________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
आत्मतत्त्वविवेके सटीक
वाधाविरामे चान्तः फलं नास्ति, तथापि स्वविषयविषयकमंस्कारोत्पादनमुभयत्रापि फलमित्यर्थः। ईदृगिति । नियविषय इत्यर्थः । मामग्रौति । स्वकारणबलानियतविषयमेवोत्पन्नमित्यर्थः । स्वप्रकाशेऽपि मामग्रौ शतरेव त्वया नियामकत्वोपगमादिति भावः । कार्यकारणवदिति । यथा कार्यम्य ताद्र प्ये कारणमेव नियामकमित्यर्थः । अन्यथेति । यदि कारण न कार्य कश्चिदपकारः प्रतिनियमं प्रत्याधीयत इत्यभ्यपगम्येत तदोपकाररूपेपि कार्यं स्यादपकाराधानमित्यनवस्था म्यादित्यर्थः । माधारण्य एकस्यैव सर्वकार्यकारित्वम् । पृर्वपक्ष्याह । नेनेति । मिद्धान्याह । अनेनापौति । पूर्वपक्ष्याह । विषयौ क्रियत इति । मिद्धवान्याह । क्रियत इति । पूर्वपक्ष्याह । (विषय)कार्यति । मिद्धान्याह । तदौयतयेति । ननु तथापि विषयप्रतिनियम प्रति कश्चिदपकारोऽभ्युपेय एवेत्याह। उपकारस्त्विति । उपकारान्तरेऽनवम्याया उक्रत्वादिति भावः । कारणस्वाभाव्यमेव प्रतिनियतविषयकज्ञानोत्पत्ती नियामक, ज्ञानस्वाभाव्यमेव तन्मात्रविषयतायामिति मिद्धान्तप्तार प्रतिवन्दिमुखेन द्रष्टव्यम् ।
भगौ• टौ. । किमम्चेति । फल्नं विनाऽर्थक्रियाजनकत्वलक्षणं मत्त्वं न स्यादित्यर्थः । बहिस्तगोचरप्रवृत्तिः फलम, अन्तम्तेन विषयण मह ज्ञाननिरूपणं फलमित्यर्थः । ईदृक् नियतविषय इत्यर्थः । कार्यति । तया मामय्या तदेव जन्यत इति यथेत्यर्थः । तत्रापि कार्यकारणाभावेपौत्यर्थः । माधारण्यम् अनियतकार्य
For Private and Personal Use Only