________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६८
सुखादि कथं विजातीयमित्यत पाह। कारण ति। दन्द्रिया
दिसहकारिवैजात्यप्रयुक तवैजात्यमित्यर्थः। वैभाषिक प्रत्याह । अन्यथेति । यदि कारणलेजात्ये कार्यवैजात्यं न कल्प्येत, कार्यवैजात्ये कारणवैजात्यं न तन्त्र, तदा बुद्धिसन्तानमा चादविशिष्टादविशिष्टसुखदुःखात्मकपरलोकमिद्धिरपि न स्यादित्यर्थः । यदा अन्यथेति । एकस्य कतरनभ्युपगम इत्यर्थः । अनियमश्चेत्तत्राह । अचेतनेति। ज्ञानोपादानकात् ज्ञानादज्ञानोपादानकं विजातीयमेव किञ्चिज्ञानं भवेदित्यर्थः । अचेतनमपौति । घटोऽपि कचिदिजातीयो जानोपादानकः स्थादित्यर्थ: । दृश्यजात्यभेद इति। धमत्वावच्छिन्न एव कश्चिदः, कश्चित्पिशाचाद्भविष्यतीति धमादयनुमानं न स्यादित्यर्थः ।
भगौ० टी० । वैजात्यमिति । विशेष इत्यनुषञ्जनौ यम् । अन्योन्यबुद्धिव्यावृत्तं तत्तबुद्धिसन्तान एव वैजात्यम् तलक्षणं प्रतिसन्धानप्रयोजकतावच्छेदकमुपाधेरित्यर्थः। श्राद्यस्यैव धूमाजन्यधूमम्यैव । तथाभावः वहिकार्यत्वम् । तत्रापौति । प्राद्यधमेऽपि न वहिवेन वशिः प्रयोजकः, अपि तु तत्प्रयोजकजात्येति शङ्काया इत्यर्थः। नन्वेवं योग्याऽनुपलब्या तार्णत्वादि वहिगतमपि न वैजात्यं कल्ये तेत्यत पाह। तस्मादिति । न च योग्याऽनुपलब्धिस्तत्राऽपि कारणभेदव्यङ्ग्यत्वात्तज्जा तेरित्यर्थः । नन्विहापि प्रतिमन्धानरूपकार्यवैजात्यात् कारणवैजात्यं कल्प्यता मित्यत आह । कारणति ।
97
For Private and Personal Use Only