________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
आत्मतत्त्वविवेक सटौके
देयमित्याह । तत्त्वत इति । तत्त्वपदे प्रकृतिभूते तच्छब्दार्थ पृच्छति । तदिति । पूर्व मेवेति । विचारस्य मत्त्वे न ममत्त्वं तदसत्त्वेऽपि न तदधौनं मर्वासत्त्वं विचारस्यैव दर्विचारत्वादित्यर्थः । तदेवाह। तस्येति। प्रतिज्ञाद्यात्मकस्य विचारस्य मर्वामत्त्व माधकम्य प्रतिज्ञा दिसत्त्वेनैव निरस्तत्वात् यथा कुलौरः स्वापत्यनाश्य इत्यर्थः । म एवेति । विचारसत्त्वासत्त्वविकल्पघटित एवेत्यर्थः । एतदेव स्फुटयति । यदि हौति । विचारस्य लोकमर्यादायत्ततया तदतिक्रमे दुर्विचारत्वं सुविचारत्वे च न तदतिक्रम इत्यर्थः ॥
भगौ० टौ. । तत्त्वत इति । तत्त्वतो न किञ्चिदस्तौति प्रतिज्ञेति न व्याघात इत्यर्थः । तत्त्वशब्दप्रकृतितच्छब्दार्थ विकल्पयति । तद्यौति । तस्येति । विचारस्य प्रतिज्ञादिरूपस्य मत्त्वासत्त्वाभ्यां व्याघात इत्यर्थः । म एवेति । विचारसहत्वामहत्वघटित इत्यर्थः । एतदेव स्फुटयति । यदिति ॥
रघु० टौ.। व्यावहारिक मत्त्वादिकमङ्गोकुर्महे न तु तात्त्विकमित्याशङ्कते । तत्त्वत इति । तदिति तदा तत्त्वपरामर्शः । व्याघातं विवृणोति । यदि हौति ॥
प्रतिषेध्यसिध्यसिड्विव्याघातश्च । यदि हि प्रतिषेध्यं सिद्धं नात्यन्ताय प्रतिषेधः । न चेन्नतराम्। लोकव्यवहारसिद्धमिति चेत्, सिद्धमेव हि तर्हि, न ह्यन्य
For Private and Personal Use Only