________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
तेषां स्वतः मविषयत्वम्यैव कन्पयितुमुचितत्वात्, बाधकाभावात् । एतेन किमस्माकमनुगतरूपविवेचनेन, किञ्चित् ज्ञानं काचिद्वा तद्विषयता कस्य चिदिच्छादेविषयत्वमिति परास्तमिति कृतं पल्लवितेन ।
किमस्य फलमिति प्रश्नप्रसङ्गपि बहिस्तहोचरव्यवहारप्रवृत्तिरान्तरमपि तेन ज्ञाननिरूपणम् । कुतोऽयमोहगित्यनुयोगेपि सामग्रौशक्तिरेवोत्तरं कार्यकारणवत्। अन्यथा तचाप्युपकारान्तरापेक्षायामनवस्था, तदनपेक्षायां (वा) माधारण्यं केन वार्यम् । तेन तदेव क्रियते, अनेनाप्येतदेव विषयौक्रियत इति विवेचनौयम् । विषयौक्रियत इति कोऽर्थः, क्रियत इत्यपि कोऽर्थ इति विचारणीयम्, कार्योत्पादनमेव करणं, तदौयतयोत्पत्तिरेव विपयोकरणमिति विवेचनौयम् । उपकारन्तु यथाऽत्र विज्ञानस्वरूपातिरिक्तो नास्ति. तथाऽत्रापि कार्यस्वरूपातिरिक्तो नास्तीति प्रतिसन्धेयमिति। __शङ्क० टी० । किमम्येति । विषयविषयिभावमम्बन्धम्य कि फलमित्यर्थः । फलमन्तरेणार्थक्रियाजनकत्वरूप मत्त्वमेवाम्य न म्यादिति भावः । बहिर्यवहार एव फल्लमन्तरेऽपि ज्ञाननिरूपणमित्याह । बहिरिति । यद्यप्यपेक्षाज्ञाने बहिष्फलं नास्ति ज्ञान
(२) वार्यत इति ३ घु० पा० ।
For Private and Personal Use Only