________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
৩७१
धूममामान्ये वह्निजन्यत्वाग्रहान्न तेन कार्येण कारणस्य वहेरनुमानं स्यादित्यर्थः । तथाभावात् वह्निजन्यत्वात् । तत्रापीति । श्राद्योऽपि धूमो न तत्त्वेन वजिन्योऽपि तु तदवान्तरजात्येति शङ्कायाः सम्भवादित्यर्थः । नन्वेवं तृणारवादिजन्येऽपि वौ वैजात्यं न स्वादित्यत आह । तस्मादिति । मौसादृश्य इति । श्रापाततोऽनुपलम्भ उपपादितः । तस्य फलवैजात्यस्य । श्राकस्मिकत्वेति । कारणम्य व्यभिचारेणाकारणत्वप्रसङ्गोऽपि द्रष्टव्यः । नन्वेवं द्रव्यजातीयोपादानकानां मंयोगविभागादौनां श्रात्मजातोयोपादानकानाञ्च सुखदुःखादौनां मिथो वैजात्यं न स्यादत श्राह । कारणेति । अन्यथा यदि विनैव प्रमाणं वैजात्यकल्पनेन कार्यकारणभावकल्पनं तदा परलोकोऽपि ( परो वर्तमानादन्योभूतो भावौ च लोकोऽपि ) न मियेत् इहैव ( 2 ) ज्ञानमन्तानोपरमसम्भवात् श्रनादिनिधनश्च ज्ञानसन्तानो भवद्भिरुपेयते । (२) ननु ज्ञानस्य ज्ञानोपादानकत्वात् ज्ञानसन्तानस्य सादित्वे श्राद्यज्ञानानुत्पत्तौ मन्तानानुत्पत्तिप्रमतिरत आह । अचेतनविति । किञ्चिद्विजातौयं ज्ञानमज्ञानोपादानकमपि स्यादित्यर्थ: । श्रथाज्ञानस्य ज्ञानोपादानत्वे घटादेरपि तथात्वापत्तिः, निमित्ततायाश्चोपा
(१) ज्ञानसन्तान विश्रामादिति १ पु० पा० |
(२) उपादान ज्ञानसन्तानानुपर मे कथमुपादेयतत्सन्तानोपरम इत्यत आह । अचेतनेति । कचिद्विजातीये जाने विजातीयं ज्ञानं कचिच्चाचेतनं तत्रोपादानं स्यात् तथा च तदुपरमादुपादेयसन्तानोपरमः । अचेतनं यदि ज्ञानोपादानं तर्हि घटादिकमपि किं न तथेत्यत श्राह । अचेतनमौति । २ पु० पा० ।
For Private and Personal Use Only