________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभवादः ।
५४३
भगौ• टौ. । न किञ्चिदस्तीत्यभ्यपगमे प्रतिज्ञाऽस्ति न वा. अन्ये कथमिति । एतदर्थप्रतौती प्रतिज्ञायाः कारणत्वादित्यर्थः । प्राधे न चेदिति ॥
रघ ० टौ । व्याघातं विवृणोति । यदि हौति । प्रतिज्ञा म्यशेत् स्वरूपतोऽर्थतश्च । अर्थतः म्पर्श प्रतिज्ञार्थभ्यासत्यत्वात् तद्विपरीतस्य मत्यत्वम्, अस्पर्श तु तस्यैव मत्यत्वात् कथं मर्वासत्यत्वम् । प्रतिज्ञायाः माधनानङ्गत्वे चोदाहरणादेः सत्त्वे बाधोऽनैकान्तिकत्वं वा, प्रमत्त्वे तु न तदर्थमिद्धिरिति । एवं यदि म जाममप्रमेति जानमप्रमा, तर्हि मिटुं ज्ञानप्रामाण्यम्, अथ प्रमा, न तर्हि सर्वजानाप्रामाण्यमित्यादिकमुन्नेयम् ॥
तत्त्वत इति विशेषणादयमदोष इति चेत्, तदिचारो वा स्यात् लोकमर्यादातिक्रमो वा। प्रथमः पूर्वमेव निरस्तः, तस्य प्रतिज्ञारूपतया कुलौरस्येव स्वप्रसूतयुक्त्यपत्येनैव प्रतिहतत्वात्। द्वितीये तु स्वच्छायातिकमवत् स एव व्याघातः। यदि हि लोकमर्यादातिक्रमो न विचारस्वरूपस्थितिः तत्स्वरूपस्थितिश्चेन्न तदतिक्रम १) इत्यर्थः । ___ • टौ। ननु प्रतिज्ञायाः सत्त्वामत्यत्वादिकं व्यावहारिक खौकुर्म एव तेन न किञ्चिदस्तीत्यादिप्रतिज्ञायां तत्त्वत इति विशेषणं
(१) इति प्रतिषेध्यसिद्ध्यसिद्विभ्यां व्याघातात् इति १ पु० पा० ।
For Private and Personal Use Only