________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
एकाश्रयरूपमहकारिभेदेनैव तदपपन्नं न कारणवैजात्यकल्पकमित्यर्थः । __ यद्यपि प्रतिसन्धानान्तरायोग्यतयैव तदपेक्षवेजात्यस्य योग्यानुपल्लम्भमिद्धिः, तथापि स्वबुद्धिमताने एव तज्जातेोग्यानुपलम्भोऽत्र विवक्षितः ।
परलोकोऽपौति । परलोके मौगतैरप्यनन्ता जानधाराऽभ्यपगम्यते मा न सियेत् अचेतन एव कुत्रापि ज्ञानधारोत्पादाभ्यपगमाद्वैजात्यमाश्रित्य इहैव बुद्धिसन्ततिविरामावत्यर्थः। अचेतनेति। बुद्धेबुङ्यपादानकत्वेऽपि काचिदद्धिम्तादृशौ न स्यादित्यर्थः । अचेतनमिति । अचेतनस्य ज्ञानानुपादानत्वेऽपि किञ्चिदचेतन ज्ञानोपादानं स्यादित्यर्थः । दृश्यति । तथा र निश्चितकार्यकारणभावे वनिधूमादावपि प्रयोजकान्तरमम्भावनया कार्यकारणभावानिश्चयात् क्वापि प्रवृत्तिन स्यादित्यर्थः ।
रघ. टौ. । अम्ति वैजात्यं सन्तानान्तरव्याहत्तो जातिविशेषः, मा जातिर्दृश्या अदृश्या वा, श्राद्ये अनुपलब्धिबाधितत्वादिति । द्वितीयं शङ्कते । अदृश्यत्वादिति । निराकरोति । दृश्येति । दृश्यं ममवायि यस्याम्तस्याः । योग्यव्यतित्तित्वनैव जातेोग्यत्वादिति भावः । तथाचेति । मत्त्व प्रात्मा परेषां क्षणिकविज्ञानरूपः। यथा कारणेषु दृश्येषु जानविशेषेषु प्रतिसन्धानजनकतावच्छेदिका जातिरदृश्या, एवं कार्यम्वपि दृश्येषु धमविशेषेषु वशिजन्यतावच्छेदिका जातिरदृश्या स्यादिति शङ्कया
For Private and Personal Use Only