SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४४ आत्मतत्त्वविवेक सटौके देयमित्याह । तत्त्वत इति । तत्त्वपदे प्रकृतिभूते तच्छब्दार्थ पृच्छति । तदिति । पूर्व मेवेति । विचारस्य मत्त्वे न ममत्त्वं तदसत्त्वेऽपि न तदधौनं मर्वासत्त्वं विचारस्यैव दर्विचारत्वादित्यर्थः । तदेवाह। तस्येति। प्रतिज्ञाद्यात्मकस्य विचारस्य मर्वामत्त्व माधकम्य प्रतिज्ञा दिसत्त्वेनैव निरस्तत्वात् यथा कुलौरः स्वापत्यनाश्य इत्यर्थः । म एवेति । विचारसत्त्वासत्त्वविकल्पघटित एवेत्यर्थः । एतदेव स्फुटयति । यदि हौति । विचारस्य लोकमर्यादायत्ततया तदतिक्रमे दुर्विचारत्वं सुविचारत्वे च न तदतिक्रम इत्यर्थः ॥ भगौ० टौ. । तत्त्वत इति । तत्त्वतो न किञ्चिदस्तौति प्रतिज्ञेति न व्याघात इत्यर्थः । तत्त्वशब्दप्रकृतितच्छब्दार्थ विकल्पयति । तद्यौति । तस्येति । विचारस्य प्रतिज्ञादिरूपस्य मत्त्वासत्त्वाभ्यां व्याघात इत्यर्थः । म एवेति । विचारसहत्वामहत्वघटित इत्यर्थः । एतदेव स्फुटयति । यदिति ॥ रघु० टौ.। व्यावहारिक मत्त्वादिकमङ्गोकुर्महे न तु तात्त्विकमित्याशङ्कते । तत्त्वत इति । तदिति तदा तत्त्वपरामर्शः । व्याघातं विवृणोति । यदि हौति ॥ प्रतिषेध्यसिध्यसिड्विव्याघातश्च । यदि हि प्रतिषेध्यं सिद्धं नात्यन्ताय प्रतिषेधः । न चेन्नतराम्। लोकव्यवहारसिद्धमिति चेत्, सिद्धमेव हि तर्हि, न ह्यन्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy