________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
न्याय एव दर्शनम् । अन्यथा मौमामेति व मेश्वरमौमांसेति । तस्मादक्तरूपः परिग्रहो नान्यथा मंभवतौति प्रतिबन्धसिद्धिः । तथा चाप्तोक्तत्वात् प्रामाण्यमिद्धिः ।
शाङ्क० टौ० । मेश्वरेति । ईश्वरम्य वेदकर्तृत्वाभ्युपगमात् मेश्वरत्वं पूर्वपूर्ववेदापेक्षत्वलक्षणमौमामात्वमिति मेश्वरमौमांमापनः । कपिलस्यैव धर्मविज्ञानेश्वर्यसंपत्रम्य मुप्तप्रबुद्धवत् सर्गान्तरग्टहीतवेदस्मृतिमतस्तत्प्रत्यभिज्ञानवतो वा वेदप्रयोतकत्वमिति कपिन्नपक्ष: । प्रतिपाद्यानामिति। मन्वादौनां पूर्व वेदानुसन्धानं यदि स्यात्तदा तद्विरोधपरिहारार्थ तत्प्रतिपादितार्थप्रतिपादकन्वबोधनाद्विरोधभन्ननं भवेत् नत्वेवमित्यर्थः । नन मन्वादयोऽपि मर्वज्ञा एव कथं पूर्वमर्गवेदं न प्रतिसन्धास्वन्तीत्यत आह । अवैधुर्य वेति । यदि ते मर्वज्ञा - स्तदा वेदप्रणेतुरेव सार्वज्यं ज्ञात्वा तत्प्राणौतत्वेनेवाविरोधजानादित्यर्थः । नन्वौश्वरम्य पूर्वमर्गवेदज्ञानवत्त्वाभ्युपगमपक्ष एव मेश्वरमौमांसापक्ष इत्यत आह । तथापौति । एतदेवेति । ईश्वरज्ञानविषयत्वमित्यर्थः । ईश्वरम्य पूर्वमर्गघटादिरपि जानविषय इति घटप्रवाहोऽपि नित्यः स्यात्तथा चेदं न्यायदर्शनमेव । स एव वेदप्रवाह इदानीमप्यस्तोति मौमांसापक्ष एव स च दूषित इति मेश्वरमौमांसापक्षो नातिरिक्त इत्यर्थः । प्रतिबन्धेति । वेदा व्यासोका महाजनपरिग्टहीतत्वादिति प्रतिबन्धमिद्धिरित्यर्थः । किमतो यद्येवमत आह । तथा चेति ।
For Private and Personal Use Only