SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७२ आत्मतत्त्वविवेके सटौके दानत्वव्याप्तत्वात् । अज्ञानस्य च ज्ञानानुपादानकत्वात्, मन्तानस्य मान्तत्वेऽन्तिमस्यार्थक्रियाकारित्वविरहेणामत्त्वात् मन्तानस्यैवासत्त्वप्रमङ्ग इत्याशङ्काद्वयं निरस्यति । अचेतनमित्यादि। ज्ञानस्योपादानमिति तत्पुरुषेषाद्याया ज्ञानमुपादानं यस्येति बहुबौहिणा द्वितीयाया श्राशङ्काया निरामः। नन्वेवं ज्ञानजातीयमाकस्मिक स्यादभिहित हेतूनां विशेष एव विश्रामात् श्रत पाह। दृश्यति । अस्तु तर्हि सहकारिभेदान्नियम इति चेत् ! म एवैकः कतेति गीयते। अथैक एव कर्ता न तु ताहक् सहकारिपरम्परेति कुतो विशेषादिति चेत् (न), तत्कर्तृकत्वं भिन्नकर्तृकेभ्यो व्यावर्तते न तु तादृक् (१)महकारित्वमित्यतो विशेषात् । कुतश्चिदेवमपि स्यादिति चेन्ननु स एव विशेषचिन्त्यते । (२स च तत्स्वभावत्वं वा, तज्जातीयत्वं वा, तत्सहकारित्वं वा, ताक् सहकारित्वं वेत्यतो नातिरिच्यते। तत्र प्रथमोऽसम्भवौ । द्वितीयोऽतिप्रसञ्जकः । चतुर्थे नियामकाभावः। ततस्तृतीय एव परिशिष्यते गत्यन्तराभावादिति । __ शङ्क० टौ । अतिप्रसङ्गापादनेन भनः परः प्रतिमन्धाननियामकं शिष्याचार्यबुद्धिविलक्षणं शकते । अस्तु तौति । मिटुं नः ममोहित मिति मिद्धान्याह । म एवेति । प्रतिसन्धान (१) सहकारित्वपरम्परेति २ पु. पा. (२) न च इति १ पु. पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy