan vizvasarga ucchedapUrvakamtathAyamapauti / samayaniyamastu prANinAM karmavaiSamye'pi varSAdiniyamavadadayAstaniyamavadA drssttvyH| kamaNAmevaivaM svbhaavtvaat| etadarthameva hi purANeSu sRssttiprlyyodivsraatrivyvhaarH| tathApi sarvaprANinAzayaugapadye kiM pramANamiti cet ! diHsaptabhaumabhuvanaprasAdabhaGge'pi nirbhayA eva (1)grAmakuTauhaTTavihAriNaH zarIriNa iti mahatI prekssaa| tasmAt margAdimahAjanamanvAdiparigrahapUrvakoyamadyayAvadanuvartata iti nAnavasaradoSAvakAzo'pauti yuktmutpshyaamH| (1) grAmaTauhaTTakuTauvihArigA iti 2 pu0 pA0 / For Private and Personal Use Only Page #918 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anapalambhavAdaH zAGka0 Tau. / bhaviSyannuccheda iti / cUNaubhaviSyantItyAdi 1)sAdhyavacAdityarthaH / anyatheti / vartamAne sarga yatkarma saMmAribhiH kRtaM tamyAgrimasagaM vinA viphalatvaM syAt / tathA cAyamapi marga: pralayapUrvakaH sargatvAbhA visargavaditi, mo'pi so'pautyanAdirevAyaM sargapralayapravAha ityrthH| bhogjnyaanyoriti| bhogaH-samAnAdhikaraNasamAnakAlaunasAkSAtkAra viSayatAvyApyajAtimatsAkSAtkAraH / jAnaM ca mokSAnukUlaM tatvajJAnam / nanu mA bhUgogajJAnayoH saMbhavaH kimato'ta paah| na ceti / teneti [na] ubhayasaMbhavenetyarthaH / na caivaM brahmazatavarSAdiniyamaH kathamata prAha / samayeti / tarhi karmavaiSamyaM viSamavipAkasamayatvaM kathaM samAdheyamata Aha / krmnnaamiti| viSamavipAkasamayAnyaSyekadA niruddhavRttauti saMbhavatyeva suSuzyavasthAvadityarthaH / etadarthameveti / yugapahRttinirodhakhyApanArthameva dinarAtribhyAM sargapralayo purANAdiSu nirUpyete ityarthaH / nanu katipayaprANikarmaNAmevayugapaTTattirodhArodhau syAtAM na tu sarveSAmiti shngkte| tthaapauti| disateti / caturdazAbhaumabhuvanarUpasya prAsAdasya kAlakramAdyatra bhaGgastatrAsmadAdaunAM katipayAnAmavasthAnamasaMbhAvitamityarthaH / laghugrAmo graamttauH| nanu margAdau mahAjanA eva na santi tathA ca tadavasare mahAjanaparigrahaH parAhata evetyAzakya nirasyannevopasaMharati / tasmAditi / IzvareNa vedaracanAvasara eva manvAdayo mAnasA mahAjanAH sRSTAstaH parigrahaH sargAdAvaSyastyeveti nAnavasaradoSa ityarthaH / (1) sAdhyabalAditi 2 pu0 pA0 ! For Private and Personal Use Only Page #919 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aAtmatattvaviveka maToka raghu0 Tau. / vidyamAnaghaTAdaunAM vinA zrAgAminaM prannayaM sAdhyAsambhavAtamyAvagyakatve'tIte tatra pramANAbhAvaH / tathA cAnAditvAdeva pravAhasya mahAjanaparigraho bhaviSyatItyAzayena pAte / syaadetditi| kRtahAneti / atha sakalAdRSTanAgAnmahApralayotpattI kutaH kRtahAnaprasaGgaH, na cAdRSTAdhikaraNatvena mAdhye kAryadravyAnadhikaraNaM vizeSaNIyaM, tathA sati vibhuttitvaadepaadhitvaat| maivam / prAgabhAvAdhikaraNatvena tasya vizoSaNAt / idAnIntanatvena pakSamya hetozca vizeSaNAt na mahApralayA'vyava hitapUrvamargauyakArya aMzato bAdho vyabhicAro veti| yadyapaudAnIntanAni kAryAli pranlayaparva - kANi kAryatvAt pralayottarakAryavadityetAvava kRtArthatA / tathApi vinA'dRSTaM kAryotpAdAsambhavAdadRSTamattvapratipAdanam / bhogaH sukhadaHkhasAkSAtkAraH / jJAnaM tattvajJAnam / ayamapoti / evametatpUrvaH tatpUrvopautyanAdireva sargapralayapravAhaH / nana prANikarmaNAM viSama-- vipAkasamayatvAt kasyacit prANinaH kanyo dvivavatmarAntaritAvapi sargapralayau syAtAM, kadAcicca prANyantarakarmabhyo nyUnAdhikasamayAntaritAvapautyata Aha / samayeti / samayaniyamaH margapralayayorAgamasiddho brahmavarSazataniyamaH / karmaNAmiti / yathA varSAdijanakakarmaNAM tAvattAvatkAlAntaritAnAmeva varSAdaunAM janakatvaM na jAtvapi daNDapraharamAtrAntaritAnAM vatmarAdyantaritAnAM vA, tathA sargapralayajanakAnAmapi karmaNAM brahmavarSazatAntaritayoH margapralayayojanakatvamiti / etadarthameveti yathA divamarAyoH pratiniyatatattakAlAntaritatvaM, tathA margapralayayorapi pratiniyatatattatkAlA-- marilAyanArthameva / For Private and Personal Use Only Page #920 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| kecita prANinAM karmaNAmanantatvAtkathaM yugapahRttinirodha ityata Aha / karmaNAmiti / evamvabhAvatvAt-anantatve'pi suSuptivat kadAcinniruddhavRttikamvabhAvatvAt / etadartha karmaNAM vRttilAbhayugapahRttinirodhakhyApanArthamityAH / yadyapyapadarzitAnumAnamaprayojakaM, gaganAdivRtidhvaMsapratiyogyauttidravyatvaM kAryadravyAnadhikaraNaprAgabhAvAdhikaraNavRttidhvaMsapratiyogitti idAnIntanakAryasamavetatvAt, anAditAvacchedakatvAdvA / gaganAdivRttiprAgabhAvApratiyogyayaM ghaTaH kAryadravyAnadhikaraNavRttiprAgabhAvapratiyogI kAryatvAt sukhAdivadityAdikamapi tathA / tathApi margapralayabodhakAgamAnuruddhRtvAnna doSaH / nanu sargAdAvauzvareNa praNItAnAM vedAnAM tadAnauM mahAjanaviraheNa (1)kva pari-- grahAvasara ityAgaGgAM niramya napasaMharati / tammA diti / tadaivaM kathaM manvAdibhiH parigRhyantAM vedA iti cet ! AyurvedavadAptoktatvanizcayAt / sa eva kuta iti cet ! adhyakSataH, teSAmapyatIndriyArthadarzitvAt / tAdRzAM teSAM tatparigraheNa kiM prayojanamiti cet ! ammadyavahAreNAsmadapatyAdi vyutpadyatAm, tathA ca dharmasaMpradAyaH pravartatAmiti bhUtadayA, svAdhikArasampAdanaM c| athavA margAntaragRhItavyAptiprAdurbhAve suptaprati (1) kuta iti 1 pu0 pA0 / For Private and Personal Use Only Page #921 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 604 Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke buddhavat pitRtvenAvipralambhakatvamuJcAvacabhUtanirmANadarzanena sArvajyamanumAyA''ptatvanizcayastasya teSAm / yA bhagavAneva saMpradAyapravartanavyasanavyagraH kAyasahasrANi vyutpAdyavyutpAdakabhAvavyavasthitAni nirmAya tadAtanaM mahAjanaM parigrAhitavAn, naTanopAdhyAya iva svayaM naTitveti sarvaM sustham / pAcaye'pyaca purANAdisaMkathApyastauti / zaGka0 Tau0 / nanu santu tadAnoM mahAjanAstestasya parigrahaH kathamityata zrAha / tadaivamiti / sa eveti / yA tokatvanizcaya varartha: / adhyakSata dUti / vedaprayokkuryathArthavAkyArthajJAnavattvamAptatvaM manvAdibhiH pratyakSeNaiva na dUtyarthaH / nanu parakauyaM jJAnaM kathaM teSAM pratyakSamata zrAha / teSAmiti / nanu te'pi cet sarvajJA eva tadA svayameva dharmAdharmau sAkSAtya vyavaharantu kimiti veda parigTahantItyAzaGkate / tAdRzAmiti / zrasmAbhizcedvedArtho'nuSThIyate cAsmAdapatyAnyapi zranutiSThantIti tadRSTAntenAnye'pauti bhUtadayA, tatparigraha heturiti zeSaH / svAdhikAreti / Izvareaiva vedaM praNIya tatparigrahe manvAdayo'dhikAriNaH kRtA dUtyarthaH / tathA nanu manvAdInAM sArvajJye pramANaM nAstItyanuzayenAha / athaveti / Izvaro na vipralambhakaH pitatvAt yo yasya pitA sa taM na vipralabhata iti prAgbhavauyasaMskArAdhaunavyAptismRtibalA sadAptavAnu-mAnaM teSAmityarthaH / nanu nAvipralambhakatvamAtramAptatvaM kiM tu yathArthajJAnavattvamapItyata zrAha / uccAvaceti / uccAvacamanekavidhaM cityAdi, tatkartatvAnumAnAntargataiva sArvajyasiddhirityukramevetyarthaH / For Private and Personal Use Only Page #922 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anplmbhvaad| nanu varSazatAnte saMskArobodha ityapyasaMbhAvitamityanAyenAha / yati / atra saMvAdamAha ! pakSatraye'poti / raghu0 Tau0 / prAmANyA nizcaye na parigrahasambhava ityAzaGkate / tadaiveti / prAptvA nizcayanAtokatvanizcayAsambhava ityaashngkte| sa eveti| tAdRzAM atIndriyArthadarzinAM yAhiMsAdeH svayameva hitAhitasAdhanatvanirNayAditi bhAvaH / vyavahAreNa vedAdhyayanA-- dinaa| vyutpttivedaadhyynaadiH| dayati / dayAnAM parahitasampAdanameva prayojanam / adhikAraH tvamevaM kurviti IzvaraniyogaH / purANAdibhiH saGkathA saGkathanamabhidhAnaM, saMvAda ityapi kazcit / syAdetat paramezvarapravartito'yameva vedabhaMpradAyaH sargAntara vedApekSa eveti mezvaramaumAMsApazAH kapilapakSo vA syaditi cet ! kimarthaM punariyamapekSA ? pUrvadede jagannAthasya na taavdvedaarthoplmbhaay| nityasarvajJatvAt / nApi racanArtha / svabhAvataH sarvakartRkanayA aadrshnpekssnnaat| nApi virodhaparauhArArtham / pratipAdyAnAM tadanusandhAnavidhuratvAt / avaidhurye vA kartuH sArvajyavijJAnAdeva samastavirodhavidhananAt / tathApi parvasauntaravedavyarahAro'pi paramezvarasya gocara iti cet ! kaH sandehaH yadi caitadeva vedasya pravAhanityatvaM, na kevalametasya kiM tu ghaTAderapauti For Private and Personal Use Only Page #923 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatatvaviveka saTIka nyAya eva darzanam / anyathA maumAmeti va mezvaramaumAMseti / tasmAdaktarUpaH parigraho nAnyathA maMbhavatauti pratibandhasiddhiH / tathA cAptoktatvAt prAmANyamiddhiH / zAGka0 Tau0 / mezvareti / Izvaramya vedakartRtvAbhyupagamAt mezvaratvaM pUrvapUrvavedApekSatvalakSaNamaumAmAtvamiti mezvaramaumAMmApanaH / kapilasyaiva dharmavijJAnezvaryasaMpatramya muptaprabuddhavat sargAntaragTahItavedasmRtimatastatpratyabhijJAnavato vA vedaprayotakatvamiti kapinnapakSa: / prtipaadyaanaamiti| manvAdaunAM pUrva vedAnusandhAnaM yadi syAttadA tadvirodhaparihArArtha tatpratipAditArthapratipAdakanvabodhanAdvirodhabhannanaM bhavet natvevamityarthaH / nana manvAdayo'pi marvajJA eva kathaM pUrvamargavedaM na pratisandhAsvantItyata Aha / avaidhurya veti / yadi te marvajJA - stadA vedapraNetureva sArvajyaM jJAtvA tatprANautatvenevAvirodhajAnAdityarthaH / nanvauzvaramya pUrvamargavedajJAnavattvAbhyupagamapakSa eva mezvaramaumAMsApakSa ityata Aha / tathApauti / etadeveti / IzvarajJAnaviSayatvamityarthaH / Izvaramya pUrvamargaghaTAdirapi jAnaviSaya iti ghaTapravAho'pi nityaH syAttathA cedaM nyAyadarzanameva / sa eva vedapravAha idAnImapyastoti maumAMsApakSa eva sa ca dUSita iti mezvaramaumAMsApakSo nAtirikta ityarthaH / pratibandheti / vedA vyAsokA mahAjanaparigTahItatvAditi pratibandhamiddhirityarthaH / kimato yadyevamata Aha / tathA ceti / For Private and Personal Use Only Page #924 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 607 kathaM punaH sugatAdyAgameSu nA''darachAndamAnAM, vedaviddeSidarzanAntaHpAtipuruSapraNItatvAditi mA shtisstthaaH| jinendrajagadindraprabhRtipraNIteSTapyAdarAt / tatkasya hetoH mahAjanaparigRhautapUrvAgamAviruddhatayA tdnumaaritvaat| kutastarhi ! siddhpraamaannyvedvirodhaat| kathaM tarhi katipayairapi tatparigrahaH ! almbhaurubhirdHkhmyjaatykrmvidvessaat| udaMbaragAyatantuvAyavat / natvevaM vede karmaNyeva nirbharatvAt / caivarNikabahiSkRtairanadhikAribhirananyagatikatvAt kaurtiprajJAkaravat / natu evaM zrutau paraiH pUjyAnAmapyatrApravezAt itaH patitAnAmapi parairupAdAnAt / bhakSapeyAdyadaitarucibhizca rAgAt sarabhAdi vat na tvevamAnAye tahibhAgavyavasthAparatvAt / kutarkAbhyAmibhizca mohAt kANAcAryAdivat na tvevaM brahmaNi AbAlabhAvaM prtteH| avivekibhizca pASaNDisaMsargAt zauNDikAdivat na tvevaM prakRte picAdikrameNa prvrtnaat| yogAbhyAsAbhimAnibhizcAvyagratAbhimandhaH subhRtyAdivat na tvevaM prastute prathamasya karmakANDa eva niyogAt / ayogyairAvIjau ! vanAt sAmAnyazramaNakavat na tvevaM prakAnte aagntukaanaamndhikaaraat| kuhakavaJcitaiH samocaunapratyayAt dopaGkarasuSiradarzibAlizavat na tvevaM For Private and Personal Use Only Page #925 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAtmatatvaviveka saTIka prakRte tadabhAvAt / kintu mahAjanaparigrahAt vaktaprAmANyamanumAya Ayurvede nairujyakAmavaditi / zaGka0 TI0 / kathaM punariti / sarvajJapraNItatvAvizeSAditi bhAvaH / sa evaikagranthenAha / vedeti / zaGkAbhAve baujamAha / jinendreti / tatkasyeti / jinendrAdInAmeva kathaM tadAdara ityarthaH / jinendrAnAM tadAdare hetumAha pUrvapakSau / mahAjaneti / dUyaM zaGkA bhAstu tathApi chAndasAnAM kutastatra na samAdara ityAha / kuta iti / siddhAntau tatra hetumAha / siddhati / naragiraHpAviyAdividhAnAdvirodha ityarthaH / annamabhaurubhiriti / alasAzca bhauravazcetyarthaH / udaMbarago deza: / tantuvAyaH kuvindaH tenAlasyena vaidikaM karma tyaktvA saMsAramocakAgamopadiSTaM karma parigrahautamityarthaH / karmaNyeveti / kaSTamayabahuvidhakarmapratipAdakatvAdityarthaH / ananyagatikatvAt-vaidikakarmAnuSThAnarUpagatyabhAvAt / pitrAdauti / apracyutAdhikAraparamparAkatvAdityarthaH / bhubhUtibauddhavizeSaH / prathamata iti gAhasthAnantaraM (2)yogavidhyupAsanamyopadiSTatvAttatra ca kaSTabahukarmopadezAdityarthaH / ayogyariti, jIvikAyAmakSamaiH / sAmAnyazravaNako baujabhUtaH [?] zravaNakaH sa hi bahudhanaM datvA bauddhai svadarzane pravartitaH / zrAgantukAnAmiti / pAkhaNDAnAmityarthaH / kuhaka: aindrajAlikaH / dIpaMkaraH bahuzuSiraH puruSapramANakaH haNakASThakhaNDastatra hi eka eva dopaH zuSiranimmaratprabho bahudaupabhramaM janayati / bAlizo mUrkhaH / tdbhaavaaditi| mUlabhUtamya bAlizatvAbhAvAditi (1) yogavidhyapanyAsamyeti 2 pa0 pA0 / pu. paa.| For Private and Personal Use Only Page #926 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAda:: bhaavH| kiNviti| yathAyurvede narujyakAmaH pravartate tazA yAgAdau svargAdikAmo na tu viprannammakatvAdityarthaH / ragha. Tau / satyapi bahubhiH parigrahe sugatAdaunAM vededhiva bhavatAmapi vidveSamAtrAdeva tadAgameSu nA''dara ityAzayenAzaGkate / kathaM punariti / aprAmANyAdeva tatra nAdaro'smAkamityabhiprAyeNa prAha siddhAntau / vaidetyAdi / tat tevyevAdaraNam / kamya hetoH, yadi tAdRzApuruSapraNItaM niSyamANaM teSAM svato'prAmANye'pi pramANa.. mUlakatvAttayatyAha / mahAjanetyAdi / pRcchati / kutastauti / untarayati / siddheti / aviruddhabhAgamyApi prmaannaamlktvenaaprmaanntvaat| uDambaraga? dezaviSamatadauyastantavAyaH kuvinda : bauddha vizeSaH / marabho bauddhavizeSaH / zravyagratA alepatA / tathA ca vadanti / __ atyantamalinaH kAyo dehau cAtyantanirmala ityAdi // subhUtibauddhabhedaH / sAmAnya zramaNakaH sAmAnyanAmA kSapaNakaH sa hi bahudhanaM datvA svadarzane bauddhaiH prvrtitH| dopaGkaro bahusuSiro yantravizeSaH tanmadhyasthito hyeka eva pradIpaH parito nimmaratnabho'nekavatpratibhAti / kiM punaramauSAM mUlaM, na hyetAvanto grantharAzayaH paravipralambhanArthaM praNIyante, na ca vizvameva vimalabhyamiti vet ! bhavatu kiccinmalaM kimanena cintitena / atinirbandhe tu kSaNikanairAgyAdipratipAdakAnAM For Private and Personal Use Only Page #927 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 610 Atmatattvaviveke saTIke trkaabhyaasH| pratipAditaM ca tthaa| zUnyasAkArAdipratipAdakAnAM tu durbhyaasH| yogazAstreSvabhyasyataH svarUpazUnyamiva bhAvyamekameveti pratipAdanAt / caityacauvarAdipratipAdakAnAM tu svasthitimabhisandhAya drshnaantrsthitiddessH| svasthitau pramANamanapekSya parasthitau vigaanaat| brahmacaryapratipAdakAnAM tu vedA eva, nyAyAviruddhaM paratantroktamapyAnukUlyaprasiddhehyata iti vimarSAt / mantrakoSapratipAdakAnAM tu praNavabaujajAtayaH sarvasAdhAraNyaH, zraddeyadevatAnAmAGkastvadhikaH / zraddhAparigRhItazcAkAro devateti hstsmaalocH| satyatapaHzAlaunAM vacanaM mantro viSayavatyAM cintAyAM cittasthairya prayojanaM, kayamanyathA mahoNA zApAnugrahachAmatA, kathaM vA caturbhujASTabhujAdyavastheti ( druuhaaditi| ekavipralambhamA bA kenacit kiyadeva praNItaM tenAnuSita aparaistadanuyAyibhiehautamanuSThitaM vyAkhyAtaM vivarjitaM pati kimamupapannam / tasmAbiruddhAgamavyadAsena vedA evArvAcaunapuruSapUrvakatvazaGkAvyudAsena paramezvarapraNItatvA deva bhUtArthabhAgasyAprAmANyazaGkAvyudAsena pramANameveti niymH| (1) durUhatvAditizaGkarasammataH pAThaH / For Private and Personal Use Only Page #928 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 611 pAGka0 TI0 / amauSAM sugatAdyAgamAnAm / bhavatviti / AgamaprAmANyamAdhanAdeva vayaM kRtakRtyA iti bhAvaH / tarkAbhyAsa iti| kutAnyAsa ityarthaH / sthairya yadi syAdarthakriyAyAM kramayogapadye kA sthAnAm, AtmA yadi syAdAtmadarNI (1)tadAtmano na mucyetetyAdikutAbhyAsaH / ttheti| eSAM kutarkatvamityarthaH / durabhyAsamevAha / yogeti / bahiAttaM manaH praNidhAnabalAt zUnyameva jagaditi bhAvayatA kenApi zUnyataiva siddhAntitetyarthaH / caityeti / caityo bauddhdevtaa| cauvaraM parityAjyamityAdipratipAdakAnAmityarthaH / caityavandanAcauvaraparityAgAca na kiJcidanyadupeyamiti digambarANAM svasthitiH svAbhyupagamastacaiva ca pramANaparityAgakalpanayA'nyatra vigAnamityarthaH / paramatamapratiSiddhamanumatamiti brahmacaryapratipAdakAnAM mulmityaah| brhmcryeti| mantrakoSo mantrasamudAyaH yaH praNavo'smAkaM tajAtIya eva, thAnyeva tatsaddevatAbaujAharAli nAnyeva ca tatra pratipAditAni tahalAdevAdityastAbhanapratimAjapanAdizaktirapi bauddhavAnAmityarthaH / sarvasAdhAraNya ityatra mUlamityanuSajanIyam / tarhi sUryAdidevatAkhaukArasteSAM na kathamata Ai / aDhaiyeti / tattaddevatAnAmeva cetyAdinAmAntaradhAraNaM paraM vizeSa ityarthaH / manu ya evAkAraH zraddhayA dhyAyate seva devatA banu tvadanyapagata indrAdirityata paah| zraddheti / hastasamAvaraNamAbametana tu tAttviko'yamindra ityarthaH / satyeti / tadacanameva mantro na tu vedbhaagsvdbhypgtH| aSTabhujacaturbhujAdirapi tvadabhyupagatA na devatA, killetAdRzaviSayasya ceccintanaM kriyate tadA manaH sthirambhavatItye ___ (1) tatrAnurakto na mucye tetyAdi 2 pu0 pA0 / For Private and Personal Use Only Page #929 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveka saTIka tAvanmAtrArtha gadabhidhAnam atraivopapAdyadaye upapAdakadvayamAha / kathamanyati / druuhtvaaditi| nAyaM pakSa iti SaH / yadi tAdRzAnAM vacanameva mantrastadA tadvacanAnAmanekatvAnmantratvana kamyohaH syAt / yadi tU cittathairyamAtra evASTabhujAdhupayogastadA yatkiJciviSayavatyena liyA cittamyayaM bhavatIti mUrtivizeSo devatAtvena durUha ityarthaH : vedA eva sarvajJapraNautA eva pramANameveti pUrvapraghaTTaka. sAdhitaM niyamavayaM hetutrayoparatamupasaMharati / tammA diti / rapa, Tau / tarkAbhyAsaH kutarkAbhyAsaH / tathA-kSaNikatvAdyanuguNAnAM kutarkatvaM / darabhyAsaH manaso bahiAvRttaye yogazAstreSu bhAvyavenAbhihitamya zUnyatvAdeH zAstratAtparyAparicayAdAmtavatvanizcayaH / caityacauvarAdi-caityavandanacauvaraparityAgAdi / vedAdividveSibhiH kimiva takramabhihitamata Aha / nyAyeti / ekadezasaMvAdena bhAgAntare lokAnAmAzvAsArthamityarthaH / sarvasAdhAraNyaH-sarvavaidikamantrasAdhAraNyo mUlaM asmAkaM vaidikeSu mantreSu praNavabIjAni dRSTvA tatpratirUpakA Ni kalpayitvA svamantreSu te prakSiptavantaH / kvacicca vAstavAnTe va bojAni taddalAcca kutazcittadIyamantrAdAdityamtambhanAdikamiti / zraddhAmAtreNa kathaM cetyA devatAtvaM tatrAha / zraddheti / hastasamAlocaH--kalpanA : teSAM yathAyathaM tattaddojAcarA dipAloni zraddheyadevatAnAmAGkitAni vAkyAnyeva mantratvena te parikalpitavanna ityarthaH / mantralena parikalpitasya vAmAtramya japAt klaptAyAzca devatAyAH paricintanAt kadAcit phalasiddherasambhAvitatvAt kathaM tAdRzakalpanAsambhava ityata paah| mtyeti| maharSibhirivAramA bhi For Private and Personal Use Only Page #930 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 813 rapi satyAdizAlibhiryadAkyaM japAdinA phaladAyakamabhidhIyate tadevAsmadAdaunAM tapaHprabhAvAttathAbhUtaM sat phalamAdadhAti tapasAmasAmarthya maharSINameva kutaH zApAnugrahalamatA paritRptAyAmeva ca devatAyAM yatra yasya zraddhA sampadyate tasminviSaye zraddhAvazAnirantaramutpadyamAnAyAM cintAyAM cittasthairya jAyate cittasthairyAtirikaM ca na devatAparicintanaprayojanaM / vAstavatve tu devatAnAmekasyA eva tasyAH kvaciccaturbhujatvAbhidhAnaM, kacidaSTabhujatvAdyabhidhAnaM, taurthikAnAM kathaM na virudyate iti| duruuhaat-duruuhnnaadityrthH| ekatyAdi / siddhapramANabhAvAnAM vedAnAM virodhAdaprAmANyadhauvye'nanyagatikavAdaudRzaukalpaneti bhAvaH / upasaMharati / tasmAditi / bhUtArthaH siddhArthakaH / vedA eveti niyamena pASaNDAgamaprAmANyasya, pramANamevetyanena ca ekadezAprAmANyasya nirAsaH / kathaM carama iti cet ! mahAjanaparigrahasya tatsAdhyasya vA sarvajJapUrvakatvasya puruSadoSAbhAvasya vA prAmANyahetobhUtabhAvyArthabhAgayoH saadhaarnntvaat| kiM tasya phalamiti cet ! svArthapratipAdanaM, kiM tena prayojanaM! yathAyathamupAdAnaM hAnaM mokSazca / tatrAnarthahetUnAM tattvajJAnAvAnaM arthahetUnAmupAdAnaM Atmano mokSa iti // __ zaGka0 Tau0 / nanu pramANamevetyayogavyavacchedapareNaivakAreNa sakalavedaprAmANyamabhidhIyate / na caitadyakam / arthavAdAnAmapramANAvAdityAzaGkate / kathamiti / kiM tasyeti / bhAvyArthasya pravRtti 115 For Private and Personal Use Only Page #931 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grAtmatattvaviveke mauke nivRttI phalam / na tu bhUtArthamya tatphalamityAha / kimiti / kiM teneti / niSprayojanakapratipattijanakamya rathyApuruSavAkyavadanAdeyatvAditi bhAvaH / prayojanamAha / ythaaythmiti| vAyurvai kSepiSThA devatetyAdaunAmupAdAnaM phalam / andhaM tamaH pravizanti ye ke cAtmahano janA ityAdaunAM hAnaM phalam / upaniSaDbhAgasya ca mokSaHphala mityarthaH / raghu0 TI0 / zrAdyavyutpattI vyavahArAt kAryAnvite zabdAnAM zaktyavadhAraNAt siddhArthAnAmanubhAvakatvameva nAsti dUre tdvishessprmaanntvmityaashyenaashngkte| kthmiti| caramo niyamaH / padArthamAtrAtyaiva kAryatAbodhakazabdamamabhivyAhArAdivazAt kAryAnvitabodhajanakatvopapattau na viziSTazakikalpanamityAzayena zaGkAM nirasyati / mhaajnetyaadi| kartavyatvAdyabodhakamya siddhArthasya na pravartakavAdisambhava ityAzayena pRcchati / kimiti| uttarayati / svaarthti| sarvasya siddhArthasya mAkSAt svArthapratipAdanaM phalaM tadvArA ca ythaaythmupaadaanaadi| "sarva pAbhAnaM tarati", "tarati brahmahatyAM yo'zvamedhena yajata" ityAderupAdAnaM, " andhaM tamaH pravizanti ye ke cAtmahano janA" ityAdezca hAnaM, AtmopaniSadAM ca mokSaH / tAsAM ca tAtparyanirNAyanena nyAyAH saahaaykmaashrynte| tattvajJAnAditi ca sarvatra smbyte| dRSTAniSTasAdhanatvajJAnayoH pravartakatvanivartakatve lokataH siddhe AtmatattvajJAnasya mokSahetutvaM tameva viditvAtimRtyametatyAdeH, AtmA vA are maitreyi draSTavyaH zrotavya ityAdezca vedarAgeriti / For Private and Personal Use Only Page #932 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 25 kaH punagyaM mokSaH ! Atyantiko daHkhanittirAtmanaH / kimAtyantikatvaM! tajjAtIyAtyantAbhAvaviziSTatvaM / teSAmabhAvaH kathaM! kaarnnmaatrocchedaat| apuruSArtho'yamiti cet / na / asatyasyAkAmyasyAzakyasya darantasya tthaabhaavaat| natvayaM tthaa| satyo'yaM, prmaannmiddtvaat| mvairbhyupgmaat| kAmyazca, daHkhasya svabhAva heytvaat| sukhArthaM tahAnamiti cet / na / athetutvaat| vyApteriti cet / n| asiddheH / na hi daHkhAbhAvaH sukhena vyApyata iti| sukhaM tAvattena vyApyata iti cet ! tarhi sukhe satyavazyaM daHkhAbhAvo bhavediti sukhaprArthaneti viparautApattiH / nAvedyatvAdasau kAmya iti cet / n| duHkhArtAnAM tadabhAvavedanamanabhisandhAyaiva tajihAsAdarzanAt / kathamanyathA dehamapi jyH| avivekinasta iti cet ! kimatra vivekena, iSyamANatAmAbAnubandhitvAt puruSArthatvasya gamyAgamyayoH (1)kAmavat / bahutarAnarthaprasaktizaGkayA zAstramanukUlayantasta itarebhyo bhidyante / api caivaM kaNTakAdijanyadaHkhanittirapi puruSArtho na syAt / avedyatvAt / prathamaM vidyate tAvadamAviti cet ! tulyaM mokSe'pi / nAdhyakSeNeti cet / (1) kAmyatvavaditi 1 pu0 pA0 / For Private and Personal Use Only Page #933 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ha16 Atmatattvaviveka saTauke tarhi daritakSayakAmasya karmAnuSThAnAnarthakyaprasaGgaH / tdbhaavttphlaabhaavyorpyndhyksstvaat| upalabdhiyogyatApannAniSTanivRttirUpatvAdayamadoSa iti cet / tulyaM / daHkhavat sukhasyApyucchedAdakAmyo'yamiti cet| n| tRSNAyA doSatiraskAreNa prativadalampratyayena guNatiraskArAnivRtterapi darzanAt / madhuviSasaMpRktamannamatrodAharaNaM / santi ca kecnaalmprtyyvntH| na ca mamatvaM, duHkhasyaiva prAcuryAt / duHkheM sugvahetvananuSaGge'pi sukhe duHkha hetvnussnggniymaat| tathA hi nyAyopArjitezeva viSayeSu kiyatI sukhakhadyotikA kiyanti cArjanarANAdibhirdaHkhadardinAni! anyAyopArjiteSu yadbhaviSyati tanmanamApi cintayitumazakyam / vidAGkurvantu ca santo yadi kaNTakAdijanyeSu daHkheSu lezato'pi sukhaanussnggH| asti ca svargAdisukhevapi bahulo dHkhshlysmbhedH| ata eva vivicya bhujyatAM tusstnnddlvdityshkymiti| zakyazvAyaM nivrtytvaat| svantazca, aparAhatteranarthavAsanAnanukUlAbhimandhitvAceti / prAGka0 Tau / mokSasyAnupAdeyatvAnna phalatvamityAzayenAha / ka iti / atyantikauti / duHkhAtyantAbhAva ityarthaH / tathA ca For Private and Personal Use Only Page #934 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAnupalambhavAdaH loSTAdayo'pi mukAH syarityata aah| prAtmeti / dAkhavatyAtmani kathaM tadatyantAbhAva ityAzayenAha / kimiti / dAkhavAvacchinnapratiyogikaduHkhAtyantAbhAvavatva mevaatyntiktvmityaah| tajjAtIyani / natu punaH sa eva doSa ityAha / kamiti / uttaraM / kAraNamAtra ti| sarvadaHkhakAraNocchedo na loSTAdiniSThenApi duHkhAtyantAbhAvena mahAtmanaH mambandha ityarthaH / mamAnAdhikaraNasamAnakAlaunaduHsvaprAgabhAvAmahattidaHkhadhvaMma eva vA mono mokSaNa duHkhAtyantAbhAvena vA sambandha iti bhAvaH / svarUpato daHkha na heyaM kiM tu sukhArtha naddhAnaM kAJcamityanyecchAdhaunecchAviSayatvAnnAso mukhyaH puruSArtha ityAha / sukhArthamiti / ataddhetutvAditi / duHkhahAnasya sukhA hetutvAditi bhAvaH / tathApi yadA duHkhAbhAvastadA sukhamastauti taddhAnamityAha / vyAriti / na hi yadA duHkhAbhAvastatra sukhamatyavati vyAptiH suSupyAdau vyabhicArAdityAha / nAsiddheriti / nanu yadA sukhaM tadA daHkhAbhAvo'syaveti vyApti-- stAvadastItyAGgate / sukhaM tAditi / tahi daHkhAbhAvArtha sukha.. mupAdeyamiti mukhyaH puruSArtho davAbhAva evetyAha / nahauti / nAvedyatvAditi / "duHkhAbhAvo'pi nAvedyaH puruSArthatayaSyate" dati bhAvaH / vedyatvAntarbhAvaNa na daHkhAbhAvamya puruSArthatvaM kiMtu svatantrasyaivetyAha / daHkhArtAnAmiti / nahi marne tatra pravartaranityata Aha / bahutareti / tatprekSAvanta itarebhyo'prakSAkA ribhyaH / prathamamiti / utpanamAtretyarthaH / mokSo'pi dAnamAnAdivadya dati vedyatA tulyatyAha / tunyamiti / vaiSamyamAha / nAdhyakSaNeti / tadabhAvatatphalAbhAvayoriti / daritAbhAunakama gvAbhAdayo For Private and Personal Use Only Page #935 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 Acharya Shri Kailassagarsuri Gyanmandir grAtmatattvaviveke saTIke rityarthaH / upalabdhIti / (1) yAvadduH khanivRttirUpalabdhiyogyA tatraiva vedyatvAntarbhAveNa amarntarbhAveNa puruSArthatvaM nAnyatretyarthaH / samavyaya phalatvamAzaGkaya nirAkaroti / duHkhavaditi / tathA ca yathA tRSNayA doSaM tiraskRtya zragamyAgamanAdau pravRttiH tathA viraktasya (2) guNaM tiraskRtyApi nivRttirityarthaH / tRSNeti / kecaneti / duHkhad rdvinabhaurava ityarthaH / prakArAntareNa samavyayaphalatvaM nirasyati / na ceti / na hi duHkhe sukhahetvanuSaGga zrAvazyaka: narakaduHkhAdau sukhalezAbhAvAt sukhe tu duHkhahetvanuSaGgabhauvyam / etadeva upapAdayati / tathA hauti / nyAyArjitadhanamatyantanduHkhahetustacApi sukhamanyauyaM etaddhanArjanaparipAlanaduHkhaM tu mahauya ityarthaH / (2) nyAyArjite vaihikaM pAralaukikaM cAtyantikaM duHkhamityAha / anyAyeti / sAmyAbhAvameva punarAha | vidAGkurvanviti / viviSayeti / duHkhaM hoyatAM sukhamupAdIyatAmityapi na sambhavati / (4) parasparAnuSaGgAdityarthaH / zakyatvaM nirAkaroti / zakyazcAyamiti / duHkhAtyantAbhAvo viziSTaduHkhasAdhanadhvaMsasambandhotpAdanadvArA sAdhyastAdRzaduHkhadhvaMsazca svata eva sAdhyo yadi ca duHkhaprAgabhAva eva muktistadA so'pi kAraNa vighaTanamukhena sAdhya dUtyarthaH / durantatvaM pariharati / (1) yA duHkhanivRttiriti 2 pu0 pA0 / (2) viSayajanyaguNamiti 2 pu0 pA0 / (3) vyanyAyAdaihikamiti ? pu0 pA0 / (4) parasparaprasaGgAditi 1 pu0 paramparAnuSaGgAditi 250 pA0 / For Private and Personal Use Only Page #936 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 68 antazceti / na takSakacUDAharaNavadduranta ityarthaH / antatve hetumAha / aparAvRtteriti / punarduHkhAnutpatterityarthaH / raghu0 Tau0 / duHkhasya nivRttidhvaMsaH tasyAtyantikalaM sadAtanatvasambhavi zravinAzitvaM ca sAdhAraNamityAzayena pRcchati / kimiti / uttarayati / tajjAtauyeti / zratyantaM yAvat sattvamabhAvaviziSTatvaM bhAvavaiziSyAbhAvaH / pratiyogijAtIyAdhikara NakSaNAvRttitvamiti yAvat / zrathedAnIntanamukrAvavyAptirata utamAtmana ityAdi, tathA ca (1) svAdhikaraNatmavRttiduHkhAdhikaraNakSaNAvRttiH svAzrayasamavetaduHkhAdhikaraNa kSaNavRttibhinno vA duHkhadhvaMso mona iti paryavasito'rthaH / kecittu yadyapi duHkhAtyantAbhAvavattvaM avacchedabhedena duHkhasattve'pi suSuptau svargitve cA'sti tathApi caramaduHkhadhvaMsAdipratyAsattyA svauyaduHkhatatprAgabhAvAnadhikaraNakAlAvacchedena vA tadvattvaM tatheti prAhuH / navedyatvAditi / yadAja: duHkhAbhAvo'pi nAvedyaH puruSArthatayeyyate / svarUpata eva na hi mUrddhAdyavasthArthaM pravRtto dRzyate sudhIH // iti duHkhamya nisargapratikUla svabhAvatayA tadabhAvasya kAmyatvamityAha / duHkhArtAnAmiti / kimatreti / vivekinAmapi duHkhArtAnAM suSuptikA manAyAH prAmANikatvAdityapi draSTavyam / tarhi vivekino'pi duHkhArtA niSiddhamapi dehatyAgamAcareyurityata Aha / (1) svAzrayasamaveteti 150 pA0 / For Private and Personal Use Only Page #937 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 920 Atmatattvaviveka maTauke bddtreti| anukUlayantaH pramANayantaH / te vikinH| avedyatvAt yAvat sattvamajAyamAnatvAt / kadAcitAyamAnatvabhava puruSArthatte tntrmityaapaayenaapngkte| prathamamiti / vidyate jJAyate / jAyamAnatvamAtraM na tantraM parantu sAkSAkriyamANatvamityAzayenApate / nAdhyakSeNeti / tadabhAveti / prAyazcitte hi pApadhvaMsaM tatsAdhyadaHkhaprAgabhAvaM voddizya pravRttiH tadabhayamapi nAdhyakSarityarthaH / puruSArthave nopalabhistantraM parantu tadyogyatA mA cAbhAvamya yogyapratiyogikannam, asti ca duHkhaprAgabhAvasyedamityAzaGkane ! upalabdhauti / dRSaNayA utkaTarAgeNa / nanu bhojanayAgAderaniSTamAyAsAdimapekSya ni-- svargAderbalavattvAn pravartanta ityata Aha / mdhuvisseti| tadanaMavivekino hi madhuviSasampakamapyannaM madhamadhuratyA'pAlaramaNIyaM viSaviSaGgAtta sArayata mA vA maumarat upabhunma tAvadApAtamuca ko hi hastagataM pAdagataM karotIti vicinya bhuJjata iti / santi ceti / tadanaM-vivekinastvAyatimAlocayana vargamapi kupitaphaliphaNAmaDalacchAyapratimamityapajahatauti / vAstavaM samatvamapi nAstotyAha / na ceti / kaNTakAdauti / AdipadAna khagAghAtAdiparigrahaH / narakAderapyupalakSaka svargAdauti / tadanaM svarge'pi pAtabhautasya kSayiNo mti niI tiH // iti / svantaH shubhodrkH| aparAvRtteH punardaHkhamyAnutpattaH / anarthati / vAsanA abhisandhizca kAmanA / yathAhi sukhalimUnAM satyapi sukhopabhoge bhUyobhUyaH sukhe tadapAye ca kAmanA jAyate anlAbhe cAniSidbasyopAyasya niSiddhe'pi yathA kAmukAnA mvadArANAmannAme For Private and Personal Use Only Page #938 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 121 paradAreSa sA ca kAmanA anarthaheturiti sukhakAmanAnarthakAmanAnakUlA na tathA duHkhAtyantavimokSakAmanetyarthaH / nityaM tu sukhaM na satyaM / yogyaanuplmbhbaadhittvaat| zratistaca mAnamiti cet / n| yogyAnupalabdhi bAdhite tadanavakAzAt / avakAze vA') grAvaplavanazruterapi tthaabhaavprsnggaat| nApi kAmyaM sdaatntvaat| na hi yadyasyAsti sa tat kAmarAte, mAntarevaM, kaNThasthacAmaukaravaditi cet / n| svasaMvedye tadabhAvAt / nApi zakyaM / na hi tanniva nityatvAt / nApi vikAyama prinnaamitvaat| nApi saMskAryamanAdhAtizayAnA na ghyaM nityasaMbandhavatvAta / na jayaM jJAnamyApa nityatvAta anityatve yA pAraurAdikAra tadanuttaH / uttAno vA tessaamkaarnntvaat| tathA 2 maIH bhavadazA cAt / AtmamanaHmayogAdeH marvacAvizeSAda : jAnadayA-- nityatvApi tatsaMbandhI janya te ma ca padapadArthavyatirekAt utpanno'pi na nivatate dhvaMsavaditi ceta n| bhAvAbhAvayoH prkaaraantraabhaavaat| tatra sa nAbhAvaH / pratiyogyanupapatteH / bhAvatve tvavazyamutpanno nivarteta upaadhyntraabhaavaat| avidyAvidhvaMmanameva ) maMbhave veti pu0 pA0 For Private and Personal Use Only Page #939 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 Atmatattve saTIka tatprAptiriti cet / atra na no vivAdaH / na hyekaviMzatiprabhedabhinnaduHkhavyatiriktA avidyA nAma / tadvidhvaMsanaJca puruSArtha iti pratipAdanAditi / durantaM ca tat / tadabhisandheH sukhasaMskAramahakAritayA duve viziSTasukhAbhilASiNo vaipayike'pi pravRttisaMbhavAt / lAbhe mattakAzinyA dRSTA tiryakSu kAmitA | iti udAharaNAditi / Acharya Shri Kailassagarsuri Gyanmandir na zaGka0 Tau0 / na satyamiti / na paramArthamadityarthaH / sukhatvaM na nityavRtti / IzvaraguNAvRttyAtmaguNavRttijAtitvAt duHkhatvavaditi bhAvaH / yogyeti / sukhamya ca yogyataikaniyatatvAdityarthaH / saMvidite sukhe duHkhe vA pramANamastIti bhAvaH / zrutisaMvedyatvAnnAsaMviditatvamityAha / zrutiriti / saMmArAvasthAyAM yogyatAyAM satyAmapyanupalambhena tadbodhaka nakAzAdityAha / yogyeti / nanu " AnandaM brahmaNo rUpaM tacca mokSe pratiSThitam" ityAdizrutayaH kathamupapAdanauyA ityata zrAha / saMbhave veti / tathAbhAvaprasaGgAditi / grAvazvanabodhakatvaprasaGgAdityarthaH / tathAca tadvadeveyamapi zrutirmokSAvasthAyAM duHkhAtyantAbhAvapareti bhAvaH / bhavatu vA nityaM sukhaM tathApi na sa puruSArthaH, akAmyatvAdityAha / nApIti / kAmyatAvirahe hetumAha / hoti / nanu mamedaM nAstauti bhrAnyA sadapi kAmyata eva / yathA nityaM vijJAnamAnandaM brahma 29 6. For Private and Personal Use Only Page #940 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 623 kaNThagataM (1)cAmaukaramapazyan bhrAnyA cAmaukaramiti shkte| bhraanteriti| tatmakhaM vijJAnAtmakatvAt svasaMvedyameva bhavatAbhyapagamyate / tatra kathamasattvAropaH syAdityAha / svasaMvedya iti / nanu bhavatu kathaMcit kAmyaM tathApi prayatnAviSayatvAnna tatpuruSArtha ityAha / nApauti / nirvatyaM hi kAmyate vaiSayikasukhavat idaM tu nityatvAdanirva~mityAha / na hauti| nanu nitye sukhe yogavidhinA kathaMcidikAra prAdhIyate yena mokSo'bhivyajyata ityata Aha / nApauti / vikAro hi tahataH pariNAmaH sa ca tatra nAmtItyarthaH / nanu bauhIna prokSatautyatra nauheryathA saMskAryatvaM tathA'trApi smAdityata Aha / nApi saMskAryamiti / nanu nityamyApi vedamyAdhyayana(2 lakSaNA yathA prAptistadevatA prApyaM karma syAdityata Aha / neti / nanu jAnalakSaNAprANyAdhAnAt prApya meva tat karma sthAhityata Aha / na jeyamiti / nanutpAdyajJAnavadyatvamevAmta ko doSa dUtyata Aha / anityatve veni / nana tadvijAtIyajJAnaM na pAraurAditantraM kintu viSayamAtrajalAmata paah| tathA cati / idAnImapi manti ru pAdayo viSayAH, amti cAtmamanoyoga iti sarvadarzitApattirityarthaH / nanu tadAnauM sarvadarzitA nAniSTeti vAcyam / garaurAdivirahadazAyAM mayA tvayA ca tadanabhyupagamAditi bhAvaH / tatsaMbandhanittidazAyAM saMsAritApattimAzaGyAha / sa ceti / sa (utpAdyo jJAnamukhamambandho bhAvo'bhAvo vaa| anne aAha / (1) kuNDanAntargataH pATho 2 pa0 nAsti . (2) adhyayana karma gA iti 2 pu0 pA. (3) ApAdya iti 2 pu0 pA0 / For Private and Personal Use Only Page #941 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 Atmatattvaviveke saTIke prtiyogauti| na hi niSpatiyogiko'bhAvo nAmetyarthaH / upAdhauti / janyasya vinAzitve bhAvatvasyaivopAdhitvAdityarthaH / nanu dhvaMsa eva nityajJAnanityasukhayoH sambandho'stu sa ca na vinAmautyata paah| avidyeti / ekaviMzatiprabhedabhinnaduHkhAtmikA cedavidyA tadA tadidhvaMsasya purussaarthtvmsmdbhimtmevetyaah| na hauti / nitye jJAne sukhe ca pramANameva nAsti yogyAnupalabdhinirastatvAdityutamiti bhaavH| durantaM caitditi| na nityasukhakAmyatvamityarthaH / atra hetumaah| tadabhisandheriti / nityasukhAbhilASiNe vaiSayikasukhe'pyabhilASaH syAt / sa ca mokSavirodhItyarthaH / utkRSTAbhilASe tadaprAptAvapazaSTAbhilASe dRSTAntamAha / alAbheti / raghu0 TI0 / nityaM sukhaM mokSa iti padaM dUSayati / nityanviti / bhrAntariti / yathA kaNThasthacAmaukaramasattvabhramaNa kAmyaM tathaitadapautyarthaH / svasaMvedya iti / svasmin sati avazyaM saMvedye sataH sukhasya kvacidapyanupalambhAdarzanena tatmattve manoyogAdisattvenAvazyaM tatmAkSAtkArAt pratibandhakAbhAvAdityarthaH / vedAntinAntu tadeva svaprakAzavijJAnarUpaM, satyaM vijJAnamAnandaM brahmatyAdizruteH / zakyaM kRtikarma / nirvRttirutpattiH / pUrvarUpaparityAgena ruupaantrpraaptivikaarH| pUrvarUpAvirodhena rUpAntaralAbhaH sNskaarH| prAptiH sambandhaH / sukhasya nityatve'pi prAtmatvAdivattasyApyAtmani nityasambandhavattvAt / vedAntimA punarAtmanA sabai sukhasya sambandhastAdAtmyameva syAttacca nityameva / nityaM sukhaM svato'zakyamapi sAkSAt kriyamANatayA zakya tathaiva ca kAmyaM prajJAyamAnasya sukhasyAkAmyatvAditi manaM nirasyati / For Private and Personal Use Only Page #942 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / na jJeyamiti / zranityatve veti / pUrvasya jJAnasya vinAzAduttarasya kAraNAbhAvAdanutpatteramuktatvaprasaGga ityarthaH / upAdhyantareti / janyasya vinAzitve bhAvatvasyaiva niyAmakatvAdityarthaH / tatprAptiH tayornityayojJabhisukhayoH prAptiH sambandhaH / zratra mokSadazAyAmavidyA vidhvaMse / nanu naiyAyikAnAmatirikrA'vidyAbhyupagame'pasiddhAnta ityata zrAha / na hautyAdi / mAnAbhAvAditi bhAvaH / tadvidhvaMsanaM ceti / prAptAprAptavivekena tatraiva puruSArthatvaparyavasAnAt tasya jJAnasukhasambandhale mAnAbhAvAt jJAyamAnatvasya jJAnaviSayatvAnatirekAcceti bhAvaH / tannityaM sukhaM / zrabhisandheH kAmanAyAH / utkRSTa khe kAmanAyAM tadasampattAvapakRSTe'pi tatra kAmanA jAyata iti / zratra dRSTAntamAha / zralAbha iti / 66 1 "" yadyapi " pareNa nAkaM nihitaM guhAyAM vibhrAjate yadyatayo vizanti" / " vedAhametaM puruSaM mahAntamAdityavarNaM tamasaH parastAt " / tameva viditvA'timRtyumeti nAnyaH panthA vidyate'yanAya " " sa yo ha vai tatparamaM brahma veda brahmaiva bhavati, nAsyAbrahmavilkule bhavati " / " tarati zokaM tarati pAnAnaM guhAgranthibhyo vimuto'mRto bhavati " 66 1 brahmavidApnoti paraM 1 " tataH paraM brahma paraM bRhantaM yathA nikAyaM sarvabhUteSu gUDhaM vizvasyaikaM pariveSTitAramIzaM taM jJAtvA amRtA bhavanti " | " yasmAt paraM nAparamasti kiJcit yasmAnnANIyo na jyAyo'sti kiJcit vRkSa dUva stabdho divi tiSThatyekastenedaM pUrNa puruSeNa sarvam " tato yaduttarataraM tadarUpamanAmayam etadviduramRtAste bhavanti zrathetare duHkhamevApiyanti" ityAdinAnAzrutibhyaH paramezvaratattvajJAnasyaiva mocahetutvaM pratIyate / For Private and Personal Use Only rw 1 25 " ya Page #943 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 Atmatattvaviveke maTauka de vidye veditavye tu zabdabrahma paraM ca yat / zabdabrahmaNi niSNAtaH paraM brahmAdhigacchati // dve brahmaNo veditavye paraM cAparameva ca / zabdabrahmaNi niSNAtaH paraM brahmAdhigacchati // ityetAbhyAmapi zrutismRtibhyAM parabrahmatabodhakAgamatattvajJAnasya na tu kuto'pyAgamAt svAtmatattvajJAnasya / tathApi mokSe janakasya khAtmagocaramithyAjJAnavAsanAsamucchedasya svAtmasAkSAtkArAdevotpAtAt tadvArA tasthApi mocahetutvamiti vadanti / / tadasaGgataM / yadi tattvajJAnAdacireNaiva mokSo yadi vA karmaNAM bhogena kSayAnubhayathApi vAsanocchedasya mokSajanakalve mAnAbhAvAt / bhogena karmakSayArthaM vihitaniSiddhayoH pravartamAnasya dharmAdharmAnutpattAvupayujyate vAsanoccheda iti cedapayujyatAM / nacaitAvatA mokssjnktaasiddhiH| tattvajJAnavato dharmAdharmayoH prAgabhAvasya sattve tayorutpAdo darvAraH / asatve tu tadabhAvAdeva notpAda ityapi kecit / vastutastu " na vA are patyaH kAmAya patiH priyo bhavati, prAtmanastu kAmAya patiH priyo bhavati" ityAdinA IzvarAsambhavipriyatvAkhyAnena jIvAtmAnamupakramya "zrAtmA vA are draSTavyaH " ityAdipratipatticatuSkaM vidhAya "etAvadare khalvamRtatvam" ityukta phalAvazyaMbhAvadyotanAya kAraNe kAryopacArAdarzanAdirevAmRtatvamityuktaM ataH atita eva svAtmajJAnasya mokSahetutAsiddhiH / yacca tatra tatra tasmin vijJAte sarvamidaM vijJAtaM bhavatIti tadAtmasAkSAtkArAt sArvajyaM syAditi bodhanAya / yadapi tadanantaraM "etasyaiva mahato For Private and Personal Use Only Page #944 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH (27 bhRtamya niHzvasitametad yadRgveda " ityAdauzvaradharmakathanaM tadapi joveshvraabhedbodhnaay| yathA " yato vA damAni bhUtAni jAyante " ityAdinA IzvaraM prakramya " tatvamasi zvetaketo" iti jovezvarAbheTapradarzanaM tadabhayamapi IzvarA bhinnatayA prAtmabhAvanaM mokSaheturini jJApanAya / zrutyantaraM " kazciddhauraH pratyagAtmAnamaikSadAvRttacakSara - mRtatvamicchan " / tarati gokamAtmavidini vedAca pratyagAtmazabdo jauvaparaH / " zAnto dAnta uparatamtitikSaH samAhitaH zraddhA vitto bhUtvAtmanyevAtmAnaM pazyada" iti| "zrAtmAnamanviccha guhAM praviSTam" ityAdizrutayaya / zrAtmAnaM cadijanauyAdayamammoti puruSaH ! kimicchan jada kAmAya garIramanusaMJcareda // iti atibhiH mvAtmajJAnamaH pravRttyabhAvadArApi hetutvamukkaM / IzvarajJAnasya hetutAbodhakathatirapi tatvamamyAdivAkyamvarasAdauzvarAbhinnakhAtmajJAnaparaiva / vedAntaSu jauvezvarAbhedAttatAnaM tattvajJAnameva / nyAyanaye tu tayorbha de'pyabhedabhAvanaM atibalAnmokSaheturiti dhyeyam / __ yatta vedAntibhirjIvezvarAbhedAt priyatvamupapAdyezvaraparatvamukaM tatteSAmeva zobhata iti / mokSastu nAtyantiko duHkhadhvaMsaH / duHkhamanutpAdya tasyotpAdayitumazakyatvAt tadupAye pravRttyanupapattezca / kathaM tarhi daHkhasAdhane zirAchedanabhedanAdau tapoyogAdau va pravartanta iti cet / balavattaramarthAntaramuddizya na vannu tamevAnathaM vinAzayituM taM tatsAdhanaM vA kazcidapAdatte / yadAhuH-- prakSAlanAddhi paGkasya dUrAdampAnaM varam / dati anyathA'navaratameva zirAbhedanorastADanAdau pravartata na nivartata ca daHkhaikasAdhanAilavattaradaHkhasantAnasAdhanAdA tato'pi tAvada For Private and Personal Use Only Page #945 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 Atmatattvaviveke maTauke duHsvarAyoktyAde tadvinAzasyAvazyakatvAt / nApyasau tattvajJAnasAdhyaH / kRptAdeva duritAdduHkhamya bhogAcca tadvinAzamya sambhavAt tAbhyAM ca vinA tatvajJAnasahasreNApi tayorutpAdayitumazakyatvAt / mamAnAdhikAra daHkhAsamAnakAlInaduHkhadhvaMsatvaM ca na janyatAvacchedaka mAnAbhAvAt / anyathA zukAdiduHkhAsamAnakAlaunaduHkhadhvaMsavAdinA maitrAmamAnakAlInaghaTatvAdinA ca jnytaaprsnggaat| satyAM mithyAjJAlavAmanAyAM pravartamAnasyApUrvadharmAdharmasaJcaye saMsArAnucchedaprasaGga iti cet / etAvatA tattvajJAnasya tAdRzavAsanAvinAzadArA dharmAdharmAnutpAdaprayojakatvaM syAnna tAdRzaduHkhadhvaMsajanakatvaM, duHkhajanmetyAdikaM sUtraM kAraNAbhAve kAryotpAdAbhAvasyaiva bodhakaM, utpannayostu dharmAdharmayorAhatya tattvajJAnAdinAzo bhogadvArA vetyanyadetat / nApi duHkhAtyantAbhAvaH, tasyAsAdhyatvAt / siddho'pi grAmapazuhiraNyAdivat svasambandhitvena sAdhyaH sambandhaH tasyAtyantiko duHkhadhvaMsa iti cet / na / prAptAprAptavivekenAtyantadaHkhadhvaMsa eva sAdhyatvaparyavasAnAt / tasya cApuruSArthatAyAH pratipAditatvAt / na vA tasya tatsambandhatve mAnamasti / asti duHkhenAtyantaM vimuktazcaratauti zrutiriti cet / na / tasyAstathAtvAbodhakatvAt / saMsAriNAmapi suSuNyAdau vyApakaduHkhAtyantAbhAvavattvAcca tasmAdAtyantiko duHkhasAdhanadhvaMsa eva mokSaH / duHkhasya sAdhanaM ceha tannidAnaM daritaM, prAtyantikatvaM ca tasasTa svapratiyogisamavAyivRttida ritAdhikaraNakSaNAttitvaM / zratha duHkhasAdhanadhvaMso na svataH puruSArthaH, duHkhaprAgabhAvamuddizyaivAhikaNTakanAzAdau prAyazcittAdau ca prvH| na ca muktasya daHkhaprAgabhAvasambhavaH, tasya nAzyatve duHkhotpattimAt, anAzyatve prAgabhAvatvavirodhAt / For Private and Personal Use Only Page #946 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalammavATaH / 626 pratiyogyanupapattezceti cet / na / prAgabhAvasthAsAdhyatvAt / tasyottarakAlasambandhaH sAdhya iti cet / na / sambandhidvayAtiriktasya tamyAnabhyupagamAt / sambandhinazcakamyAsAdhyatvAt / anyasya ca khakAraNAdhInatvAt kaNTakAdinAzasya tabAmbandhajanakatve mAnAbhAvAt / prAgapi nasattvAta / tatmattve'grimakSaNe sattvaM tena vinA'pi cAgrimakSaNe'vasamattvamityarUpameva yogakSemamAdhAraNaM tatmAdhyatvaM pravRttyAdhupayukAmati cet / na / mAnAbhAvAt / puurvkaalvyaavrtkmyaagrimtvaavdherdrvctvaat| satyapyahikaNTakAdau cirakAlaM duHkhAnutpAdadarzanAt / ekadA sakalakarmaNAM vRttilAmAsambhavena vinApi prAyazcittaM duHkhaprAgabhAvasAticiraM sattvasambhavAccha / tadukkaM jAbhutaM zauyate karma kalpakoTizatairapi' iti / sukhadaHkhAbhAktatsAdhanAnyatvega duritanAzaH kathaM puruSArtha iti cet / yathA hi sukhatveSTasAdhanatve icchAyAH, duHkhatvAniSTasAdhanatve ca dveSasya prayojake, tathA dviSTAbhAvatveSTAbhAvatve api dUcchAdveSayoH / ata eva yasya yatra duHkhe deSaH tasyaiva tadabhAve icchA, yasya yatra sukhe icchA tasyaiva tadabhAve deSa iti sarvAnubhavasiddhaM yathA cecchAM prati svarUpayogyatAjJAnameva kAraNaM phalAnupadhAnanirNayastu pratibandhakastathaiva dveSaM pratyapi / saMzayanizcayasAdhAraNaM phalopadhAyakatvajJAnaM vA tathA / viziSTazca duritadhvaMso bhavatyaddezyo janyate ca tattvajJAnena / tattvaM tu janyatAvacchedakaM na vetyanyadetat / sthAdetat pracaurNaprAyazcittAnAM duritAnAM vinA bhogaM nAza-. yitumazakyatvAt tadavasyaivApuruSArthatA iti cet / n| karmanAzApAragamanAdivat prAyazcittAdivacca tattvajJAnasyApi dharmA 117 For Private and Personal Use Only Page #947 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 www.kobatirth.org vyatmatattvaviveke saTIke dharmanAzakatAyAH zrutismRtisiddhatvenAtyaiva tata eva tanAzAt / yathAhi bhaute pAthasi paute tRSA zAmyati zItalataraM saro'vagADhavato nidAghaduHkhaM vyapetItyAdI jalapAnAdestRSAdyupazamahetutvaM svarasataH pratIyate tathA << Acharya Shri Kailassagarsuri Gyanmandir bhidyate hRdayagranthiricchadyante sarvasaMzayAH / cauyate cA'sya karmANi tasmin dRSTe parAvare // tadyatheSIkAlamau protaM pradUyetaivaM hAsya sarve pAdmAnaH pradUyante zrasyAtmavidaH " / tattva ityAdizrutAvapyAtmajJAnasya pApAdinAzakatvaM na cA'ntareNa balavattaraM bAdhakamapAkartumauzAmahe svarasasiddhaM zruterartham / zratha (1) klRptakAraNabhAvabhogadvAreva sambhavati tattvajJAnasya karmanAzakatve sAcAtathAtvaM na kalpyate kalpanAgauravaprasaGgAditi cet / na / jJAnasya bhogAjanakatvAt / kAyAraNya nirmANadvArA tattatheti cet / na / tatrApi tasyAhetutvAt / vinaivAtmatattvajJAnaM tapoyogarddhiprabhAvAdeva saubhariprabhRtInAM kAyAraNyanirmAtRtvAt / tathAtve'pi tattvajJAnasya vyabhicAreNa janakatAyA bAdhitatvAt / durghaTakha bhogena karmaNAM cayAdapavargaH / zranantAnAM viSamavipAkasamayAnAM karmaNAM yugapaTTattinirodhavad yugapaTTattilAbhasambhave'pi kalpazatAdikramakAlabhogyanarakasantAna janakAnAM karmaNAmacirakAlInabhogena nAzayitumazakyatvAt / na ca tAvatsayanarakajanakatvameva teSAM zrutyA tathAtvAbodhanAt / tasya tAvadeva ciramityAdi zrutyAtmavido'pi bhogena (1) klamakAraNabhoga iti 2 pu0 "yA * For Private and Personal Use Only I Page #948 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir ha31 karmaNAM yo bodhyata iti cettamyAH prArabdhazarIrakarmaviSayatvAt / anyathA virodhaprasaGgAt / ata eva bhogena vitare capayitveti vAkyazeSo'pi / dUtare prArabdhazarIre pApapuNye / zratrayacca bhagavAn bAdarAyaNo'pi / tadadhigama uttarapUrvAdyayorameva vinAzau tApadezAt / bhogena vitare capayitvA sampadyata iti / tasyA''tmano'dhigame uttarasyAdyasyAzeSaH pUrvasya vinAzaH zrazeSavyapadezaH yathA puSkara palAza Apo na te evamevaMvidi pApakaM karma na zliSyata dUti / evaMvidi zrAtmatattvavidi / darzitau ca vinAzavyapadezau vedeSu purANeSu ca / zravizeSeNa punarAtmajJAnasya karmanAzakatve hiraNyagarbhamanUdAnakapramTatInAmAtmajJAnatratAM ciratarakAlajIvitvaM na syAt / zrUyate caiSAM zrutismRtautihAsapurANeSu tattvajJatA mahAkalpakalpamanvantarAdijauvitA ceti / avagamyate ca yathA puSkarapalAza ityAdizrutito'pyAtmatattvavido'pi dehAdimattvam / evaM ca tattvajJAnena karmaNi nAzayitavye prArabdhazarIraM karma pratibandhakaM, bhogena ca tasmin vinaSTe tadAtmakAttatsamakAlInAdvA tattvajJAnAdvidyamAnA khilapApapuNyavinAzaH / itthameva ca tAvadevetyAdizrutibodhitaM bhogajanyakarmanAzAnantaryyaM mukterupapadyata iti vadanti / svauyaduritasAmAnyadhvaMso mocaH sa cAtiriktaH sAmAnyAbhAvo na bhogAdeH sAdhyaH / zrapi tu tattvajJAnasyaivetyapi kecit / rautiruvAnusartavyA / svasamAnAdhikaraNaduHkhAdhikaraNakSaNAvRttirduHkhadhvaMsaH svauyaduHkhasAmAnyadhvaMso vA mokSaH tasya cotkaTatarecchA viSayatvAt tatsAdhanatayA pratiyogino duHkhasyApyupAdeyatvamityapi kazcit / For Private and Personal Use Only Page #949 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 yAtmatattvaviveka maTauke apare tu nityasukhA bhivya krirmuniH / na ca saMsAriNAM nityasukhe mAnAbhAvaH / " aAnandaM brahmaNo rUpaM tacca mokSe pratiSThitam " // dati zrutereva mAnatvAt / paramAtmano bandhavanmokSabhyApyabhAvAt / Ananda miti zroto liGga parityAgaH rUpaM dharmaH, agnyayAca - pratyayAntavenAnandayuktaM mvarUpamiti vArthaH / mokSe tdiiyyaavtturitmnnaanvinaashe| tathA ca zrutiH tAvadevAmya ciraM yAvana vimokSye atha sampatmya iti / na vimocye na vimokSyate upAttad ritarANAH bhamyasye mampatya te kaivanyeneti pratiSThA ca sAkSA kriyamANatvaM saMmA ritAdaNAyAM mo'pyAnandamyAnupalabhyamAnatvenAmatkalpa vaat| manapi yogyaH kathaM tadAnoM na gTahyata iti cet / anya yAnupapattyA daritamya pratibandhakavakanpanAt / gTahyate tu tatva jJAnenAtya bhogadvArA vA duritamya vinA" / astu vA tattvajJAnameva tatmA kSAtkAramya kAraNaM sa ca tattvajJAnenAdRSTa dvArA janya te adRSTAntaramya tadajanakatvAt / janyabhAvamA bamba adRSTa janyatvAt / janyasukhasAnAtkAramAtrasya dharmajanyatvAt / avinagyadavayameva cAdRSTaM bhAvajanakaM anya yA bhogena vinAzyamAnAda pi tammAbhogAntarotpAdaprasaGgAt / amna vA vinamya - davamyamapi tat tayA / jAyatAM caikasAkSAtkArAdanantaramaparaH / nAzyatAM cAdimo'nyana mvarUpayogyamyApi tamya na nAgopadhAyakatvaM / sahakArivirahAt / kAraNanA gAmya ca na jAnanA zakatvaM / vyabhicArAt / kalpyatAM vA tatvajJAnadhvaMsA dikameva kiJcitmAkSAtkAravinAzapratibandhakaM / nivipAtAM vA bhAvatvavat nityasukha For Private and Personal Use Only Page #950 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / sAkSAkArAnyatvamapi vinaashitvaavcchedkkottau| santu vA anannA eva zaroratattvajJAnasukhasAkSAtkArasantAnAH vaiSayikAdisukhavimukhAnAmeva ca mokSa'dhikArAnnAnarthavAsanAmamutthAnam / zrArauramityAdizrutestu prArauramya sukhaM duHkhaM ca notpadyate / nityasukhasambandhamya niSeddhamazakyatvAditi prAhuH / aAnandasya pratiSThitatvaM srvaanndaantraatishaayitvN| tathA cAnannA eva garauratattvajJAnasarvA vizAyimukhatatmAkSAtkArasantAnA ityanye / syAdetat , AtmA tu kiM svaprakAzasukhasvabhAvo'nyathA veti pRcchAmaH / zrAddho'mi cedapaniSadaHpRccha / madhyastho'si cet , anubhavaM pRcch| naiyAyiko'si cet na vaiSayikasukhajJAnasvabhAva iti nishcinuyaaH| tadatirikta tu sukhajJAnavyavahAre baujAbhAvAt tadyavahArAbhAvaH anugrahAbhiSThaGgandriyaprasAdAdilakSaNaM hi kArya tadyavahArabauja, arthapravaNatvaM smatisaMskArAdikArya jJAnavyavahArAdiboja loke, tayozcAbhAva Atmanauti / zaGka0 Tau. / suhRdbhAvena pRcchati / prAtmeti / pratibhAvabalena nityasukhasvAbhAvye tvayA niraste'pi na mama saMzayoccheda iti bhAvaH / zrAddha iti / zraddhAvAnasi cedityarthaH / upaniSatsu jJAnasukhabhinnatvenaivAtmanaH pratipAdyatvAt / yatropaniSadi sukhasvAbhAvyapratipAdanaM (1)tatra tadapaniSadi cA'nyArthamya darzitatvAditi (1) tadupacaritArthamyeti 2 pu0 yA0 / For Private and Personal Use Only Page #951 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6.34 Atmatattvaviveka maToka bahuvacanaprayojanam / anubhavamiti / ahaM sukhoM ahaM jAnAmautyanubhave tdubhyvttaaprtauteH| mAdhyasthyaM svapace rAgAbhAvaH / naiyAyiko'si cediti nyAyasiddhena vipratipadyame cedityarthaH / (1)nanvAgamaviruddho'yaM nyAyaH, zrAgamena nityasya jJAnasya sukhasya ca pratipAdanAdityata paah| tadatirikta iti / vaiSayikajJAnAtirike pAtmanautyarthaH / anugraheti / anugrahaH svIyavena vijJAnaM ko'yaM yenAnugrahAdikArya janyate tadeva sukhaM na hi tvadabhimatena sukhena tajanyate / yattatAnamarthapravaNaM smRtisaMskArajanakaM tadeva jJAnavyavahAraviSaya ityarthaH / tadabhAvazcAtmanauti / mukAvasthAyAmiti poSaH / __ raghu0 Tau / svaprakAzasukharUpasyAtmanaH kuto daHkhAdisambhAvanetyAzayena pRcchati / prAtmA viti / zrAddhaH zraddhAvAn, avivecitazrutyarthaH, zraddhAluH / mdhysthH-nyaayaagmyorpksspaatii| anubhavamiti / ahaM jAne ahaM sukhau mama jJAnaM mama mukhamityAdiko hyanubhavo na tvahaM jJAnamahaM sukhmityaadiH| naiyAyiko nyAyaruciH / mitho viruddhArthAnAM zrutInAM vinA nyAyaM tAtparyamya daravadhAraNatvAt / vaiSayikaM viSayAdijanyam / tayavahArabau sukhavyavahArabau ! zrAtmanauti / ayambhAvaH / jIvAtmA tAvat sukhajJAnaviruddhasvabhAvo jJAnecchAdveSaprayanasukhadaHkhavAn anubhavabalena dharmAdharmavAMzca nyAyAgamAbhyAM siddhaH / tatra ca bAdhite mitho viruddhasvabhAvAbhyAM (1) nanu vaiSayikasukhajJAnAtiriktasukhajJAna svabhAva gavA''tmA'stu ata mAha tadatirikta iti 2 pu. pA0 / For Private and Personal Use Only Page #952 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / jJAnasukhAbhyAmabhede na zrutestAtparya / paramAtmani tu sArvacyajagaskarTatvAdizAlitayA nyAyAgamAbhyAM siddhe vijJAnamAnandaM brahma, bhAnando brahmatyAdikAH zrutayo mukhyArthabAdhAt nityajJAnAnandavattvaM bodhayanti / tatra ca na vipratipadyAmahe iti / tasmAt zruteH zrutvA''tmAnaM tadanu samanukrAntavapuSo vinizcitya nyAyAdatha vihataheyavyatikaram / upAsauta zraddhAzamadamavirAmaikavibhavo bhavocchityai cittapraNidhivihitaiogavidhibhiH // upAsyamAne ca tasmin prathamaM bahirA eva bhAsante yAnAzritya karmamaumAMsopasaMhAraH cArvAkasamutthAnaM ca, tatpratipAdanArthaM ca parAzci khaanautyaadi| tahAnAya paraM karmabhya ityaadi| athArthAkAraH, yamAzritya caidaNDikasatopasaMhAraH, yogAcArasamutthAnaM ca tatpratipAdanArthamAtmaivedaM sarvamityAdi thaanaarthmgndhmrsmityaadi| athArthAbhAvaH yamAzritya vedAntadvAramAtropasaMhAraH zUnyanairAtmyasamutyAnaM ca tatpratipAdanArthamasadevedamagra AsaudityAdi taDDAnArthamandhaMtamaH pravizanti ye ke cAtmahano janA ityaadi| tato vivekaM yamAzritya sAMkhyamatopasaMhAraH zaktisattvasamutthAnaM ca tat pratipAdanArtha prakRteH For Private and Personal Use Only Page #953 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 636 yA satattvaviveka maTauka parastAdityAdi taDDAnAya nAnyat mdityaadi| tataH kevala AtmA prakAzate yamAzrityAdaitamatopamahAraH, tatyatipAdanArthaM yato vAco nivartante aprApya manasA saheti, sA cAvasthA na heyaa| tatpratipAdanArthaM na pazyatItyAhurekIbhavatItyAdi tahAnArtha nAtaM nApi haitmityaadi| tataH samastasaMskArAbhibhavAt kevalo'pi na vikalpyate yamAzritya caramavedAntopamaMhAraH // mokSanagaragopurAyamANatvAt / nirvANaM tu tasyAH svayameva, yamAzritya nyAyadarzanopasaMhAraH tatapratipAdanArtha atha yo niSkAma AtmakAmAtakAmaH sa brahmaiva san brahmApyati na tasya prANA utkrAnti tacaiva samavalauyanta ityaadauni| tasmAdambAmakAmo'pyapahArANi vihAya hAraireva pravizet yato mArgavimArgasaMmohamAzaGkamAnarucyate lakSyegA dhanuSAM yoga iti / zAGka0 TI0 / idAnauM darzanAnAmekavAkyatAM draDhayituM prtipttictussttyotpaadnkrmmupdishti| shruteriti| shruterupnisstprpnycaat| zrAtmAnaM zrutvA, samanukrAnAvapuSo nyAyAdanena granthena samyakprakAreNAnukAntamupakrAntaM vapuH zarIraM yasya tAdRzA nizcitya / upAsota nirantaramanucintayennididhyAsanaviSayaM kuryAdityarthaH / kiMbhUtamAtmAnamupAsautetyata Aha / vihataheyayatikara miti / prAtmazarorendriyArthabuddhimanaHpravRttidoSotyabhAvaphaladaHkhApavargaSu dvAdazA-- For Private and Personal Use Only Page #954 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyanupalambhavAdaH vidhaprameyenatyannavajyaM yat prameyadazakaM tadvyatikarastatsaMbandho vihato yamya tAdRzaM kevala mityarthaH / yAdRzastadupAsanAdhikArI tamAha / shrddhti| zraddhA-badabodhite phalAvazyaMbhAvanizcayaH / shmH-nirvikaarmnsktaa| damaH--vratAdinA kaaykleshmhissnntaa| virAmaHupannadheSvapi viSayeSvalaMpratyayo vairAgyamiti yAvat / sa evaiko vibhavaH sAmagrI yamyetyarthaH / kimarthamupAsautetyata zrAha / bhavocchitya-saMsArocchedAya / nanu zraddhAzamadamAdisampattidarlabhetyata Aha / citteti| cittasya manamaH praNidhiH praNidhAnaM nirindriyapradeza'vasthAnaM / tadarthavihitaiyogividhibhirityarthaH / yogavidhibhirUpAsauteti vA sambandhaH / yogavidhayazca ptnyjlipaadopdissttaaH| yogavidhizcAkSapAdenApi caturthAdhyAyazeSe'bhyanujJAtaH yadAha / taM muziyamabrahmacAribhiH zreyorthibhiranayibhirabhyupeyAdityatvA yogAcAtmavidhyapAyairiti ca / nanu darzanAnAM vaimatyAt kathamupAsanA sthAdityata zrAha / upAmyamAna iti / prAtmazravaNA, jaiminimaharSiNA zrutAvanuzrIyamANAyAM karmakANDapratipAdikA eva zrutayaH prathamaM prAptAH / tatra ca grAmakAmo yajeta / pazukAmazcitrayA yajeta / pucakAmaH purezyA yajetetyAdidAnAdvAmapazvAdayo bahirA kathaM stharityAkAGkSAyAM karmamaumAmA praNautA / na tu brahmakANDe tasyaudAsyamityAha / bahirA iti / ata eva bahirarthamAtramadhikRtya vRhaspatinApi cArvAkamatamutthApitaM nApratyakSapramANamiti / na tu tasyApyAtmopAsanaudAmyamiti / nanu suraguroratra kaudRzo vedabhAgo bhUlatvenAbhimata ityata Aha / tatpratipAdanArthamiti / "parAJci khAni For Private and Personal Use Only Page #955 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTIke vyasRjat svayaMbhUstasmAt parAn pazyati nAntarAtman" iti / yasmAt svayambhaH khAnaundriyANi parAci para tAtmadarzana]mAtradarzanaphalAnyasRjat / nAtmadarzanaphalAnauti / tasmAntrAtmA draSTavya ityabhimAna ityarthaH / nanvetAvatA cArvAkamatamevAyAtamata zAha / taddhAmAyeti / karmabhirmatyumRSayo niSeduH prajAvanto draviNamauhamAnAH / athApare manauSiNaH paraM karmabhyo amRtatvamAnazuH / atra hi paraM karmabhya ityanena karmaparatAM nirasthAtmaparatava drshitaa| pUrvamAtmA na bhAsata ityukramidAnaumAkAra AtmA bhAsata ityucyate / prathAkAra iti / zrAtmA bhAsata ityarthaH / bhAskarIyA hi tridaNDina zrAtmaivedaM sarvaM brahmavedaM sarvamiti khamatamupasaMhatavantaH jJAnabhinnaM vastu nAstyeveti brahmapadena jJAnamevokramiti vyAmohanAya svaguruNA yogAcAramatotthApanaM kRtam / nanu vyAsavRhaspatyoratra kaudRzo vedabhAgo mUlamityata Aha / zrAtmaivedaM sarvamiti / idaM nAmarUpaskandhapaJcAtmakaM vizvamAtmaiva tatrA''tmapadaM jJAnaparatayA grahauvA yogAcAro vyAmohitaH / zrAtmaiva tattvato dhyeya ityupacAramAzritya tridaNDimatamupasaMhRtaM vyAsena / manu tarhi siddhaM yogAcAramatamata paah| tddhaanaarthmiti| agandhamityAdinA pAramArthikagandhAnyonyAbhAvavattayAtmanaH prtipaadnaat| athArthAbhAva iti bhAsate ityanuSaGgena sambandhaH / yamAzrityeti / tridaNDamate'pyarthapratyayaH khaukriyate kintu brahmapariNAmatvena prapaJcamithyAtvavAdibhistvartho nAGgIkriyata ev| dvaarmaatreti| arthAbhAve siddhe taddvArikA daitasiddhirityarthaH / prapaJcamithyAtvadarzanAdevAtmano'pi prapaJcAntargata For Private and Personal Use Only Page #956 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anapalambhavAdaH / tvAbhimAnibhirdigambarAdibhiH zUnyatAnerAmyA daH siddhAntau katatvAt / nanu natra pAkhaNDapratAraNAyava suraguroH kA zrutimanaM, kA ca yAmamya prapaJcabhAge anAmyAhetu rityata zAha / amadeveti / nanvevamamadeveti sarvamAyAtamiti nAtmopAsanetyata Aha / andhaM tamaH pravizantauti / aAtmahana iti / aAtmAnabhyupagantAra ityarthaH / tato viveka iti / arthAdAtmana ityarthaH / prakAzata ityapyanudhananIyaM / tadvivekAyaiva kapilasya prakRtipuruSavibhAgAya sUtrANautyarthaH / amya sAMkhyadarzanamya mananena paricchidyamAnamyAtmanaH smaryamANebhyo bahirarthabhyaH svayameva bhedaM pratipadyate yasyAmavamyAyAM tamyAM samutthAnamiti bhAvaH / prakRte paramtA diti / arthaprasavitrI tAvat prakRtiH prakRteH paramtAt puruSaratu kUTasthanitya ityarthapratipAdikA zrutiH / nanviyamapyavabhyA iyava manamA pratiyogitvena tadAnauM prakRtiparimANAdaunAM grahaNAdityata Aha / tataH kaMvalla ini / advaiteti / ekamevAdvitIyaM brahmeti matopasaMhAra ityarthaH / iyamavasthA na pazyatItyAdinokA! naciyamapyavasthA heyeva draSTatvAbhAvavattayAtmanaH pratipAdanAdata Aha / naddhAnArthamiti / iyamapyavasthA nAdvaitaM na vA tamityAdinA tiraskAryatvenAbhimatA danAdatAbhyAmapi vidaNDimatAnupravezAt / dvaitAdvaitavicArodAsaunena nanasA kevalAtmamAkSAtkAra hAbhimata ityrthH| tata iti| kevalAtmasAkSAtkArAvasthAyAM yunAnanya yoginaH matAmanamithyAjJAnasamunmUlanAt / kevalo'pi na vikalyate / na savikanyakena viSayaukriyata ityarthaH / kiM tu nirvikalpakamAtramAtmanyudeti / taduktaM yadA punarAtmA nirvikalpake cetami bhAsate tadA'pavarga dti| ata eva ca carama For Private and Personal Use Only Page #957 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviyeka maTIka vedAntopasaMhAraH / tatra hi svaprakAzacidrapAtmasvarUpameva mukiriti pratipAdanAt / tanirvikalpakarUpajJAnaM na vAk viSayo nirdharmatvAt / na mnovissyo'jnytvaadityaah| yato vAca iti| sA cAvastheti / aAtmanirvikalpaka viSayibhAvAvasyetyarthaH / kuta ityata Aha / mokSeti / gopuraM puradvAraM mokSanagarapravezadvArabhUtatvAdityarthaH / nasyA iti paJcamau tasyAH sakAzAnirvANamityarthaH / nanu nirvikanyakasattve kathaM muktiH, na ca tanAzaka virodhiguNAntaramamtItyata Aha / svayameveti / na tu virodhiguNAntarAt kinvadRSTanAzaviziSTAt kAlAt tannAza ityarthaH / tadanaM vArtike kAlAtsaMskArAdveti / nyAyadarzanopasaMhAra dti| ymaashrityeti| yAmavamyAmanurudhya ghaTAdisattvavyavasthApanamArabhyAtmagocara nivi jhotpattaye prmaannprmeyaadissoddshpdaarthopvrnnnm| ata evApavargacaramakAraNAtmatattvasAkSAtkArakAraNanityatvajJAnaviSayatvaM prameyalakSaNamAhuH / nanvetAdRzAmyopasaMhAramya mUlaM nAstItyata Aha / ttprtipaadnaarthmiti| niSkAmo viSayevalaM prtyyvaan| prAtmakAma prAtmagocaramananasAkSAtkAraparaH / zrAtmakAmaH sncaataatmsaakssaatkaarH| brahmaiva san-niraJjanAtmamvarUpaH san brahmaiva samabhyeti-kevalAtmarUpo bhavati / kevanyamAsAdayatotyarthaH / na tasyeti / tataH paraM jIvanamaraNe tasya na bhavato na saMsaratItyarthaH / tatraiva samavalIyante kevannAtmarUpatayA vyavatiSThanne vilauyanta iti yAvat / nanu tAnyapi dAnAnye kavAkyatayA vyavasthitAni cettadA mumukSabhistAnyevopAsyantAM kiM nyAyadarzanenetyupasaMharanneva zaGkAM nirasyati / tasmAdini / teSAM darzanAnAmutthAne paramekavAkyatA, na tUpasaMhAre'pi, bhrameNa siddhAntA For Private and Personal Use Only Page #958 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anupalambhavAdaH / Acharya Shri Kailassagarsuri Gyanmandir 642 ntara paryavasAnAdanAdeyatayA vimArgatvAt / lakSyeNa dhanuH saMyogaH kadAcidevopapadyate iti zeSaH / lakSyaprApako dhanurmArgoM yadi bhavatauti / tathA cAyameva mArgastatheti bhAvaH / Tau0 / yogeti / bhagau 0 yogazcittamyApekSitamyairyahetur vRttinirodhaH / tadupAyAnuSThAnabodhakapAtaJjalAdirItyetyarthaH / zraddhA phannAvazyantA nizcayaH / mo - viSayAnautsukyaM hama indriyajayo duHkhamahiSNatA vA virAmo - nivRttilatalo dharmaH viSayeSvasaMpratyayo vA, eSAmeko'ditauyo mukhyo vA vibhavaH sampadyasya sa tathA / tathA ca yogajAtmasAkSAtkAri sahakAryabhAvAnna mananAnantarameva mokSa ityarthaH / nanvevaM svargAdau duHkhatvena tattve tu yAgAdipravartakAnAM vedabhAgAnAM tayavasthApakAnAM zAstrANAM ca virodha ityavirodhAya dhyAnakramameva teSAM kASThAmAha / upAsyamAna iti / bahirarthA zrAtmabhinnAH / yaH svargArthI taM prati yAgAde: sAdhanatvamuktaM / mumutuM prati yadyapyasya heyatvamuktaM sthAnAntare, sarvasya tyAgapratipAdanAta, tathApi puruSecchAnurodhAttannokramityAha / upasaMhAra iti / samutthAnaM etAvadeva vizvamiti vyAmohAt / nanu prabalataraviSayadoSadarzanaM na teSAM kuta ityata zrAha / parAJcauti / dRSTiriyaM rAgapravaleyamityarthaH / tatpratipAdanArthaM tadbhAnArthamityupasaMhAro'thonayo mUlatayA sarvatra yojyam / atheti / bhAsata ityanvauyate / ubhayarUpabhAsanAdAbhedo'stu tAvatApi mokSopapatteradhikAranirUpaNamupasaMhAraH / samutthAnaJca bhede viSayatvavyavasthA virahAjjJAnaviSayayorabhedAbhi For Private and Personal Use Only Page #959 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 Atmatattvaviveke saTIke mAnAt / tata iti / dhyAnAdhikyAdarthAbhAvo bhAsata ityarthaH / dvAramAtropabhahAra iti / arthAbhAvasya jJAnasatyaudAsaunyamityarthaH / zUnyeti / arzaniyatasya jJAnasyAnurodhe bAdha ityabhimAnAdityarthaH / zrAtmahanAstadhikA ityarthaH / tata iti / yogasya paripAkenAmAnAtmano do bhAsata ityarthaH / sAyeti / Atmano dharmazUnyatvanizcaye'pi mokSa ityapasaMhArArthaH / zakauti / zakrireva vizvakAraNaM, satva prAtmA tvalepa ityutthAnam / pUrva yavAramAtramukta tdaah| advaiteti| dharmoparAgahAnAyAha na daitmiti| tata iti / abhyAsaprakarSakASThAto, na vikalyate-nirvikalpakamAtraviSaya prAtmA bhavatItyarthaH / carameti / avidyAdazAyAM kaivalyadazAyAM kaivalyAdhabhilApo vastutaH svaprakAzamAtmatattvamAtmasAkSikamevetyarthaH / yato vAca iti| dharmadharmibhAvapuraskAreNa daitamAzritya zabdAnAM prahatterityarthaH / sA ceti / yasyAmavasthAyAM kevalamAtmaiva nirvikalpakaviSaya ityarthaH / tasyA iti pnycmau| svymiti| bhogenAdRSTakSayAttatkAryajanmAdyabhAvAdityarthaH / ghaTAdisattvamArabhya yAvaddaratattvakASTetyAha / nyAyeti / niSkAmo viSayAlampratyayena tattadvAhyazUnya ityarthaH / raghu0 Tau0 / mokSajanakAtmasAkSAtkArArthakatayA zravaNAdaunAM mokSopayogitvamupasaMharanneva darzayati / tasmAditi / samaucaunaiH kSaNikatvabhUtacaitanyakSaNikajJAnAdyAtmatvAdibAdhakarmAnaiH anukrAntaM sambaddhaM vapuryasya tasmAnyAyAt / vizaSe nAdimattvazaraurAdibhinnatvanityatvenizcitya / vihato vArito heyasya zarIrAdervyatikaraH sambandha For Private and Personal Use Only Page #960 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 843 stAdAtmyaM yasya tAdRzaM zrAtmAnam / bhavasya saMsArastha / ucchittya ucchedakAraNAya saakssaatkaaraay| upAsauta nirantaraM dhyAyet / zraddhA phalAvazyambhAvanidhayaH / zamaH-indriyajayaH, damaH-kezasahiSNutA / virAmo-vairAgyaM, aticaJcalatvena manaso nirntrmaatmdhyaanmshkymtraah| citteti| cittasya manasaH praNidhaye bahirviSayAdAkavya aAtmani sthApanAya vihitairyogavidhibhiryogazAstrokraH prakArarAsanaprANAyAmAdibhiH tairAtmani manaH sthirauhatya taM dhyAyedityarthaH / idAnauM dhyAnakramaM darzayanneva tadAbhAsAnAM yathAyogaM viSayabhedasutthAnaboja caah| upAsyamAna ityAdinA / prathamamityAdi / bubhukSutAdazAyAM grAmapazuhiraNyAdaunAM nirantaramabhyarthamAnatvena samutkaTavAsanAvazAt prathamaM ta eva bhAsanta ityarthaH / karmeti / tasthAH karmakANDavicAra eva pravRttatvAt na tu brahmavicAra iti bhaavH| antarAtmano darzanaviraheNAsattvamiti zAnirAkaraNaparAyAH zruterarthasya tadasattvaparatvakalpanamapi tanmatotthAnabaujamiti pratipAdayitamAha / tadityAdi / parAci khAni vyaTaNasvayambhUstasmAtparAG pazyati nAntarAtman / kazciddhauraH pratyagAtmAnamaikSadAvRttacakSuramRtatvAmicchan iti / svayambhUbrahyA khAni indriyANi vyaTaNat hiMsitavAn parAdhi parAkpravaNAni kRtavAn tasmAnauvaH parAGa parAco bAhyAnarthAn pazyati mAntarAtman nAntarAtmAnaM dhauraH sAdhanasampannaH zrAvRttapaH bAhyArthavyAvartitendriyagrAmaH pratyagAtmAnaM antarAtmAnaM amRtatvaM mokSaM / zrutiH karmaNA mRtyumuSayo niSeduH prajAvanto draviNamauhamAnAH / For Private and Personal Use Only Page #961 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmatattvaviveke saTauke athAnye RSayo manauSiNaH paraM karmabhyo'mRtatvamAnazu riti| tathA na karmaNA na prajayA dhanena tyAgeneke amRtatvamAnazuH / pareNa nAkaM nihitaM guhAyAM vibhrAjate yadyatayo vizanti iti / dhyAnakramavaNAdAkAratvenAtmA bhAsata ityAha / zrathAkAra iti / zrutyA jagato brahmAbhedasya bodhanAttajJAnameva mokSe heturitybhimaanstraidnnddikaanaam| svaprakAzaM jJAnamevAtmA tato'nyasthAnanubhavAt, bhede viSayaviSayibhAvasthAsambhavAdityabhimAno vijJAnavAdinAm / yogAcAro vijnyaanvaadii| atiH "athAta zrAtmAdeza evAtmaivAdhastAdAtmopariSTAdAtmA pazcAdAtmA purastAdAtmA dakSiNata Atmottarata AtmaivedaM sarvam" iti "sa vA eSa evaM pazyannevaM manvAna evaM vijAnanAtmaratirAtmakauDa prAtmamithuna zrAtmAnandaH sa svarAD bhavati tasya sarveSu lokeSu kAmacAro bhavati" iti| asya bhASyam zrAtmAdezaH prAtmaiva zuddhena kevalenAtidizyata ityaadeshH| adhastAGgamau na tayatirekeNAnyadidyate, evmuprissttaadityaadi| idaM carAcarAtmakaM sarvamAtmaiva nytirekennaabhaavaaditi| zrutiH "sahovAca etadai tadakSaraM gArgi brAhmaNA abhivadanyasthUlamanaNu asvamadIrghamalo hitamasnehamacchAyamatamo'vAyu anAkAzamasaGgamarasamagandhamacakSuSkamazrotramavAgamano'tejaskamaprANamasukhamamAtramanantaramabAhyaM na tadabhAti kiJcana na tadanAti kazcana" iti| asya bhAvyaM etadai tadakSaraM yatpRSTavatyasi / he gaargi| kasminnu khalu zrAkAza zrotazca protshceti| kintat akSaraM na kSarati nakSIyate vA akSaraM brAhmaNA brahmavido'bhivadanti sthUlAdyanyatvena nirdharmakamekarasaM vastu pratipAdyate / vedAnteti / aditIyasaccidAnandAtmakabrahmabodhikAnAmupaniSadAM prapaJcamithyAtvasya siddhA For Private and Personal Use Only Page #962 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anuplmbhvaadH| 45 veva pravRttemtatsAdhakAnAM dvAratvaM / zrutiH "sadeva saumyedamagra trAsaudekamevAdvitIyaM taddhaka pArasadevedamagra zrAsaudekamevAdvitIyaM tasmAdasataH sajjAyate kutastu khalu saumyaivaM syAditi hovAca kathamasataH sajjAyateti sadevedamagra zrAsaudekamevAdvitIyaM tadaivata bar3a syAM prjaayeyeti"| asya bhASyaM sadityastitAmAtra vastu sUkSma nirvizeSaM / evazabdo'vadhAraNArthaH / kintadavadhiyata ityAha / dadaM jaganAmarUpakriyAvat vikRtamupalabhyate yat sadevAsaut / kadA agre jagataH prAgutpatteH / ekamiti sajAtIyabhedaniSedhaH / advitIyamiti vijaatiiybhednissedhH| etasmin prAgatpattervastunirUpaNe eke vainAzikAH prAhuH asadabhAvamAtraM / zrAtmahano narAmyA bhimAninaH / atyantaraM asuryA nAma te lokA andhena tamasA''tAH / tAMste pretyAbhigacchanti ye ke cAtmahano janAH // iti / saayeti| atirikAtmasiddhimuddizya tacchAstrapraNayanAt / zakriH prakRtiH sattvo mahAn buddhitttvruupH| sukhAdyAzrayatayA mahato mUlakAraNatayA ca prakRterabhyupagamastanmatAnuyAyinAm / zrutyantaraM "vedAhametaM puruSaM mahAntamAdityavarNa tamasaH parastAt" iti| tamasaH prkRteH| tatpratipAdanAtha kevalAtmapratipAdanArtha / zrutiH " ekobhavati na pazyatautyAhurekobhavati na jighratItyAhurekobhavati na rasayata ityAhurekobhavati na vadatItyAhurekobhavati na zTaNototyAhurekobhavati na manuta ityAhurekobhavati na spRzatotyAhurekobhavati na vijAnAtautyAhuH" iti| tat kiM draSTatvAdyabhAvaviziSTasyAtmano bhAvane zrutestAtparya netyAha tahAnArthamiti / nAtaM nApi daitamityAdi 119 For Private and Personal Use Only Page #963 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 846 Atmatattvaviveke saTIke ternirdharmakAtmakacintana eva tAtparyamiti bhAvaH / tata ityAdi / yadyapi saMskArAbhibhave'pi pUrvaviziSTajJAnopasthitavizeSaNaviziSTaviSayakameva jJAnAntaramutpattumarhati tathApi dhyAnaparipAkakASThAvAdAtmaviSayakaM nirvikalpakamevotpadyate, pramANaM cA'tra zrutireveti bhAvaH / carameti / zuddhasvaprakAzacitsvarUpabrahmapratipAdakavedAntAnAmupasaMhAraH pratipAdyAntaravirahAt / yata iti / vacaso dhyAnaparipAkakASThAvirahadazAyAM ca manaso dharmapuraskArapravRttikasya nirdhaatmbodhnkssmtaavirhaaditi| tasyA iti pnycmau| nirvANamapavargaH / svayaM bhogenAdRSTakSayAdityartha ityeke / tasyA nirvANaM vinAzaH / svayaM kAlavizeSasahakRtAttata evetyartha ityanye // // iti mahAmahopAdhyAyImadbhaTTAcAryaziromaNiviracita AtmatattvavivekabhAvaprakAzaH sampUrNa :(1) // (1) Post-colophon statement (?) :zubhamastu zakAbdAH 1538 samaye vyApADhazuklacaturdazyAM bhaume saMvat 1672 // zrIH // namo nalinanetrAya veNavAdyavinodine / rAdhAdharasudhApAnazAline vanamAline / zrIrAmaH zaragAm // For Private and Personal Use Only Page #964 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anupalambhavAdaH / 47 bahutaraparatantraprAntaradhvAntabhautastimitapathikarakSAsArthavAhena yatnAt / tadidamudayanena nyAyalokAgamAnAM vyatihatimavadhUya vyaJjitaM vama muktaH // 1 // nAsya zlAghAmakalitaguNaH poSayana prItaye naH ko'ndhaizcitrastutizatavidhau zilpinaH syAt prkrssH| nindAmeva prathayatu janaH kintu doSAnirUpya prekSAMstathyamavalitakathanaM prauNayedeva bhuuyH||2|| ityAcAryodayanakRta AtmatattvavivekaH zaGka0 ttau| bhutreti| bahutarANi paratantrANi vedAntAdauni tAnyeva prAntarANi dUrazUnyAdhvAnaH, tatrAjJAnameva dhvAntaM mohastena bhautA ata eva stimitAH saMjJAmaprAptA niSkiyA ye pathikA mumukSavasteSAM rakSArtha sArthavAhaH vartmadarzaka iti yAvat nyAyazca lokazcAgamazca teSAM vyatihatirvirodhastamavadhUya nirasya / nAsyeti / akalitaguNo mUrkhaH asya granthasya zlAghAmAdaraM poSayannapi kurvannapi no'smAkaM prautaye sukhAya na bhavati / atra dRSTAntamAha ko'ndhairiti| vijastu janaH paraM nindAmeva prathayatu khyApayatu kintu doSAnnirUpya, tathA ca doSanirUpako vijJo'tra doSAbhAvAnindA na kariSyatyeveti bhAvaH / nanu vijJanirUpaNAddoSa eva vAstavo'stItyata Aha prezAniti / praSTA IkSA yeSAM te prekSAH tAn vAstavadoSakathanaM prauNayedeva sukhayedevetyarthaH / For Private and Personal Use Only Page #965 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18C Atmatattvaviveke saTauke (1)svadhAtu/vanAthasya vyAkhyAmAkhyAtavAnmayi / matyitA bhavanAtho yA tAmihAlikhamujjvalAm / pitrA yadbhavanAthena vyAkhyAtaM tadihAlikham / vyAkhyAnaguNadoSAbhyAM saMbandho mapiturna me // azrutvA matpitAkhyAmadRSTvA matkRtAmimAm / aAtmatattvavivekasya kasya vyAkhyAnakauzalam / iti mahAmahopAdhyAyazrIbhavanAthAtmajamahAmahopAdhyAyasanmitra zrIzaGkarakRtAtmatattvavivekakalpalatA samAptA // zubhamastu // (1) mAturiti ra pu0 pA0 / For Private and Personal Use Only Page #966 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Shasant 011696 gyonmandirme For Private and Personal Use Only