SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ५८७ रघु० टौ० । श्रसिद्धेरिति । यादृशम्य विरोधो म तस्याध्यामो यादृशम्य चाध्यासो न तस्य विरोध इत्यर्थः ॥ तथाहि । यो येन यचैव यदैवोपलभ्यते स तेन तचैव तदैव नोपलभ्यत इति नानुभवः, नाप्यभ्युपगमः । एकावयवसहितस्योपलम्भेऽन्यावयवसहितस्यानुपलम्भ इति चेत्, एवं तर्ह्यवयविन्युपलभ्यमाने कश्चिदवयव उपलभ्यते कश्चिन्नेति वाक्यार्थः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्गामत इति न्यायात्, तथा चावयवानामुपलम्भानुपलम्भाववयविनि सञ्चार्य प्रसङ्गस्तदलमनेन । शङ्क० टौ० ! ग्रहणाग्रहणे हि तदा विरुद्धे स्यातां यदि कालाभेदेन पुरुषाभेदेन विषयाभेदेन स्यातामित्यर्थः । नन्वेक एव घट एकदा एकेनैव पुरुषेणावग्भागावच्छेदेन गृह्यते परभागावच्छेदेन न गृह्यत इति कथं न विरोध दूति शङ्कते । एकावयवेति । एवमिति । उपलम्भानुपलम्भयोरवयविनि समावेशो नोपपादित दूत्यर्थः । मञ्चार्येति । श्रवयवगतावुपलम्भानुपलम्भाववयविनि सञ्चारितावित्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy