________________
Shri Mahavir Jain Aradhana Kendra
५४६
www.kobatirth.org
ग्रात्मतत्त्वविवेक मटी के
Acharya Shri Kailassagarsuri Gyanmandir
।
यति। यस्तावदिति । न होति । न ह्युपजीवकेनोपजीव्यं वाध्यते तत्रोदाहरणमाह । न हौति । श्रष्यमिद्धिमन्तरेणानौष्ण्यम्योपसंहर्त्तुमशक्यत्वात् । द्वितौयं निराचष्टे । द्वितौयस्त्विति । प्रति योगिप्रसिद्ध्यर्थमवश्यं तदपेचायाः मत्त्वात् । तदेवाह । न होति । विपरीतेति । बाध्यत्वाभिमतस्यैव सिद्धिग्वं मति म्यात् न ह्यप्रमान किञ्चिद्वाध्यते । एतदेवाह । विचारेति । विचारबाध्यं विश्वमित्यभिधायाविचारबाध्यत्वेन पर्यवसानात् ॥
भगी० टी० । लोकव्यवहारो यदि प्रमाणं तत्राह । मिद्धमेवेति । ननु प्रतिषेधे प्रतिषेध्यस्य ज्ञानमाचं हेतुर्न तु प्रमेत्याह । नायमिति । यदि प्रतिषेध्यं विशेषे नास्तौति प्रतिषेधार्थस्तदाऽर्था देशान्तरेऽस्तीत्यायातमित्याह । यदीति । श्रपिशब्दोऽभ्युपगमे । ननु चासरख्या तिपक्षमाश्रित्य सर्वत्र निषेध इति न तथात्वमित्याह । सर्वत्रेति । न ह्यनुष्णत्वेति । यद्यपि न किञ्चिदस्ति शेयलादित्यस्योपजीव्यं व्याप्यादिज्ञानं तदनेन न बाध्यते, तथापि यदनुमानात् प्राङ नियमतः प्रत्ययान्तरमुत्पद्यते तेनैव तस्य बाध इति भावः । मुद्रणात् पर्यवमानादित्यर्थः ॥
रघु ०
टी० • । तत्त्वं परमार्थः तथा च परमार्थतो न किञ्चिदपि सदित्यादिकं प्रतिज्ञार्थ दूत्यत श्राह । प्रतिषेध्येति । व्याघातं विवृणोति । यदि होति । सिद्धं प्रमितम् । नतरामिति । निषेध्यप्रमाया निषेधबुद्धिहेतुत्वादिति भावः । निषेध्यज्ञानमात्रं तथेत्याशयेनाऽऽशङ्कते । लोकेति । वाध्यादेव
,
For Private and Personal Use Only