________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०४
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
बुद्धवत् पितृत्वेनाविप्रलम्भकत्वमुञ्चावचभूतनिर्माणदर्शनेन सार्वज्यमनुमायाऽऽप्तत्वनिश्चयस्तस्य तेषाम् ।
या भगवानेव संप्रदायप्रवर्तनव्यसनव्यग्रः कायसहस्राणि व्युत्पाद्यव्युत्पादकभावव्यवस्थितानि निर्माय तदातनं महाजनं परिग्राहितवान्, नटनोपाध्याय इव स्वयं नटित्वेति सर्वं सुस्थम् । पाचयेऽप्यच पुराणादिसंकथाप्यस्तौति ।
शङ्क० टौ० । ननु सन्तु तदानों महाजनास्तेस्तस्य परिग्रहः कथमित्यत श्राह । तदैवमिति । स एवेति । या तोकत्वनिश्चय varaर्थ: । अध्यक्षत दूति । वेदप्रयोक्कुर्यथार्थवाक्यार्थज्ञानवत्त्वमाप्तत्वं मन्वादिभिः प्रत्यक्षेणैव न दूत्यर्थः । ननु परकौयं ज्ञानं कथं तेषां प्रत्यक्षमत श्राह । तेषामिति । ननु तेऽपि चेत् सर्वज्ञा एव तदा स्वयमेव धर्माधर्मौ साक्षात्य व्यवहरन्तु किमिति वेद परिग्टहन्तीत्याशङ्कते । तादृशामिति । श्रस्माभिश्चेद्वेदार्थोऽनुष्ठीयते चास्मादपत्यान्यपि श्रनुतिष्ठन्तीति तदृष्टान्तेनान्येऽपौति भूतदया, तत्परिग्रह हेतुरिति शेषः । स्वाधिकारेति । ईश्वरेऐव वेदं प्रणीय तत्परिग्रहे मन्वादयोऽधिकारिणः कृता दूत्यर्थः ।
तथा
ननु मन्वादीनां सार्वज्ञ्ये प्रमाणं नास्तीत्यनुशयेनाह । अथवेति । ईश्वरो न विप्रलम्भकः पितत्वात् यो यस्य पिता स तं न विप्रलभत इति प्राग्भवौयसंस्काराधौनव्याप्तिस्मृतिबला सदाप्तवानु-मानं तेषामित्यर्थः । ननु नाविप्रलम्भकत्वमात्रमाप्तत्वं किं तु यथार्थज्ञानवत्त्वमपीत्यत श्राह । उच्चावचेति । उच्चावचमनेकविधं चित्यादि, तत्कर्तत्वानुमानान्तर्गतैव सार्वज्यसिद्धिरित्युक्रमेवेत्यर्थः ।
For Private and Personal Use Only