________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीक
यत्त तहोचरव्यवहारजनकत्वमेव तद्विषयत्वमिति, तत्रास्ता व्यवहारस्य तगोचरत्वविचारः, किञ्चिदेव विज्ञानं क्वचिदेव व्यवहारमाधत्ते नान्यत्रेत्यत्र नियामकं वक्रव्यम्, जनकत्वं च न फलोपधानम्, सर्वत्र तदभावात् । नापि योग्यता, अवच्छे दकानिर्वचनात् । इत्थं च स्वभावेति स्वीयभावार्थक, प्रकाशम्येति इच्छादिनिरासायेत्युत्तरग्रन्थानुरोधेन वर्णयन्ति ।
वस्तुत इच्छादयोपि मविषयका एव । तेषां जनकज्ञानोपाधिक मविषयत्वमिति चेत्, जनकज्ञानविषयत्वं जनकं ज्ञानं वा न तद्विषयत्वम्, अतिप्रमङ्गात्, ईश्वरेच्छादावभावाच्च । अथ यद्विषयत्वेन ज्ञानस्येच्छाजनकत्वम् तद्विषयकं ज्ञानमेव तद्विषयत्वमिति चेत्, न तोश्वरेच्छादिकं मर्वविषयं स्यात्, मर्वविषयत्वे ने छाद्यनुत्पादकत्वात् । स्थाच सुखादीच्छाया अपि दुःखाभावादिविषयत्वम् । अथ यविषयकज्ञानस्य यविषयकममानाधिकरणेच्छादिममयाव्यवहितपूर्वममये तादृशेच्छादिममये वा नियमतः सत्त्वं तद्विषयक ज्ञानमेव तथा। सुवचश्च महाप्रलयाव्यवहितपूर्वक्षण एवेश्वरेच्छाधिकरणसमथाव्यवहितपूर्वः समय दति चेत्, तर्हि पाकादौछाया दृष्टमाधनतादिविषयतापि स्यात्, न स्याच्च कृतेः पाकादिविषयत्वं. तदव्यवहितपूर्वक्षणे पाकादिज्ञानान्तरे मानाभावात् । म्याचे छाया: कृत्यत्पादममये निर्विषयत्वम्, इच्छानन्तरं तादृशं जानं तदनन्तरं कृतिः, तदनन्तरं तादृशं ज्ञानान्तरं किं वा युगपद्योग्यात्मगुणदयोत्पादमुपेत्येच्छा कृत्युत्पादममये नियमतस्तादृशं ज्ञानान्तरं कल्पनीयमिति चेत्, तर्हि लाघवात् संस्कारे गत्यन्तराभावाच
For Private and Personal Use Only