________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४७
लोकव्यवहारादर्थमिद्धिरन्यथाऽतिप्रमादित्याशङ्कते। नायमिति । किमयं व्यवहारः क्वचिंटव बाध्य: मर्वत्र वा, श्राद्य यदौति । अपिरभ्युपगमे, अन्यत्रा(प्य)भ्यपगन्तव्य इत्यर्थः । द्वितीयं शङ्कते । मर्वत्र ति । तदपेक्षमिद्धिना निषेध्याधौनमिद्धिना । व्यवहारेण प्रमाणेन । बाधत इत्यनुषज्यते । यस्तावदिति । प्रतियोगिजानाधौनप्रवत्तिकं निषेधकं प्रमाणं नोपजीव्यप्रतियोगिजानबाधकमित्यर्थः । अपि च हेतोर्याप्तिग्रही निषेधमात्रेण समं मत्त्वादिमम्बलितनिषेधेन वा । प्राद्ये न ततः मत्त्वादिनिषेधः । द्वितीये पजीव्यविरोधः । एवं निषेधकमपि प्रमाणं निषेधमात्रमवगाहते मत्त्वादिसम्बस्तितनिषेधं वा । श्राद्ये न मत्त्वा दिनिषेधो मानाभावात् । द्वितीये मत्त्वादे त्यन्तिको निषेधः प्रमाणमिद्धत्वात् । विपरौतापत्तिं विवृणोति । विचारेति । मुद्रणात् विचारबाध्यत्वस्यावरणात् । पर्यवसानादित्यर्थ इत्यन्ये ॥
-
न चैतदपि नियूंढम् । स ह्ययत्नसिद्धमध्यक्षं वा म्यात् अनिष्टिमात्र वा। आद्ये विरोधोऽसिद्धिश्च । द्वितीये लाकातिक्रमः, परानिष्ट्या त्वदनिष्टिबाधप्रसङ्गश्चेति ॥
शङ्क० टौ. । न चैतदिति । स्वव्यवहारबाध्यत्वमपि न सिद्धमम्तीत्यर्थः। किञ्च व्यवहारोऽपि न तावत् व्यवस्थित इत्याह । स हौति । विशेषादर्शनमाधारणमध्यक्षमेव नाव्यवहारः तथा मति प्रत्यक्षप्रामाण्याऽभ्युपगमविरोध इत्याह । श्राद्य इति । अमिद्धिर्न
For Private and Personal Use Only