________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
आत्मतत्त्वविवेके सटीक प्रमाणसिद्धे कार्यस्य सौसादृश्येऽप्यवान्तरजातिभेदः कल्प्यते, हेतुबैजात्यस्य फलबजात्यं प्रति प्रयोजकत्वात् , अप्रयोजकत्वे तस्याऽऽकस्मिकत्वप्रसङ्गात् । कारणसाजात्येऽपि कार्यस्य वैजात्यं सहकारिवैजात्ये पर्यवस्यतौति युक्तमुत्पश्यामः । अन्यथा प्रकृते परलोकोऽपि न सिडोत् । अचेतनोपादानकमपि ज्ञानमवान्तरजातीयं स्यात्, अचेतनमप्यवान्तरजातीयं ज्ञानोपादानं भवेत् , दृश्यजात्यभेदेऽपि किञ्चिदेव निमित्तं भविष्यतीति शङ्कायाः समुत्थापयितुं शक्यत्वाद् इति ।
शङ्क० टौ । अदृश्यत्वादिति । एकसन्तानिकबुद्धिष्वेव म विशेषोऽस्ति परन्तु नोपपद्यत इत्यर्थः(१) । व्यक्तियोग्यतानियतत्वाज्जातियोग्यताया अन्यथा वहिप्रयोज्या काचिजातिः पिशाचजन्यधमा विशेषा भविष्यतीत्यपि शक्यतेत्यर्थः । एवमेतदिति । धूमेऽपि वैजात्य शङ्का भवत्येव किन्तु प्रथम एव वहिप्रभवो धूमो वहिं गमयतीत्यर्थः । श्राद्योऽपि धूमः पिशाचादेव किं इति शङ्कायास्तत्रापि महावादित्याह । तत्रापौति । नन्वेवं हणारणिमणिस्थलेऽपि वही वैजात्यं न कल्पयेतेत्याशयोपसंहारति । तम्मादिति। अत्र हेतमाह । हेतुवैजात्यस्येति । अत्रैव विपक्षदण्डमाह । अहेतुकत्व इति । नन्वात्ममनःमयोगजन्यमपि जान
(१) नोपलभ्येतेत्यर्थ इति ३ पु० पा० ।
For Private and Personal Use Only