________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४
आत्मतत्त्वविवेक सटीक
रघु० टी०। गूढा भिमन्धिः शकते । अस्विति। निराकरोति। स एव । एकः महकारौ ममवायिकारणरूप: कर्तति गोयते इति। श्राशयमुद्दाटयति । अथेति । निराकरोति । तदिति । तत्कर्टत्वं तत्प्रतिमन्धानत्वं । नविति। तादृक् ममर्थ स्वभाव । तादृशमहका रिममवधानस्यातिप्रमकत्वात्। कुन श्चिदिति । तादृशमहकारिकत्वं स्वरूपेणातिप्रमकमपि कुतश्चिशिषात् नियामकादनतिप्रसन्न म्यादित्यर्थः। तत्स्वभावत्वं ममर्थतड्यक्रिस्वभावलम्। असम्भवी। व्यत्यन्तरस्य तड्यक्तिस्वभावलायोगात् तथाच तत्र प्रतिमन्धानं न स्यात् । अतिप्रमनकः । ज्ञानलम्यातिप्रमालान प्रतिसन्धाननियतस्य च जातिभेदस्य निराकृतत्वात् । नियामकाभावः । तस्या तिप्रमतत्वात्, अभेदे नियम्यनियामकभावानुपपत्तेः ।
अथवा सम्भवन्नपि नायमुपाधिः। तत्र तावन्माचस्यानिबन्धनत्वात्। तथाहि मर्वज्ञः स्वप्रत्ययानेककत्रकतया प्रतिसन्धत्ते न वा! आये तत्प्रतिमन्धानादेव प्रतिसन्धातुरेकत्वं सिद्धं ज्ञानाद्भेदश्च, धियामस्थैर्यस्य सर्वै रेव प्रतीतेः, प्रतिसन्धातुः क्षणिकतायाः सर्वज्ञेनाऽप्यनाकलनात्। अथ न प्रतिमन्धत्ते ! न तर्हि कार्यकारणभावमात्रनिबन्धनं प्रतिसन्धानम् । न ह्यस्ति सम्भवो यदन्वयेऽपि यस्यानन्वयस्तत्तावन्मानिवन्धननिति । प्रतिसन्धत्ते, न तु सत्यं तत्प्रतिमन्धानमतो
For Private and Personal Use Only