SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। शङ्क० टी०। मैवेति । प्रतिमन्धानयोग्यताया एव विचार्यमाणत्वान्न मैव लक्षणमित्यर्थः । शक्रिविशेष इति । बद्धौनां म तादृशः शक्तिविशेषो येन प्रतिसन्धाननियमः कार्यकारणभावे सत्यपपद्यते शिव्याचार्यधियोश्च म नास्तौति न प्रतिमन्धानमित्यर्थः । स तावदिति । शनिविशेषो हि कारणत्वमेव तन्त्र प्रतिव्यक्तिग्राह्यमशक्यत्वादननुगमाच्च(१) । किं च या व्यक्रिश्च कारण तज्जातीयाऽपि व्यक्तिः कारणमेवेति नियम एव । न चाकाश: शब्दकारणं नचाकाशजातोयं तत्र जारभावादिति वाच्यम् । अन्वयव्यतिरेकग्राह्यकारणताया एवंरूपत्वात् । प्रकृते तु धर्मिग्राहकमानमिद्धे त्यदोषात् । अन्यथेति । जातेः कार णत्वानवछेदकत्वे । कुत एतदित्यत पाह, क्षणस्येति । ननु नोपलचे कारणत्वं को दोष इत्यत आह तथा चेति । दृष्टसाधनताऽनिष्टमाधनताजानाभावात् प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः । निरौहं निश्चेष्टं हिताहितप्राप्तिपरिहारलक्षण क्रियाशुन्यमित्यर्थः । अाकस्मिकञ्चेति । कारणतावच्छेदकरूपं विना कार्यतावच्छेद करूपं प्रतिनियतं न स्यादित्यर्थः । मा भृत्को दोष दत्यत श्राह । तथा चेति। धमजातौयं वझिजातीयजन्यमिति नियमो नोपपद्यतेत्यर्थ:(२) । तथा च बुद्धित्वेनेव कारणता वाच्या प्रतिमन्धान प्रति. तच्च शिव्याचार्यबुयोरपौति भाव: । प्रतिमन्तान नियत इति । (१) दनुगमरहितत्वाच्चेति ३ पु० पा० । (२) अन्यथेति २ पु० पा० । (३) नोपलभ्ये तेत्यर्थ इति ३ पु. पा. For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy