SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ७७३ नियामक इत्यर्थः । ननु मिद्धेऽपि प्रतिसन्धातरि तदभेद मिद्धिः कथमिनि शङ्कते। अथेति । प्रतिमन्धानबलादेव तदेकत्वं तादृशम्य नियामकत्वे चैत्रदृष्टमपि मैत्रः प्रतिमन्दधौ तेति परिहरति । तदिति। एवमपौ ति। तादृशत्वमपि प्रतिसन्धाननियामकं स्यादित्यर्थः। परिहारमाह । नन्विति । तत्स्वभावत्वमिति। प्रतिक्षणनियत गतिभेदात्मकल मित्यर्थः। तज्जातीयत्व मिति । बुद्धिमन्तानमात्रजातीयत्वमित्यर्थः। तत्महकारित्वमिति । बुद्धिमन्ताने ऽप्येकस्यमहकारिण: मापेक्षत्वमित्यर्थः । तादृगिति । कप्तमहकारिविजातीयत्वमित्यर्थ: । अमम्भवौति । क्षणान्तरेऽपि कार्यदर्शनादित्यर्थः। अतिप्रमन्नक इति। शिव्याचार्यबुद्धिमन्तानेऽपि प्रतिसन्धानप्रमग इत्यर्थ: । नियामकाभाव दति । चैत्रदृष्टे ऽपि मैत्रस्मरणप्रसङ्ग इत्यर्थः । तृतीय इति । तंद कमहकारित्वमित्यर्थः । भगो टौ । म एवं क इति । प्रत्यभिज्ञानविषयः महकारिभद इत्यर्थः । नन्वभिन्न एव प्रत्यभिज्ञानविषय: स्यादि. त्याह । अथति । भित्रकर्ट केभ्यः प्रतिमन्धी यमानेभ्यः एककर्ट कत्व ज्ञाने निवर्तते न तु परम्परे त्याह । तत्कलकत्व मिति । अन्यनिमित्तकत्वशङ्कां परिशेषेण निराकरोति । नन्विति । तत्वभावत्वं तत्कार्यव्यक्तिस्वभावत्वम् । अमम्भवौति । कारणमतिपत्य कार्यस्वभावाभावादित्यर्थः । अतिप्रमन्नक इति । कार्यजातीयत्वम्यापि कारणनियम्यत्वेन तदभावे तदपि न म्यादित्यर्थः । चतुर्थ दति । अतिप्रमगति प्रषः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy