________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनपलम्भवाद।
ननु वर्षशतान्ते संस्कारोबोध इत्यप्यसंभावितमित्यनायेनाह । यति । अत्र संवादमाह ! पक्षत्रयेऽपोति ।
रघु० टौ० । प्रामाण्या निश्चये न परिग्रहसम्भव इत्याशङ्कते । तदैवेति । प्राप्त्वा निश्चयनातोकत्वनिश्चयासम्भव इत्याशङ्कते। स एवेति। तादृशां अतीन्द्रियार्थदर्शिनां याहिंसादेः स्वयमेव हिताहितसाधनत्वनिर्णयादिति भावः । व्यवहारेण वेदाध्ययना-- दिना। व्युत्पत्तिवेदाध्ययनादिः। दयति । दयानां परहितसम्पादनमेव प्रयोजनम् । अधिकारः त्वमेवं कुर्विति ईश्वरनियोगः । पुराणादिभिः सङ्कथा सङ्कथनमभिधानं, संवाद इत्यपि कश्चित् ।
स्यादेतत् परमेश्वरप्रवर्तितोऽयमेव वेदभंप्रदायः सर्गान्तर वेदापेक्ष एवेति मेश्वरमौमांसापशाः कपिलपक्षो वा स्यदिति चेत् ! किमर्थं पुनरियमपेक्षा ? पूर्वदेदे जगन्नाथस्य न तावद्वेदार्थोपलमभाय। नित्यसर्वज्ञत्वात् । नापि रचनार्थ । स्वभावतः सर्वकर्तृकनया आदर्शनपेक्षणात्। नापि विरोधपरौहारार्थम् । प्रतिपाद्यानां तदनुसन्धानविधुरत्वात् । अवैधुर्ये वा कर्तुः सार्वज्यविज्ञानादेव समस्तविरोधविधननात् । तथापि पर्वसौन्तरवेदव्यरहारोऽपि परमेश्वरस्य गोचर इति चेत् ! कः सन्देहः यदि चैतदेव वेदस्य प्रवाहनित्यत्वं, न केवलमेतस्य किं तु घटादेरपौति
For Private and Personal Use Only